10. Bhikkhunikkhandhakaṃ

Mahāpajāpatigotamīvatthukathāvaṇṇanā

402. Bhikkhunikkhandhake sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpati gotamīti ettha gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu, tasmā puttapajāya ceva dhītupajāya ca mahantatāya ‘‘mahāpajāpatī’’ti nāmaṃ akaṃsu, idha pana gottena saddhiṃ saṃsanditvā ‘‘mahāpajāpati gotamī’’ti vuttaṃ. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi. Rājāno pasīditvā aḍḍhateyyasate aḍḍhateyyasate dārake adaṃsu. Tāni pañca kumārasatāni satthu santike pabbajiṃsu. Atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphale. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te ‘‘abhabbā mayaṃ gharāvāsassā’’ti paṭisāsanaṃ pahiṇiṃsu. Tā ‘‘na dāni amhākaṃ paragharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā’’ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā ‘‘ayye, amhākaṃ pabbajjaṃ anujānāpethā’’ti āhaṃsu. Mahāpajāpati ca tā itthiyo gahetvā yena bhagavā tenupasaṅkami, setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva. Pakkāmīti puna kapilapurameva pāvisi.

Yathābhirantaṃviharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayena viharitvā. Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi. Sambahulāhi sākiyānīhi saddhinti antonivesanasmiṃyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā tāpi pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Pakkāmīti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle panassā ‘‘sukumārā rājitthiyo padasā gantuṃ na sakkhissantī’’ti sākiyakoliyarājāno suvaṇṇasivikāyo upaṭṭhāpayiṃsu, tā pana ‘‘yāne āruyha gacchantīhi satthari agāravo kato hotī’’ti ekapaṇṇāsayojanikaṃ maggaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūretvā ‘‘gatagataṭṭhāne āhāraṃ paṭiyādethā’’ti purise pesayiṃsu. Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati, ubho pādā kaṭakaṭṭhisamparikiṇṇā viya hutvā uddhumātā. Tena vuttaṃ ‘‘sūnehi pādehī’’ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakassa bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi ‘‘ahaṃ tathāgatena anuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto, sace satthā pabbajjaṃ anujānissati, iccetaṃ kusalaṃ. Sace nānujānissati, mahatī garahā bhavissatī’’ti vihāraṃ pavisituṃ asakkontī rodamānā aṭṭhāsi. Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena nu tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā sūnehi pādehi…pe… ṭhitāti.

Aññenapi pariyāyenāti aññenapi kāraṇena. Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dve tayo vāre nahāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharataro. Tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Sādhu bhanteti ‘‘bahukārā’’tiādīhi tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha.

Mahāpajāpatigotamīvatthukathāvaṇṇanā niṭṭhitā.

Aṭṭhagarudhammakathāvaṇṇanā

403. Satthāpi ‘‘itthiyo nāma parittasaddhā, ekāyācitamatteyeva pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī’’ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya ‘‘sace, ānanda, mahāpajāpati gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā’’tiādimāha. Tattha sāvassāti sā eva assā pabbajjāpi upasampadāpi hotu.

Tadahupasampannassāti taṃ divasampi upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbanti mānātimānaṃ akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā uṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca kattabbaṃ. Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanārahe ṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma, evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaddhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena. Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṅghādisesāpattiṃ. Pakkhamānattanti anūnāni pannarasa divasāni mānattaṃ. Chasu dhammesūti vikālabhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhampi akhaṇḍaṃ katvā pūritasikkhāya.

Na akkositabbo na paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayupadaṃsanāya kāyaci paribhāsāya na paribhāsitabbo. Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanidhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu ovaṭo pihito, na bhikkhuniyā koci bhikkhu ovaditabbo vā anusāsitabbo vā, ‘‘bhante porāṇakattherā idañcidañca vattaṃ pūrayiṃsū’’ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭo bhikkhūnaṃ bhikkhunīsūti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruciyā ovadantu anusāsantu dhammakathaṃ kathentūti ayamettha saṅkhepo, vitthārato panesā garudhammakathā mahāvibhaṅge vuttanayeneva veditabbā.

Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvā mahāpajāpatiyā tāvamahantaṃ domanassaṃ khaṇena paṭippassambhi. Anotattadahato āhaṭena sītudakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannapītipāmojjaṃ āvi karontī ‘‘seyyathāpi, bhante’’tiādikaṃ udānaṃ udānesi. Tattha daharoti taruṇo. Yuvāti yobbaññabhāve ṭhito. Maṇḍanakajātikoti alaṅkārasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo. Koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni lokasammatattā vuttāni. Ito paraṃ yaṃ yaṃ vattabbaṃ, taṃ taṃ aṭṭhakathāyaṃ dassitameva.

Tattha mātugāmassa pabbajitattāti idaṃ pañcavassasatato uddhaṃ aṭṭhatvā pañcasuyeva vassasatesu saddhammaṭṭhitiyā kāraṇanidassanaṃ. Paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttanti ettha ‘‘paṭisambhidāpattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānakānaṃ sabbappakārasampatti ijjhatī’’ti gaṇṭhipadesu vuttaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādinā ca yaṃ vuttaṃ. Taṃ khandhakabhāṇakānaṃ matena vuttanti veditabbaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.161) pana evaṃ vuttaṃ –

‘‘Paṭisambhidāpattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhena vassasahassaṃ aṭṭhāsī’’ti.

Aṅguttaranikāyaṭṭhakathāyampi (a. ni. aṭṭha. 1.1.130) –

‘‘Buddhānañhi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti, gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino sotāpannā’’ti –

Vuttaṃ.

Saṃyuttanikāyaṭṭhakathāyaṃ pana (saṃ. ni. aṭṭha. 2.3.156) –

‘‘Paṭhamabodhiyañhi bhikkhū paṭisambhidāpattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ, tato cha abhiññā pattuṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti, tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ, gacchante kāle sotāpattiphalampi pattuṃ na sakkhissantī’’ti –

Vuttaṃ.

Yasmā cetaṃ sabbaṃ aññamaññapaṭiviruddhaṃ, tasmā tesaṃ tesaṃ bhāṇakānaṃ matameva ācariyena tattha tattha dassitanti gahetabbaṃ. Aññathā hi ācariyasseva pubbāparavirodhappasaṅgo siyāti.

Tāniyevāti tāniyeva pañca vassasahassāni. Pariyattimūlakaṃ sāsananti āha ‘‘na hi pariyattiyā asati paṭivedho atthī’’tiādi. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa, iti paṭipattitopi pariyattiyeva pamāṇaṃ. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti, ‘‘esa bhikkhu puthujjano’’ti aṅguliṃ pasāretvā dassetabbo hoti, imasmiṃyeva dīpe ekavāraṃ puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā, iti paṭivedho ca paṭipatti ca hotipi na hotipi. Sāsanaṭṭhitiyā pana pariyattiyeva pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so ‘‘na jānāmī’’ti āha, tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsanditvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti, tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yathāpi mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evameva mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbaṃ, tesu sati mahātaḷāke padumādīni pupphāni viya sotāpannādayo ariyapuggalā natthīti na vattabbaṃ. Evaṃ ekantato pariyattiyeva pamāṇaṃ.

Pariyattiyā antarahitāyāti ettha pariyattīti (a. ni. aṭṭha. 1.1.130) tepiṭakaṃ buddhavacanaṃ sāṭṭhakathā pāḷi. Yāva sā tiṭṭhati, tāva pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle kaliyugarājāno adhammikā honti, tesu adhammikesu tesampi amaccādayo adhammikā honti, tato raṭṭhajanapadavāsinoti tesaṃ adhammikatāya na devo sammā vassati, tato sassāni na sampajjanti, tesu asampajjantesu paccayadāyakā bhikkhusaṅghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti, pāḷivaseneva dhārenti. Tato kāle gacchante pāḷimpi sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati, parihāyamānaṃ matthakato paṭṭhāya parihāyati. Paṭhamameva hi mahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu, puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgahoti.

Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamañhi aṅguttaranikāyo parihāyati, tasmimpi paṭhamaṃ ekādasakanipāto…pe… tato ekakanipātoti. Evaṃ aṅguttaranikāye parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati. Paṭhamañhi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhakavaggo, nidānavaggo, sagāthāvaggoti. Evaṃ saṃyuttanikāye parihīne matthakato paṭṭhāya majjhimanikāyo parihāyati. Paṭhamañhi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati. Paṭhamañhi pāthikavaggo parihāyati, tato mahāvaggo, tato sīlakkhandhavaggoti. Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ jātakameva dhārenti. Vinayapiṭakañhi lajjino dhārenti, lābhakāmā pana ‘‘suttante kathitepi sallakkhentā natthī’’ti jātakameva dhārenti. Gacchante kāle jātakampi dhāretuṃ na sakkonti. Atha nesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakanti pariyosāne apaṇṇakajātakaṃ parihāyati, vinayapiṭakameva dhārenti.

Gacchante kāle tampi matthakato paṭṭhāya parihāyati. Paṭhamañhi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo, mahāvibhaṅgoti anukkamena uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti anantarahitāva hoti. Yāva pana manussesu catuppadikagāthāpi pavattati, tāva pariyatti anantarahitāva hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi sahassatthavikaṃ ṭhapāpetvā ‘‘buddhehi kathitaṃ catuppadikaṃ gāthaṃ jānanto imaṃ sahassaṃ gaṇhatū’’ti nagare bheriṃ carāpetvā gaṇhanakaṃ alabhitvā ‘‘ekavāraṃ carāpite nāmaṃ suṇantāpi honti asuṇantāpī’’ti yāvatatiyaṃ carāpetvā gaṇhanakaṃ alabhitvā rājapurisā sahassatthavikaṃ puna rājakulaṃ pavesenti, tadā pariyatti antarahitā nāma hoti.

Ciraṃ pavattissatīti pariyattiyā antarahitāyapi liṅgamattaṃ addhānaṃ pavattissati. Kathaṃ? Gacchante gacchante hi kāle cīvaraggahaṇaṃ pattaggahaṇaṃ samiñjanapasāraṇaṃ ālokitavilokitaṃ na pāsādikaṃ hoti, nigaṇṭhasamaṇā viya alābupattaṃ bhikkhū pattaṃ aggabāhāya parikkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti. Gacchante pana kāle aggabāhato otāretvā hatthena vā sikkāya vā olambetvā vicaranti, cīvarampi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā rajanti. Gacchante kāle rajanampi na hoti, dasacchindanaṃ ovaṭṭikāvijjhanaṃ kappamattañca katvā vaḷañjanti, puna ovaṭṭikaṃ vijjhitvā kappaṃ na karonti. Tato ubhayampi akatvā dasā chetvā paribbājakā viya caranti. Gacchante kāle ‘‘ko iminā amhākaṃ attho’’ti khuddakaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāyaṃ vā bandhanti, kesesu vā allīyāpenti, dārabharaṇaṃ karontā kasitvā vapitvā jīvikaṃ kappetvā vicaranti, tadā dakkhiṇaṃ dento jano saṅghaṃ uddissa etesampi deti. Idaṃ sandhāya bhagavatā vuttaṃ ‘‘bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī’’ti (ma. ni. 3.380). Tato gacchante kāle nānāvidhāni kammāni karontā ‘‘papañco esa, kiṃ iminā amhāka’’nti kāsāvakhaṇḍaṃ chinditvā araññe khipanti, tasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Kassapadasabalassa kira kālato paṭṭhāya yonakānaṃ setavatthāni pārupitvā caraṇacārittaṃ jātaṃ. Evaṃ pariyattiyā antarahitāyapi liṅgamattaṃ ciraṃ pavattissatīti veditabbaṃ.

Aṭṭhagarudhammakathāvaṇṇanā niṭṭhitā.

Bhikkhunīupasampannānujānanakathāvaṇṇanā

404-405.Yadaggenāti yaṃ divasaṃ ādiṃ katvā. Tadevāti tasmiññeva divase. Anuññattiyāti anuññāya. Ekāhaṃ, bhante ānanda, bhagavantaṃ varaṃ yācāmīti ‘‘evameva kho ahaṃ, bhante ānanda, ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīye’’ti paṭijānitvā idāni kasmā varaṃ yācatīti ce? Parūpavādavivajjanatthaṃ. Evañhi keci vadeyyuṃ ‘‘mahāpajāpatiyā paṭhamaṃ sampaṭicchitattā bhikkhūnaṃ bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ nāhosi, sā ce varaṃ yāceyya, bhagavā anujāneyyā’’ti.

406.Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saññogāyāti vaṭṭe saṃyojanatthāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhibhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇagaṇasaṅgaṇavihārāya. Kosajjāyāti kusītabhāvāya. Dubbharatāyāti dupposatāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaññogāyāti kāmarāgādīhi visaṃyujjanatthāya. Apacayāyāti sabbassapi vaṭṭassa apacayatthāya, nibbānāyāti attho. Appicchatāyāti paccayappicchatādivasena sabbaso icchāpagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhibhāvāya. Pavivekāyāti pavivittabhāvāya kāyavivekāditadaṅgavivekādivivekasiddhiyā. Vīriyārambhāyāti kāyikassa ceva cetasikassa ca vīriyassa paggaṇhanatthāya. Subharatāyāti sukhaposanatthāya. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo, eso vinayo sammadeva apāyādīsu apatanavasena dhāraṇato kilesānaṃ vinayanato, satthu sammāsambuddhassa ovādānusiṭṭhibhāvato etaṃ satthusāsananti dhāreyyāsi jāneyyāsi, avabujjheyyāsīti attho. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ, dutiyavārena vivaṭṭaṃ kathitaṃ.

409-410.Vimānetvāti aparajjhitvā. Kammappattāyopīti kammārahāpi. Āpattigāminiyopīti āpattiāpannāyopi. Vuttanayeneva kāretabbataṃ āpajjantīti tathākaraṇassa paṭikkhittattā dukkaṭena kāretabbataṃ āpajjanti.

413-5.Dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. Na ārocentīti pātimokkhuddesakassa na ārocenti. Na paccāharantīti bhikkhunīnaṃ na paccāharanti. Visesakanti vattabhaṅgaṃ.

420.Tena ca bhikkhu nimantetabboti sāmīcidassanametaṃ, na pana animantiyā āpatti.

425.Tayo nissayeti senāsananissayaṃ apanetvā apare tayo nissaye. Rukkhamūlasenāsanañhi sā na labhati.

428.Anuvādaṃ paṭṭhapentīti issariyaṃ pavattenti.

430.Bhikkhudūtena upasampādentīti bhikkhuyeva dūto bhikkhudūto, tena bhikkhudūtena, bhikkhudūtaṃ katvā upasampādentīti attho.

431.Na sammatīti nappahoti. Navakammanti navakammaṃ katvā ‘‘ettakāni vassāni vasatū’’ti apaloketvā saṅghikabhūmidānaṃ.

432.Sannisinnagabbhāti patiṭṭhitagabbhā.

434.Pabbajjampi na labhatīti titthāyatanasaṅkantāya abhabbabhāvūpagamanato na labhati. Idaṃ odissa anuññātaṃ vaṭṭatīti ekato vā ubhato vā avassave satipi odissa anuññātattā vaṭṭati. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyamevāti.

Bhikkhunīupasampannānujānanakathāvaṇṇanā niṭṭhitā.

Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app