10. Bhaṇḍapaṭisāmanavinicchayakathā

53. Evaṃ cīvaravippavāsavinicchayaṃ kathetvā idāni bhaṇḍapaṭisāmanavinicchayaṃ kathetuṃ ‘‘bhaṇḍassapaṭisāmana’’ntiādimāha. Tattha bhaḍitabbaṃ bhājetabbanti bhaṇḍaṃ, bhaḍitabbaṃ icchitabbanti vā bhaṇḍaṃ, bhaṇḍanti paribhaṇḍanti sattā etenāti vā bhaṇḍaṃ, mūladhanaṃ, parikkhāro vā. Vuttañhi abhidhānappadīpikāyaṃ –

‘‘Bhājanādiparikkhāre, bhaṇḍaṃ mūladhanepi cā’’ti.

Tassa bhaṇḍassa, paṭisāmiyate paṭisāmanaṃ, rakkhaṇaṃ gopananti attho. Tenāha ‘‘paresaṃ bhaṇḍassa gopana’’nti. Mātu kaṇṇapiḷandhanaṃ tālapaṇṇampīti pi-saddo sambhāvanattho. Tena pageva aññātakānaṃ santakanti dasseti. Gihisantakanti iminā pañcannaṃ sahadhammikānaṃ santakaṃ paṭisāmetuṃ vaṭṭatīti dīpeti. Bhaṇḍāgārikasīsenāti etena vissāsaggāhādinā gahetvā paṭisāmentassa anāpattīti dasseti. Tena vakkhati ‘‘attano atthāya gahetvā paṭisāmetabba’’nti. Chandenapi bhayenapīti vaḍḍhakīādīsu chandena , rājavallabhādīsu bhayena balakkārena pātetvā gatesu ca paṭisāmetuṃ vaṭṭatīti yojetabbaṃ.

Saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanapayogaṃ vinā ‘‘nāhaṃ gaṇhāmī’’tiādinā aññasmiṃ payoge akate rajjasaṅkhobhādikāle ‘‘na dāni tassa dassāmi, na mayhaṃ dāni dassatī’’ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe katepi avahāro natthi. Keci panettha ‘‘pārājikameva paṭisāmanapayogassa katattā’’ti vadanti, taṃ tesaṃ matimattaṃ, na sārato paccetabbaṃ. Paṭisāmanakāle hissa theyyacittaṃ natthi, ‘‘na dāni tassa dassāmī’’ti theyyacittuppattikkhaṇe ca sāmino dhuranikkhepacittappavattiyā hetubhūto kāyavacīpayogo natthi, yena so āpattiṃ āpajjeyya. Na hi akiriyasamuṭṭhānā ayaṃ āpattīti. Dāne saussāho, rakkhati tāvāti avahāraṃ sandhāya avuttattā ‘‘nāhaṃ gaṇhāmī’’tiādinā musāvādakaraṇe pācittiyameva hoti, na dukkaṭaṃ theyyacittābhāvena sahapayogassapi abhāvatoti gahetabbaṃ.

Yadipi mukhena dassāmīti vadati…pe… pārājikanti ettha katarapayogena āpatti, na tāva paṭhamena bhaṇḍapaṭisāmanapayogena tadā theyyacittabhāvā, nāpi ‘‘dassāmī’’ti kathanapayogena tadā theyyacitte vijjamānepi payogassa kappiyattāti? Vuccate – sāminā ‘‘dehī’’ti bahuso yāciyamānopi adatvā yena payogena attano adātukāmataṃ sāmikassa ñāpesi, yena ca so adātukāmo ayaṃ vikkhipatīti ñatvā dhuraṃ nikkhipati, teneva payogenassa āpatti. Na hettha upanikkhittabhaṇḍe pariyāyena mutti atthi. Adātukāmatāya hi ‘‘kadā te dinnaṃ, kattha te dinna’’ntiādipariyāyavacanenapi sāmikassa dhurenikkhipāpite āpattiyeva. Teneva aṭṭhakathāyaṃ vuttaṃ ‘‘kiṃ tumhe bhaṇatha…pe… ubhinnaṃ dhuranikkhepena bhikkhuno pārājika’’nti. Parasantakassa parehi gaṇhāpane eva hi pariyāyato mutti, na sabbatthāti gahetabbaṃ. Attano hatthe nikkhittattāti ettha attano hatthe sāminā dinnatāya bhaṇḍāgārikaṭṭhāne ṭhitattā ca ṭhānācāvanepi natthi avahāro, theyyacittena pana gahaṇe dukkaṭato na muccatīti veditabbaṃ. Eseva nayoti avahāro natthi, bhaṇḍadeyyaṃ pana hotīti adhippāyo.

54.Pañcannaṃ sahadhammikānanti bhikkhubhikkhunīsikkhamānasāmaṇerasāmaṇerīnaṃ. Etena na kevalaṃ gihīnaṃ eva, atha kho tāpasaparibbājakādīnampi santakaṃ paṭisāmetuṃ na vaṭṭatīti dasseti. Naṭṭhepi gīvā na hoti, kasmā? Asampaṭicchāpitattāti attho. Dutiye eseva nayoti gīvā na hoti, kasmā? Ajānitattā. Tatiye ca eseva nayoti gīvā na hoti, kasmā? Paṭikkhipitattā. Ettha ca kāyena vā vācāya vā cittena vā paṭikkhittopi paṭikkhittoyeva nāma hoti.

Tasseva gīvā hoti, na sesabhikkhūnaṃ, kasmā? Tasseva bhaṇḍāgārikassa bhaṇḍāgāre issarabhāvato. Bhaṇḍāgārikassa gīvā na hoti alasajātikasseva pamādena haritattā. Dutiye bhaṇḍāgārikassa gīvā na hoti tassa anārocitattā. Naṭṭhe tassa gīvā tena ṭhapitattā. Tasseva gīvā, na aññesaṃ tena bhaṇḍāgārikena sampaṭicchitattā ṭhapitattā ca. Natthi gīvā tena paṭikkhipitattā. Naṭṭhaṃ sunaṭṭhameva bhaṇḍāgārikassa asampaṭicchāpanato. Naṭṭhe gīvā tena ṭhapitattā. Sabbaṃ tassa gīvā tassa bhaṇḍāgārikassa pamādena haraṇato. Tattheva upacāre vijjamāneti bhaṇḍāgārikassa samīpeyeva uccārapassāvaṭṭhāne vijjamāne.

55.Mayica mate saṅghassa ca senāsane vinaṭṭheti ettha kevalaṃ saṅghassa senāsanaṃ mā vinassīti iminā adhippāyena vivaritumpi vaṭṭatiyevāti vadanti. ‘‘Taṃ māressāmī’’ti ettake vuttepi vivarituṃ vaṭṭati ‘‘gilānapakkhe ṭhitattā avisayo’’ti vuttattā. Maraṇato hi paraṃ gelaññaṃ avisayattañca natthi. ‘‘Dvāraṃ chinditvā harissāmā’’ti ettake vuttepi vivarituṃ vaṭṭatiyeva. Sahāyehi bhavitabbanti tehipi bhikkhācārādīhi pariyesitvā attano santakampi kiñci kiñci dātabbanti vuttaṃ hoti. Ayañhi sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ. Lolamahātheroti mando momūho ākiṇṇavihārī sadā kīḷāpasuto vā mahāthero.

56.Itarehīti tasmiṃyeva gabbhe vasantehi bhikkhūhi. Vihārarakkhaṇavāre niyutto vihāravāriko, vuḍḍhapaṭipāṭiyā attano vāre vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Corānaṃ paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā ‘‘paṭhamataraṃyeva gantvā saddaṃ karissāmā’’ti corānaṃ abhimukhaṃ gatesu. ‘‘Corehi haṭabhaṇḍaṃ āharissāmā’’ti tesaṃ anupathaṃ gatesupi eseva nayo. Nibaddhaṃ katvāti ‘‘asukakule yāgubhattaṃ vihāravārikānaṃyevā’’ti evaṃ niyamanaṃ katvā. Dve tisso yāgusalākā ca cattāri pañca salākabhattāni ca labhamānovāti idaṃ nidassanamattaṃ, tato ūnaṃ vā hotu adhikaṃ vā, attano ca veyyāvaccakarassa ca yāpanamattaṃ labhanameva pamāṇanti gahetabbaṃ. Nissitake jaggāpentīti attano attano nissitake bhikkhācariyāya posentā nissitakehi vihāraṃ jaggāpenti. Asahāyassāti sahāyarahitassa. ‘‘Asahāyassa adutiyassā’’ti pāṭho yutto. Pacchimaṃ purimasseva vevacanaṃ. Asahāyassa vā attadutiyassa vāti imasmiṃ pana pāṭhe ekena ānītaṃ dvinnaṃ nappahotīti attadutiyassapi vāro nivāritoti vadanti, taṃ ‘‘yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthī’’ti iminā na sameti, vīmaṃsitabbaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.112) pana ‘‘attadutiyassāti appicchassa. Attāsarīrameva dutiyo, na aññoti hi attadutiyo, tadubhayassapi atthassa vibhāvanaṃ ‘yassā’tiādi. Etena sabbena ekekassa vāro na pāpetabboti dassetī’’ti vuttaṃ.

Pākavattatthāyāti niccaṃ pacitabbayāgubhattasaṅkhātavattatthāya. Ṭhapentīti dāyakā ṭhapenti. Taṃ gahetvāti taṃ ārāmikādīhi dīyamānaṃ bhāgaṃ gahetvā. Upajīvantena ṭhātabbanti abbhokāsikarukkhamūlikenapi pākavattaṃ upanissāya jīvantena attano pattacīvararakkhaṇatthāya vihāravāre sampatte ṭhātabbaṃ. Na gāhāpetabboti ettha yassa abbhokāsikassapi attano adhikaparikkhāro ce ṭhapito atthi, cīvarādisaṅghikabhāgepi ālayo atthi, sopi gāhāpetabbo . Paripucchanti pucchitapañhavissajjanaṃ, aṭṭhakathaṃ vā. Diguṇanti aññehi labbhamānato dviguṇaṃ. Pakkhavārenāti aḍḍhamāsavārena.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Bhaṇḍapaṭisāmanavinicchayakathālaṅkāro nāma

Dasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app