Verañjakaṇḍavaṇṇanā

1.Seyyathidanti taṃ katamaṃ, taṃ kathanti vā attho. Aniyamaniddesavacananti natthi etassa niyamoti aniyamo, niddisīyati attho etenāti niddeso, vuccati etenāti vacanaṃ, niddesoyeva vacanaṃ niddesavacanaṃ, aniyamassa niddesavacanaṃ aniyamaniddesavacanaṃ, paṭhamaṃ aniyamitassa samayassa niddesavacananti attho. ‘‘Yenāti avatvā tenāti vuttattā aniyamaṃ katvā niddiṭṭhavacanaṃ aniyamaniddesavacana’’ntipi vadanti. Yaṃtaṃsaddānaṃ niccasambandhabhāvato āha ‘‘tassa sarūpena avuttenapī’’tiādi. Tattha tassāti ‘‘tenā’’ti etassa. Sarūpena avuttenapīti ‘‘yenā’’ti evaṃ sarūpato pāḷiyaṃ avuttenapi. Atthato siddhenāti parabhāge sāriputtattherassa uppajjanakaparivitakkasaṅkhātaatthato siddhena. Parivitakke hi siddhe yena samayena parivitakko udapādīti idaṃ atthato siddhameva hoti. Tenevāha ‘‘aparabhāge hi vinayapaññattiyācanahetubhūto āyasmato sāriputtassa parivitakko siddho’’tiādi. ‘‘Tenā’’ti vatvā tato tadatthameva ‘‘yenā’’ti atthato vuccamānattā ‘‘yenā’’ti ayaṃ ‘‘tenā’’ti etassa paṭiniddeso nāma jāto. Paṭiniddesoti ca vitthāraniddesoti attho.

Aparabhāge hīti ettha hi-saddo hetumhi, yasmāti attho. Vinayapaññattiyācanahetubhūtoti ‘‘etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, uddiseyya pātimokkhaṃ. Yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitika’’nti evaṃ pavattassa vinayapaññattiyācanassa kāraṇabhūtoti attho. Parivitakkoti ‘‘katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’’ti evaṃ pavatto parivitakko. Yaṃtaṃsaddānaṃ niccasambandhoti āha ‘‘tasmā yena samayenā’’tiādi. Pubbe vā pacchā vā atthato siddhenāti pubbe vā pacchā vā uppannaatthato siddhena. Paṭiniddeso kattabboti etassa ‘‘yadida’’nti iminā sambandho. ‘‘Paṭiniddeso kattabbo’’ti yadidaṃ yaṃ idaṃ vidhānaṃ, ayaṃ sabbasmiṃ vinaye yuttīti attho. Atha vā ‘‘paṭiniddeso kattabbo’’ti yadidaṃ yā ayaṃ yutti, ayaṃ sabbasmiṃ vinaye yuttīti attho.

Tatridaṃmukhamattanidassananti tassā yathāvuttayuttiyā paridīpane idaṃ mukhamattanidassanaṃ, upāyamattanidassananti attho. Mukhaṃ dvāraṃ upāyoti hi atthato ekaṃ. ‘‘Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññapessāmī’’ti pāḷiṃ dassetvā tattha paṭiniddesamāha ‘‘yena sudinno’’tiādinā. Tenāti hetuatthe karaṇavacanattā tassa paṭiniddesopi tādisoyevāti āha ‘‘yasmā paṭisevī’’ti. Pubbe atthato siddhenāti pubbe uppannamethunadhammapaṭisevanasaṅkhātaatthato siddhena. Pacchā atthato siddhenāti raññā adinnaṃ dārūnaṃ ādiyanasaṅkhātapacchāuppannaatthato siddhena. Samayasaddoti etassa ‘‘dissatī’’ti iminā sambandho.

Samavāyeti paccayasāmaggiyaṃ, kāraṇasamavāyeti attho. Khaṇeti okāse. Assāti assa samayasaddassa samavāyo atthoti sambandho. Appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti ettha kālo nāma upasaṅkamanassa yuttapayuttakālo. Samayo nāma tasseva paccayasāmaggī, atthato tadanurūpaṃ sarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ sallakkhaṇaṃ, tasmā kālañca samayañca paññāya gahetvā upadhāretvāti attho. Idaṃ vuttaṃ hoti – sace amhākaṃ sve gamanassa yuttakālo bhavissati, kāye balamattā ceva pharissati, gamanapaccayā ca añño aphāsuvihāro na bhavissati, athetaṃ kālañca gamanakāraṇasamavāyasaṅkhātaṃ samayañca upadhāretvā api eva nāma sve āgaccheyyāmāti.

Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā, khaṇo eva ca samayo. Yo khaṇoti ca samayoti ca vuccati, so ekovāti hi attho. Mahāsamayoti mahāsamūho. Pavuddhaṃ vanaṃ pavanaṃ, tasmiṃ pavanasmiṃ, vanasaṇḍeti attho. Samayopi kho te bhaddāli appaṭividdho ahosīti ettha samayoti sikkhāpadapūraṇassa hetu. Bhaddālīti tassa bhikkhuno nāmaṃ. Idaṃ vuttaṃ hoti – bhaddāli tayā paṭivijjhitabbayuttakaṃ etaṃ kāraṇaṃ atthi, tampi te na paṭividdhaṃ na sallakkhitanti. Kiṃ taṃ kāraṇanti āha ‘‘bhagavā kho’’tiādi.

Uggāhamāno tiādīsu mānoti tassa paribbājakassa pakatināmaṃ, kiñci kiñci pana uggahetuṃ samatthatāya ‘‘uggāhamāno’’ti naṃ sañjānanti, tasmā ‘‘uggāhamāno’’ti vuccati . Samaṇamuṇḍikāya putto samaṇamuṇḍikāputto. So kira devadattassa upaṭṭhāko. Samayaṃ diṭṭhiṃ pavadanti etthāti samayappavādako, tasmiṃ samayappavādake, diṭṭhippavādaketi attho. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātipabhutayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca paribbājakā sannipatitvā attano attano samayaṃ diṭṭhiṃ pavadanti kathenti dīpenti, tasmā so ārāmo ‘‘samayappavādako’’ti vuccati, sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā ‘‘tindukācīra’’nti vuccati. Ekā sālā etthāti ekasālako. Yasmā panettha paṭhamaṃ ekā sālā katā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva ekaṃ sālamupādāya laddhanāmavasena ‘‘ekasālako’’ti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasañchanno ārāmoti katvā ‘‘mallikāya ārāmo’’ti saṅkhyaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme. Paṭivasatīti tasmiṃ vāsaphāsutāya vasati.

Diṭṭhe dhammeti paccakkhe attabhāve. Atthoti vuḍḍhi. Samparāyikoti kammakilesavasena samparetabbato sampāpuṇitabbato samparāyo, paraloko. Tattha niyutto samparāyiko, paralokattho. Atthābhisamayāti yathāvuttaubhayatthasaṅkhātahitapaṭilābhā. Samparāyikopi hi attho kāraṇassa nipphannattā paṭiladdho nāma hotīti tamatthadvayaṃ ekato katvā ‘‘atthābhisamayā’’ti vuttaṃ. Dhiyā paññāya rāti gaṇhātīti dhīro. Atha vā dhī paññā etassa atthīti dhīro.

Sammā mānābhisamayāti mānassa sammā pahānena. Sammāti iminā mānassa aggamaggañāṇena samucchedappahānaṃ vuttaṃ. Dukkhassa pīḷanaṭṭhotiādīsu dukkhasaccassa pīḷanaṃ taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ, pīḷanameva attho pīḷanaṭṭho, tthakārassa ṭṭhakāraṃ katvā vuttaṃ. Evaṃ sesesupi. Samecca paccayehi katabhāvo saṅkhataṭṭho. Santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ. Vipariṇāmo jarāya maraṇena cāti dvidhā vipariṇāmetabbatā. Abhisametabbo paṭivijjhitabboti abhisamayo, abhisamayova attho abhisamayaṭṭho, pīḷanādīni. Tāni hi abhisametabbabhāvena ekībhāvaṃ upanetvā ‘‘abhisamayaṭṭho’’ti vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva pīḷanādīni abhisamayassa visayabhāvūpagamanasāmaññato ekattena vuttāni.

Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samayasaddo evāti samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo vutto. Tattha sahakārīkāraṇasannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggalehīti samayo, khaṇo. Samenti ettha, etena vā saṃgacchanti dhammā sahajātadhammehi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ kāraṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyati. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavena sahāvaṭṭhānameva hi samūho. Paccayantarasamāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā taṃsaṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhanti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo appavattīti samayo, pahānaṃ. Ñāṇena abhimukhaṃ sammā etabbo adhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

Nanu ca atthamattaṃ paṭicca saddā abhinivisanti, na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite. Saddavisese hi apekkhiyamāne ekena saddena anekatthābhidhānaṃ na sambhavati. Na hi yo kālattho samayasaddo, soyeva samūhādiatthaṃ vadati. Ettha pana tesaṃ tesaṃ atthānaṃ samayasaddavacanīyatāsāmaññamupādāya anekatthatā samayasaddassa vuttā. Evaṃ sabbattha atthuddhāre adhippāyo veditabbo. Idha panassa kālo atthoti assa samayasaddassa idha kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakādīnaṃ viya nidānabhāvena kālassa apadisitabbato ca.

Upayogavacanena bhummavacanena ca niddesamakatvā idha karaṇavacanena niddese payojanaṃ niddhāretukāmo parammukhena codanaṃ samuṭṭhāpeti ‘‘etthāhā’’tiādi. Ettha ‘‘tena samayenā’’ti imasmiṃ ṭhāne vitaṇḍavādī āhāti attho. Athāti codanāya kattukāmataṃ dīpeti, nanūti iminā samānattho. Kasmā karaṇavacanena niddeso katoti sambandho. Bhummavacanena niddeso katoti yojetabbaṃ. Etthāpi ‘‘yathā’’ti idaṃ ānetvā sambandhitabbaṃ. Tatthāti tesu suttābhidhammesu. Tathāti upayogabhummavacanehi. Idhāti imasmiṃ vinaye. Aññathāti karaṇavacanena. Accantamevāti ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ, tāva accantameva, nirantaramevāti attho. Karuṇāvihārenāti parahitapaṭipattisaṅkhātena karuṇāvihārena. Tathā hi karuṇānidānattā desanāya idha parahitapaṭipatti ‘‘karuṇāvihāro’’ti vuttā, na pana karuṇāsamaāpattivihāro. Na hi desanākāle desetabbadhammavisayassa desanāñāṇassa sattavisayāya mahākaruṇāya sahuppatti sambhavati bhinnavisayattā, tasmā karuṇāvasena pavatto parahitapaapattisaṅkhāto vihāro idha karuṇāvihāroti veditabbo. Tadatthajotanatthanti accantasaṃyogatthadīpanatthaṃ upayoganiddeso kato yathā ‘‘māsaṃ ajjhetī’’ti.

Adhikaraṇatthoti ādhārattho. Bhāvo nāma kiriyā, kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, soyevattho bhāvenabhāvalakkhaṇattho. Kathaṃ pana abhidhamme yathāvuttaatthadvayasambhavoti āha ‘‘adhikaraṇañhī’’tiādi. Tattha kālasaṅkhāto attho kālattho, samūhasaṅkhāto attho samūhattho. Atha vā kālasaddassa attho kālattho, samūhasaddassa attho samūhattho. Ko so? Samayo. Idaṃ vuttaṃ hoti – kālattho samūhattho ca samayo tattha abhidhamme vuttānaṃ phassādidhammānaṃ adhikaraṇaṃ ādhāroti yasmiṃ kāle dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle puñje ca phassādayopi hontīti ayañhi tattha attho.

Nanu cāyaṃ upādāya paññatto kālo samūho ca vohāramattako, so kathaṃ ādhāro tattha vuttadhammānanti? Nāyaṃ doso. Yathā hi kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññatto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto sāyanhe gacchatī’’tiādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññapīyati ‘‘rukkhe sākhā, yavarāsimhi sambhūto’’tiādīsu, evamidhāpīti daṭṭhabbaṃ.

Abhidhamme ādhāratthasambhavaṃ dassetvā idāni bhāvenabhāvalakkhaṇatthasambhavaṃ dassento āha ‘‘khaṇasamavāyahetusaṅkhātassā’’tiādi. Tattha khaṇo nāma aṭṭhakkhaṇavinimutto navamo buddhuppādasaṅkhāto khaṇo, yāni vā panetāni ‘‘cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī’’ti (a. ni. 4.31) ettha patirūpadesavāso, sappurisūpanissayo, attasammāpaṇidhi, pubbe ca katapuññatāti cattāri cakkāni vuttāni, tāni ekajjhaṃ katvā okāsaṭṭhena khaṇoti veditabbo. Tāni hi kusaluppattiyā okāsabhūtāni. Samavāyo nāma ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204; 3.421; saṃ. ni. 4.60) evamādinā niddiṭṭhā cakkhuviññāṇādisaṅkhātasādhāraṇaphalanipphādakattena saṇṭhitā cakkhurūpādipaccayasāmaggī. Cakkhurūpādīnañhi cakkhuviññāṇādisādhāraṇaphalaṃ. Hetūti janakahetu. Yathāvuttakhaṇasaṅkhaātassa samavāyasaṅkhātassa hetusaṅkhātassa ca samayassa bhāvena sattāya tesaṃ phassādidhammānaṃ bhāvo sattā lakkhīyati viññāyatīti attho. Idaṃ vuttaṃ hoti – yathā ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti dohanakiriyāya gamanakiriyā lakkhīyati, evamidhāpi ‘‘yasmiṃ samaye, tasmiṃ samaye’’ti ca vutte ‘‘satī’’ti ayamattho viññāyamāno eva hoti aññakiriyāya sambandhābhāve padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādibhavanakiriyā ca lakkhīyatīti. Ayañhi tattha attho yasmiṃ yathāvutte khaṇe paccayasamavāye hetumhi ca sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe paccayasamavāye hetumhi ca sati phassādayopi hontīti . Tadatthajotanatthanti adhikaraṇatthassa bhāvenabhāvalakkhaṇatthassa ca dīpanatthaṃ.

Idha panāti imasmiṃ vinaye. Hetuattho karaṇattho ca sambhavatīti ‘‘annena vasati, vijjāya vasatī’’tiādīsu viya hetuattho ‘‘pharasunā chindati, kudālena khaṇatī’’tiādīsu viya karaṇattho ca sambhavati. Kathaṃ sambhavatīti āha ‘‘yo hi so’’tiādi. Tena samayena hetubhūtena karaṇabhūtenāti ettha pana taṃtaṃvatthuvītikkamova sikkhāpadapaññattiyā hetu ceva karaṇañca. Tathā hi yadā bhagavā sikkhāpadapaññattiyā paṭhamameva tesaṃ tesaṃ tattha tattha taṃtaṃsikkhāpadapaññattihetubhūtaṃ vītikkamaṃ apekkhamāno viharati, tadā taṃ taṃ vītikkamaṃ apekkhitvā tadatthaṃ vasatīti siddho vatthuvītikkamassa hetubhāvo ‘‘annena vasati, annaṃ apekkhitvā tadatthāya vasatī’’tiādīsu viya. Sikkhāpadapaññattikāle pana teneva pubbasiddhena vītikkamena sikkhāpadaṃ paññapetīti sikkhāpadapaññattiyā sādhakatamattā karaṇabhāvopi vītikkamasseva siddho ‘‘asinā chindatī’’tiādīsu viya. Vītikkamaṃ pana apekkhamāno teneva saddhiṃ tannissayakālampi apekkhitvā viharatīti kālassapi idha hetubhāvo vutto, sikkhāpadaṃ paññapento ca taṃ taṃ vītikkamakālaṃ anatikkamitvā teneva kālena sikkhāpadaṃ paññapetīti vītikkamanissayassa kālassapi karaṇabhāvo vutto, tasmā iminā pariyāyena kālassapi hetubhāvo karaṇabhāvo ca labbhatīti vuttaṃ ‘‘tena samayena hetubhūtena karaṇabhūtenā’’ti. Nippariyāyato pana vītikkamoyeva hetubhūto karaṇabhūto ca. So hi vītikkamakkhaṇe hetu hutvā pacchā sikkhāpadapaññāpane karaṇampi hotīti.

Sikkhāpadānipaññāpayantoti vītikkamaṃ pucchitvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena karaṇabhūtena sikkhāpadāni paññāpayanto. Sikkhāpadapaññattihetuñca apekkhamānoti tatiyapārājikādīsu viya sikkhāpadapaññattiyā hetubhūtaṃ taṃ taṃ vatthuṃ vītikkamasamayaṃ apekkhamāno tena samayena hetubhūtena bhagavā tattha tattha vihāsīti attho. ‘‘Sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno’’ti vacanato ‘‘tena samayena karaṇabhūtena hetubhūtenā’’ti evaṃ vattabbepi paṭhamaṃ ‘‘hetubhūtenā’’ti vacanaṃ idha hetuatthassa adhippetattā vuttaṃ. Bhagavā hi verañjāyaṃ viharanto therassa sikkhāpadapaññattiyācanahetubhūtaṃ parivitakkasamayaṃ apekkhamāno tena samayena hetubhūtena vihāsīti tīsupi gaṇṭhipadesu vuttaṃ. Kiṃ panettha yutticintāya, ācariyassa idha kamavacanicchā natthīti evametaṃ gahetabbaṃ. Teneva dīghanikāyaṭṭhakathāyampi (dī. ni. aṭṭha. 1.paribbājakakathāvaṇṇanā) ‘‘tena samayena hetubhūtena karaṇabhūtenā’’tiādinā ayameva anukkamo vutto. Na hi tattha paṭhamaṃ ‘‘hetubhūtenā’’ti vacanaṃ idha ‘‘tena samayena verañjāyaṃ viharatī’’ti ettha hetuatthassa adhippetabhāvadīpanatthaṃ vuttaṃ. ‘‘Sikkhāpadāni paññāpayanto hetubhūtena karaṇabhūtena samayena vihāsi, sikkhāpadapaññattihetuñca apekkhamāno hetubhūtena samayena vihāsīti evamettha sambandho kātabbo’’tipi vadanti. Tadatthajotanatthanti hetuatthassa karaṇatthassa vā dīpanatthaṃ. Idhāti imasmiṃ vinaye. Hoti cetthāti ettha imasmiṃ padese yathāvuttatthasaṅgahavasena ayaṃ gāthā hoti. Aññatrāti suttābhidhammesu.

Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattivipariṇāmo katoti dasseti. Parato atthaṃ vaṇṇayissāmāti parato ‘‘itipi so bhagavā’’tiādinā āgataṭṭhāne vaṇṇayissāma. Verañjāyanti ettha ‘‘balikaraggahaṇena janassa pīḷābhāvato niddosattā vigato rajo assāti verañjā, serivāṇijajātake devadattassa veruppannapadese katattā veraṃ ettha jātanti verañjā, paviṭṭhapaviṭṭhe naṭasamajjādīhi khādanīyabhojanīyālaṅkārādīhi ca vividhehi upakaraṇehi rañjanato vividhehi rañjayatīti verañjā, paṭipakkhe abhibhavitvā katabhāvato veraṃ abhibhavitvā jātāti verañjā, verañjassa nāma isino assamaṭṭhāne katattā verañjā’’ti evamādinā keci vaṇṇayanti. Kiṃ iminā, nāmamattametaṃ tassa nagarassāti dassento āha ‘‘verañjāti aññatarassa nagarassetaṃ adhivacana’’nti. Samīpatthe bhummavacananti ‘‘gaṅgāyaṃ gāvo caranti, kūpe gaggakula’’ntiādīsu viya. Avisesenāti ‘‘pātimokkhasaṃvarasaṃvuto viharati. Paṭhamaṃ jhānaṃ upasampajja viharati. Mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ samāpajjitvā viharatī’’tiādīsu viya saddantarasannidhānasiddhena visesaparāmasanena vinā. Atha vā avisesenāti na visesena, vihārabhāvasāmaññenāti attho.

Iriyāpatha…pe… vihāresūti iriyāpathavihāro dibbavihāro brahmavihāro ariyavihāroti etesu catūsu vihāresu. Tattha iriyanaṃ pavattanaṃ iriyā, kāyappayogo kāyikakiriyā. Tassā pavattanupāyabhāvato iriyāya pathoti iriyāpatho, ṭhānanisajjādi. Na hi ṭhānanisajjādīhi avatthāhi vinā kañci kāyikakiriyaṃ pavattetuṃ sakkā. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vāti. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpathova vihāro iriyāpathavihāro, so ca atthato ṭhānanisajjādiākārappavatto catusantatirūpappabandhova. Divi bhavo dibbo, tattha bahulappavattiyā brahmapārisajjādidevalokabhavoti attho. Tattha yo dibbānubhāvo tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, dibbabhāvāvaho vā vihāro dibbavihāro, mahaggatajjhānāni. Āruppasamāpattiyopi hi ettheva saṅgahaṃ gacchanti. Nettiyaṃ pana ‘‘catasso āruppasamāpattiyo āneñjavihāro’’ti vuttaṃ, taṃ mettājhānādīnaṃ brahmavihāratā viya tāsaṃ bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi ‘‘dibbavihārā’’tveva vuttā. Brahmānaṃ vihārā brahmavihārā, brahmāno vā vihārā brahmavihārā, hitūpasaṃharādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti attho, mettājhānādikā catasso appamaññāyo. Ariyā uttamā vihārāti ariyavihārā, anaññasādhāraṇattā ariyānaṃ vā vihārā ariyavihārā, catasso phalasamāpattiyo. Visesato pana rūpāvacaracatutthajjhānaṃ catasso appamaññāyo catutthajjhānikaphalasamāpatti ca bhagavato dibbabrahmaariyavihārā.

Aññataravihārasamaṅgīparidīpananti yathāvuttavihāresu aññataravihārasamaṅgībhāvaparidīpanaṃ. Bhagavā hi lobhadosamohussannakāle loke tassa sakāya paṭipattiyā vinayanatthaṃ dibbabrahmaaayavihāre upasampajja viharati. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādentā kāmesu virajjeyyu’’nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā pana brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha ruciṃ uppādetvā adosena dosaṃ vūpasameyyu’’nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā tattha ruciṃ uppādetvā amohena mohaṃ vūpasameyyu’’nti. Evañca katvā imehi dibbabrahmaariyavihārehi sattānaṃ vividhaṃ hitasukhaṃ harati upaharati upaneti janeti uppādetīti ‘‘viharatī’’ti vuccati.

Iriyāpathavihārena pana na kadāci na viharati taṃ vinā attabhāvapariharaṇābhāvato, tatoyeva ca dibbavihārādīnampi sādhāraṇo iriyāpathavihāroti āha ‘‘idha panā’’tiādi. Iriyāpathasamāyogaparidīpananti itaravihārasamāyogaparidīpanassa visesavacanassa abhāvato iriyāpathasamāyogaparidīpanassa ca atthasiddhattā vuttaṃ. Asmiṃ pana pakkhe viharatīti ettha vi-saddo vicchedatthajotano, haratīti neti pavattetīti attho, vicchinditvā haratīti vuttaṃ hoti. Tattha kassa kena vicchindanaṃ, kathaṃ kassa pavattananti antolīnacodanaṃ sandhāyāha ‘‘so hī’’tiādi. Soti bhagavā. Yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi upādinnakasarīrassa nāma ayaṃ sabhāvoti dassetuṃ ‘‘ekaṃ iriyāpathabādhana’’ntiādi vuttaṃ. Aparipatantanti apatantaṃ. Yasmā pana bhagavā yattha katthaci vasanto vineyyānaṃ dhammaṃ desento nānāsamāpattīhi ca kālaṃ vītināmento vasatīti sattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti, tasmā vividhaṃ haratīti viharatīti evampettha attho veditabbo.

Naḷerupucimandamūleti ettha vaṇṇayanti – naḷerūti tasmiṃ rukkhe adhivatthayakkhassetaṃ adhivacanaṃ, tasmā tena adhivattho pucimando ‘‘naḷerussa pucimando naḷerupucimando’’ti vuccati. Atha vā naḷe ruhattā jātattā naḷeru. Susiramettha naḷasaddena vuccati, tasmā rukkhasusire jātattā naḷeru ca so pucimando cāti naḷerupucimandoti vuccati. Naḷavane ruhattā jātattā vā naḷeru. Naḷavane kira so pucimandarukkho jāto. Urunaḷo pucimando naḷerupucimando. Urusaddo cettha mahantapariyāyo, naḷasaddo susirapariyāyo, tasmā mahantena susirena samannāgato pucimando naḷerupucimandoti vuccatīti. Ācariyo pana kimettha bahubhāsitenāti ekamevatthaṃ dassento ‘‘naḷeru nāma yakkho’’tiādimāha.

Mūla-saddo ettha samīpavacano adhippeto, na mūlamūlādīsu vattamānoti dassento āha ‘‘mūlanti samīpa’’ntiādi. Nippariyāyena sākhādimato saṅghātassa suppatiṭṭhitabhāvasādhane avayavavisese pavattamāno mūlasaddo yasmā taṃsadisesu tannissaye padese ca ruḷhīvasena pariyāyato pavattati, tasmā ‘‘mūlāni uddhareyyā’’ti ettha nippariyāyato mūlaṃ adhippetanti ekena mūlasaddena visesetvā āha ‘‘mūlamūle dissatī’’ti yathā ‘‘dukkhadukkhaṃ, rūparūpa’’nti ca. Asādhāraṇahetumhīti asādhāraṇakāraṇe. Lobho hi lobhasahagataakusalacittuppādasseva hetuttā asādhāraṇo, tasmā lobhasahagatacittuppādānameva āveṇike nesaṃ suppatiṭṭhitabhāvasādhanato mūlaṭṭhena upakārake paccayadhammaviseseti attho. Atha vā yathā alobhādayo kusalābyākatasādhāraṇā, lobhādayo pana tathā na honti akusalasseva sādhāraṇattāti asādhāraṇakāraṇaṃ. Atha vā ādīsūti ettha ādi-saddena alobhādīnampi kusalābyākatamūlānaṃ saṅgaho daṭṭhabbo. Tesupi hi alobhādikusalamūlaṃ akusalābyākatehi asādhāraṇattā asādhāraṇakāraṇaṃ, tathā alobhādiabyākatamūlampi itaradvayehi asādhāraṇattāti. Nivāteti vātarahite padese, vātassa abhāve vā. Patantīti nipatanti, ayameva vā pāṭho. Ramaṇīyoti manuñño. Pāsādikoti pasādāvaho, pasādajanakoti attho. Ādhipaccaṃ kurumāno viyāti sambandho.

Tatthāti ‘‘tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle’’ti yaṃ vuttaṃ, tattha. Siyāti kassaci evaṃ parivitakko siyā, vakkhamānākārena kadāci codeyya vāti attho. Yadi tāva bhagavātiādīsu codakassāyamadhippāyo – ‘‘pāṭaliputte pāsāde vasatī’’tiādīsu viya adhikaraṇādhikaraṇaṃ yadi bhaveyya, tadā ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti adhikaraṇadvayaniddeso yutto siyā, imesaṃ pana bhinnadesattā na yutto ubhayaniddesoti. Atha tattha viharatīti yadi naḷerupucimandamūle viharati. Na vattabbanti nānāṭhānabhūtattā verañjānaḷerupucimandamūlānaṃ ‘‘tena samayenā’’ti ca vuttattāti adhippāyo. Idāni codako tameva attano adhippāyaṃ ‘‘na hi sakkā’’tiādinā vivarati. Verañjānaḷerupucimandamūlānaṃ bhūmibhāgavasena bhinnattāyeva hi na sakkā ubhayattha teneva samayena viharituṃ, ‘‘ubhayattha teneva samayenā’’ti ca vuttattā nānāsamaye vihāro avāritoti veditabbo.

Itaro sabbametaṃ aviparītamatthaṃ ajānantena tayā vuttanti dassento ‘‘na kho panetaṃ evaṃ daṭṭhabba’’ntiādimāha. Tattha etanti ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti etaṃ vacanaṃ. Evanti ‘‘yadi tāva bhagavā’’tiādinā yaṃ taṃ bhavatā coditaṃ, taṃ atthato evaṃ na kho pana daṭṭhabbaṃ, na ubhayattha apubbaṃ acarimaṃ vihāradassanatthanti attho. Idāni attanā yathādhippetaṃ aviparītamatthaṃ tassa ca paṭikacceva vuttabhāvaṃ tena ca appaṭividdhataṃ pakāsento ‘‘nanu avocumha samīpatthe bhummavacana’’ntiādimāha. Goyūthānīti gomaṇḍalāni. Evampi naḷerupucimandamūle viharaticceva vattabbaṃ, na verañjāyanti, tasmā samīpādhikaraṇatthavasena ubhayathā nidānakittane kiṃ payojananti codanaṃ manasi nidhāyāha ‘‘gocaragāmanidassanattha’’ntiādi. Assāti bhagavato.

Avassañcettha gocaragāmakittanaṃ kattabbaṃ. Yathā hi naḷerupucimandamūlakittanaṃ pabbajitānuggahakaraṇādianekappayojanaṃ, evaṃ gocaragāmakittanampi gahaṭṭhānuggahakaraṇādivividhappayojananti dassento ‘‘verañjākittanenā’’tiādimāha. Tattha gahaṭṭhānuggahakaraṇanti tesaṃ tattha paccayaggahaṇena upasaṅkamanapayirupāsanādīnaṃ okāsadānena dhammadesanāya saraṇesu sīlesu ca patiṭṭhāpanena yathūpanissayaṃ uparivisesādhigamāvahanena ca gahaṭṭhānaṃ anuggahakaraṇaṃ. Pabbajitānuggahakaraṇanti uggahaparipucchānaṃ kammaṭṭhānānuyogassa ca anurūpavasanaṭṭhānapariggahenettha pabbajitānaṃ anuggahakaraṇaṃ.

Paccayaggahaṇeneva paccayaparibhogasiddhito āha ‘‘tathā purimena…pe… vivajjananti. Tattha purimenāti verañjāvacanena. Āhito ahaṃmāno etthāti attā, attabhāvo. Tassa kilamatho kilantabhāvo attakilamatho, attapīḷā attadukkhanti vuttaṃ hoti, tassa anuyogo karaṇaṃ attakilamathānuyogo, upavāsakaṇṭakāpassayaseyyādinā attano dukkhuppādananti vuttaṃ hoti. Tassa vivajjanaṃ attakilamathānuyogavivajjanaṃ. Antogāme vasantānaṃ anicchantānampi visabhāgarūpādiārammaṇadassanādisambhavato bahigāme patirūpaṭṭhāne vasantānaṃ tadabhāvato āha ‘‘pacchimena vatthukāmappahānato’’tiādi. Tattha pacchimenāti naḷerupucimandamūlavacanena. Kilesakāmassa vatthubhūtattā rūpādayo pañca kāmaguṇā vatthukāmo, tassa pahānaṃ vatthukāmappahānaṃ. Kāmasukhallikānuyogavivajjanupāyadassananti vatthukāmesu kilesakāmasaṃyuttassa sukhassa yogo anuyogo anubhavo, tassa parivajjane upāyadassanaṃ.

Sayameva gocaragāmaṃ upasaṅkamitvā attano dhammassavanānurūpabhabbapuggalānaṃ dassanato dhammadesanāya kālo sampatto nāma hotīti dhammadesanāya abhiyogo viññāyatīti āha ‘‘purimena ca dhammadesanābhiyoga’’nti. Dhammadesanāya saussāhabhāvo dhammadesanābhiyogo. Bahigāme vivittokāse vasantassa ākiṇṇavihārābhāvato kāyavivekādīsu adhimutti tappoṇatā viññāyatīti āha ‘‘pacchimena vivekādhimutti’’nti.

Dhammadesanābhiyogavivekādhimuttīnaṃ hetubhūtā eva karuṇāpaññā dhammadesanāya upagamanassa tato apagamanassa kāraṇabhūtā hontīti āha ‘‘purimena karuṇāya upagamana’’ntiādi. Karuṇāpaññāyeva hi anantaradukassa hetū honti. Etena ca karuṇāya upagamanaṃ na lābhādinimittaṃ , paññāya apagamanaṃ na virodhādinimittanti upagamanāpagamanānaṃ nirupakkilesataṃ vibhāvibhanti daṭṭhabbaṃ. Adhimuttatanti tanninnabhāvaṃ. Nirupalepananti anupalepanaṃ anallīyanaṃ.

Dhammikasukhāpariccāganimittanti ettha dhammikasukhaṃ nāma anavajjasukhaṃ. Tañhi dhammikaṃ lābhaṃ paṭicca uppannattā ‘‘dhammikasukha’’nti vuccati. Uttarimanussadhammābhiyoganimittaṃ phāsuvihāranti sambandho. Manussānaṃ upakārabahulatanti paccayapaṭiggahaṇadhammadesanādivasena upakārabahulataṃ. Devatānaṃ upakārabahulataṃ janavivittatāya. Pacurajanavivittañhi ṭhānaṃ devā upasaṅkamitabbaṃ maññanti. Loke saṃvaḍḍhabhāvanti āmisopabhogena saṃvaḍḍhitabhāvaṃ.

Ekapuggaloti ettha (a. ni. aṭṭha. 1.1.170) ekoti dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā sammutidesanā paramatthadesanā cāti. Ayamattho pana heṭṭhā vitthāritovāti idha na vuccati. Eko ca so puggalo cāti ekapuggalo. Kenaṭṭhena ekapuggalo? Asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhena. So hi dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca sesamahājanena asadisoti asadisaṭṭhenapi ekapuggalo. Ye cassa te guṇā, tepi aññasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi ekapuggalo. Purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva eko rūpakāyaguṇehi ceva nāmakāyaguṇehi ca samoti asamasamaṭṭhenapi ekapuggalo. Loketi sattaloke.

Uppajjamāno uppajjatīti idaṃ pana ubhayampi vippakatavacanameva. Uppajjanto bahujanahitatthāya uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo. Evarūpañcettha lakkhaṇaṃ na sakkā etaṃ aññena saddalakkhaṇena paṭibāhituṃ. Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo veditabbo. Esa hi dīpaṅkarapādamūlato laddhabyākaraṇo buddhakārakadhamme pariyesanto dasa pāramiyo disvā ‘‘ime dhammā mayā pūretabbā’’ti katasanniṭṭhāno dānapāramiṃ pūrentopi uppajjamāno nāma. Sīlapāramiṃ…pe… upekkhāpāraminti imā dasa pāramiyo pūrentopi, dasa upapāramiyo pūrentopi uppajjamāno nāma. Dasa paramatthapāramiyo pūrentopi uppajjamāno nāma. Pañca mahāpariccāge pariccajantopi uppajjamāno nāma. Ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ pūrayamānopi uppajjamāno nāma. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni buddhakārake dhamme matthakaṃ pāpentopi uppajjamāno nāma. Vessantarattabhāvaṃ pahāya tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikā sattapaṇṇāsa vassakoṭiyo tiṭṭhantopi uppajjamāno nāma. Devatāhi yācito pañca mahāvilokanāni viloketvā māyādeviyā kucchismiṃ paṭisandhiṃ gaṇhantopi, anūnādhike dasa māse gabbhavāsaṃ vasantopi uppajjamāno nāma. Ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi uppajjamāno nāma. Kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ assavaramāruyha nikkhamantopi uppajjamāno nāma. Tīṇi rajjāni atikkamanto anomanaditīre pabbajantopi uppajjamāno nāma. Chabbassāni mahāpadhānaṃ karontopi uppajjamāno nāma. Paripākagate ñāṇe oḷārikaṃ āhāraṃ āharantopi uppajjamāno nāma. Sāyanhasamaye visākhapuṇṇamāyaṃ mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ parisodhetvā pacchimayāmasamanantare dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi uppajjamāno nāma. Sotāpattiphalakkhaṇepi sakadāgāmiphalakkhaṇepi anāgāmiphalakkhaṇepi uppajjamāno nāma. Arahattamaggakkhaṇe pana uppajjati nāma. Arahattaphalakkhaṇe uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutaññāṇādi guṇarāsi āgatova nāma hoti, tasmā nibbattasabbakiccattā arahattaphalakkhaṇe uppanno nāma hoti. Imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya ‘‘uppajjatī’’ti vuttaṃ. Uppanno hotīti ayañhettha attho.

Bahujanahitāyāti mahājanassa hitatthāya uppajjati. Bahujanasukhāyāti mahājanassa sukhatthāya uppajjati. Lokānukampāyāti sattalokassa anukampaṃ paṭicca uppajjati. Katarasattalokassāti? Yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivi, dhammaṃ paṭivijjhi, tassa. Bhagavatā hi mahābodhimaṇḍe sattasattāhaṃ vītināmetvā bodhimaṇḍā isipatanaṃ āgamma ‘‘dveme, bhikkhave, antā pabbajitena na sevitabbā’’ti dhammacakkappavattanasuttante (saṃ. ni. 3.5; mahāva. 13) desite āyasmatā aññāsikoṇḍaññattherena saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya uppanno. Pañcamadivase anattalakkhaṇasuttantapariyosāne pañcavaggiyattherā arahatte patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca phalāni ca sampāpesi, etassapi sattalokassa anukampāya uppanno. Gayāsīse ādittapariyāyapariyosāne (saṃ. ni. 4.28; mahāva. 54) jaṭilasahassaṃ arahatte patiṭṭhāpesi, tato laṭṭhivane bimbisārappamukhā ekādasa nahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahiṃsu, ekaṃ nahutaṃ saraṇesu patiṭṭhitaṃ. Tirokuṭṭaanumodanāvasāne (khu. pā. 7. 1 ādayo) caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Sumanamālākārasamāgame caturāsītiyā, dhanapālasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi, jambukaājīvakasamāgame caturāsītiyāva, ānandaseṭṭhisamāgame caturāsītiyāva pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye pārāyanasuttakathādivase (su. ni. 982 ādayo) cuddasa koṭiyo amatapānaṃ piviṃsu. Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohaṇe tiṃsa pāṇakoṭiyo, sakkapañhasuttante (dī. ni. 2.344 ādayo) asīti devasahassāni amatapānaṃ piviṃsu. Mahāsamayasuttante (dī. ni. 2.331 ādayo) maṅgalasutte (khu. pā. 5.1 ādayo; su. ni. maṅgalasutta) cūḷarāhulovāde (ma. ni. 3.416 ādayo) samacittapaṭipadāyāti (a. ni. 2.33) imesu catūsu ṭhānesu abhisamayappattasattānaṃ paricchedo natthi, etassapi sattalokassa anukampāya uppannoti. Yāvajjadivasā ito parampi anāgate imaṃ sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenapi ayamattho veditabbo.

Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāyeva uppanno. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbe puggale dassetuṃ evaṃ vuttaṃ. Tasmā etesampi atthatthāya hitatthāya sukhatthāyeva uppannoti veditabbo.

Katamo ekapuggaloti kathetukamyatāpucchā. Idāni tāya pucchāya puṭṭhaṃ ekapuggalaṃ vibhāvento ‘‘tathāgato arahaṃ sammāsambuddho’’ti āha. Tadatthaparinipphādananti lokatthanipphādanaṃ, buddhakiccasampādananti attho. Paṭhamaṃ lumbinīvane dutiyaṃ bodhimaṇḍeti lumbinīvane rūpakāyena jāto, bodhimaṇḍe dhammakāyena. Evamādināti ādi-saddena verañjākittanato rūpakāyassa anuggaṇhanaṃ dasseti, naḷerupucimandamūlakittanato dhammakāyassa. Tathā purimena parādhīnakiriyākaraṇaṃ, dutiyena attādhīnakiriyākaraṇaṃ. Purimena vā karuṇākiccaṃ, itarena paññākiccaṃ , purimena cassa paramāya anukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamanti evamādiṃ saṅgaṇhāti.

Pacchimakoti guṇena pacchimako. Ānandattheraṃ sandhāyetaṃ vuttaṃ. Saṅkhyāyapīti gaṇanatopi. Diṭṭhisīlasāmaññena saṃhatattā saṅghoti imamatthaṃ vibhāvento āha ‘‘diṭṭhisīlasāmaññasaṅkhātasaṅghātena samaṇagaṇenā’’ti. Ettha pana ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356, ma. ni. 1.492; 3.54) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (dī. ni. 3.324; 356; ma. ni. 1.492; 3.54) evaṃ vuttānañca sīlānaṃ sāmaññasaṅkhātena saṅghato saṅghaṭito sametoti diṭṭhisīlasāmaññasaṅkhātasaṅghāto, samaṇagaṇo. Diṭṭhisīlasāmaññena saṃhatoti vuttaṃ hoti. Tathā hi ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’’ti ādivacanato diṭṭhisīlānaṃ niyatasabhāvattā sotāpannāpi aññamaññaṃ diṭṭhisīlasāmaññena saṃhatā, pageva sakadāgāmiādayo. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatāyeva. ‘‘Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54), tathārūpesu sīlesu sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54) vacanato puthujjanānampi diṭṭhisīlasāmaññena saṃhatabhāvo labbhatiyeva, idha pana ariyasaṅghoyeva adhippeto ‘‘yo tattha pacchimako, so sotāpanno’’ti vacanato. Etenāti ‘‘pañcamattehi bhikkhusatehī’’ti etena vacanena. Assāti pañcamattassa bhikkhusatassa. Nirabbudotiādīnaṃ vacanattho parato eva āvi bhavissati.

Assosīti ettha savanamupalabbhoti āha ‘‘assosīti suṇi upalabhī’’ti, aññāsīti attho. So cāyamupalabbho savanavasenevāti imamatthaṃ dassento āha ‘‘sotadvārasampattavacananigghosānusārena aññāsī’’ti. Avadhāraṇaphalattā saddappayogassa sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘khoti padapūraṇamatte nipāto’’ti. Avadhāraṇattheti pana iminā antogadhāvadhāraṇepi sabbasmiṃ vākye iṭṭhatovadhāraṇatthaṃ khosaddaggahaṇanti dasseti. Tameva iṭṭhatovadhāraṇaṃ dassento āha ‘‘tattha avadhāraṇatthenā’’tiādi. Atha padapūraṇatthena khosaddena kiṃpayojananti āha ‘‘padapūraṇena pana byañjanasiliṭṭhatāmattamevā’’ti. ‘‘Assosī’’ti hi padaṃ khosadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni siliṭṭhāni honti, na tasmiṃ aggahite, tasmā padapūraṇena byañjanasiliṭṭhatāmattameva payojanaṃ. Matta-saddo cettha visesanivattiattho, tenassa anatthantaradīpanataṃ dasseti, eva-saddena pana byañjanasiliṭṭhatāya ekantikataṃ.

Verañjoti ettha saddalakkhaṇānusārena atthaṃ dassento āha ‘‘verañjāyaṃ jāto’’tiādi. Brahmaṃ aṇatīti ettha brahmanti vedo vuccati, so pana mantabrahmakappavasena tividho. Tattha mantā padhānamūlabhāvatoyeva aṭṭhakādīhi pavuttā, itare pana tannissayena jātā, tena padhānasseva gahaṇaṃ. Mante sajjhāyatīti iruvedādike mantasatthe sajjhāyatīti attho. Iruvedādayo hi guttabhāsitabbatāya ‘‘mantā’’ti vuccanti. Idameva hīti avadhāraṇena brahmato jātotiādikaṃ niruttiṃ paṭikkhipati. Jātibrāhmaṇānanti iminā aññepi brāhmaṇā atthīti dasseti. Duvidhā hi brāhmaṇā jātibrāhmaṇā visuddhibrāhmaṇā cāti. Idāni tattha visuddhibrāhmaṇānaṃ niruttiṃ dassento āha ‘‘ariyā panā’’tiādi.

Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakaavītarāgasekkhāsekkhapāpasamaṇato bhagavato pāpasamaṇaṃ visesitaṃ hoti. Vuttamevatthaṃ udāharaṇena vibhāvento āha ‘‘vuttañheta’’ntiādi. Ettha pana ‘‘bāhitapāpoti brāhmaṇo, samitapāpattā samaṇoti vuccatīti idaṃ bhinnagāthāsannissitapadadvayaṃ ekato gahetvā vutta’’nti vadanti. Vuttañhetaṃ tīsupi gaṇṭhipadesu ‘‘samitattā hi pāpānaṃ, samaṇoti pavuccatīti idaṃ vacanaṃ gahetvā ‘samitattā samaṇoti vuccatī’ti vuttaṃ. Bāhitapāpoti brāhmaṇoti idaṃ pana aññasmiṃ gāthābandhe vuttavacana’’nti. Anekatthattā nipātānaṃ idha anussavanatthe adhippetoti āha ‘‘khalūti anussavanatthe nipāto’’ti. Jātisamudāgatanti jātiyā āgataṃ, jātisiddhanti vuttaṃ hoti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhārā hete bhoti vā āvusoti vā devānampiyāti vā. Bhovādī nāma so hotīti yo āmantanādīsu ‘‘bho bho’’ti vadanto vicarati, so bhovādī nāma hotīti attho. Sakiñcanoti rāgādīhi kiñcanehi sakiñcano. Rāgādayo hi satte kiñcenti maddanti palibundhantīti ‘‘kiñcanānī’’ti vuccanti. Manussā kira goṇehi khalaṃ maddāpentā ‘‘kiñcehi kapila, kiñcehi kāḷakā’’ti vadanti, tasmā maddanaṭṭho kiñcanaṭṭhoti veditabbo.

Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gosaddena cettha abhidhānaṃ buddhi ca vuccati, tasmā evamettha attho daṭṭhabbo. Gotamoti pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya tāyati rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni buddhiabhidhānāni tāyati rakkhatīti vuccati. So pana aññakulaparamparāya asādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca samaṇoti iminā sarikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato, gotamoti iminā lokiyajanehi uḷārakulasambhūtatādīpanato. Sakyassa suddhodanamahārājassa putto sakyaputto. Iminā ca uditoditavipulakhattiyakulavibhāvanato vuttaṃ ‘‘idaṃ pana bhagavato uccākulapaadīpana’’nti. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññena anabhibhūtoti ñātipārijuññabhogapārijuññādinā kenaci pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi lokanāthassa abhijātiyaṃ tassa kulassa na kiñci pārijuññaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tato samiddhatamabhāvo loke pākaṭo paññāto. Tena ‘‘sakyakulā pabbajito’’ti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvaparidīpanatthaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito. Tato paranti ‘‘verañjāyaṃ viharatī’’tiādi.

Itthambhūtākhyānatthe upayogavacananti itthaṃ imaṃ pakāraṃ bhūto āpannoti ittambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyeva attho itthambhūtākhyānattho. Atha vā itthaṃ evaṃ pakāro bhūto jātoti evaṃ kathanattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Ettha ca abbhuggatoti ettha abhi-saddo itthambhūtākhyānatthajotako abhibhavitvā uggamanappakārassa dīpanato. Tena yogato ‘‘taṃ kho pana bhavantaṃ gotama’’nti idaṃ upayogavacanaṃ sāmiatthepi samānaṃ itthambhūtākhyānadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenevāha ‘‘tassa kho pana bhoto gotamassāti attho’’ti. Idaṃ vuttaṃ hoti – yathā ‘‘sādhu devadatto mātaramabhī’’ti ettha abhisaddayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi taṃ kho pana bhavantaṃ gotamaṃ abhi evaṃ kalyāṇo kittisaddo uggatoti abhisaddayogato itthambhūtākhyāne upayogavacananti. ‘‘Sādhu devadatto mātaramabhī’’ti ettha hi ‘‘devadatto mātaramabhi mātari visaye mātuyā vā sādhū’’ti evaṃ adhikaraṇatthe sāmiatthe vā bhummavacanassa vā sāmivacanassa vā pasaṅge itthambhūtākhyānatthajotakena abhisaddena yoge upayogavacanaṃ kataṃ. Yathā cettha ‘‘devadatto mātu visaye mātusambandhī vā sādhuttappakārappatto’’ti ayamattho viññāyati , evamidhāpi ‘‘bhoto gotamassa sambandhī kittisaddo abbhuggato abhibhavitvā uggamanappakārappatto’’ti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, tathā tattha ‘‘mātara’’nti vacanaṃ viya idha ‘‘taṃ kho pana bhavantaṃ gotama’’nti vacanaṃ, tattha sādhusaddaggahaṇaṃ viya idha uggatasaddaggahaṇaṃ veditabbaṃ.

Kalyāṇoti bhaddako. Kalyāṇabhāvo cassa kalyāṇaguṇavisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti, kalyāṇehi guṇehi samannāgato taṃvisayatāya yuttoti attho. Taṃvisayatā hettha samannāgamo kalyāṇaguṇavisayatāya tannissitoti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Seṭṭhaguṇavisayatāya eva hi kittisaddassa seṭṭhatā ‘‘bhagavāti vacanaṃ seṭṭha’’ntiādīsu viya. ‘‘Bhagavā araha’’ntiādinā guṇānaṃ saṃkittanato saddanīyato ca kittisaddo vaṇṇoti āha ‘‘kittisaddoti kitti evā’’ti. Vaṇṇoyeva hi kittetabbato kittisaddanīyato saddoti ca vuccati. Kittipariyāyo hi saddasaddo yathā ‘‘uḷārasaddā isayo, guṇavanto tapassino’’ti. Abhitthavanavasena pavatto saddo thutighoso, abhitthavudāhāro.

‘‘Abbhuggato’’ti pana etassa attho aṭṭhakathāyaṃ na dassito, tasmā tassattho evaṃ veditabbo – abbhuggatoti abhibhavitvā uggato, anaññasādhāraṇaguṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā pavattoti vuttaṃ hoti. Kinti saddo abbhuggatoti āha ‘‘itipi so bhagavā’’tiādi. Ito paraṃ pana īdisesu ṭhānesu yattha yattha pāḷipāṭhassa attho vattabbo siyā, tattha tattha ‘‘pāḷiyaṃ panā’’ti vatvā atthaṃ dassayissāma, idāni tattha padayojanāpubbakaṃ atthaṃ dassento āha ‘‘itipi so bhagavātiādīsu panaayaṃ tāva yojanā’’tiādi. So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi bhagavāti laddhanāmo, so bhagavā. Bhagavāti hi idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanameva. Yathā kammaṭṭhānikena ‘‘araha’’ntiādīsu navasu ṭhānesu paccekaṃ itipisaddaṃ yojetvā buddhaguṇā anussarīyanti, evaṃ buddhaguṇasaṃkittakenapīti dassento ‘‘itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavā’’ti āha. Evañhi sati ‘‘araha’’ntiādīhi navahi padehi ye sadevake loke ativiya pākaṭā paññātā buddhaguṇā, te nānappakārato vibhāvitā honti. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi idha iti-saddo āsannapaccakkhakāraṇattho , pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito, tāni ca guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni hontīti tāni saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha.

‘‘Suttantikānaṃ vacanānamatthaṃ, suttānurūpaṃ paridīpayantī’’ti heṭṭhā vuttattā visuddhimagge (visuddhi. 1.125-128) sabbākārato saṃvaṇṇitampi atthaṃ idhāpi vitthāretvā dassetukāmo tattha payojanamāha ‘‘idāni vinayadharāna’’ntiādi. Tattha cittasampahaṃsanatthanti cittasantosanatthaṃ, cittappasādajananatthanti vuttaṃ hoti. ‘‘Ārakattā’’tiādīsu ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca.

Idāni yathāvuttamevatthaṃ vibhāvento āha ‘‘ārakā hi so’’tiādi. Dūratā nāma āsannatā viya upādāyupādāya vuccatīti paramukkaṃsagataṃ dūrabhāvaṃ dassento ‘‘suvidūravidūre ṭhito’’ti āha, suṭṭhu vidūrabhāveneva vidūre ṭhitoti attho. So panassa kilesehi dūre ṭhitabhāvo, na padesavasena, atha kho tesaṃ sabbaso pahīnattāti dassento āha ‘‘maggena kilesānaṃ viddhaṃsitattā’’ti. Nanu aññesampi khīṇāsavānaṃ te pahīnā evāti anuyogaṃ manasi katvā vuttaṃ ‘‘savāsanāna’’nti. Na hi ṭhapetvā bhagavantaṃ aññe saha vāsanāya kilese pahātuṃ sakkonti. Etena aññehi asādhāraṇaṃ bhagavato arahattanti dassitaṃ hoti. Kā panāyaṃ vāsanā nāma? Pahīnakilesassapi appahīnakilesassa payogasadisapayogahetubhūto kilesanissito sāmatthiyaviseso āyasmato pilindavacchassa vasalasamudācāranimittaṃ viya. Kathaṃ pana ‘‘ārakā’’ti vutte ‘‘kilesehī’’ti ayamattho labbhatīti sāmaññacodanāya visese avaṭṭhānato visesatthinā ca visesassa anupayujjitabbato ‘‘ārakāssa honti pāpakā akusalā dhammā’’tiādīni (ma. ni. 1.434) suttapadānettha udāharitabbāni. Ārakāti cettha ā-kārassa rassattaṃ, ka-kārassa ca hakāraṃ sānusāraṃ katvā niruttinayena ‘‘araha’’nti padasiddhi veditabbā. Yathāvuttassevatthassa sukhaggahaṇatthaṃ idamettha vuccati –

‘‘So tato ārakā nāma, yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi, nātho tenārahaṃ mato’’ti. (visuddhi. 1.125);

Anatthacaraṇena kilesā eva arayoti kilesārayo. Arīnaṃ hatattā arihāti vattabbe niruttinayena ‘‘araha’’nti vuttaṃ. Etthāpi yathāvuttassatthassa sukhaggahaṇatthaṃ idaṃ veditabbaṃ –

‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato’’ti. (visuddhi. 1.126);

Yañcetaṃ saṃsāracakkanti sambandho. Rathacakkassa nābhi viya mūlāvayavabhūtaṃ anto bahi ca samavaṭṭhitaṃ avijjābhavataṇhādvayanti vuttaṃ ‘‘avijjābhavataṇhāmayanābhī’’ti. Nābhiyā nemiyā ca sambaddhaarasadisā paccayaphalabhūtehi avijjātaṇhājarāmaraṇehi sambaddhā puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhārāti vuttaṃ ‘‘puññādiabhisaṅkhārāra’’nti. Tattha tattha bhave pariyantabhāvena pākaṭaṃ jarāmaraṇanti taṃ nemiṭṭhāniyaṃ katvā āha ‘‘jarāmaraṇanemī’’ti. Yathā rathacakkappavattiyā padhānakāraṇaṃ akkho, evaṃ saṃsāracakkappavattiyā āsavasamudayoti āha ‘‘āsavasamudayamayena akkhena vijjhitvā’’ti. Āsavā eva avijjādīnaṃ kāraṇattā āsavasamudayo. Yathāha ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103). Vipākakaṭattārūpappabhedo kāmabhavādiko tibhavo eva ratho, tasmiṃ tibhavarathe. Attano paccayehi samaṃ, sabbaso vā ādito paṭṭhāya yojitanti samāyojitaṃ. Ādirahitaṃ kālaṃ pavattatīti katvā anādikālappavattaṃ.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199) –

Evaṃ vuttasaṃsārova saṃsāracakkaṃ. Anenāti bhagavatā. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne kāle vā. Bodhīti paññā, sā ettha maṇḍā pasannā jātāti bodhimaṇḍo. Vīriyapādehīti saṃkilesavodānapakkhiyesu sannirumbhanasannikkhipanakiccatāya dvidhā pavatteti attano vīriyasaṅkhātehi pādehi. Sīlapathaviyanti patiṭṭhānaṭṭhena sīlameva pathavī, tassaṃ. Patiṭṭhāyāti sampādanavasena patiṭṭhahitvā. Saddhāhatthenāti anavajjadhammādānasādhanato saddhāva hattho, tena. Kammakkhayakaranti kāyakammādibhedassa sabbassapi kammassa khayakaraṇato kammakkhayakaraṃ. Ñāṇapharasunti samādhisilāyaṃ sunisitaṃ maggañāṇapharasuṃ gahetvā.

Evaṃ ‘‘arānaṃ hatattā’’ti ettha vuttaṃ arasaṅkhātaṃ saṃsāraṃ cakkaṃ viya cakkanti gahetvā atthayojanaṃ katvā idāni paṭiccasamuppādadesanākkamenapi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha anamataggasaṃsāravaṭṭanti anu anu amataggaṃ aviññātapubbakoṭikaṃ saṃsāramaṇḍalaṃ. Sesā dasa dhammāti saṅkhārādayo jātipariyosānā dasa dhammā. Kathaṃ tesaṃ saṅkhārādīnaṃ arabhāvoti āha ‘‘avijjāmūlakattā jarāmaraṇapariyantattā cā’’ti. Tattha avijjā mūlaṃ padhānakāraṇaṃ yesaṃ saṅkhārādīnaṃ te avijjāmūlakā, tesaṃ bhāvo avijjāmūlakattaṃ. Jarāmaraṇaṃ pariyantaṃ pariyosānabhūtaṃ etesanti jarāmaraṇapariyantā, saṅkhārādayo dasa dhammā. Tesaṃ bhāvo jarāmaraṇapariyantattaṃ. Saṅkhārādijātipariyosānānaṃ dasadhammānaṃ avijjāmūlakattā jarāmaraṇapariyosānattā cāti attho, nābhibhūtāya avijjāya mūlato nemibhūtena jarāmaraṇena antato saṅkhārādīnaṃ sambandhattāti adhippāyo.

Dukkhādīsūti dukkhasamudayanirodhamaggesu. Aññāṇanti ñāṇappaṭipakkhattā moho aññāṇaṃ, na pana ñāṇato aññaṃ, napi ñāṇassa abhāvamattaṃ. Tattha dukkhādīsu aññāṇaṃ yathāsabhāvappaṭivedhāppadānato tappaṭicchādanavaseneva. Ettha hi kiñcāpi ṭhapetvā lokuttarasaccadvayaṃ sesaṭṭhānesu ārammaṇavasenapi avijjā uppajjati, evaṃ santepi paṭicchādanavaseneva idha adhippetā. Sā hi uppannā dukkhasaccaṃ paṭicchādetvā tiṭṭhati, yāthāvasarasalakkhaṇaṃ paṭivijjhituṃ na deti, tathā samudayaṃ nirodhaṃ magganti.

Dukkhanti cettha dukkhaṃ ariyasaccaṃ adhippetanti taṃ kāmabhavādivasena tidhā bhinditvā tathā tappaṭicchādikañca avijjaṃ tidhā katvā avijjādipaccaye tīsu bhavesu saṅkhārādike paṭipāṭiyā dassento ‘‘kāmabhave ca avijjā’’tiādimāha. Tattha kāmabhave ca avijjāti kāmabhave ādīnavapaṭicchādikā avijjā. Rūpabhave avijjā arūpabhave avijjāti etthāpi eseva nayo. Kāmabhave saṅkhārānanti kāmabhūmipariyāpannānaṃ puññāpuññasaṅkhārānaṃ, kāmabhave vā nipphādetabbā ye puññāpuññasaṅkhārā, tesaṃ kāmabhavūpapattinibbattakasaṅkhārānanti attho. Saṅkhārāti cettha lokiyakusalākusalacetanā veditabbā. Paccayo hotīti puññābhisaṅkhārānaṃ tāva ārammaṇapaccayena ceva upanissayapaccayena cāti dvidhā paccayo hoti, apuññābhisaṅkhāresu sahajātassa sahajātādivasena, asahajātassa anantarasamanantarādivasena, anānantarassa pana ārammaṇavasena ceva upanissayavasena ca paccayo hoti. Arūpabhave saṅkhārānanti āneñjābhisaṅkhārānaṃ. Paccayo hotīti upanissayapaccayavaseneva. Imasmiñca panatthe ettha vitthāriyamāne atippapañco hoti, tasmā taṃ nayidha vitthārayissāma. Itaresūti rūpārūpabhavesu.

Tiṇṇaṃāyatanānanti cakkhusotamanāyatanānaṃ ghānādittayassa tattha asambhavato. Ekassāti manāyatanassa itaresaṃ tattha asambhavato. Iminā nayena tiṇṇaṃ phassānantiādīsupi attho veditabbo. Chabbidhassa phassassāti cakkhusamphassasotasamphassaghānasamphassajivhāsamphassakāyasamphassamanosamphassānaṃ vasena chabbidhassa phassassa. Channaṃ vedanānanti cakkhusamphassajā vedanā, tathā sotasamphassajā ghānasamphassajā jivhāsamphassajā kāyasamphassajā manosamphassajā vedanāti imāsaṃ channaṃ vedanānaṃ. Channaṃ taṇhākāyānanti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhāti imesaṃ channaṃ taṇhākāyānaṃ. Tattha tattha sā sā taṇhāti rūpataṇhādibhedā tattha tattha kāmabhavādīsu uppajjanakataṇhā.

Sā taṇhādimūlikā kathā atisaṃkhittāti taṃ upādānabhave ca vibhajitvā vitthāretvā dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha kāme paribhuñjissāmīti iminā kāmataṇhāpavattimāha, tathā saggasampattiṃ anubhavissāmītiādīhi. Sā pana taṇhā yasmā bhusamādānavasena pavattamānā kāmupādānaṃ nāma hoti, tasmā vuttaṃ ‘‘kāmupādānapaccayā’’ti. Tathevāti kāmupādānapaccayā eva. Brahmalokasampattinti rūpībrahmaloke sampattiṃ. ‘‘Sabbepi tebhūmakā dhammā kāmanīyaṭṭhena kāmā’’ti vacanato bhavarāgopi kāmupādānamevāti katvā ‘‘kāmupādānapaccayā eva mettaṃ bhāvetī’’tiādi vuttaṃ. Tattha mettaṃ bhāvetīti mijjati siniyhatīti mettā, taṃ bhāveti vaḍḍhetīti attho. Atha vā mettā etassa atthīti mettaṃ, cittaṃ, taṃsampayuttaṃ jhānaṃ vā, taṃ bhāveti vaḍḍheti uppādeti vāti attho. Karuṇaṃ bhāvetītiādīsupi imināva nayena attho veditabbo.

Sesupādānamūlikāsupīti diṭṭhupādānasīlabbatupādānaattavādupādānamūlikāsupi yojanāsu eseva nayoti attho. Tatthāyaṃ yojanā – idhekacco ‘‘natthi paraloko’’ti natthikadiṭṭhiṃ gaṇhāti, so diṭṭhupādānapaccayā kāyena duccaritaṃ caratītiādi vuttanayena yojetabbaṃ. Aparo ‘‘asukasmiṃ sampattibhave attā ucchijjatī’’ti ucchedadiṭṭhiṃ gaṇhāti, so tatrūpapattiyā kāyena sucaritaṃ caratītiādi vuttanayeneva yojetabbaṃ. Aparo ‘‘rūpī manomayo hutvā attā ucchijjatī’’ti rūpūpapattiyā maggaṃ bhāveti bhāvanāpāripūriyāti sabbaṃ vuttanayeneva veditabbaṃ. Aparopi ‘‘arūpabhave uppajjitvā attā ucchijjatī’’ti arūpūpapattiyā maggaṃ bhāveti bhāvanāpāripūriyāti sabbaṃ vuttanayeneva veditabbaṃ. Etāhiyeva attavādupādānamūlikāpi yojanā saṃvaṇṇitāti daṭṭhabbaṃ. Evaṃ diṭṭhadhammanibbānavādavasenapi yojanā veditabbā. Aparo ‘‘sīlena suddhi, vatena suddhī’’ti asuddhimaggaṃ ‘‘suddhimaggo’’ti parāmasanto sīlabbatupādānapaccayā kāyena duccaritaṃ caratītiādi sabbaṃ vuttanayeneva yojetabbaṃ.

Idāni yvāyaṃ saṃsāracakkaṃ dassentena ‘‘kāmabhave avijjā kāmabhave saṅkhārānaṃ paccayo hotī’’tiādinā avijjādīnaṃ paccayabhāvo saṅkhārādīnaṃ paccayuppannabhāvo ca dassito, tameva paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento ‘‘evamaya’’ntiādimāha. Tattha yathā saṅkhārā hetunibbattā, evaṃ avijjāpi kāmāsavādinā sahetukā evāti āha ‘‘ubhopete hetusamuppannā’’ti. Paccayapariggaheti nāmarūpassa paccayānaṃ avijjādīnaṃ paricchijja gahaṇe. Nipphādetabbe bhummaṃ. Paññāti kaṅkhāvitaraṇavisuddhisaṅkhātā pakārato jānanā. Dhammaṭṭhitiñāṇanti tiṭṭhanti ettha phaladhammā tadāyattavuttitāyāti ṭhiti, kāraṇaṃ, dhammānaṃ ṭhiti dhammaṭṭhiti, dhammaṭṭhitiyā ñāṇaṃ dhammaṭṭhitiñāṇaṃ, paccayañāṇanti attho, paṭiccasamuppādāvabodhoti vuttaṃ hoti. Kāmañcettha paccayapariggahe paññāyeva dhammaṭṭhitiñāṇaṃ, saṅkhāresu pana adiṭṭhesu avijjāya saṅkhārānaṃ paccayabhāvo na sakkā daṭṭhunti ‘‘saṅkhārā hetusamuppannā’’ti paccayuppannadhammānampi gahaṇaṃ katanti veditabbaṃ. Ubhopete hetusamuppannāti idaṃ pana ubhinnampi paccayuppannabhāvaṃ dassetukāmatāya vuttaṃ. Idañca dhammaṭṭhitiñāṇaṃ yasmā addhattaye kaṅkhāmalavitaraṇavasena pavattati, tasmā ‘‘atītampi addhāna’’ntiādi vuttaṃ. Etena nayena sabbapadāni vitthāretabbānīti etena nayena ‘‘avijjā hetū’’tiādinā avijjāyaṃ vuttanayena ‘‘saṅkhārā hetu, viññāṇaṃ hetusamuppanna’’ntiādinā sabbapadāni vitthāretabbāni.

Saṃkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepo, hetu vipāko ca. Atha vā hetuvipākoti saṃkhippatīti saṅkhepo, avijjādayo viññāṇādayo ca. Saṅkhepabhāvasāmaññena pana ekavacanaṃ katanti daṭṭhabbaṃ . Te pana saṅkhepā atīte hetu, etarahi vipāko, etarahi hetu, āyatiṃ vipākoti evaṃ kālavibhāgena cattāro jātā, tenāha ‘‘purimasaṅkhepo cettha atīto addhā’’tiādi. Paccuppanno addhāti sambandho. Taṇhupādānabhavā gahitāva hontīti ettha avijjāgahaṇena kilesabhāvasāmaññato taṇhupādānā gahitā, saṅkhāraggahaṇena kammabhāvasāmaññato bhavo gahito, avijjāsaṅkhārānaṃ tehi vinā sakiccākaraṇato ca taṇhupādānabhavā gahitāva honti. Atha vā avidvā paritassati, paritasito upādiyati, tassupādānapaccayā bhavo, tasmā taṇhupādānabhavāpi gahitā honti. Tathā ca vuttaṃ –

‘‘Purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā. Nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā’’ti (paṭi. ma. 1.47).

Tattha (vibha. aṭṭha. 242; paṭi. ma. aṭṭha. 1.1.47) purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karoto yā purimacetanāyo, yathā ‘‘dānaṃ dassāmī’’ti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo, paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanasaṅkhārā nāma, sattamā bhavo. Yā kāci vā pana cetanā bhavo, sampayuttā āyūhanasaṅkhārā nāma. Nikanti taṇhāti yā kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammabhavassa paccayabhūtaṃ ‘‘idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī’’tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti ‘‘taṃ kammaṃ karoto yā purimā cetanāyo’’tiādinā heṭṭhā vuttesu tīsu atthavikappesu yā cetanā bhavoti vuttā, sā cetanā bhavoti evamattho veditabbo.

Idāni sabbepete avijjādayo dhamme dvīhi vaṭṭehi saṅgahetvā dassetukāmo āha ‘‘ime pañca dhammā atīte kammavaṭṭa’’nti. Ettha ca nippariyāyato saṅkhārā bhavo ca kammaṃ, avijjādayo pana kammasahāyatāya kammasarikkhakā tadupakārakā cāti kammanti vuttā. Avijjādayo hi vipākadhammadhammatāya kammasarikkhakā sahajātakoṭiyā upanissayakoṭiyā ca kammassa ca upakārakā. Kammameva ca aññamaññasambandhaṃ hutvā punappunaṃ parivattanaṭṭhena kammavaṭṭaṃ. Viññāṇādayo pañcāti viññāṇādayo vedanāpariyantā pañca etarahi idāni imasmiṃ attabhāveti vuttaṃ hoti. Avijjāsaṅkhārā gahitāva hontīti etthāpi pubbe viya kilesakammabhāvasāmaññato taṇhupādānaggahaṇena avijjā gahitā, bhavaggahaṇena saṅkhārā gahitāti daṭṭhabbaṃ. Atha vā bhave gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti , taṇhupādānaggahaṇena ca taṃsampayuttā yāya vā mūḷho kammaṃ karoti, sā avijjāva hotīti taṇhupādānabhavaggahaṇena avijjāsaṅkhārā gahitāva honti. Teneva vuttaṃ –

‘‘Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā’’ti (paṭi. ma. 1.47).

Tattha idha paripakkattā āyatanānanti paripakkāyatanassa kammakaraṇakāle sammoho dassito. Sesaṃ heṭṭhā vuttanayameva.

Viññāṇanāmarūpasaḷāyatanaphassavedanānaṃ jātijarābhaṅgāvatthā jātijarāmaraṇanti vuttāti avatthānaṃ gahaṇena avatthāvantā gahitāva honti tadavinābhāvatoti āha ‘‘jātijarāmaraṇāpadesena viññāṇādīnaṃ niddiṭṭhattā’’ti. Apadesenāti jātijarāmaraṇānaṃ kathanena. Imeti viññāṇādayo. Āyatiṃ vipākavaṭṭanti paccuppannahetuto bhāvīnaṃ anāgatānaṃ gahitattā. Teti avijjādayo. Ākāratoti sarūpato avuttāpi tasmiṃ tasmiṃ saṅgahe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ vā pakārā ākārā . Tato ākārato. Vīsatividhā hontīti atīte hetupañcakādibhedato vīsatividhā honti.

Saṅkhāraviññāṇānañcettha antarā eko sandhīti hetuto phalassa avicchedappavattibhāvato hetuphalassa sambandhabhūto eko sandhi, tathā bhavajātīnamantarā. Vedanātaṇhānamantarā pana phalato hetuno avicchedappavattibhāvato phalahetusambandhabhūto eko sandhi. Phalabhūtopi hi dhammo aññassa hetusabhāvassa dhammassa paccayo hotīti.

Itīti vuttappakāraparāmasanaṃ. Tenāha ‘‘catusaṅkhepa’’ntiādi. Sabbākāratoti idha vuttehi ca avuttehi ca paṭiccasamuppādavibhaṅge anantanayasamantapaṭṭhānādīsu ca āgatehi sabbehi ākārehi. Jānātīti avabujjhati. Passatīti dassanabhūtena ñāṇacakkhunā paccakkhato passati. Aññāti paṭivijjhatīti tesaṃyeva vevacanaṃ. Tanti taṃ jānanaṃ. Ñātaṭṭhenāti yathāsabhāvato jānanaṭṭhena. Pajānanaṭṭhenāti aniccādīhi pakārehi paṭivijjhanaṭṭhena.

Idāni yadatthamidaṃ bhavacakkaṃ idhānītaṃ, taṃ dassetuṃ ‘‘iminā’’tiādi vuttaṃ. Tattha te dhammeti te avijjādike dhamme. Yathābhūtaṃ ñatvāti mahāvajirañāṇena yāthāvato jānitvā. Nibbindantoti balavavipassanāya nibbindanto. Virajjanto vimuccantoti ariyamaggehi virajjanto vimuccanto. Are hanīti sambandho. Tattha yadā bhagavā virajjati vimuccati, tadā are hanati nāma. Tato paraṃ pana abhisambuddhakkhaṇaṃ gahetvā vuttaṃ ‘‘hani vihani viddhaṃsesī’’ti. Evampi arānaṃ hatattā arahanti evaṃ imināpi pakārena yathāvuttasaṃsāracakkassa saṅkhārādiarānaṃ hatattā arahaṃ. Etthedaṃ vuccati –

‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, arahanti pavuccatī’’ti. (visuddhi. 1.128);

Aggadakkhiṇeyyattāti uttamadakkhiṇeyyabhāvato. Cakkavattino acetane cakkaratane uppanne tattheva loko pūjaṃ karoti, aññattha pūjāvisesā pacchijjanti, kimaṅgaṃ pana sammāsambuddhe uppanneti dassento ‘‘uppannetathāgate’’tiādimāha. ‘‘Ekekaṃ dhammakkhandhaṃ ekekavihārena pūjessāmī’’ti vuttepi satthāraṃyeva uddissa katattā ‘‘bhagavantaṃ uddissā’’tiādi vuttaṃ. Ko pana vādo aññesaṃ pūjāvisesānanti yathāvuttato aññesaṃ amahesakkhehi devamanussehi kariyamānānaṃ nātiuḷārānaṃ pūjāvisesānaṃ arahabhāve kā nāma kathā. Paccayādīnaṃ arahattāpi arahanti yathāvuttacīvarādipaccayānaṃ pūjāvisesassa ca aggadakkhiṇeyyabhāvena anucchavikattāpi arahaṃ. Imassapi atthassa sukhaggahaṇatthaṃ idaṃ vuccati –

‘‘Pūjāvisesaṃ saha paccayehi,

Yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke,

Tasmā jino arahati nāmameta’’nti. (visuddhi. 1.129);

Asilokabhayenāti akittibhayena, ayasabhayena garahābhayenāti vuttaṃ hoti. Raho pāpaṃ karontīti ‘‘mā naṃ koci jaññā’’ti rahasi pāpaṃ karonti. Evamesa na kadāci karotīti esa bhagavā pāpahetūnaṃ bodhimaṇḍeyeva suppahīnattā kadācipi evaṃ na karoti. Hoti cettha –

‘‘Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto’’ti. (visuddhi. 1.130);

Idāni sukhaggahaṇatthaṃ yathāvuttamatthaṃ sabbampi saṅgahetvā dassento āha ‘‘hoti cetthā’’tiādi. Kilesārīna so munīti ettha gāthābandhasukhatthaṃ niggahītalopo daṭṭhabbo, kilesārīnaṃ hatattāti attho. Paccayādīna cārahoti etthāpi niggahītalopo vuttanayeneva daṭṭhabbo.

Arahanti ettha ayamaparopi nayo daṭṭhabbo – ārakāti arahaṃ, suvidūrabhāvato icceva attho. Kuto pana suvidūrabhāvatoti? Ye abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tato eva appahīnarāgadosamohā ariyadhammassa akovidā ariyadhamme avinītā ariyadhammassa adassāvino appaṭipannā micchāpaṭipannā ca, tato suvidūrabhāvato. Vuttañhetaṃ bhagavatā –

‘‘Saṅghāṭikaṇṇe cepi me, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo, atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passatī’’ti (itivu. 92).

Yathāvuttapuggalā hi sacepi sāyaṃpātaṃ satthu santikāvacarāva siyuṃ, na te tāvatā ‘‘satthu santikā’’ti vattabbā, tathā satthāpi nesaṃ. Iti asappurisānaṃ ārakā dūreti arahaṃ. Tenedaṃ vuccati –

‘‘Sammā na paṭipajjanti, ye nihīnāsayā narā;

Ārakā tehi bhagavā, dūre tenārahaṃ mato’’ti.

Tathā ārakāti arahaṃ, āsannabhāvatoti attho. Kuto pana āsannabhāvatoti? Ye bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā, tato eva pahīnarāgadosamohā ariyadhammassa kovidā ariyadhamme suvinītā ariyadhammassa dassāvino sammāpaṭipannā, tato āsannabhāvato. Vuttampi cetaṃ bhagavatā –

‘‘Yojanasate cepi me, bhikkhave, bhikkhu vihareyya, so ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto apaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī’’ti (itivu. 92).

Tathārūpā hi puggalā satthu yojanasatantarikāpi honti, na tāvatā te ‘‘satthu dūracārino’’ti vattabbā, tathā satthāpi nesaṃ. Iti sappurisānaṃ ārakā āsanneti arahaṃ. Tenedaṃ vuccati –

‘‘Ye sammā paṭipajjanti, suppaṇītādhimuttikā;

Ārakā tehi āsanne, tenāpi arahaṃ jino’’ti.

Ye ime rāgādayo pāpadhammā yasmiṃ santāne uppajjanti, tassa diṭṭhadhammikampi samparāyikampi anatthaṃ āvahanti, nibbānagāminiyā paṭipadāya ekaṃseneva ujuvipaccanīkabhūtā ca, te attahitaṃ parahitañca paripūretuṃ sammā paṭipajjantehi sādhūhi dūrato rahitabbā pariccajitabbā pahātabbāti rahā nāma, te ca yasmā bhagavato bodhimūleyeva ariyamaggena sabbaso pahīnā susamucchinnā. Yathāha –

‘‘Tathāgatassa kho, brāhmaṇa, rāgo pahīno doso moho, sabbepi pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā’’ti (pārā. 9).

Tasmā sabbaso na santi etassa rahāti arahoti vattabbe okārassa sānusāraṃ akārādesaṃ katvā ‘‘araha’’nti vuttaṃ. Tenedaṃ vuccati –

‘‘Pāpadhammā rahā nāma, sādhūhi rahitabbato;

Tesaṃ suṭṭhu pahīnattā, bhagavā arahaṃ mato’’ti.

Ye te sabbaso pariññātakkhandhā pahīnakilesā bhāvitamaggā sacchikatanirodhā arahanto khīṇāsavā, ye ca sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, ye ca parisuddhappayogā kalyāṇajjhāsayā saddhāsīlasutādiguṇasampannā puggalā, tehi na rahitabbo na pariccajitabbo, te ca bhagavatāti arahaṃ. Tathā hi ariyapuggalā satthārā diṭṭhadhammassa paccakkhakaraṇato satthu dhammasarīrena avirahitāva honti. Yathāha āyasmā piṅgiyo –

‘‘Passāmi naṃ manasā cakkhunāva,

Rattindivaṃ brāhmaṇa appamatto;

Namassamāno vivasemi rattiṃ,

Teneva maññāmi avippavāsaṃ.

‘‘Saddhā ca pīti ca mano sati ca,

Nāpentime gotamasāsanamhā;

Yaṃ yaṃ disaṃ vajati bhūripañño,

Sa tena teneva natohamasmī’’ti. (su. ni. 1148-1149);

Teneva ca te aññaṃ satthāraṃ na uddisanti. Yathāha –

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.128; a. ni. 1.276).

Kalyāṇaputhujjanāpi yebhuyyena satthari niccalasaddhā eva honti. Iti suppaṭipannehi purisavisesehi avirahitabbato tesañca avirahanato na santi etassa rahā pariccajanakā, natthi vā etassa rahā sādhūhi pariccajitabbatāti arahaṃ. Tenedaṃ vuccati –

‘‘Ye sacchikatasaddhammā, ariyā suddhagocarā;

Na tehi rahito hoti, nātho tenārahaṃ mato’’ti.

Rahoti ca gamanaṃ vuccati, bhagavato ca nānāgatīsu paribbhamanasaṅkhātaṃ saṃsāre gamanaṃ natthi kammakkhayakarena ariyamaggena bodhimūleyeva sabbaso sasambhārassa kammavaṭṭassa viddhaṃsitattā. Yathāha –

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36);

Evaṃ natthi etassa raho gamanaṃ gatīsu paccājātītipi arahaṃ. Tenedaṃ vuccati –

‘‘Raho vā gamanaṃ yassa, saṃsāre natthi sabbaso;

Pahīnajātimaraṇo, arahaṃ sugato mato’’ti.

Pāsaṃsattā vā bhagavā arahaṃ. Akkharacintakā hi pasaṃsāyaṃ arahasaddaṃ vaṇṇenti. Pāsaṃsabhāvo ca bhagavato anaññasādhāraṇato yathābhuccaguṇādhigato sadevake loke suppatiṭṭhito. Tathā hesa anuttarena sīlena anuttarena samādhinā anuttarāya paññāya anuttarāya vimuttiyā asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggaloti evaṃ tasmiṃ tasmiṃ guṇe vibhajitvā vuccamāne paṇḍitapurisehi devehi brahmehi bhagavatā vā pana pariyosāpetuṃ asakkuṇeyyarūpo. Iti pāsaṃsattāpi bhagavā arahaṃ. Tenedaṃ vuccati –

‘‘Guṇehi sadiso natthi, yasmā loke sadevake;

Tasmā pāsaṃsiyattāpi, arahaṃ dvipaduttamo’’ti.

Sabbasaṅgahavasena pana –

Ārakā mandabuddhīnaṃ, ārakā ca vijānataṃ;

Rahānaṃ suppahīnattā, vidūnamaraheyyato;

Bhavesu ca rahābhāvā, pāsaṃsā arahaṃ jinoti.

Ettāvatā ca ‘‘araha’’nti padassa sabbaso attho vibhatto hoti.

Idāni sammāsambuddhoti imassa atthaṃ vibhajitvā dassento āha ‘‘sammā sāmañcā’’tiādi. Tattha sammāti aviparītaṃ. Sāmanti sayameva, aparaneyyo hutvāti attho. Sambuddhoti hi ettha saṃ-saddo sayanti etassa atthassa bodhakoti daṭṭhabbo. Sabbadhammānanti anavasesānaṃ neyyadhammānaṃ. Kathaṃ panettha sabbadhammānanti ayaṃ viseso labbhatīti? Ekadesassa aggahaṇato. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati yathā ‘‘dikkhito na dadātī’’ti. Evañca katvā atthavisesanapekkhā kattari eva buddhasaddasiddhi veditabbā kammavacanicchāya abhāvato. ‘‘Sammā sāmañca buddhattā sammāsambuddho’’ti ettakameva hi idha saddato labbhati, ‘‘sabbadhammāna’’nti idaṃ pana atthato labbhamānaṃ gahetvā vuttaṃ. Na hi bujjhanakiriyā avisayā yujjati.

Idāni tassā visayaṃ ‘‘sabbadhamme’’ti sāmaññato vuttaṃ vibhajitvā dassetuṃ ‘‘abhiññeyye dhamme’’tiādi vuttaṃ. Tattha abhiññeyyeti aniccādito lakkhaṇarasādito ca abhivisiṭṭhena ñāṇena jānitabbe catusaccadhamme. Abhiññeyyato buddhoti abhiññeyyabhāvato bujjhi, pubbabhāge vipassanāpaññādīhi adhigamakkhaṇe maggapaññāya aparabhāge sabbaññutaññāṇādīhi aññāsīti attho. Ito paresupi eseva nayo . Pariññeyye dhammeti aniccādivasena parijānitabbaṃ dukkhaṃ ariyasaccamāha. Pahātabbeti samudayapakkhiye. Sacchikātabbeti nibbānaṃ sandhāyāha. Bahuvacananiddeso panettha sopādisesādikaṃ pariyāyasiddhaṃ bhedamapekkhitvā kato, uddeso vā ayaṃ catusaccadhammānampi. Tathā hi vakkhati ‘‘cakkhu dukkhasacca’’ntiādi. Uddeso ca avinicchitatthaparicchedassa dhammassa vasena karīyati. Uddesena hi uddisiyamānānaṃ atthitāmattaṃ vuccati, na paricchedoti aparicchedena bahuvacanena vuttaṃ yathā ‘‘appaccayā dhammā, asaṅkhatā dhammā’’ti. Sacchikātabbeti vā phalavimuttīnampi gahaṇaṃ, na nibbānassevāti bahuvacananiddeso kato. Evañca bhāvetabbeti ettha jhānānampi gahaṇaṃ daṭṭhabbaṃ. Teneva cāhāti selabrāhmaṇassa attano buddhabhāvaṃ sādhento evamāha.

Kiṃ pana bhagavā sayameva attano sammāsambuddhabhāvaṃ sādhetīti? Sādheti mahākaruṇāya aññesaṃ avisayato. Tattha ‘‘ekomhi sammāsambuddho, sabbābhibhū sabbavidūhamasmī’’tiādīni (ma. ni. 2.341; mahāva. 11) suttapadāni, idameva ca ‘‘abhiññeyya’’ntiādi suttapadaṃ etassa atthassa sādhakaṃ. Tattha abhiññeyyanti iminā dukkhasaccamāha, bhāvetabbanti maggasaccaṃ. Ca-saddo panettha avuttasamuccayattho, tena sacchikātabbassa gahaṇaṃ veditabbaṃ. Atha vā abhiññeyyanti imināva pārisesañāyena pariññeyyadhamme sacchikātabbadhamme ca dasseti. Tasmā buddhosmīti yasmā cattāri saccāni mayā buddhāni, saccavinimuttañca kiñci ñeyyaṃ natthi, tasmā sabbampi ñeyyaṃ buddhosmi, abbhaññāsinti attho. Selasuttaṭṭhakathāyaṃ pana idaṃ vuttaṃ –

‘‘Abhiññeyyanti vijjā ca vimutti ca. Bhāvetabbaṃ maggasaccaṃ. Pahātabbaṃ samudayasaccaṃ. Hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva honti. Evaṃ sacchikātabbaṃ sacchikataṃ, pariññātabbaṃ pariññātanti idampettha saṅgahitamevāti catusaccabhāvanaṃ catusaccabhāvanāphalañca vimuttiṃ dassento ‘bujjhitabbaṃ bujjhitvā buddho jātosmī’ti yuttahetunā buddhabhāvaṃ sādhetī’’ti (ma. ni. aṭṭha. 2.399).

Tattha vijjāti maggavijjā vuttā ukkaṭṭhaniddesena. Vimuttīti phalavimutti. Kāmañcettha maggavijjāpi bhāvetabbabhāvena gahitā, sabbepi pana sabhāvadhammā abhiññeyyāti vijjāya abhiññeyyabhāvo vutto. Imināva nayena sabbesampi abhiññeyyabhāvo vutto evāti daṭṭhabbaṃ. Phalena vinā hetubhāvasseva abhāvato hetuvacanena phalasiddhi vuttāti veditabbaṃ. Nirodhassa hi sampāpanena maggassa hetubhāvo, dukkhassa nibbattanena taṇhāya samudayabhāvoti.

Evaṃ saccavasena sāmaññato vuttamatthaṃ dvārārammaṇehi saddhiṃ dvārappavattadhammehi ceva khandhādīhi ca saccavaseneva vibhajitvā dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Mūlakāraṇabhāvenāti santesupi avijjādīsu aññesu kāraṇesu tesampi mūlabhūtakāraṇabhāvena. Taṇhā hi kammassa vicittabhāvahetuto sahāyabhāvūpagamanato ca dukkhavicittatāya padhānakāraṇaṃ. Samuṭṭhāpikāti uppādikā. Purimataṇhāti purimabhavasiddhā taṇhā. Ubhinnanti cakkhussa taṃsamudayassa ca. Appavattīti appavattinimittaṃ. Nirodhappajānanāti sacchikiriyābhisamayavasena nirodhassa paṭivijjhanā. Ekekapaduddhārenāti ‘‘cakkhuṃ cakkhusamudayo cakkhunirodho’’tiādinā ekekakoṭṭhāsaniddhāraṇena. Taṇhāyapi pariññeyyabhāvasabbhāvato upādānakkhandhogadhattā saṅkhāradukkhabhāvato ca dukkhasaccasaṅgahaṃ dassetuṃ ‘‘rūpataṇhādayo cha taṇhākāyā’’ti vuttaṃ, tasmā vattamānabhave taṇhā khandhapariyāpannattā saṅkhāradukkhabhāvato ca dukkhasaccaṃ. Yasmiṃ pana attabhāve sā uppajjati, tassa attabhāvassa mūlakāraṇabhāvena samuṭṭhāpikā purimabhavasiddhā taṇhā samudayasaccanti gahetabbā.

Kasiṇānīti kasiṇārammaṇikajjhānāni. Dvattiṃsākārāti dvattiṃsa koṭṭhāsā tadārammaṇajjhānāni ca. Nava bhavāti kāmabhavo rūpabhavo arūpabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavoti nava bhavā. Tattha bhavatīti bhavo, kāmarāgasaṅkhātena kāmena yutto bhavo, kāmasaṅkhāto vā bhavo kāmabhavo, ekādasa kāmāvacarabhūmiyo. Kāme pahāya rūparāgasaṅkhātena rūpena yutto bhavo, rūpasaṅkhāto vā bhavo rūpabhavo, soḷasa rūpāvacarabhūmiyo. Kāmañca rūpañca pahāya arūparāgasaṅkhātena arūpena yutto bhavo, arūpasaṅkhāto vā bhavo arūpabhavo, catasso āruppabhūmiyo. Saññāvataṃ bhavo saññībhavo, saññā vā ettha bhave atthīti saññībhavo, so kāmabhavo ca asaññībhavamutto rūpabhavo ca nevasaññīnāsaññībhavamutto arūpabhavo ca hoti. Na saññībhavo asaññībhavo, so rūpabhavekadeso. Oḷārikattābhāvato nevasaññā, sukhumattassa sabbhāvato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā sukhumāya ca bhāvā nevasaññā nāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso. Ekena rūpakkhandhena vokiṇṇo bhavo, ekena vā vokāro assa bhavassāti ekavokārabhavo, so asaññībhavo. Catūhi arūpakkhandhehi vokiṇṇo bhavo, catūhi vā vokāro assa bhavassāti catuvokārabhavo, so arūpabhavo eva. Pañcahi khandhehi vokiṇṇo bhavo, pañcahi vā vokāro assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti. Vokāroti vā khandhānametamadhivacanaṃ, tasmā eko vokāro assa bhavassāti ekavokārabhavoti evamādināpettha attho veditabbo. Cattāri jhānānīti aggahitārammaṇavisesāni cattāri rūpāvacarajjhānāni. Vipākajjhānānaṃ vā etaṃ gahaṇaṃ. Ettha ca kusaladhammānaṃ upanissayabhūtā taṇhāsamuṭṭhāpikā purimataṇhāti veditabbā. Kiriyadhammānaṃ pana yattha te kiriyadhammā uppajjanti, tassa attabhāvassa kāraṇabhūtā taṇhā. Anulomatoti ettha ‘‘saṅkhārā dukkhasaccaṃ, avijjā samudayasacca’’nti iminā anukkamena yojetabbaṃ.

Anubuddhoti bujjhitabbadhammassa anurūpato buddho. Tenāti yasmā sāmaññato visesato ca ekekapaduddhārena sabbadhamme buddho, tasmā vuttaṃ. Kiṃ vuttanti āha ‘‘sammā sāmañca sabbadhammānaṃ buddhattā’’ti, sabbassapi ñeyyassa sabbākārato aviparītaṃ sayameva abhisambuddhattāti attho. Imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhappaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.

Nanu ca sabbaññutaññāṇato aññaṃ anāvaraṇañāṇaṃ, aññathā ‘‘cha asādhāraṇañāṇāni buddhañāṇānī’’ti vacanaṃ virujjheyyāti? Na virujjhati visayappavattibhedavasena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ (paṭi. ma. 1.119) ‘‘sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi. Tasmā natthi nesaṃ atthato bhedo, ekantena cetaṃ evamicchitabbaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumattampi āvaraṇaṃ atthi, anāvaraṇañāṇassa asabbadhammārammaṇabhāve yattha taṃ na pavattati, tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇañāṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassa cādhigamanena bhagavā sabbaññū sabbavidū sammāsambuddhoti ca vuccati na sakiṃyeva sabbadhammāvabodhanato. Tathā ca vuttaṃ paṭisambhidāyaṃ (paṭi. ma. 1.162) ‘‘vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.

Etthāha – kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti. Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatapaccuppannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya paṭivibhāgenāvabodho na siyā, tathā sati ‘‘sabbe dhammā anattā’’ti vipassantānaṃ anattākārena viya sabbadhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi ‘‘sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti, evañca katvā ‘caraṃ samāhito nāgo, tiṭṭhantopi samāhito’ti idampi vacanaṃ suvuttaṃ hotī’’ti vadanti, tesampi vuttadosā nātivatti, ṭhitalakkhaṇārammaṇatāya ca atītānāgatasammutidhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā, tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattatīti. Evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesappaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana ‘‘atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ na anumānañāṇaṃ saṃsayābhāvato. Saṃsayānubaddhañhi loke anumānañāṇa’’nti vadanti, tesampi taṃ na yuttaṃ. Sabbassa hi appaccakkhabhāve atthāvisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ appaccakkhanti.

Atha tampi paccakkhaṃ tassa sesabhāvo eva na siyāti? Sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicāraṇabhāvato. Vuttañhetaṃ bhagavatā – ‘‘buddhavisayo, bhikkhave, acinteyyo na cintetabbo, yo cinteyya, ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃ – yaṃ kiñci bhagavatā ñātuṃ icchitaṃ sakalaṃ ekadeso vā, tattha tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati niccasamādhānañca vikkhepābhāvato. Ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhappaṭibaddhavuttitā na siyā, ekantenevassā icchitabbā ‘‘sabbe dhammā buddhassa bhagavato āvajjanappaṭibaddhā ākaṅkhappaṭibaddhā manasikārappaṭibaddhā cittuppādappaṭibaddhā’’ti (mahāni. 69; paṭi. ma. 3.5) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkagahaṇavirahitattā paccakkhameva.

Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosā nātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ, ‘‘yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyya’’nti (paṭi. ma. 3.5) evamekajjhaṃ visuṃ sakiṃ kamena vā icchānurūpaṃ sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddho.

Vijjāhīti ettha vindiyaṃ vindatīti vijjā, yāthāvato upalabbhatīti attho. Attano vā paṭipakkhassa vijjhanaṭṭhena vijjā, tamokkhandhādikassa padālanaṭṭhenāti attho. Tato eva attano visayassa viditakaraṇaṭṭhenapi vijjā. Sampannattāti samannāgatattā paripuṇṇattā vā, avikalattāti attho. Tatrāti ambaṭṭhasutte. Manomayiddhiyāti ettha ‘‘idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriya’’nti (dī. ni. 1.236) iminā nayena āgatā iddhi sarīrabbhantare aññasseva jhānamanena nibbattattā manomayassa sarīrassa nibbattivasena pavattā manomayiddhi nāma. Cha abhiññāti āsavakkhayañāṇena saddhiṃ iddhividhādikā pañcābhiññāyo. Tissannaṃ aṭṭhannañca vijjānaṃ tattha tattha sutte gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. Satta saddhammā nāma saddhā hirī ottappaṃ bāhusaccaṃ vīriyaṃ sati paññā ca. Ye sandhāya vuttaṃ ‘‘idha bhikkhu saddho hoti, hirimā, ottappī, bahussuto, āraddhavīriyo, upaṭṭhitassati, paññavā hotī’’ti (dī. ni. 3.330). Cattāri jhānānīti yāni kānici cattāri rūpāvacarajjhānāni.

Kasmā panettha sīlādayoyeva pannarasa ‘‘caraṇa’’nti vuttāti codanaṃ sandhāyāha ‘‘imeyeva hī’’tiādi. Tena tesaṃ sikkhattayasaṅgahato nibbānupagamane ekaṃsato sādhanabhāvamāha. Idāni tadatthasādhanāya āgamaṃ dassento ‘‘yathāhā’’tiādimāha. Bhagavātiādi vuttassevatthassa nigamanavasena vuttaṃ. Nanu cāyaṃ vijjācaraṇasampadā sāvakesupi labbhatīti? Kiñcāpi labbhati, na pana tathā, yathā bhagavatoti dassetuṃ ‘‘tattha vijjāsampadā’’tiādi vuttaṃ. Āsavakkhayavijjāya sabbaññubhāvasiddhito āha ‘‘vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā’’ti. Catūsu jhānesu antogadhabhāvena caraṇadhammapariyāpannattā karuṇābrahmavihārassa yathārahaṃ tassa ca mahākaruṇāsamāpattivasena asādhāraṇasabhāvassa bhagavati upalabbhanato āha ‘‘caraṇasampadā mahākāruṇikataṃ pūretvā ṭhitā’’ti. Yathā sattānaṃ anatthaṃ parivajjetvā atthe niyojanaṃ paññāya vinā na hoti, evaṃ nesaṃ atthānatthajānanaṃ satthu karuṇāya vinā na hotīti ubhayampi ubhayattha sakiccakameva siyā. Yattha pana yassā padhānabhāvo, taṃ dassetuṃ ‘‘so sabbaññutāyā’’tiādi vuttaṃ. Yathā taṃ vijjācaraṇasampannoti ettha tanti nipātamattaṃ, yathā aññopi vijjācaraṇasampanno niyojeti, tathā ayanti attho. Tena vijjācaraṇasampannassevāyaṃ āveṇikā paṭipattīti dasseti. Sā panāyaṃ satthu vijjācaraṇasampadā sāsanassa niyyānikatāya sāvakānaṃ sammāpaṭipattiyā ekantakāraṇanti dassetuṃ ‘‘tenassā’’tiādi vuttaṃ. Tattha attantapādayoti ādi-saddena parantapaubhayantapā gahitā. Sesaṃ suviññeyyameva.

Ettha ca vijjāsampadāya satthu paññāmahattaṃ pakāsitaṃ hoti, caraṇasampadāya karuṇāmahattaṃ. Tesu paññāya bhagavato dhammarajjappatti, karuṇāya dhammasaṃvibhāgo. Paññāya saṃsāradukkhanibbidā, karuṇāya saṃsāradukkhasahanaṃ. Paññāya paradukkhaparijānanaṃ, karuṇāya paradukkhapatikārārambho. Paññāya parinibbānābhimukhabhāvo, karuṇāya tadadhigamo. Paññāya sayaṃ taraṇaṃ, karuṇāya paresaṃ tāraṇaṃ. Paññāya buddhabhāvasiddhi, karuṇāya buddhakiccasiddhi. Karuṇāya vā bodhisattabhūmiyaṃ saṃsārābhimukhabhāvo, paññāya tattha anabhirati, tathā karuṇāya paresaṃ abhiṃsāpanaṃ, paññāya sayaṃ parehi abhāyanaṃ. Karuṇāya paraṃ rakkhanto attānaṃ rakkhati, paññāya attānaṃ rakkhanto paraṃ rakkhati. Tathā karuṇāya aparantapo, paññāya anattantapo, tena attahitāya paṭipannādīsu catūsu puggalesu catutthapuggalabhāvo siddho hoti. Tathā karuṇāya lokanāthatā, paññāya attanāthatā. Karuṇāya cassa ninnatābhāvo, paññāya unnamābhāvo. Tathā karuṇāya sabbasattesu janitānuggaho, paññānugatattā na ca na sabbattha virattacitto, paññāya sabbadhammesu virattacitto, karuṇānugatattā na ca na sabbasattānuggahāya pavatto. Yathā hi karuṇā bhagavato sinehasokavirahitā, evaṃ paññā ahaṃkāramamaṃkāravinimuttāti aññamaññavisodhitā paramavisuddhā guṇavisesā vijjācaraṇasampadāhi pakāsitāti daṭṭhabbaṃ.

Idāni sugatoti imassa atthaṃ dassento āha ‘‘sobhanagamanattā’’tiādi. ‘‘Gate ṭhite’’tiādīsu gamanampi gatanti vuccatīti āha ‘‘gamanampi hi gatanti vuccatī’’ti. Sobhananti subhaṃ, subhabhāvo visuddhatāya, visuddhatā dosavigamenāti āha ‘‘parisuddhamanavajja’’nti. Gamanañca nāma bahuvidhanti idhādhippetaṃ gamanaṃ dassento ‘‘ariyamaggo’’ti āha. So hi nibbānassa gati adhigamoti ca katvā gataṃ gamananti ca vuccati. Idāni tasseva gamane kāraṇaṃ dassetuṃ ‘‘tena hesā’’tiādi vuttaṃ. Khemaṃ disanti nibbānaṃ. Asajjamānoti paripanthābhāvena sugatigamanepi asajjanto saṅgaṃ akaronto, pageva itarattha. Atha vā ekāsane nisīditvā khippābhiññāvaseneva catunnampi maggānaṃ paṭiladdhabhāvato asajjamāno abajjhanto gato. Yaṃ gamanaṃ gacchanto sabbagamanatthaṃ āvahati, sabbañca anuttaraṃ sampattiṃ āvahati, tadeva sobhanaṃ nāma, tena ca bhagavā gatoti āha ‘‘iti sobhanagamanattā sugato’’ti sobhanattho susaddoti katvā.

Asundarānaṃ dukkhānaṃ saṅkhārappavattīnaṃ abhāvato accantasukhattā ekantato sundaraṃ nāma asaṅkhatā dhātūti āha ‘‘sundarañcesa ṭhānaṃ gato amataṃ nibbāna’’nti. Tenāha bhagavā ‘‘nibbānaṃ paramaṃ sukha’’nti (ma. ni. 2.215; dha. pa. 203-204). Sammāti suṭṭhu. Suṭṭhu gamanañca nāma paṭipakkhena anabhibhūtassa gamananti āha ‘‘pahīne kilese puna apaccāgacchanto’’ti, pahīnānaṃ puna asamudācāravasena apaccāgacchanto. Vuttamevatthaṃ āgamaṃ dassetvā vibhāvento āha ‘‘vuttañceta’’ntiādi. Etanti tena tena maggena pahīnakilesānaṃ puna apaccāgamanaṃ, idañca sikhāppattaṃ sammāgamanaṃ, yāya āgamanīyapaṭipadāya siddhaṃ, sāpi sammāgamanamevāti evampi bhagavā sugatoti dassetuṃ ‘‘sammā vā āgato’’tiādi vuttaṃ. Sammāpaṭipattiyāti sammāsambodhiyā sampāpane aviparītapaṭipattiyā. Sabbalokassa hitasukhameva karontāti etena mahābodhiyā paṭipadā avibhāgena sabbasattānaṃ sabbadā hitasukhāvahabhāveneva pavattatīti dasseti. Sassataṃ ucchedanti ime ante anupagacchanto gatoti etena paṭiccasamuppādagatiṃ dasseti. Kāmasukhaṃ attakilamathanti ime anupagacchanto gatoti etena ariyamaggagatiṃ dasseti.

Tatrāti yuttaṭṭhāne yuttasseva bhāsane. Nipphādetabbe sādhetabbe cetaṃ bhummaṃ. Abhūtanti abhūtatthaṃ. Atthamukhena hi vācāya abhūtatā bhūtatā vā. Atacchanti tasseva vevacanaṃ. Anatthasaṃhitanti diṭṭhadhammikena samparāyikena vā anatthena saṃhitaṃ anatthasaṃhitaṃ, anatthāvahaṃ. Na atthoti anattho, atthassa paṭipakkho abhāvo ca, tena saṃhitaṃ, pisuṇavācaṃ samphappalāpañcāti attho. Evamettha catubbidhassapi vacīduccaritassa saṅgaho daṭṭhabbo. Ettha ca paṭhamā vācā sīlavantaṃ ‘‘dussīlo’’ti, acaṇḍālādiṃ ‘‘caṇḍālo’’tiādinā bhāsamānassa daṭṭhabbā. Dutiyā dussīlaṃ ‘‘dussīlo’’ti, caṇḍālādimeva ‘‘caṇḍālo’’tiādinā avinayena bhāsamānassa. Tatiyā nerayikādikassa nerayikādibhāvavibhāvanīkathā yathā ‘‘āpāyiko devadatto nerayiko’’tiādikā. Catutthī ‘‘vedavihitena yaññavidhinā pāṇātipātādikataṃ sugatiṃ āvahatī’’ti lokassa byāmohanakathā. Pañcamī bhūtena pesuññupasaṃhārā kathā. Chaṭṭhā yuttapattaṭṭhāne pavattitā dānasīlādikathā veditabbā. Evaṃ sammā gadattāti yathāvuttaṃ abhūtādiṃ vajjetvā bhūtaṃ tacchaṃ atthasaṃhitaṃ piyaṃ manāpaṃ tato eva sammā suṭṭhu gadanato sugato. Āpāthagamanamattena kassaci appiyampi hi bhagavato vacanaṃ piyaṃ manāpameva atthasiddhiyā lokassa hitasukhāvahattā. Ettha pana da-kārassa ta-kāraṃ katvā ‘‘sugato’’ti vuttanti daṭṭhabbaṃ.

Aparo nayo – sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ bhaddakaṃ. Tathā lakkhaṇānubyañjanappaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādidosavirahitaṃ vilāsitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesahitamabhinīhārato yāva mahābodhi anavajjatāya sattānaṃ hitasukhāvahatāya ca sobhanameva. Atha vā sayambhūñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto sammā gato avagatoti sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato. Lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. Tathā yaṃ imassa sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ ñātaṃ anuvicaritaṃ manasā, sabbaṃ taṃ hatthatale āmalakaṃ viya sammā paccakkhato gato abbhaññāsīti sugato.

Idāni lokavidūti imassa atthaṃ pakāsento āha ‘‘sabbathā viditalokattā’’tiādi. Tattha sabbathāti sabbappakārena, yo yo loko yena yena pakārena veditabbo, tena tena pakārenāti attho. Te pana pakāre dassetuṃ ‘‘sabhāvato’’tiādi vuttaṃ. Tattha sabhāvatoti dukkhasabhāvato. Sabbo hi loko dukkhasabhāvo. Yathāha ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti. Samudayatoti yato samudeti, tato taṇhādito. Nirodhatoti yattha so nirujjhati, tato visaṅkhārato. Nirodhūpāyatoti yena vidhinā so nirodho pattabbo, tato ariyamaggato ito aññassa pakārassa abhāvā. Iti ‘‘sabbathā lokaṃ avedī’’ti vatvā tadatthasādhakaṃ suttaṃ dassento ‘‘yattha kho, āvuso’’tiādimāha. Idañca suttaṃ ‘‘yattha kho, bhante, na jāyati…pe… na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’’ti (saṃ. ni. 1.107; a. ni. 4.45) okāsalokassa gatiṃ sandhāya rohitadevaputtena puṭṭho bhagavā abhāsi. Tattha na jāyatītiādinā ujukaṃ jātiādīni paṭikkhipitvā na cavati na upapajjatīti padadvayena aparāparaṃ cavanupapatanāni paṭikkhipati. Keci pana ‘‘na jāyatītiādi gabbhaseyyakādivasena vuttaṃ, itaraṃ opapātikavasenā’’ti vadanti. Tanti jātiādirahitaṃ. Gamanenāti padasā gamanena. Lokassantanti saṅkhāralokassa antabhūtaṃ nibbānaṃ. Ñāteyyanti jānitabbaṃ. Daṭṭheyyanti daṭṭhabbaṃ. Patteyyanti pattabbaṃ. ‘‘Ñātāyaṃ diṭṭhāyaṃ pattāya’’nti vā pāṭho, tattha gamanena lokassantaṃ ñātā ayaṃ diṭṭhā ayaṃ pattā ayanti na vadāmīti attho. Ayanti nibbānatthiko.

Kāmaṃ padasā gamanena gantvā lokassantaṃ ñātuṃ daṭṭhuṃ pattuṃ vā na sakkā, api ca parimitaparicchinnaṭṭhāne taṃ paññāpetvā dassemīti dassento ‘‘api cā’’tiādimāha. Tattha byāmamatte kaḷevareti byāmappamāṇe attabhāve. Iminā rūpakkhandhaṃ dasseti. Sasaññimhīti saññāya sahite. Iminā saññāsīsena vedanādayo tayo khandhe dasseti saññāsahitattā eva. Samanaketi saviññāṇaketi attho. Iminā viññāṇakkhandhaṃ dasseti, aviññāṇake pana utusamuṭṭhānarūpasamudāyamatte paññāpetuṃ na sakkāti adhippāyo. Lokanti khandhādilokaṃ. Lokanirodhanti tassa lokassa nirujjhanaṃ nibbānameva vā. Nibbānampi hi khandhe paṭicca paññāpanato sarīrasmiṃyeva paññāpeti. Adesampi hi taṃ yesaṃ nirodho, tesaṃ vasena desatopi upacāravasena niddisīyati yathā ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti (dī. ni. 2.401; ma. ni. 1.134; vibha. 204).

Gamanenāti pākatikagamanena. Lokassantoti saṅkhāralokassa anto antakiriyāya hetubhūtaṃ nibbānaṃ. Kudācananti kadācipi. Appatvāti aggamaggena anadhigantvā. Pamocananti pamutti nissaraṇaṃ. Tasmāti yasmā lokantaṃ appatvā vaṭṭadukkhato mutti natthi, tasmā. Haveti nipātamattaṃ. Lokavidūti sabhāvādito sabbaṃ lokaṃ vijānanto. Sumedhoti sundarapañño. Lokantagūti pariññābhisamayena lokaṃ viditvā pahānābhisamayena lokantagū. Maggabrahmacariyassa pariniṭṭhitattā vusitabrahmacariyo. Sabbesaṃ kilesānaṃ samitattā catusaccadhammānaṃ vā abhisamitattā samitāvī. Nāsīsatīti na pattheti, yathā imaṃ lokaṃ, evaṃ parañca lokaṃ nāsīsati appaṭisandhikattā.

Evaṃ yadipi lokavidutā anavasesato dassitā sabhāvādito dassitattā, loko pana ekadeseneva vuttoti taṃ anavasesato dassetuṃ ‘‘api ca tayo lokā’’tiādi vuttaṃ. Tattha indriyabaddhānaṃ khandhānaṃ samūho santāno ca sattaloko. Rūpādīsu sattavisattatāya satto, lokīyati ettha kusalākusalaṃ tabbipāko cāti loko. Anindriyabaddhānaṃ rūpādīnaṃ samūho santāno ca okāsaloko lokīyanti ettha jaṅgamā thāvarā ca tesañca okāsabhūtoti katvā. Tadādhāratāya hesa ‘‘bhājanaloko’’tipi vuccati. Ubhayepi khandhā saṅkhāraloko paccayehi saṅkharīyanti lujjanti palujjanti cāti. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhārasaddo ‘‘ayamāhāro anuppannassa vā kāmacchandassa uppādāyā’’tiādīsu (saṃ. ni. 5.232) viya. Evañhi ‘‘sabbe sattā’’ti iminā asaññasattāpi pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo, na sattadhammoti āha ‘‘āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo’’ti.

Yadi evaṃ ‘‘sabbe sattā’’ti idaṃ kathanti? Puggalādhiṭṭhānadesanāti nāyaṃ doso. Kasmā pana bhagavā katthaci puggalādhiṭṭhānaṃ katvā dhammaṃ deseti, katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desetīti? Desanāvilāsato veneyyajjhāsayato ca. Desanāvilāsappattā hi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye vā pana veneyyā sāsanakkamaṃ anotiṇṇā, tesaṃ puggalādhiṭṭhānaṃ desanaṃ desenti. Ye ca otiṇṇā, tesaṃ dhammādhiṭṭhānaṃ. Sammutisaccavisayā puggalādhiṭṭhānā desanā, itarā paramatthasaccavisayā. Purimā karuṇānukūlā, itarā paññānukūlā. Saddhānusārīgottānaṃ vā purimā. Te hi puggalappamāṇikā, pacchimā dhammānusārīgottānaṃ. Saddhācaritatāya vā lokādhipatīnaṃ vasena puggalādhiṭṭhānā, paññācaritatāya dhammādhipatīnaṃ vasena dhammādhiṭṭhānā. Purimā ca neyyatthā, pacchimā nītatthā. Iti bhagavā taṃ taṃ visesaṃ apekkhitvā tattha tattha duvidhaṃ desanaṃ desetīti veditabbaṃ.

Diṭṭhigatikānaṃ sassatādivasena ‘‘attā loko’’ti parikappanā yebhuyyena sattavisayā, na saṅkhāravisayāti āha ‘‘sassato lokoti vā asassato lokoti vāti āgataṭṭhāne sattaloko veditabbo’’ti. Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā parivattanti paribbhamanti. Disā bhanti virocamānāti tesaṃ paribbhamaneneva tā tā disā pabhassarā hutvā virocanti. Atha vā disāti upayogabahuvacanaṃ, tasmā sayaṃ virocamānā candimasūriyā yattakā disā bhanti sobhenti obhāsayantīti attho. Tāva sahassadhā lokoti tattakena pamāṇena sahassappakāro okāsaloko, sahassalokadhātuyoti attho. ‘‘Tāvasahassavā’’ti vā pāṭho, tāva tattakaṃ sahassaṃ assa atthīti tāvasahassavā. Etthāti sahassalokadhātusaṅkhāte loke.

Tampīti tividhampi lokaṃ. Sabbathā avedīti sabbappakārato paṭivijjhi. Kathaṃ paṭivijjhīti āha ‘‘tathā hī’’tiādi. Tathā hissāti imassa ‘‘sabbathā vidito’’ti etena sambandho. Assāti anena bhagavatā. Eko loko sabbe sattā āhāraṭṭhitikāti yāya puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi imināva nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca ‘‘āhāraṭṭhitikā’’ti ettha paccayāyattavuttitāya maggaphaladhammānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ idha lokoti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā.

Tisso vedanāti sukhadukkhaupekkhāvasena. Cattāro āhārāti kabaḷīkārāhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro āhārā. Tattha kabaḷīkārāhāro ojaṭṭhamakaṃ rūpaṃ āharatīti āhāro. Phasso tisso vedanā āharatīti āhāro. Manosañcetanā tīsu bhavesu paṭisandhiṃ āharatīti āhāro. Viññāṇaṃ paṭisandhikkhaṇe nāmarūpaṃ āharatīti āhāro. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Cha ajjhattikāni āyatanānīti cakkhāyatanādimanāyatanapariyantāni. Satta viññāṇaṭṭhitiyoti nānattakāyā nānattasaññino, nānattakāyā ekattasaññino, ekattakāyā nānattasaññino, ekattakāyā ekattasaññino, heṭṭhimā ca tayo āruppāti imā satta ‘‘viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo’’ti vuccanti. Tattha nānattaṃ kāyo etesaṃ, nānatto vā kāyo etesanti nānattakāyā, nānattasaññā etesaṃ atthīti nānattasaññino. Iminā nayena sesapadesupi attho veditabbo.

Sabbe manussā (dī. ni. aṭṭha. 2.127; a. ni. aṭṭha. 3.7.44-45) chakāmāvacarā ca devā ekacce ca vinipātikā ‘‘nānattakāyā nānattasaññino’’ti vuccanti. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭhānādīhi viseso hotiyeva, paṭisandhisaññā ca nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti, tasmā sabbepi manussā nānattakāyā nānattasaññino. Chakāmāvacaradevesu ca kesañci kāyo nīlo hoti, kesañci pītādivaṇṇo, paṭisandhisaññā ca nesaṃ duhetukāpi tihetukāpi hoti, tasmā tepi nānattakāyā nānattasaññino. Ekacce vinipātikā pana catuapāyavinimuttakā uttaramātā yakkhinī, piyaṅkaramātā, dhammaguttāti evamādayo daṭṭhabbā. Etesañhi odātakaāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghādivasena ca kāyo nānā hoti, manussānaṃ viya tihetukaduhetukāhetukavasena paṭisandhisaññāpi, te pana devā viya na mahesakkhā , kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti, ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā sukhasamussayato vinipāto etesaṃ atthīti vinipātikāti vuttā satipi devabhāve dibbasampattiyā abhāvato. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti. Piyaṅkaramātā hi yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –

‘‘Mā saddaṃ kari piyaṅkara, bhikkhu dhammapadāni bhāsati;

Apica dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā.

‘‘Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano, api muccema pisācayoniyā’’ti. (saṃ. ni. 1.240) –

Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā. Evamimepi kāyassa ceva paṭisandhisaññāya ca nānattā ‘‘nānattakāyā nānattasaññino’’tveva saṅkhyaṃ gacchanti.

Brahmapārisajjabrahmapurohitamahābrahmasaṅkhātā pana hīnamajjhimapaṇītabhedabhinnena paṭhamajjhānena nibbattā brahmakāyikā ceva catūsu apāyesu sattā ca ‘‘nānattakāyā ekattasaññino’’ti vuccanti. Etesu hi brahmakāyikesu brahmapurohitānaṃ kāyo brahmapārisajjehi pamāṇato vipulataro hoti, mahābrahmānaṃ kāyo pana brahmapurohitehipi pamāṇato vipulataro hoti. Kāmañca nesaṃ pabhāvasenapi kāyo heṭṭhimaheṭṭhimehi uḷārataro hoti, taṃ pana idha appamāṇaṃ. Tathā hi parittābhādīnaṃ parittasubhādīnañca kāye satipi pabhāvematte ekattavaseneva vavatthapīyatīti ‘‘ekattakāyā’’tveva te vuccanti. Evamime brahmakāyikā kāyassa nānattā paṭhamajjhānavipākavasena pana paṭisandhisaññāya ca ekattā nānattakāyā ekattasaññino. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā, pettivisayepi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā, tathā kālakañcikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti, paṭisandhisaññā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi ‘‘nānattakāyā ekattasaññino’’tveva saṅkhyaṃ gacchanti.

Dutiyajjhānabhūmikā pana parittābhā appamāṇābhā ābhassarā ‘‘ekattakāyā nānattasaññino’’ti vuccanti. Nesañhi sabbesaṃ kāyo ekappamāṇova hoti, paṭisandhisaññā pana dutiyatatiyajjhānavipākavasena nānā hoti.

Parittasubhā appamāṇasubhā subhakiṇhā pana tatiyajjhānabhūmikā ekattakāyā ekattasaññino. Tesaṃ vuttanayena kāyassa ceva catutthajjhānavipākavasena paṭisandhisaññāya ca ekattā. ‘‘Vehapphalāpi imaṃyeva catutthaviññāṇaṭṭhitiṃ bhajanti kāyassa ceva pañcamajjhānavipākavasena paṭisandhisaññāya ca ekarūpattā. Suddhāvāsā pana apunarāvattanato vivaṭṭapakkhe ṭhitā, na sabbakālikā. Kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti, soḷasakappasahassabbhantare buddhesu uppajjantesuyeva uppajjanti, dhammacakkappavattissa bhagavato khandhāvāraṭṭhānasadisā honti, tasmā neva viññāṇaṭṭhitiṃ, na sattāvāsaṃ bhajantī’’ti vadanti. Mahāsīvatthero pana ‘‘na kho pana so sāriputta āvāso sulabharūpo, yo mayā anāvuṭṭhapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (ma. ni. 1.160) iminā suttena ‘‘suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃ bhajantī’’ti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ. Tasmā asaññasattaṃ apanetvā parittasubhādīsu akaniṭṭhapariyosānāsu navasu bhūmīsu sattā ‘‘ekattakāyā ekattasaññino’’ti gahetabbā.

Asaññasattā pana viññāṇābhāvā ettha saṅgahaṃ na gacchanti. Tathā hi anuppanne buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya ‘‘dhī cittaṃ, dhī cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhādipaccayaṃ dukkhaṃ uppajjati, citte asati nattheta’’nti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā rūpapaṭisandhivasena asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca kappasatāni ṭhito vā nisinno vā nipanno vā hoti. Evaṃ cittavirāgabhāvanāvasena tesaṃ tattha viññāṇuppatti na hotīti viññāṇābhāvato viññāṇaṭṭhitiṃ te na bhajanti. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā viññāṇaṭṭhitīsu saṅgahaṃ na gacchati. Tañhi saññāya viya viññāṇassapi saṅkhārāvasesasukhumabhāvappattattā paribyattaviññāṇakiccābhāvato neva viññāṇaṃ , na ca sabbaso aviññāṇaṃ hotīti nevaviññāṇā nāviññāṇaṃ, tasmā paripphuṭaviññāṇakiccavantīsu viññāṇaṭṭhitīsu saṅgahaṃ na gacchati. Tasmā vinipātikehi saddhiṃ chakāmāvacaradevā manussā ca nānattakāyā nānattasaññino, paṭhamajjhānabhūmikā apāyasattā ca nānattakāyā ekattasaññino, dutiyajjhānabhūmikā ekattakāyā nānattasaññino, tatiyajjhānabhūmikā asaññasattaṃ vajjetvā sesā catutthajjhānabhūmikā ca ekattakāyā ekattasaññinoti imā catasso viññāṇaṭṭhitiyo nevasaññānāsaññāyatanaṃ vajjetvā ākāsānañcāyatanādiheṭṭhimāruppattayena saddhiṃ ‘‘satta viññāṇaṭṭhitiyo’’ti veditabbā.

Aṭṭha lokadhammāti lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokassa dhammattā lokadhammā. Ime hi sattalokassa avassaṃbhāvino dhammā, tasmā etehi vinimutto nāma koci satto natthi. Te hi aparāparaṃ kadāci lokaṃ anupatanti, kadāci te loko ca anupatati. Vuttampi cetaṃ ‘‘aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattatī’’ti (a. ni. 8.6). Ghāsacchādanādīnaṃ laddhi, tāni eva vā laddhabbato lābho. Tadabhāvo alābho. Lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Evaṃ yasādīsupi tabbisayaanurodhavirodhānaṃ gahaṇaṃ veditabbaṃ. Lābhe pana āgate alābho āgatoyeva hotīti lābho ca alābho ca vutto. Yasādīsupi eseva nayo. Tathā ca lohite sati tadupaghātavasena pubbo viya lābhādīsu anurodhe sati alābhādīsu virodho laddhāvasaro eva hoti.

Nava sattāvāsāti heṭṭhā vuttasattaviññāṇaṭṭhitiyo eva asaññasattacatutthāruppehi saddhiṃ ‘‘nava sattāvāsā’’ti vuccanti. Sattā āvasanti etesūti sattāvāsā, nānattakāyanānattasaññīādibhedā sattanikāyā. Te hi sattanikāyā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti samudāyādhāratāya avayavassa yathā ‘‘rukkhe sākhā’’ti. Suddhāvāsānampi sattāvāsaggahaṇe kāraṇaṃ heṭṭhā vuttameva.

Dasāyatanānīti arūpasabhāvaṃ manāyatanaṃ rūpārūpādimissakaṃ dhammāyatanañca ṭhapetvā kevalaṃ rūpadhammānaṃyeva vasena cakkhāyatanādayo pañca, rūpāyatanādayo pañcāti dasāyatanāni vuttāni, manāyatanadhammāyatanehi pana saddhiṃ tāniyeva ‘‘dvādasāyatanānī’’ti vuttāni.

Kasmā panettha cakkhādayo ‘‘āyatanānī’’ti vuccanti? Āyatanato (vibha. aṭṭha. 154) āyānaṃ vā tananato āyatassa ca nayanato āyatanāni. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭanti vāyamanti, te ca pana āyabhūte dhamme etāni tanonti vitthārenti, idañca anamatagge saṃsāre pavattaṃ ativiya āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanti pavattayanti, tasmā ‘‘āyatanānī’’ti vuccanti. Api ca nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanāni. Tathā hi loke ‘‘issarāyatanaṃ vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘‘Suvaṇṇāyatanaṃ rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vihaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (ma. ni. 3.158; a. ni. 3.102; 5.23) kāraṇaṃ āyatananti vuccati. Cakkhuādīsu ca te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhādayo tesaṃ nivāsaṭṭhānaṃ. Cakkhādīsu ca te ākiṇṇā tannissitattā tadārammaṇattā cāti cakkhādayova nesaṃ ākaro. Tattha tattha vatthudvārārammaṇavasena samosaraṇato cakkhādayova nesaṃ samosaraṇaṭṭhānaṃ. Tannissayārammaṇabhāvena tattheva uppattito cakkhādayova nesaṃ sañjātideso. Cakkhādīnaṃ abhāve abhāvato cakkhādayova nesaṃ kāraṇanti yathāvuttenatthena cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ. Evaṃ sesānipi.

Imāneva pana dvādasāyatanāni cakkhuviññāṇādichaviññāṇehi saddhiṃ aṭṭhārasa vidahanādito ‘‘dhātuyo’’ti vuccanti. Tathā hi cakkhādīsu ekeko dhammo yathāsambhavaṃ vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā dhīyatīti dhātūti vuccati. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitāva hutvā suvaṇṇarajatādidhātuyo viya suvaṇṇarajatādiṃ, anekappakāraṃ saṃsāradukkhaṃ vidahanti, bhārahārehi ca bhāro viya sattehi dhīyanti dhārīyanti, dukkhavidhānamattameva cetā avasavattanato. Etāhi ca kāraṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati, tathāvihitañca taṃ etāsveva dhīyati ṭhapīyati, tasmā ‘‘dhātuyo’’ti vuccanti. Api ca yathā titthiyānaṃ attā nāma sabhāvato natthi, na evametā, etā pana attano sabhāvaṃ dhārentīti dhātuyo. Yathā ca loke vicittā haritālamanosilādayo selāvayavā ‘‘dhātuyo’’ti vuccanti, evametāpi dhātuyo viya dhātuyo. Vicittā hetā ñāṇañeyyāvayavāti. Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññavisabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete cakkhādayoti. Api ca dhātūti nijjīvamattassetaṃ adhivacanaṃ. Tathā hi bhagavā ‘‘chadhāturo ayaṃ bhikkhu puriso’’tiādīsu (ma. ni. 3.343) jīvasaññāsamūhananatthaṃ dhātudesanamakāsi. Tasmā nijjīvaṭṭhenapi dhātuyoti vuccanti.

Ettha ca ‘‘āhāraṭṭhitikā’’ti paccayāyattavuttitāvacanena saṅkhārānaṃ aniccatā, tāya ca ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) vacanato dukkhānattatā ca pakāsitā hontīti tīṇipi sāmaññalakkhaṇāni gahitāni. Nāmanti cattāro arūpino khandhā, te ca atthato phassādayo. Rūpanti bhūtupādāyarūpāni, tāni ca atthato pathavīādayoti aviseseneva salakkhaṇato saṅkhārā gahitā. Taggahaṇeneva ye te savisesā kusalādayo hetuādayo ca, tepi gahitā eva hontīti āha ‘‘iti ayaṃ saṅkhāralokopi sabbathā vidito’’ti.

Evaṃ saṅkhāralokassa sabbathā viditabhāvaṃ dassetvā idāni sattalokassapi sabbathā viditabhāvaṃ dassento ‘‘yasmā panesā’’tiādimāha. Tattha āsayaṃ jānātīti āgamma cittaṃ seti etthāti āsayo migāsayo viya. Yathā migo gocarāya gantvā paccāgantvā tattheva vanagahane sayatīti so tassa āsayo, evaṃ aññathā pavattitvāpi cittaṃ āgamma yattha seti, so tassa āsayoti vuccati. So pana sassatadiṭṭhiādivasena catubbidho. Vuttañca –

‘‘Sassatucchedadiṭṭhī ca, khanti cevānulomikā;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita’’nti.

Tattha sabbadiṭṭhīnaṃ sassatucchedadiṭṭhīhi saṅgahitattā sabbepi diṭṭhigatikā sattā imā eva dve diṭṭhiyo sannissitā. Yathāha ‘‘dvayanissito khvāyaṃ kaccāna loko yebhuyyena atthitañceva natthitañcā’’ti (saṃ. ni. 2.15). Atthitāti hi sassataggāho adhippeto, natthitāti ucchedaggāho. Ayaṃ tāva vaṭṭanissitānaṃ puthujjanānaṃ āsayo, vivaṭṭanissitānaṃ pana suddhasattānaṃ anulomikā khanti yathābhūtañāṇanti duvidho āsayo. Tattha ‘‘anulomikā khanti vipassanāñāṇaṃ, yathābhūtañāṇaṃ pana maggañāṇa’’nti sammohavinodaniyā vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 815) vuttaṃ . Taṃ catubbidhampi sattānaṃ āsayaṃ jānāti, jānanto ca tesaṃ diṭṭhigatānaṃ tesañca ñāṇānaṃ appavattikkhaṇepi jānāti. Vuttañhetaṃ –

‘‘Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti, kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’’’tiādi (paṭi. ma. 1.113).

Anusayaṃ jānātīti anu anu sayantīti anusayā, anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Etena nesaṃ kāraṇalābhe uppajjanārahataṃ dasseti. Appahīnā hi kilesā kāraṇalābhe sati uppajjanti. Ke pana te? Kāmarāgādayo satta anāgatā kilesā, atītā paccuppannā ca taṃsabhāvattā tathā vuccanti. Na hi dhammānaṃ kālabhedena sabhāvabhedo atthi, taṃ sattavidhaṃ anusayaṃ tassa tassa sattassa santāne paroparabhāvena pavattamānaṃ jānāti.

Caritaṃ jānātīti ettha caritanti sucaritaduccaritaṃ. Tañhi vibhaṅge (vibha. 814 ādayo) caritaniddese niddiṭṭhaṃ. Atha vā caritanti cariyā veditabbā. Tā pana rāgadosamohasaddhābuddhivitakkavasena cha mūlacariyā, tāsaṃ apariyanto antarabhedo, saṃsaggabhedo pana tesaṭṭhividho. Taṃ caritaṃ sabhāvato saṃkilesato vodānato samuṭṭhānato phalato nissandatoti evamādinā pakārena jānāti.

Adhimuttiṃ jānātīti ettha adhimuttīti ajjhāsayadhātu. Sā duvidhā hīnādhimutti paṇītādhimuttīti. Yāya hīnādhimuttikā sattā hīnādhimuttikeyeva sevanti, paṇītādhimuttikā ca paṇītādhimuttike eva. Sace hi ācariyupajjhāyā na sīlavanto honti, saddhivihārikā sīlavanto honti, te attano ācariyupajjhāyepi na upasaṅkamanti, attanā sadise sāruppabhikkhūyeva upasaṅkamanti. Sace ācariyupajjhāyā sāruppabhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attanā sadise hīnādhimuttike eva upasaṅkamanti. Tipiṭakacūḷābhayatthero kira nāgadīpe cetiyavandanāya pañcahi bhikkhusatehi saddhiṃ gacchanto ekasmiṃ gāme manussehi nimantito therena ca saddhiṃ eko asāruppabhikkhu atthi, dhuravihārepi eko asāruppabhikkhu atthi, bhikkhusaṅghesu gāmaṃ osarantesu te ubho janā kiñcāpi āgantukena nevāsiko, nevāsikena vā āgantuko na diṭṭhapubbo, evaṃ santepi ekato hutvā hasitvā hasitvā kathayamānā aṭṭhaṃsu. Thero disvā ‘‘sammāsambuddhena jānitvā dhātusaṃyuttaṃ (saṃ. ni. 2.85 ādayo) kathita’’nti āha. Evamayaṃ hīnādhimuttikādīnaṃ aññamaññopasevanādiniyāmikā ajjhāsayadhātu ajjhāsayabhāvo adhimuttīti vuccati, taṃ adhimuttiṃ jānāti. ‘‘Imassa adhimutti hīnā, imassa paṇītā. Tatthāpi imassa mudu, imassa mudutarā, imassa mudutamā’’tiādinā paṭivijjhati. Adhimuttiyā pana tikkhamudubhāvādiko indriyānaṃ tikkhamudubhāvādinā veditabbo.

Apparajakkheti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesanti apparajakkhā, appaṃ vā rāgādirajaṃ etesanti apparajakkhā, anussadarāgādirajā sattā. Te apparajakkhe. Mahārajakkheti etthāpi eseva nayo, ussadarāgādirajā mahārajakkhā. Jānātīti ‘‘imassa rāgarajo appo, imassa dosarajo appo’’tiādinā apparajakkhādike jānāti.

Tikkhindriyeti tikhiṇehi saddhādīhi indriyehi samannāgate. Mudindriyeti mudukehi saddhādīhi indriyehi samannāgate. Ubhayatthāpi upanissayabhūtindriyāni adhippetāni. Svākāreti sundarākāre, kalyāṇapakatike vivaṭṭajjhāsayeti attho. Yesaṃ vā āsayādayo ākārā koṭṭhāsā sundarā, te svākārā. Viparītā dvākārā. Suviññāpayeti sammattaniyāmaṃ viññāpetuṃ sukare saddhe paññavante ca, ye vā kathitaṃ kāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Viparītā duviññāpayā. Bhabbe abhabbeti ettha ye ariyamaggappaṭivedhassa anucchavikā upanissayasampannā kammāvaraṇakilesāvaraṇavipākāvaraṇarahitā, te bhabbā. Viparītā abhabbā. Tasmāti yasmā bhagavā aparimāṇe satte āsayādito anavasesetvā jānāti, tasmā assa bhagavato sattalokopi sabbathā vidito.

Nanu ca sattesu pamāṇādipi jānitabbo atthīti? Atthi, tassa pana jānanaṃ na nibbidāya virāgāya nirodhāyāti idha na gahitaṃ, bhagavato pana tampi suviditaṃ suvavatthāpitameva, payojanābhāvā desanaṃ nāruḷhaṃ. Tena vuttaṃ –

‘‘Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi – ‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī’’’tiādi (saṃ. ni. 5.1121).

Evaṃ sattalokassapi sabbathā viditabhāvaṃ dassetvā idāni okāsalokassapi tatheva viditabhāvaṃ dassento āha ‘‘yathā casattaloko’’tiādi . Okāsalokopi sabbathā viditoti sambandho. Cakkavāḷanti lokadhātu. Sā hi nemimaṇḍalasadisena cakkavāḷapabbatena samantato parikkhittattā ‘‘cakkavāḷa’’nti vuccati. Aḍḍhuḍḍhānīti upaḍḍhacatutthāni, tīṇi satāni paññāsañcāti attho. Nahutānīti dasasahassāni. Saṅkhātāti kathitā. Yasmā pathavī nāmāyaṃ tiriyaṃ aparicchinnā, tasmā ‘‘ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā’’ti bahalatoyeva paricchedo vutto. Nanu cakkavāḷapabbatehi taṃtaṃcakkavāḷapathavī paricchinnāti? Na tadaññacakkavāḷapathaviyā ekābaddhabhāvato. Tiṇṇaṃ tiṇṇañhi pattānaṃ antarāḷasadise tiṇṇaṃ tiṇṇaṃ lokadhātūnaṃ antareyeva pathavī natthi lokantaranirayabhāvato, cakkavāḷapabbatānaṃ pana cakkavāḷapabbatantarehi sambaddhaṭṭhāne pathavī ekābaddhāva, vivaṭṭakāle saṇṭhahamānāpi pathavī yathāsaṇṭhitapathaviyā ekābaddhāva saṇṭhahati.

Saṇṭhitīti heṭṭhā uparito cāti sabbaso ṭhiti. Evaṃ saṇṭhiteti evaṃ avaṭṭhite. Etthāti cakkavāḷe. Ajjhogāḷhoti ogāhitvā anupavisitvā ṭhito. Accuggato tāvadevāti tattakameva caturāsīti yojanasatasahassāniyeva uggato. Na kevalañcettha ubbedhova, atha kho āyāmavitthārāpissa tattakāyeva. Vuttañhetaṃ –

‘‘Sineru, bhikkhave, pabbatarājā caturāsīti yojanasahassāni āyāmena, caturāsīti yojanasahassāni vitthārenā’’ti (a. ni. 7.66).

Sinerupabbatuttamoti pabbatesu uttamo, pabbatoyeva vā uttamo pabbatuttamo, sinerusaṅkhāto pabbatuttamo sinerupabbatuttamo, sinerupabbatarājāti vuttaṃ hoti. Tassa ca pācīnapassaṃ rajatamayaṃ, tasmā tassa pabhāya ajjhottharantiyā pācīnadisāya samuddodakaṃ khīraṃ viya paññāyati. Dakkhiṇapassaṃ pana indanīlamaṇimayaṃ, tasmā dakkhiṇadisāya samuddodakaṃ yebhuyyena nīlavaṇṇaṃ hutvā paññāyati, tathā ākāsaṃ. Pacchimapassaṃ phalikamayaṃ. Uttarapassaṃ suvaṇṇamayaṃ. Cattāro samuddāpi sinerurasmīhi eva paricchinnā. Tathā hi pubbadakkhiṇapassehi nikkhantā rajatamaṇirasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti, dakkhiṇapacchimapassehi nikkhantā maṇiphalikarasmiyo, pacchimuttarapassehi nikkhantā phalikasuvaṇṇarasmiyo, uttarapācīnapassehi nikkhantā suvaṇṇarajatarasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti, tāsaṃ rasmīnaṃ antaresu cattāro mahāsamuddā honti.

Tatoti sinerussa heṭṭhā upari ca vuttappamāṇato. Upaḍḍhupaḍḍhenāti upaḍḍhena upaḍḍhena. Idaṃ vuttaṃ hoti – dvācattālīsa yojanasahassāni samudde ajjhogāḷho tattakameva upari uggato yugandharapabbato, ekavīsati yojanasahassāni mahāsamudde ajjhogāḷho tattakameva ca upari uggato īsadharo pabbatoti iminā nayena sesesupi upaḍḍhupaḍḍhappamāṇatā veditabbā. Yathā mahāsamuddo yāva cakkavāḷapādamūlā anupubbaninno, evaṃ yāva sinerupādamūlāti heṭṭhā sineruppamāṇato upaḍḍhappamāṇopi yugandharapabbato pathaviyaṃ suppatiṭṭhito, evaṃ īsadharādayopīti daṭṭhabbaṃ. Vuttañhetaṃ ‘‘mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro’’ti (cūḷava. 184; udā. 45). Sineruyugandharādīnaṃ antare sīdantarasamuddā nāma honti. Tattha kira udakaṃ sukhumaṃ morapattamattampi pakkhittaṃ patiṭṭhātuṃ na sakkoti sīdateva, tasmā te sīdasamuddā nāma vuccanti. Te pana vitthārato yathākkamaṃ sineruādīnaṃ accuggamasamānapaamāṇāti vadanti. Ajjhogāḷhuggatāti ajjhogāḷhā ca uggatā ca. Brahāti mahantā.

Sinerussa samantatoti parikkhipanavasena sinerussa samantato ṭhitā. Sineruṃ tāva parikkhipitvā ṭhito yugandharo, taṃ parikkhipitvā īsadharo. Evaṃ taṃ taṃ parikkhipitvā ṭhitā ‘‘sinerussa samantato’’ti vuttā. Katthaci pana ‘‘sineruṃ parikkhipitvā assakaṇṇo nāma pabbato patiṭṭhito, taṃ parikkhipitvā vinatako nāma pabbato’’ti evaṃ aññoyeva anukkamo āgato. Tathā hi nimijātake

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Yāyamāno mahārājā, addā sīdantare nage;

Disvānāmantayī sūtaṃ, ime ke nāma pabbatā’’ti. (jā. 2.22.566)

Evaṃ nimimahārājena puṭṭhena mātalidevaputtena –

‘‘Sudassano karavīko, īsadharo yugandharo;

Nemindharo vinatako, assakaṇṇo girī brahā.

‘‘Ete sīdantare nagā, anupubbasamuggatā;

Mahārājānamāvāsā, yāni tvaṃ rāja passasī’’ti. (jā. 2.22.568-569)

Vuttaṃ.

Tattha aṭṭhakathāyaṃ idaṃ vuttaṃ –

‘‘Ayaṃ, mahārāja, etesaṃ sabbabāhiro sudassano pabbato nāma, tadanantare karavīko nāma, so sudassanato uccataro. Ubhinnampi pana tesaṃ antare ekopi sīdantaramahāsamuddo. Karavīkassa anantare īsadharo nāma, so karavīkato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Īsadharassa anantare yugandharo nāma, so īsadharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Yugandharassa anantare nemindharo nāma, so yugandharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Nemindharassa anantare vinatako nāma, so nemindharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Vinatakassa anantare assakaṇṇo nāma, so vinatakato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Ete sīdantaramahāsamudde satta pabbatā anupaṭipāṭiyā samuggatā sopānasadisā hutvā ṭhitā’’ti (jā. aṭṭha. 6.22.569).

Yojanānaṃ satānucco, himavā pañca pabbatoti himavā pabbato pañca yojanasatāni ucco, ubbedhoti attho. Tattha himavāti himapātasamaye himayuttatāya himaṃ assa atthīti himavā, gimhakāle himaṃ vamatīti himavā. Pabbatoti selo. Selo hi sandhisaṅkhātehi pabbehi sahitattā ‘‘pabbato’’ti vuccati, pasavanādivasena jalassa sārabhūtānaṃ bhesajjādīnaṃ vatthūnañca giraṇato ‘‘girī’’ti ca vuccati. Yojanānaṃ sahassāni, tīṇi āyatavitthatoti yojanānaṃ tīṇi sahassāni āyāmato ca vitthārato cāti attho, āyāmato ca vitthārato ca tīṇi yojanasahassānīti vuttaṃ hoti.

Caturāsītisahassehi, kūṭehi paṭimaṇḍitoti sudassanakūṭacitrakūṭādīhi caturāsītikūṭasahassehi paṭimaṇḍito, sobhitoti attho. Apicettha avuttopi ayaṃ viseso veditabbo (ma. ni. aṭṭha. 2.31; a. ni. aṭṭha. 3.8.19; su. ni. aṭṭha. selasuttavaṇṇanā) – ayaṃ himavā nāma pabbato samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ceva gambhīratāya ca paṇṇāsa paṇṇāsa yojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho sīhappapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotatto sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. Citrakūṭaṃ sabbaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ kāḷānusāriyādimūlagandho candanādisāragandho saralādipheggugandho lavaṅgāditacagandho kapiṭṭhādipapaṭikagandho sajjādirasagandho tamālādipattagandho nāgakuṅkumādipupphagandho jātiphalādiphalagandho sabbathā gandhabhāvato gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosadhasañchannaṃ kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati.

Tattheva nandamūlakaṃ (su. ni. aṭṭha. 1.35) nāma pabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso guhāyo suvaṇṇaguhā maṇiguhā rajataguhāti. Tattha maṇiguhādvāre mañjūsako nāma rukkho yojanaṃ ubbedhena, yojanaṃ vitthārena, so yattakāni udake vā thale vā pupphāni, sabbāni pupphati visesena paccekabuddhāgamanadivase, tassūparito sabbaratanamāḷo hoti. Tattha sammajjanakavāto kacavaraṃ chaḍḍeti, samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti, siñcanakavāto anotattadahato ānetvā udakaṃ siñcati, sugandhakaraṇavāto sabbesaṃ gandharukkhānaṃ gandhe āneti, ocinakavāto pupphāni ocinitvā pāteti, santharaṇakavāto sabbattha santharati, sadā paññattāneva cettha āsanāni honti. Yesu paccekabuddhuppādadivase uposathadivase ca sabbapaccekabuddhā sannipatitvā nisīdanti, ayaṃ tattha pakati. Abhisambuddhapaccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññepi paccekabuddhā saṃvijjanti, tepi taṅkhaṇaṃ sannipatitvā paññattāsanesu nisīdanti, nisīditvā kiñcideva samāpattiṃ samāpajjitvā vuṭṭhahanti. Tato saṅghatthero adhunāgataṃ paccekabuddhaṃ sabbesaṃ anumodanatthāya ‘‘kathamadhigata’’nti kammaṭṭhānaṃ pucchati, tadā so attano udānabyākaraṇagāthaṃ bhāsati. Evamidaṃ gandhamādanakūṭaṃ paccekabuddhānaṃ āvāsaṭṭhānaṃ hotīti veditabbaṃ.

Kelāsakūṭaṃ pana rajatamayaṃ. Sabbāni cetāni citrakūṭādīni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni pana puthulato paññāsayojanāni, āyāmato pana ubbedhato viya dviyojanasatānevāti vadanti. Tāni sabbāni devānubhāvena nāgānubhāvena ca ṭhassanti, nadiyo ca tesu sandanti, taṃ sabbampi udakaṃ anotattameva pavisati, candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti, tenevassa ‘‘anotatta’’nti saṅkhā udapādi. Tattha ratanamayamanuññasopānasilātalāni nimmacchakacchapāni phalikasadisanimmalūdakāni nhānatitthāni tadupabhogīsattānaṃ sādhāraṇakammunāva suppaṭiyattāni susaṇṭhitāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo nhāyanti, devayakkhādayo uyyānakīḷaṃ kīḷanti.

Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhi yojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma mahāpokkharaṇī jātā, mahāpokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gatā, tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne ‘‘āvaṭṭagaṅgā’’ti vuccati, ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne ‘‘kaṇhagaṅgā’’ti, ākāsena saṭṭhi yojanāni gataṭṭhāne ‘‘ākāsagaṅgā’’ti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā ‘‘tiyaggaḷapokkharaṇī’’ti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gataṭṭhāne ‘‘bahalagaṅgā’’ti, umaṅgena saṭṭhi yojanāni gataṭṭhāne ‘‘umaṅgagaṅgā’’ti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhyaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti.

Chaddantadahassa pana (jā. aṭṭha. 5.16.chaddantajātakavaṇṇanā) majjhe dvādasayojanappamāṇe ṭhāne sevālo vā paṇakaṃ vā natthi, maṇikkhandhavaṇṇaṃ udakameva santiṭṭhati, tadanantaraṃ yojanavitthataṃ suddhakallahāravanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ, tadanantaraṃ yojanavitthatameva suddhanīluppalavanaṃ taṃ parikkhipitvā ṭhitaṃ, yojanayojanavitthatāneva rattuppalasetuppalarattapadumasetapadumakumudavanāni purimaṃ purimaṃ parikkhipitvā ṭhitāni, imesaṃ pana sattannaṃ vanānaṃ anantaraṃ sabbesampi kallahārādīnaṃ vasena vomissakavanaṃ yojanavitthatameva tāni parikkhipitvā ṭhitaṃ, tadanantaraṃ nāgānaṃ kaṭippamāṇe udake yojanavitthatameva rattasālivanaṃ, tadanantaraṃ udakapariyante nīlapītalohitodātasurabhisukhumakusumasamākiṇṇaṃ khuddakagacchavananti imāni dasa vanāni yojanayojanavitthatāneva. Tato khuddakarājamāsamahārājamāsamuggavanaṃ, tadanantaraṃ tipusaeḷālukaalābukumbhaṇḍavallivanāni, tato pūgarukkhappamāṇaṃ ucchuvanaṃ, tato hatthidantappamāṇaphalaṃ kadalivanaṃ, tato sālavanaṃ, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tato madhuraphalaṃ ambavanaṃ, tato ciñcavanaṃ, tato kapiṭṭhavanaṃ, tato vomissako mahāvanasaṇḍo, tato veṇuvanaṃ, veṇuvanaṃ pana parikkhipitvā satta pabbatā ṭhitā, tesaṃ bāhirantato paṭṭhāya paṭhamo cūḷakāḷapabbato nāma, dutiyo mahākāḷapabbato nāma, tato udakapassapabbato nāma, tato candapassapabbato nāma, tato sūriyapassapabbato nāma, tato maṇipassapabbato nāma, sattamo suvaṇṇapassapabbato nāma. So ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭi viya ṭhito. Tassa abbhantarimapassaṃ suvaṇṇavaṇṇaṃ, tato nikkhantena obhāsena chaddantadaho samuggatabālasūriyo viya hoti. Bāhirimapabbatesu pana eko ubbedhato cha yojanāni, eko pañca, eko cattāri, eko tīṇi, eko dve, eko yojanaṃ.

Evaṃ sattapabbataparikkhittassa pana tassa dahassa pubbuttarakaṇṇe udakavātappaharaṇokāse mahānigrodharukkho, tassa khandho parikkhepato pañcayojaniko, ubbedhato sattayojaniko. Catūsu disāsu catasso sākhāyo chachayojanikā, uddhaṃ uggatasākhāpi chayojanikāva. Iti so mūlato paṭṭhāya ubbedhena terasayojaniko sākhānaṃ orimantato yāva pārimantā dvādasayojaniko aṭṭhahi pārohasahassehi paṭimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāge suvaṇṇapabbate dvādasayojanikā kañcanaguhā. Chaddanto nāgarājā vassāratte aṭṭhasahassanāgaparivuto kañcanaguhāyaṃ vasati, gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhati.

Mandākiniyā pana majjhe pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti, tato paraṃ pana nāgānaṃ kaṭippamāṇe udake aḍḍhayojanavitthataṃ setapadumavanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ. Tattha muḷālaṃ naṅgalasīsamattaṃ hoti, bhisaṃ mahābheripokkharappamāṇaṃ hoti. Tassa ekekasmiṃ pabbantare āḷhakappamāṇaṃ khīraṃ hoti. Padumānaṃ pupphasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminīpattesu ṭhapeti, tattha udakaphusitāni patanti, tato ādiccapākena paccitvā pakkaayoghaṭikā viya pokkharamadhu tiṭṭhati, tadanantaraṃ tāvamahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ , tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandhasālivanaṃ, tadanantaraṃ eḷālukaalābukumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthatameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇaṃ ucchu. Tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti. Tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ ambavanaṃ, jambuvanaṃ, kapiṭṭhavananti saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalaṃ nāma natthīti na vattabbaṃ. Iti imasmiṃ himavati vijjamānakasattamahāsarappabhutīnaṃ pamāṇasaṇṭhānādibhedaṃ sabbameva visesaṃ bhagavā sabbathā avedi aññāsi paṭivijjhiyevāti daṭṭhabbaṃ.

Tipañcayojanakkhandhaparikkhepāti pannarasayojanappamāṇakkhandhaparikkhepā, khandhassa pariṇāho pannarasayojanappamāṇoti vuttaṃ hoti. Nagavhayāti nagasaddena avhātabbā, rukkhābhidhānāti attho. Rukkho hi na gacchatīti nagoti vuccati. Nagavhayā jambūti yojetabbaṃ. Paññāsayojanakkhandhasākhāyāmāti ubbedhato paññāsayojanappamāṇakkhandhāyāmā ubbedhato samantato ca paññāsayojanasākhāyāmā ca. Tato eva satayojanavitthiṇṇā, tāvadeva ca uggatā. Jamburukkhassa hi mūlato paṭṭhāya yāva sākhāviṭapā, tāva paṇṇāsa yojanāni, tato parampi ujukaṃ uggatasākhā paṇṇāsa yojanāni, samantato ca ekekā sākhā paṇṇāsa paṇṇāsa yojanāni vaḍḍhitāni. Tāsu pana mahantā mahantā nadiyo sandanti, tāsaṃ nadīnaṃ ubhayatīre jambupakkānaṃ patitaṭṭhāne suvaṇṇaṅkurā uṭṭhahanti, te nadījalena vuyhamānā anupubbena mahāsamuddaṃ pavisanti, tatoyeva jambunadiyaṃ nibbattattā ‘‘jambunada’’nti taṃ suvaṇṇaṃ vuccati.

Yassānubhāvenāti yassā mahantatā kappaṭṭhāyikādippakārena pabhāvena. Yañcetaṃ jambuyā pamāṇaṃ, etadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, aparagoyāne kadambassa, uttarakurūsu kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā –

‘‘Pāṭalī simbalī jambū, devānaṃ pārichattako;

Kadambo kapparukkho ca, sirīsena bhavati sattama’’nti. (visuddhi. 1.137; a. ni. aṭṭha. 1.1.322);

Ettha sirīsena bhavati sattamanti ettha sirīsenāti paccatte karaṇavacanaṃ. Sattamanti liṅgavipallāsena vuttaṃ, sirīso bhavati sattamoti attho.

Cakkavāḷasiluccayoti cakkavāḷapabbato. Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitoti heṭṭhā vuttaṃ sabbampi taṃ parikkhipitvā cakkavāḷasiluccayo patiṭṭhito, ayaṃ ekā lokadhātu nāmāti attho. Ma-kāro padasandhivasena āgato. ‘‘Taṃ sabbaṃ lokadhātuṃ parikkhipitvā ayaṃ cakkavāḷasiluccayo ṭhito’’ti evampettha sambandhaṃ vadanti, evaṃ vuttepi cakkavāḷapabbatopi lokadhātuyevāti veditabbaṃ.

Tatthāti tissaṃ lokadhātuyaṃ. Candamaṇḍalaṃ ekūnapaññāsayojananti ujukaṃ āyāmato vitthārato ubbedhato ca ekūnapaññāsayojanaṃ, parimaṇḍalato pana tīhi yojanehi ūnadiyaḍḍhasatayojanaṃ. Sūriyamaṇḍalaṃ paññāsayojananti etthāpi candamaṇḍale vuttanayeneva ujukaṃ paññāsayojananti veditabbaṃ, parimaṇḍalato pana diyaḍḍhasatayojanaṃ.

Tesu pana candamaṇḍalaṃ (dī. ni. aṭṭha. 3.121) heṭṭhā, sūriyamaṇḍalaṃ upari, antarā nesaṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimantaṃ yojanasataṃ hoti, candavimānaṃ anto maṇimayaṃ, bahi rajatena parikkhittaṃ, anto ca bahi ca sītalameva hoti. Sūriyavimānaṃ anto kanakamayaṃ, bāhiraṃ phalikaparikkhittaṃ hoti, anto ca bahi ca uṇhameva. Cando ujukaṃ saṇikaṃ gacchati. So hi amāvāsiyaṃ sūriyena saddhiṃ gacchanto divase divase thokaṃ thokaṃ ohīyanto puṇṇamāsiyaṃ upaḍḍhamaggato ohīyati, tiriyaṃ pana sīghaṃ gacchati. Tathā hesa ekasmiṃ māse kadāci dakkhiṇato, kadāci uttarato dissati, candassa ubhosu passesu nakkhattatārakā gacchanti, cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati, nakkhattāni pana attano gamanaṭṭhānaṃ na vijahanti, attano vīthiyāva gacchanti. Sūriyassa pana ujukaṃ gamanaṃ sīghaṃ, tiriyaṃ gamanaṃ dandhaṃ. Tiriyaṃ gamanaṃ nāma dakkhiṇadisato uttaradisāya, uttaradisato dakkhiṇadisāya gamanaṃ, taṃ dandhaṃ chahi chahi māsehi ijjhanato.

Sūriyo kāḷapakkhauposathe candena saheva gantvā tato paraṃ pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati attano sīghagāmitāya tassa ca dandhagāmitāya, atha cando lekhā viya paññāyati. Tato parampi pakkhassa dutiyāya yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati. Evaṃ divase divase yāva sukkapakkhauposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati, atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Anukkamena vaḍḍhanañcettha uparibhāgato patitasūriyālokatāya heṭṭhato pavattāya sūriyassa dūrabhāvena divase divase anukkamena parihāyamānāya attano chāyāya vasena anukkamena caṇḍamaṇḍalappadesassa vaḍḍhamānassa viya dissamānatāyāti veditabbaṃ, tasmā anukkamena vaḍḍhitvā viya uposathadivase puṇṇamāyaṃ paripuṇṇamaṇḍalo hutvā dissati. Atha sūriyo pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā puna candamaṇḍalaṃ gaṇhāti candassa dandhagatitāya attano ca sīghagatitāya, tathā dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā kāḷapakkhauposathadivase sabbaso na paññāyati, anukkamena hāyamānatā cettha anukkamena vaḍḍhamānatāya vuttanayena veditabbā. Tattha pana chāyāya hāyamānatāya maṇḍalaṃ vaḍḍhamānaṃ viya dissati, idha ca chāyāya vaḍḍhamānatāya maṇḍalaṃ hāyamānaṃ viya dissati, tasmā anukkamena hāyitvā viya uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā katvā sūriyo upari hoti, mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ pidhīyati, majjhanhike gehacchāyā viya candassa chāyā na paññāyati. So chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayampi na paññāyati.

Imesaṃ pana ajavīthi nāgavīthi govīthīti tisso gamanavīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, hatthināgānaṃ manāpaṃ, gunnaṃ sītuṇhasamatāya phāsu hoti. Tathā ca yāya vīthiyā sūriye gacchante vassavalāhakadevaputtā sūriyābhitāpasantattā attano vimānato na nikkhamanti, kīḷāpasutā hutvā na vicaranti, tadā kira sūriyavimānaṃ pakatimaggato adho otaritvā vicarati, tassa oruyha caraṇeneva candavimānampi adho oruyha carati taggatikattā, tasmā sā vīthi udakābhāvena ajānurūpatāya ‘‘ajavīthī’’ti samaññā gatā. Yāya pana vīthiyā sūriye gacchante vassavalāhakadevaputtā sūriyābhitāpābhāvato abhiṇhaṃ attano vimānato bahi nikkhamitvā kīḷāpasutā hutvā ito cito ca vicaranti, tadā kira sūriyavimānaṃ pakatimaggato uddhaṃ āruhitvā vicarati, tassa uddhaṃ āruyha caraṇeneva candavimānampi uddhaṃ āruyha carati taggatikattā, taggatikatā ca samānagati nāma vātamaṇḍalena vimānassa phellitabbattā, tasmā sā vīthi udakabahubhāvena nāgānurūpatāya ‘‘nāgavīthī’’ti samaññā gatā. Yadā sūriyo uddhaṃ anārohanto adho ca anotaranto pakatimaggeneva gacchati, tadā vassavalāhakā yathākālaṃ yathāruciñca vimānato nikkhamitvā sukhena vicaranti, tena kālena kālaṃ vassanato loke utusamatā hoti, tāya utusamatāya hetubhūtāya sā candimasūriyānaṃ gati gavānurūpatāya ‘‘govīthī’’ti samaññā gatā. Tasmā yaṃ kālaṃ candimasūriyā ajavīthiṃ āruhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti, tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārohanti, tadā utusamatā sampajjati.

Yadā pana rājāno adhammikā honti, tesaṃ adhammikatāya uparājasenāpatippabhutayo sabbe devā brahmāno ca adhammikā honti, tadā tesaṃ adhammikatāya visamaṃ candimasūriyā parivattanti. Tadā hi bahvābādhatādianiṭṭhaphalūpanissayabhūtassa yathāvuttassa adhammikatāsaññitassa sādhāraṇassa pāpakammassa balena visamaṃ vāyantena vāyunā phelliyamānā candimasūriyā sineruṃ parikkhipantā visamaṃ parivattanti, yathāmaggena na pavattanti. Vāto yathāmaggena na vāyati, ayathāmaggena vāyati, ayathāmaggena vāyanto ākāsaṭṭhavimānāni khobheti, vimānesu khobhitesu devatānaṃ kīḷanatthāya cittāni na namanti, cittesu anamantesu sītuṇhabhedo utu yathākālena na sampajjati, tasmiṃ asampajjante na sammā devo vassati, kadāci vassati, kadāci na vassati, katthaci vassati, katthaci na vassati. Vassantopi vappakāle aṅkurakāle nāḷakāle pupphakāle khīraggahaṇādikālesu yathā yathā sassānaṃ upakāro na hoti, tathā tathā vassati ca vigacchati ca. Tena sassāni visamapākāni honti vigatagandharasādisampadāni, ekabhājane pakkhittataṇḍulesupi ekasmiṃ padese bhattaṃ uttaṇḍulaṃ hoti, ekasmiṃ atikilinnaṃ, ekasmiṃ samapākaṃ. Taṃ paribhuttaṃ kucchiyampi sabbaso apariṇataṃ, ekadesena pariṇataṃ, supariṇatanti evaṃ tīhiyeva pakārehi paccati, pakkāsayaṃ na sammā upagacchati. Tena sattā bahvābādhā ceva honti appāyukā ca.

Dhammikānaṃ pana rājūnaṃ kāle vuttavipariyāyena candimasūriyā samaṃ parivattanti, yathāmaggena pavattanti, utusamatā ca sampajjati, candimasūriyā cha māse sineruto bahi nikkhamanti, cha māse anto vicaranti. Tathā hi sinerusamīpena taṃ padakkhiṇaṃ katvā gacchantā cha māse tato gamanavīthito bahi attano tiriyaṃ gamanena cakkavāḷābhimukhā nikkhamanti . Evaṃ cha māse khaṇe khaṇe sineruto apasakkanavasena tato nikkhamitvā cakkavāḷasamīpaṃ pattā. Tatopi cha māse khaṇe khaṇe apasakkanavasena nikkhamitvā sinerusamīpaṃ pāpuṇantā anto vicaranti. Te hi āsāḷhīmāse sinerusamīpena caranti, tato dve māse nikkhamitvā bahi caranti. Paṭhamakattikamāse majjhena gacchanti, tato cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena vicaritvā puna nikkhamitvā citramāse majjhena gantvā tato pare dve māse sineruabhimukhā pakkhanditvā puna āsāḷhe sinerusamīpena caranti. Ettha ca sinerussa cakkavāḷassa ca yaṃ ṭhānaṃ vemajjhaṃ, tassa sinerussa ca yaṃ ṭhānaṃ vemajjhaṃ, tena gacchantā sinerusamīpena carantīti veditabbā, na sinerussa aggālindaṃ allīnā, cakkavāḷasamīpena caraṇampi imināva nayena veditabbaṃ. Yadā pana sinerussa cakkavāḷassa ujukaṃ vemajjhena gacchanti, tadā vemajjhena vicarantīti veditabbaṃ.

Evaṃ vicarantā ca ekappahārena tīsupi dīpesu ālokaṃ karonti. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti. Kathaṃ? Imasmiñhi dīpe sūriyuggamanakālo pubbavidehe majjhanhiko hoti, uttarakurūsu atthaṅgamanakālo, aparagoyāne majjhimayāmo, pubbavidehamhi uggamanakālo uttarakurūsu majjhanhiko, aparagoyāne atthaṅgamanakālo, idha majjhimayāmo, uttarakurūsu uggamanakālo aparagoyāne majjhanhiko, idha atthaṅgamanakālo, pubbavidehe majjhimayāmo, aparagoyānadīpe uggamanakālo idha majjhanhiko, pubbavidehadīpe atthaṅgamanakālo, uttarakurūsu majjhimayāmo. Imasmiñhi dīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena upaḍḍhaṃ paññāyati. Evaṃ sesadīpesupi. Iti imināva pakārena tīsu dīpesu ekappahāreneva candimasūriyā ālokaṃ dassentīti veditabbaṃ.

Ito aññathā pana dvīsu eva dīpesu ekappahāreneva ālokaṃ dassenti. Yasmiñhi dīpe atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, atthaṅgamite tattha na paññāyati, ālokaṃ na dasseti, dvīsu eva dīpesu ekappahārena ubhayaṃ. Ekekāya disāya nava nava yojanasatasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Imasmiñhi dīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyatīti pubbavidehe navayojanasatasahassappamāṇe ṭhāne andhakāraṃ vidhamitvā ālokaṃ dasseti, tathā aparagoyāne uggamanavasena tatthāpi upaḍḍhasseva paññāyamānattā. Pubbavidehānaṃ pana atthaṅgamite na paññāyatīti dvīsu dīpesu sabbattha andhakāraṃ vidhamitvā ālokaṃ dasseti aparagoyānepi uggate sūriye sabbattha andhakāravidhamanato.

Pātubhavantā ca candimasūriyā ekatova loke pātubhavanti, tesu sūriyo paṭhamataraṃ paññāyati. Paṭhamakappikānañhi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā ‘‘bhaddakaṃ vatassa, sace añño āloko bhaveyyā’’ti cintayiṃsu. Tato mahājanassa sūrabhāvaṃ janayamānaṃ sūriyamaṇḍalaṃ uṭṭhahi, tenevassa ‘‘sūriyo’’ti nāmaṃ ahosi. Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgamite puna andhakāro ahosi. Te bhītatasitā ‘‘bhaddakaṃ vatassa, sace añño āloko uppajjeyyā’’ti cintayiṃsu. Atha nesaṃ chandaṃ ñatvā viya candamaṇḍalaṃ uṭṭhahi, tenevassa ‘‘cando’’ti nāmaṃ ahosi. Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti , tato pabhuti rattindivā paññāyanti. Anukkamena ca māsaḍḍhamāsautusaṃvaccharā jāyanti. Candimasūriyānaṃ pana pātubhūtadivaseyeva sinerucakkavāḷahimavantapabbatā cattāro ca dīpā pātubhavanti, te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamadivaseyeva pātubhavantīti veditabbaṃ.

Yasmā cettha ‘‘ekaṃ cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni cattāri satāni paññāsañca yojanānī’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā) vuttaṃ, tasmā vuttappamāṇato imassa cakkavāḷassa sinerupatiṭṭhitokāse caturāsīti yojanasahassāni parato yāva cakkavāḷapabbatā uttaradisābhāgappamāṇañca pahāya imissā dakkhiṇadisāya –

Sinerucakkavāḷānaṃ, antaraṃ parimāṇato;

Pañca satasahassāni, sahassānūnasaṭṭhi ca.

Satāni satta ñeyyāni, pañcavīsuttarāni ca;

Majjhavīthigato nāma, tattha vemajjhago ravi.

Majjhato yāva merumhā, cakkavāḷānamantare;

Vemajjhago yadā hoti, ubhayantagato tadā.

Majjhato yāva merumhā, cakkavāḷā ca pabbatā;

Duve satasahassāni, sahassānūnasīti ca.

Aṭṭhasataṃ duve saṭṭhi, yojanāni dvigāvutaṃ;

Ubhato antato meru-cakkavāḷānamantare.

Ekaṃ satasahassañca, sahassānūnatālīsaṃ;

Navasatānekatiṃsa, yojanāni ca gāvutaṃ.

Pamāṇato samantā ca, maṇḍalaṃ majjhavīthiyā;

Satasahassānūnavīsa, sahassānekatiṃsa ca.

Satamekañca viññeyyaṃ, pañcasattati uttaraṃ;

Dakkhiṇaṃ uttarañcāpi, gacchanto pana bhāṇumā.

Majjhavīthippamāṇena , maṇḍaleneva gacchati;

Gacchanto ca panevaṃ so, oruyhoruyha heṭṭhato.

Āruyhāruyha uddhañca, yato gacchati sabbadā;

Tato gativasenassa, dūramaddhānamāsi taṃ.

Tiṃsa satasahassāni, yojanāni pamāṇato;

Tasmā so parito yāti, tattakaṃva dine dine.

Sahassamekaṃ pañcasataṃ, catupaññāsayojanaṃ;

Tigāvutaṃ terasūsabhaṃ, tettiṃsa ratanāni ca.

Aṭṭhaṅgulāni ca tiriyaṃ, gacchatekadine ravi;

Chatālīsasahassāni, cha satāni tigāvutaṃ.

Yojanānaṃ titālīsaṃ, māsenekena gacchati;

Tenavutisahassāni, dvisataṃ sattasīti ca.

Gāvutāni duve cāpi, dvīhi māsehi gacchati;

Imāya gatiyā anta-vīthito vīthiantimaṃ.

Gacchati chahi māsehi, timāsehi ca majjhimaṃ;

Sinerusantike anta-vīthito pana bhāṇumā;

Āgacchanto dvimāsehi, assa dīpassa majjhago.

Tasmā sīhaḷadīpassa, majjhato meruantaraṃ;

Duve satasahassāni, dvisatenādhikāni tu.

Tettiṃsañca sahassāni, aṭṭhārasa tigāvutaṃ;

Cakkavāḷantarañcassa, dīpasseva ca majjhato.

Tīṇi satasahassāni, sahassāni chavīsati;

Cha uttarāni pañceva, satānekañca gāvutanti.

Evamettha ayampi viseso veditabbo.

Tāvatiṃsabhavanaṃ dasasahassayojananti ettha tettiṃsa sahapuññakārino ettha nibbattāti taṃsahacaritaṭṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ , taṃ nivāso etesanti tāvatiṃsā, devā, tesaṃ bhavanaṃ tāvatiṃsabhavanaṃ. Tathā hi maghena māṇavena saddhiṃ macalagāmake kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya assa devalokassa ayaṃ paṇṇatti jātāti vadanti. Atha vā yasmā sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti. Tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Dasasahassayojananti idaṃ pana sakkapuraṃ sandhāya vuttanti veditabbaṃ. Tathā hi tāvatiṃsakāyikā devā atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā, tathā cātumahārājikānaṃ yāmādīnañca. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Idaṃ pana tāvatiṃsabhavanaṃ sinerussa uparimatale dasasahassayojanike ṭhāne patiṭṭhitanti veditabbaṃ. Tassa pācīnapacchimadvārānaṃ antarā dasayojanasahassaṃ hoti, tathā dakkhiṇuttaradvārānaṃ. Taṃ kho pana nagaraṃ dvārasahassayuttaṃ ahosi ārāmapokkharaṇīpaṭimaṇḍitaṃ.

Tassa majjhe (dha. pa. aṭṭha. 1.29 maghavatthu) tiyojanasatubbedhehi, dhajehi paṭimaṇḍito sattaratanamayo sattayojanasatubbedho sakkassa vejayanto nāma pāsādo. Tattha suvaṇṇayaṭṭhīsu maṇidhajā ahesuṃ, maṇiyaṭṭhīsu suvaṇṇadhajā, pavāḷayaṭṭhīsu muttadhajā, muttayaṭṭhīsu pavāḷadhajā, sattaratanamayāsu yaṭṭhīsu sattaratanamayā dhajā.

Diyaḍḍhayojanasatāyāmo vejayantaratho (saṃ. ni. aṭṭha. 1.1.249 ādayo). Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsā paṇṇāseva yojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā ‘‘tiyojanasatāyāmo’’tipi vadantiyeva. Tasmiṃ yojanikapallaṅko atthato tiṭṭhati. Tattha tiyojanikaṃ setacchattaṃ, ekasmiṃyeva yuge sahassaājaññayuttaṃ. Sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyāni yojanasatāni uggato, yassa vātāhatassa pañcaṅgikatūriyasseva saddo niccharati.

Sakkassa pana erāvaṇo nāma hatthī diyaḍḍhayojanasatiko, sopi devaputtoyeva. Na hi devalokasmiṃ tiracchānagatā honti, tasmā so uyyānakīḷāya nikkhamanakāle attabhāvaṃ vijahitvā diyaḍḍhayojanasatiko erāvaṇo nāma hatthī hoti. So tettiṃsakumbhe māpeti āvaṭṭena gāvutaaḍḍhayojanappamāṇe, sabbesaṃ majjhe sakkassa atthāya sudassanaṃ nāma tiṃsayojanikaṃ kumbhaṃ māpeti. Tassa upari dvādasayojaniko ratanamaṇḍapo hoti. Tattha antarantarā sattaratanamayā yojanubbedhā dhajā uṭṭhahanti. Pariyante kiṅkiṇikajālā olambanti, yassa mandavāteritassa pañcaṅgikatūriyasaddasadiso dibbagītasaddo viya ravo niccharati. Maṇḍapamajjhe sakkassa yojaniko maṇipallaṅko paññatto hoti, tattha sakko nisīdati. Tettiṃsāya kumbhānaṃ ekekasmiṃ kumbhe satta satta dante māpeti, tesu ekeko paṇṇāsayojanāyāmo. Ekekasmiñcettha dante satta satta pokkharaṇiyo honti, ekekāya pokkharaṇiyā satta satta paduminīgacchā, ekekasmiṃ gacche satta satta pupphāni honti, ekekassa pupphassa satta satta pattāni, ekekasmiṃ patte satta satta devadhītaro naccanti. Evaṃ samantā paṇṇāsayojanaṭṭhāne hatthidantesuyeva naccanaṭasamajjo hoti.

Nandā nāma pana pokkharaṇī paññāsayojanā. ‘‘Pañcasatayojanikā’’tipi vadanti.

Cittalatāvanaṃ pana saṭṭhiyojanikaṃ. ‘‘Pañcayojanasatika’’ntipi vadanti. Taṃ pana dibbarukkhasahassapaṭimaṇḍitaṃ, tathā nandanavanaṃ phārusakavanañca. Sakko panettha accharāsaṅghaparivuto saṭṭhiyojanikaṃ suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicarati.

Pāricchattako pana koviḷāro samantā tiyojanasataparimaṇḍalo pañcadasayojanapariṇāhakkhandho yojanasatubbedho. Tassa mūle saṭṭhiyojanāyāmā paññāsayojanavitthārā pañcadasayojanubbedhā jayasumanapupphakavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisati, uṭṭhitakāle ūnaṃ paripūrati.

Sudhammā nāma devasabhā āyāmato ca vitthārato ca tiyojanasatikā, parikkhepato navayojanasatikā, ubbedhato pañcayojanasatikā, tassā phalikamayā bhūmi, thambhatulāsaṅghāṭādīsu vāḷarūpādisaṅghaṭṭanakaāṇiyo maṇimayā, suvaṇṇamayā thambhā, rajatamayā thambhaghaṭakā ca saṅghāṭañca, pavāḷamayāni vāḷarūpāni, sattaratanamayā gopānasiyo ca pakkhapāsā ca mukhavaṭṭi ca, indanīlaiṭṭhakāhi chadanaṃ, sovaṇṇamayaṃ chadanavidhaṃ, rajatamayā thupikā.

Āsāvatī nāma ekā latā atthi, ‘‘sā pupphissatī’’ti devā vassasahassaṃ upaṭṭhānaṃ gacchanti, pāricchattake pupphamāne ekaṃ vassaṃ upaṭṭhānaṃ gacchanti. Te tassa paṇḍupalāsādibhāvato paṭṭhāya attamanā honti. Yathāha –

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti ‘paṇḍupalāso dāni pāricchattako koviḷāro, na cirasseva dāni pannapalāso bhavissatī’’’tiādi (a. ni. 7.69).

Sabbapāliphullassa pana pāricchattakassa koviḷārassa samantā pañca yojanasatāni ābhā pharati, anuvātaṃ yojanasataṃ gandho gacchati. Pupphite pāricchattake ārohaṇakiccaṃ vā aṅkusaṃ gahetvā nāmanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi. Kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammadevasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni racento santharati, majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo ratanapallaṅko, tassa upari dhāriyamānaṃ tiyojanikaṃ setacchattaṃ, tadanantaraṃ sakkassa devarañño āsanaṃ attharīyati, tato bāttiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhadevatānaṃ. Aññesaṃ devatānaṃ pana pupphakaṇṇikāva āsanaṃ hoti. Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā upari kaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhāparikammasajjitaṃ viya karoti, tesaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Iti imāhi sampattīhi samannāgataṃ tāvatiṃsabhavanaṃ bhagavā sabbathā avedīti veditabbaṃ.

Tathā asurabhavananti ettha devā viya na suranti na īsaranti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā. Sakko kira macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vattapadāni pūretvā tattha kālakato devaloke nibbatti saddhiṃ parisāya. Tato pubbadevā ‘‘āgantukadevaputtā āgatā, sakkāraṃ nesaṃ karomā’’ti vatvā dibbapadumāni upanāmesuṃ, upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho ahosi, atha nevāsikā ‘‘āgantukadevaputtānaṃ sakkāraṃ karomā’’ti gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi ‘‘mārisā mā gandhapānaṃ pivittha, pivamānākāramattameva dassethā’’ti. Te tathā akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko ‘‘gaṇhatha dhutte, haratha dhutte’’ti te pādesu gāhāpetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti pāricchattakapaṭicchannabhūtāya citrapāṭaliyā upasobhitaṃ. Sakko tesaṃ nivattitvā anāgamanatthāya ārakkhaṃ ṭhapesi. Yaṃ sandhāya vuttaṃ –

‘‘Antarā dvinnaṃ ayujjhapurānaṃ, pañcavidhā ṭhapitā abhirakkhā;

Uragakaroṭipayassa ca hārī, madanayutā caturo ca mahatthā’’ti. (saṃ. ni. aṭṭha. 1.1.247; jā. aṭṭha. 1.1.31);

Tattha dvinnaṃ ayujjhapurānanti dvinnaṃ devāsuranagarānaṃ antarāti attho. Dve kira nagarāni yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pihite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, atha asurehi palāyitvā asuranagaraṃ pavisitvā dvāre pihite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā. Te udake mahabbalā honti, tasmā sinerussa paṭhamālinde etesaṃ ārakkhā. Sinerussa kira samantato bahalato puthulato ca pañcayojanasahassaparimāṇāni cattāri paribhaṇḍāni tāvatiṃsabhavanassa ārakkhāya nāgehi garuḷehi kumbhaṇḍehi yakkhehi ca adhiṭṭhitāni. Tehi kira sinerussa upaḍḍhaṃ pariyādinnaṃ, etāniyeva ca sinerussa ālindāni mekhalāni ca vuccanti. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā. Payassahārīsaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te, tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kira te yuddhasoṇḍā, catutthālinde tesaṃ ārakkhā. Caturo ca mahatthāti cattāro mahārājāno vuttā. Te hi sinerussa tasmiṃ tasmiṃ passe yugandharādīsu pañcasataparittadīpaparivāre mahādīpe ca sāsitabbassa mahato atthassa vasena ‘‘mahatthā’’ti vuccanti, pañcamālinde tesaṃ ārakkhā.

Te pana asurā āyuvaṇṇayasaissariyasampattīhi tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya ‘‘nayidaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkena mayaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā’’ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā yuddhasajjā hutvā asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhinditvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhituṃ ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā asurapuraṃyeva pavesetvā nivattanti. Sace pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekato hutvā yujjhanti. Esa nayo supaṇṇādīsupi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi tāni pañca balāni osakkanti . Atha cattāro mahārājāno gantvā sakkassa pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Ekasmiṃ pana divase evaṃ nikkhamitvā asure yuddhena abbhuggantvā samudde pakkhipitvā catūsu dvāresu attanā sadisā paṭimā māpetvā ṭhapeti, tasmā asurā nāgādayo jinitvā āgatāpi indapaṭimā disvā ‘‘sakko nikkhanto’’ti palāyanti. Iti surānaṃ paṭipakkhāti asurā, vepacittipahārādādayo, tesaṃ bhavanaṃ asurabhavanaṃ. Taṃ pana āyāmato ca vitthārato ca dasasahassayojananti dassetuṃ ‘‘tathā asurabhavana’’nti vuttaṃ.

Avīcimahānirayo jambudīpo cāti etthāpi tathā-saddo yojetabbo, avīcimahānirayo jambudīpo ca tathā dasasahassayojanamevāti attho. Ettha ca avīcimahānirayassa abbhantaraṃ āyāmena ca vitthārena ca yojanasataṃ hoti, lohapathavī lohachadanaṃ ekekā ca bhitti navanavayojanikā hoti. Puratthimāya bhittiyā acci uṭṭhahitvā pacchimaṃ bhittiṃ gahetvā taṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Iti jālapariyantavasena āyāmavitthārato aṭṭhārasayojanādhikāni tīṇi yojanasatāni honti, parikkhepena nava yojanasatāni catupaṇṇāsañca yojanāni. Samantā pana ussadehi saddhiṃ dasayojanasahassaṃ hoti. Kasmā panesa narako ‘‘avīcī’’ti saṅkhyaṃ gatoti? Vīci nāma antaraṃ vuccati, tattha ca aggijālānaṃ vā sattānaṃ vā dukkhassa vā antaraṃ natthi, tasmā so ‘‘avīcī’’ti saṅkhyaṃ gato. Tassa hi puratthimabhittito jālā uṭṭhahitvā saṃsibbamānayojanasataṃ gantvā bhittiṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Evaṃ jālānaṃ nirantaratāya avīci. Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritatipupiṭṭhaṃ viya sattā nirantarā, ‘‘imasmiṃ ṭhāne satto atthi, imasmiṃ ṭhāne natthī’’ti na vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānañca paccamānānaṃ anto natthi, gacchantā ṭhite vā nisinne vā nipanne vā na bādhenti. Evaṃ sattānaṃ nirantaratāya avīci. Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ dukkhasahagataṃ. Evaṃ santepi yathā jivhāgge cha madhubindūni ṭhapetvā ekasmiṃ tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ, itarāni abbohārikānīti evaṃ dukkhassa nirantaratāya avīcīti vuccati. ‘‘Ayañca avīcimahānirayo jambudīpassa heṭṭhā patiṭṭhito’’ti vadanti.

Jambudīpo pana āyāmato ca vitthārato ca dasasahassayojanaparimāṇo. Tattha ca catusahassayojanappamāṇo padeso tadupabhogīsattānaṃ puññakkhayā udakena ajjhotthaṭo ‘‘samuddo’’ti saṅkhyaṃ gato. Tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhitoti veditabbo.

Aparagoyānaṃ sattasahassayojanantiādīsu āyāmato ca vitthārato ca pamāṇaṃ dassitanti veditabbaṃ. Tattha jambudīpo sakaṭasaṇṭhāno, channavutiyā paṭṭanakoṭisatasahassehi chapaṇṇāsaratanāgārehi navanavutiyā doṇamukhasatasahassehi tikkhattuṃ tesaṭṭhiyā nagarasahassehi ca samannāgato. Jambudīpe kira ādito tesaṭṭhimattāni nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ. Tāni pana sampiṇḍetvā satasahassaṃ, tato paraṃ asīti sahassāni ca nava sahassāni ca honti. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ padhānagharaṃ vuccati. Aparagoyāno ādāsasaṇṭhāno, pubbavideho aḍḍhacandasaṇṭhāno, uttarakuru pīṭhasaṇṭhāno. ‘‘Taṃtaṃnivāsīnaṃ taṃtaṃparivāradīpavāsīnañca manussānaṃ mukhampi taṃtaṃsaṇṭhāna’’nti vadanti.

Api cettha uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo. Tattha kira tesu tesu padesesu ghananicitapattasañchannasākhāpasākhā kūṭāgārupamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti. Yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti. Jalāsayāpi vikasitapadumapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhā samantato pavāyantā tiṭṭhanti.

Sarīrampi tesaṃ atidīghatādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valitapalitādidosavirahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca tesaṃ kasivaṇijjādivasena āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsīkammakarādipariggaho atthi. Na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇho utu hoti, evameva sabbakālaṃ tattha samasītuṇhova utu hoti, na ca nesaṃ koci upaghāto vihesā vā uppajjati.

Akaṭṭhapākimameva sāliṃ akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulaphalaṃ niddhūmaṅgārena agginā pacitvā paribhuñjanti. Tattha kira jotikapāsāṇā nāma honti, atha te tayo pāsāṇe ṭhapetvā tattha ukkhaliṃ āropenti, pāsāṇehi tejo samuṭṭhahitvā taṃ pāceti, añño sūpo vā byañjano vā na hoti, bhuñjantānaṃ cittānukūloyevassa raso hoti. Taṃ pana bhuñjantānaṃ nesaṃ kuṭṭhaṃ gaṇḍo kilāso soso kāso apamāro jaroti evamādiko na koci rogo uppajjati. Te taṃ ṭhānaṃ sampattānaṃ dentiyeva, macchariyacittaṃ nāma neva hoti, buddhapaccekabuddhādayopi mahiddhikā tattha gantvā piṇḍapātaṃ gaṇhanti. Na ca te khujjā vā vāmanā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti.

Itthiyopi tattha nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā sobhaggappattarūpā honti. Tathā hi dīghaṅgulī tambanakhā alambathanā tanumajjhā puṇṇacandamukhī visālakkhī mudugattā sahibhorū odātadantā gambhīranābhī tanujaṅghā dīghanīlavellitakesī puthulasussoṇī nātilomā nālomā subhagā utusukhasamphassā saṇhā sakhilasambhāsā nānābharaṇavibhūsitā vicaranti, sabbadāpi soḷasavassuddesikā viya honti.

Purisāpi pañcavīsativassuddesikā viya, na puttā mātādīsu rajjanti, ayaṃ tattha dhammatā. Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti , tato vītarāgā viya yathāsukhaṃ gacchanti, na tattha idha viya gabbhokkantimūlakaṃ gabbhapariharaṇamūlakaṃ vā dukkhaṃ vijāyanamūlakaṃ vā dukkhaṃ hoti, rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti, ayaṃ tattha dhammatā. Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā tesaṃ vicaraṇakappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā vā itthiyo vā, te attano aṅguliyo upanāmenti, tesaṃ kammabalena tato khīraṃ pavattati, tena te dārakā yāpenti. Evaṃ pana vaḍḍhantā katipayadivaseyeva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise.

Kapparukkhato eva ca tesaṃ tattha vatthābharaṇāni nipphajjanti. Nānāvirāgavaṇṇavicittāni hi vatthāni sukhumāni mudusukhasamphassāni tattha tattha kapparukkhesu olambantāni tiṭṭhanti. Nānāvidharaṃsijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagakaṭūpagahatthūpagapādūpagāni sovaṇṇamayāni ābharaṇāni ca kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivārādīni vallakīpabhautikāni tūriyabhaṇḍānipi tato olambanti. Tattha ca bahū phalarukkhā kumbhamattāni phalāni phalanti, madhurarasāni yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti.

Najjopi tattha suvisuddhajalā supatitthā ramaṇīyā akaddamā vālukatalā nātisītā nātiuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhī vāyantiyo sandanti, na tattha kaṇṭakinā kakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasacchannā eva honti, candananāgarukkhā sayameva rasaṃ paggharanti. Nahāyitukāmā ca nadītitthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nahāyitvā uttiṇṇā uttiṇṇā upariṭṭhimaṃ upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti ‘‘idaṃ mama, idaṃ parassā’’ti. Tato eva na tesaṃ koci viggaho vā vivādo vā, sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabbhati.

Mate ca satte na rodanti na socanti, tañca maṇḍayitvā nikkhipanti. Tāvadeva ca tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti, tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi, na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. ‘‘Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantī’’ti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ, sabbametaṃ nesaṃ pañcasīlaṃ viya dhammatāsiddhamevāti veditabbaṃ.

Tadantaresūti tesaṃ cakkavāḷānaṃ antaresu. Lokantarikanirayāti lokānaṃ lokadhātūnaṃ antaro vivaro lokantaro, tattha bhavā lokantarikā, nirayā. Tiṇṇañhi sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āsannabhāvena ṭhapitānaṃ antarasadisesu tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antaresu ekeko lokantarikanirayo. So pana parimāṇato aṭṭhayojanasahassappamāṇo hoti niccavivaṭo heṭṭhā upari ca kenaci na pihito. Yathā hi heṭṭhā udakassa pidhāyikā pathavī natthīti asaṃvutā lokantarikanirayā, evaṃ uparipi cakkavāḷesu viya devavimānānaṃ abhāvato asaṃvutā apihitā cakkhuviññāṇuppattinivāraṇasamatthena ca andhakārena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati ālokassa abhāvato. Tīsu dīpesu ekappahārena ālokakaraṇasamatthāpi candimasūriyā tattha ālokaṃ na dassenti. Te hi yugandharasamappamāṇe ākāsappadese vicaraṇato cakkavāḷapabbatassa vemajjhena vicaranti, cakkavāḷapabbatañca atikkamma lokantarikanirayā, tasmā te tattha ālokaṃ na dassentīti cakkhuviññāṇaṃ nuppajjati. Yadā pana sabbaññubodhisattassa paṭisandhiggahaṇādīsu obhāso uppajjati, tadā cakkhuviññāṇaṃ uppajjati. ‘‘Aññepi kira bho santi sattā idhūpapannā’’ti taṃ divasaṃ aññamaññaṃ passanti. Ayaṃ pana obhāso ekaṃ yāgupānamattampi na tiṭṭhati, accharāsaṅghāṭamattameva vijjobhāso viya niccharitvā ‘‘kiṃ ida’’nti bhaṇantānaṃyeva antaradhāyati.

Kiṃ pana kammaṃ katvā tattha sattā nibbattantīti? Bhāriyaṃ dāruṇaṃ garukaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ aññañca divase divase pāṇavadhādiṃ sāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapāde lagganti, yadā saṃsappantā aññamaññassa hatthapāsagatā honti, atha ‘‘bhakkho no laddho’’ti maññamānā khādanatthaṃ gaṇhituṃ upakkamantā viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍaṃ viya vilīyanti atisītalabhāvato ātapasantāpābhāvena. Atisītalabhāvameva hi sandhāya accantakhāratā vuttā. Na hi taṃ kappasaṇṭhahanaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavīsandhārakaṃ kappavināsakaudakaṃ viya khāraṃ bhavituṃ arahati. Tathā hi sati pathavīpi vilīyeyya, tesaṃ vā pāpakammabalena petānaṃ pakatiudakassa pubbakheḷabhāvāpatti viya tassa udakassa tadā khārabhāvappatti hotīti vuttaṃ ‘‘accantakhāre udake piṭṭhapiṇḍaṃ viya vilīyantī’’ti.

Anantānīti aparimāṇāni, ‘‘ettakānī’’ti aññehi minituṃ asakkuṇeyyāni. Tāni ca bhagavā anantena buddhañāṇena avedi ‘‘ananto ākāso, ananto sattanikāyo, anantāni cakkavāḷānī’’ti. Tividhampi hi anantaṃ buddhañāṇena paricchindati sayampi anantattā. Yāvatakañhi ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakameva ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyanti. Tena vuttaṃ ‘‘anantena buddhañāṇena avedī’’tiādi. Anantatā cassa anantañeyyappaṭivijjhaneneva veditabbā tattha appaṭihatacārattā. Idāni yathāvuttamatthaṃ nigamento āha ‘‘evamassa okāsalokopi sabbathā vidito’’ti.

Api cettha vivaṭṭādīnampi viditatā vattabbā, tasmā vivaṭṭādayopi ādito pabhuti evaṃ veditabbā – saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyīti kappassa cattāri asaṅkhyeyyāni. Tattha saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, vinassamāno asaṅkhyeyyakappo. So pana atthato kāloyeva, tadā pavattamānasaṅkhāravasenassa vināso veditabbo. Saṃvaṭṭato uddhaṃ tathāṭhāyīkālo saṃvaṭṭaṭṭhāyī. Vivaṭṭanaṃ nibbattanaṃ vaḍḍhanaṃ vā vivaṭṭo, vaḍḍhamāno asaṅkhyeyyakappo. Sopi atthato kāloyeva, tadā pavattamānasaṅkhāravasenassa vaḍḍhi veditabbā. Vivaṭṭato uddhaṃ tathāṭhāyīkālo vivaṭṭaṭṭhāyī. Tattha tayo saṃvaṭṭā tejosaṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā ābhassarā subhakiṇhā vehapphalāti. Yadā kappo tejena saṃvaṭṭati, tadā ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, tadā subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati, tadā vehapphalato heṭṭhā vātena viddhaṃsati.

Vitthārato pana tīsupi saṃvaṭṭakālesu ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti jātikkhettaṃ āṇākkhettaṃ visayakkhettañca. Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhiggahaṇādīsu kampati. Yattake hi ṭhāne tathāgatassa paṭisandhiñāṇādiñāṇānubhāvo puññaphalasamuttejito saraseneva paṭivijambhati, taṃ sabbampi buddhaṅkurassa nibbattanakkhettaṃ nāmāti buddhakkhettanti vuccati. Āṇākkhettaṃ pana koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) khandhaparittaṃ (a. ni. 4.67; jā. 1.2.105-106; cūḷava. 251 ādayo) dhajaggaparittaṃ (saṃ. ni. 1.249) āṭānāṭiyaparittaṃ (dī. ni. 3.275 ādayo) moraparittanti (jā. 1.2.17-18) imesaṃ parittānaṃ ānubhāvo vattati. Iddhimā hi cetovasippatto āṇākkhettapariyāpanne yattha katthaci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tattheva aññaṃ cakkavāḷaṃ gatopi kataparitto eva hoti. Ekacakkavāḷe ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākkhette sabbasattānampi abhisambhuṇāteva parittānubhāvo tattha devatāhi parittānaṃ sampaṭicchitabbato, tasmā taṃ āṇākkhettanti vuccati. Visayakkhettaṃ pana anantaṃ aparimāṇaṃ. Anantāparimāṇesu hi cakkavāḷesu yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti ākaṅkhappaṭibaddhavuttitāya buddhañāṇassa. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati, tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti. Vinassantampi ekatova vinassati, saṇṭhahantampi ekatova saṇṭhahati, tassevaṃ vināso saṇṭhahanañca veditabbaṃ.

Yasmiṃ samaye kappo agginā nassati, āditova kappavināsakamahāmegho uṭṭhahitvā koṭisatasahassacakkavāḷe ekaṃ mahāvassaṃ vassati , manussā tuṭṭhā sabbabījāni nīharitvā vapanti, sassesu pana gokhāyitamattesu jātesu gadrabharavaṃ ravanto ekabindumpi na vassati, tadā pacchinnapacchinnameva hoti vassaṃ. Idaṃ sandhāya hi bhagavatā ‘‘hoti so, bhikkhave, samayo yaṃ bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassatī’’ti (a. ni. 7.66) vuttaṃ. Vassūpajīvinopi sattā kālaṃ katvā parittābhādibrahmaloke nibbattanti, pupphaphalūpajīviniyo ca devatā. Evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ parikkhayaṃ gacchati, athānupubbena macchakacchapāpi kālaṃ katvā brahmaloke nibbattanti nerayikasattāpi. Tattha nerayikā sattamasūriyapātubhāve vinassantīti eke.

Jhānaṃ pana vinā natthi brahmaloke nibbatti, etesañca keci dubbhikkhapīḷitā, keci abhabbā jhānādhigamāya, te kathaṃ tattha nibbattantīti? Devaloke paṭiladdhajjhānavasena. Tadā hi ‘‘vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti ‘‘mārisā mārisā ito vassasatasahassassa accayena kappavuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi ussussissati, ayañca mahāpathavī sineru ca pabbatarājā ḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Te pana devā lokaṃ byūhenti sampiṇḍentīti ‘‘lokabyūhā’’ti vuccanti. Te kira disvā manussā yattha katthaci ṭhitāpi nisinnāpi saṃvegajātā sambhamappattāva hutvā tesaṃ āsanne ṭhāne sannipatanti.

Kathaṃ panete kappavuṭṭhānaṃ jānantīti? ‘‘Dhammatāya sañcoditā’’ti ācariyā. ‘‘Tādisanimittadassanenā’’ti eke. ‘‘Brahmadevatāhi uyyojitā’’ti apare. Tesaṃ pana vacanaṃ sutvā yebhuyyena manussā ca bhummadevatā ca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni karitvā devaloke nibbattanti. Tattha dibbasudhābhojanaṃ bhuñjitvā tato vāyokasiṇe parikammaṃ katvā jhānaṃ paṭilabhanti. Devānaṃ kira sukhasamphassavātaggahaṇapaacayena vāyokasiṇe jhānāni sukheneva ijjhanti. Tadaññe pana āpāyikā sattā aparāpariyavedanīyena kammena devaloke nibbattanti. Aparāpariyavedanīyakammarahito hi saṃsāre saṃsaranto nāma satto natthi. Tepi tattha tatheva jhānaṃ paṭilabhanti. Evaṃ devaloke paṭiladdhajjhānavasena sabbepi brahmaloke nibbattanti. Idañca yebhuyyavasena vuttaṃ.

Keci pana ‘‘apāyasattā saṃvaṭṭamānalokadhātūhi aññesu lokadhātūsupi nibbattanti. Na hi sabbe apāyasattā tadā rūpārūpabhavesu uppajjantīti sakkā viññātuṃ apāyesu dīghāyukānaṃ devalokūpapattiyā asambhavato. Niyatamicchādiṭṭhiko pana vinassamānepi kappe nirayato na muccatiyeva, tasmā so tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Niyatamicchādiṭṭhiyā hi samannāgatassa bhavato vuṭṭhānaṃ nāma natthi. Tāya hi samannāgatassa neva saggo atthi, na maggo, tasmā so saṃvaṭṭamānacakkavāḷato aññattha niraye nibbattitvā paccati. Kiṃ pana piṭṭhicakkavāḷaṃ na jhāyatīti? Jhāyati. Tasmiṃ jhāyamānepi esa ākāse ekasmiṃ padese paccatī’’ti vadanti.

Vassūpacchedato pana uddhaṃ dīghassa addhuno accayena dutiyo sūriyo pātubhavati, pātubhūte pana tasmiṃ neva rattiparicchedo, na divāparicchedo paññāyati. Eko sūriyo uṭṭheti, eko atthaṃ gacchati, avicchinnasūriyasantāpova loko hoti. Yathā ca kappavuṭṭhānakālato pubbe uppannasūriyavimāne sūriyadevaputto hoti, evaṃ kappavināsakasūriye natthi. Kappavuṭṭhānakāle pana yathā aññe kāmāvacaradevā, evaṃ sūriyadevaputtopi jhānaṃ nibbattetvā brahmalokaṃ upapajjati. Sūriyamaṇḍalaṃ pana pabhassaratarañceva tejavantatarañca hutvā pavattati. Taṃ antaradhāyitvā aññameva uppajjatīti apare. Tattha pakatisūriye vattamāne ākāse valāhakāpi dhūmasikhāpi vattanti, kappavināsakasūriye vattamāne vigatadhūmavalāhakaṃ ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti. Ṭhapetvā pañca mahānadiyo sesakunnadiādīsu udakaṃ sussati.

Tatopi dīghassa addhuno accayena tatiyo sūriyo pātubhavati, yassa pātubhāvā mahānadiyopi sussanti.

Tatopi dīghassa addhuno accayena catuttho sūriyo pātubhavati, yassa pātubhāvā himavati mahānadīnaṃ pabhavā sīhappapātadaho mandākinīdaho kaṇṇamuṇḍadaho rathakāradaho anotattadaho chaddantadaho kuṇāladahoti ime satta mahāsarā sussanti.

Tatopi dīghassa addhuno accayena pañcamo sūriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aṅgulipabbatemanamattampi udakaṃ na saṇṭhāti.

Tatopi dīghassa addhuno accayena chaṭṭho sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekadhūmaṃ hoti pariyādinnasinehaṃ dhūmena. Yāya hi āpodhātuyā tattha tattha pathavīdhātu ābandhattā sampiṇḍitā hutvā tiṭṭhati, sā chaṭṭhasūriyapātubhāvena parikkhayaṃ gacchati. Yathā cidaṃ, evaṃ koṭisatasahassacakkavāḷānipi.

Tatopi dīghassa addhuno accayena sattamo sūriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti saddhiṃ koṭisatasahassacakkavāḷehi, yojanasatikādibhedāni sinerukūṭāni palujjitvā ākāseyeva antaradhāyanti. Sā aggijālā uṭṭhahitvā cātumahārājike gaṇhāti. Tattha kanakavimānaratanavimānamaṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti. Etenevūpāyena yāva paṭhamajjhānabhūmiṃ gaṇhāti, tattha tayopi brahmaloke jhāpetvā ābhassare āhacca tiṭṭhati. Sā yāva aṇumattampi saṅkhāragataṃ atthi, tāva na nibbāyati. Sabbasaṅkhāraparikkhayā pana sappitelajjhāpanaggisikhā viya chārikampi anavasesetvā nibbāyati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāro.

Evaṃ ekamasaṅkhyeyyaṃ ekaṅgaṇaṃ hutvā ṭhite lokasannivāse lokassa saṇṭhānatthāya devo vassituṃ ārabhati, āditova antaraṭṭhake himapāto viya hoti. Tato kaṇamattā taṇḍulamattā muggamāsabadaraāmalakaeḷālukakumbhaṇḍaalābumattā udakadhārā hutvā anukkamena usabhadveusabhaaḍḍhagāvutagāvutaaḍḍhayojanayojanadviyojana…pe… yojanasatayojanasahassamattā hutvā koṭisatasahassacakkavāḷagabbhantaraṃ yāva avinaṭṭhabrahmalokā pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karoti parivaṭumaṃ paduminīpatte udakabindusadisaṃ.

Kathaṃ tāvamahantaṃ udakarāsiṃ ghanaṃ karotīti ce? Vivarasampadānato vātassāti. Tañhissa tahiṃ tahiṃ vivaraṃ deti. Taṃ evaṃ vātena sampiṇḍiyamānaṃ ghanaṃ kariyamānaṃ parikkhayamānaṃ anupubbena heṭṭhā otarati. Otiṇṇe otiṇṇe udake brahmalokaṭṭhāne brahmaloko, uparicatukāmāvacaradevalokaṭṭhāne ca devalokā pātubhavanti. Cātumahārājikatāvatiṃsabhavanāni pana pathavīsambandhatāya na tāva pātubhavanti. Purimapathaviṭṭhānaṃ otiṇṇe pana balavavātā uppajjanti, te taṃ pihitadvāre dhammakaraṇe ṭhitaudakamiva nirussāsaṃ katvā rumbhanti . Madhurodakaṃ parikkhayaṃ gacchamānaṃ upari rasapathaviṃ samuṭṭhāpeti, udakapiṭṭhe uppalinīpattaṃ viya pathavī saṇṭhāti. Sā vaṇṇasampannā ceva hoti gandharasasampannā ca nirudakapāyāsassa upari paṭalaṃ viya. Ettha pana mahābodhipallaṅkaṭṭhānaṃ vinassamāne loke pacchā vinassati, saṇṭhahamāne paṭhamaṃ saṇṭhahatīti veditabbaṃ.

Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā sattā āyukkhayā vā puññakkhayā vā tato cavitvā opapātikā hutvā idhūpapajjanti, te honti sayaṃpabhā antalikkhacarā, te taṃ rasapathaviṃ sāyitvā taṇhābhibhūtā āluppakārakaṃ paribhuñjituṃ upakkamanti. Atha tesaṃ sayaṃpabhā antaradhāyati, andhakāro hoti. Te andhakāraṃ disvā bhāyanti. Tato tesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇapaññāsayojanaṃ sūriyamaṇḍalaṃ pātubhavati. Te taṃ disvā ‘‘ālokaṃ paṭilabhimhā’’ti haṭṭhatuṭṭhā hutvā ‘‘amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayanto uṭṭhito, tasmā sūriyo hotū’’ti sūriyotvevassa nāmaṃ karonti.

Atha sūriye divasaṃ ālokaṃ katvā atthaṅgate ‘‘yampi ālokaṃ labhimha, sopi no naṭṭho’’ti puna bhītā honti. Tesaṃ evaṃ hoti ‘‘sādhu vatassa, sace aññaṃ ālokaṃ labheyyāmā’’ti. Tesaṃ cittaṃ ñatvā viya ekūnapaññāsayojanaṃ candamaṇḍalaṃ pātubhavati. Te taṃ disvā bhiyyoso mattāya haṭṭhatuṭṭhā hutvā ‘‘amhākaṃ chandaṃ ñatvā viya uṭṭhito, tasmā cando hotū’’ti candotvevassa nāmaṃ karonti.

Evaṃ candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti, tato pabhuti rattindivā paññāyanti, anukkamena ca māsaḍḍhamāsautusaṃvaccharā, candimasūriyānaṃ pātubhūtadivaseyeva sinerucakkavāḷahimavantapabbatā dīpasamuddā ca pātubhavanti. Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamadivaseyeva pātubhavanti. Kathaṃ? Yathā nāma kaṅgubhatte paccamāne ekappahāreneva pubbuḷakā uṭṭhahanti, eke padesā thūpathūpā honti, eke ninnaninnā, eke samasamā, evameva thūpathūpaṭṭhāne pabbatā honti, ninnaninnaṭṭhāne samuddā, samasamaṭṭhāne dīpāti.

Atha tesaṃ sattānaṃ rasapathaviṃ paribhuñjantānaṃ kammena ekacce vaṇṇavanto honti, ekacce dubbaṇṇā honti. Tattha vaṇṇavanto dubbaṇṇe atimaññanti, tesaṃ atimānapaccayā sāpi rasapathavī antaradhāyati, bhūmipappaṭako pātubhavati. Atha nesaṃ teneva nayena sopi antaradhāyati, atha padālatā pātubhavati. Teneva nayena sāpi antaradhāyati, akaṭṭhapāko sāli pātubhavati akaṇo athuso sugandho taṇḍulaphalo. Tato nesaṃ bhājanāni uppajjanti. Te sāliṃ bhājane ṭhapetvā pāsāṇapiṭṭhiyaṃ ṭhapenti, sayameva jālasikhā uṭṭhahitvā taṃ pacati. So hoti odano sumanajātipupphasadiso, na tassa sūpena vā byañjanena vā karaṇīyaṃ atthi, yaṃ yaṃ rasaṃ bhuñjitukāmā honti, taṃtaṃrasova hoti. Tesaṃ taṃ oḷārikaṃ āhāraṃ āharayataṃ tato pabhuti muttakarīsaṃ sañjāyati. Tathā hi rasapathavī bhūmipappaṭako padālatāti ime tāva paribhuttā sudhāhāro viya khudaṃ vinodetvā rasaharaṇīhi rasameva paribyūhentā tiṭṭhanti vatthuno sukhumabhāvena, na nissandā, sukhumabhāveneva gahaṇindhanameva ca hoti. Odano pana paribhutto rasaṃ vaḍḍhentopi vatthuno oḷārikabhāveneva nissandaṃ vissajjento passāvaṃ karīsañca uppādeti.

Atha tesaṃ nikkhamanatthāya vaṇamukhāni pabhijjanti. Purisassa purisabhāvo, itthiyā itthibhāvo pātubhavati. Purimattabhāvesu hi pavattaupacārajjhānānubhāvena yāva sattasantānesu kāmarāgo vikkhambhanavegena samito , na tāva bahalakāmarāgūpanissayāni itthipurisindriyāni pāturahesuṃ. Yadā panassa vicchinnatāya bahalakāmarāgo laddhāvasaro ahosi, tadā tadupanissayāni tāni sattānaṃ attabhāvesu sañjāyiṃsu, tadā itthī purisaṃ, puriso ca itthiṃ ativelaṃ upanijjhāyati. Tesaṃ ativelaṃ upanijjhāyanapaccayā kāmapariḷāho uppajjati, tato methunaṃ dhammaṃ paṭisevanti. Te asaddhammapaṭisevanapaccayā viññūhi garahiyamānā viheṭhiyamānā tassa asaddhammassa paṭicchādanahetu agārāni karonti. Te agāraṃ ajjhāvasamānā anukkamena aññatarassa alasajātikassa sattassa diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti. Tato pabhuti kaṇopi thusopi taṇḍulaṃ pariyonandhanti, lāyitaṭṭhānampi na paṭiviruhati.

Te sannipatitvā anutthunanti ‘‘pāpakā vata bho dhammā sattesu pātubhūtā, mayañhi pubbe manomayā ahumhā’’ti, aggaññasutte (dī. ni. 3.128) vuttanayena vitthāretabbaṃ. Tato mariyādaṃ ṭhapenti, athaññataro satto aññassa bhāgaṃ adinnaṃ ādiyati, taṃ dvikkhattuṃ paribhāsetvā tatiyavāre pāṇileḍḍudaṇḍehi paharanti. Te evaṃ adinnādāne kalahamusāvādadaṇḍādānesu uppannesu ca sannipatitvā cintayanti ‘‘yannūna mayaṃ ekaṃ sattaṃ sammanneyyāma, yo no sammā khīyitabbaṃ khīyeyya, garahitabbaṃ garaheyya, pabbājetabbaṃ pabbājeyya, mayaṃ panassa sālīnaṃ bhāgamanuppadassāmā’’ti. Evaṃ katasanniṭṭhānesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhisattabhūto tena samayena tesu sattesu abhirūpataro ca dassanīyataro ca mahesakkhataro ca buddhisampanno paṭibalo niggahapaggahaṃ kātuṃ. Te taṃ upasaṅkamitvā yācitvā sammanniṃsu. So tena mahājanena sammatoti mahāsammato, khettānaṃ adhipatīti khattiyo, dhammena samena paresaṃ rañjetīti rājāti tīhi nāmehi paññāyittha. Yañhi loke acchariyaṭṭhānaṃ, bodhisattova tattha ādipurisoti evaṃ bodhisattaṃ ādiṃ katvā khattiyamaṇḍale saṇṭhite anupubbena brāhmaṇādayopi vaṇṇā saṇṭhahiṃsu.

Tattha kappavināsakamahāmeghato yāva jālopacchedo, idamekamasaṅkhyeyyaṃ saṃvaṭṭoti vuccati. Kappavināsakajālopacchedato yāva koṭisatasahassacakkavāḷaparipūrako sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyaṃ saṃvaṭṭaṭṭhāyīti vuccati. Sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatiyamasaṅkhyeyyaṃ vivaṭṭoti vuccati. Candimasūriyapātubhāvato yāva puna kappavināsakamahāmegho, idaṃ catutthamasaṅkhyeyyaṃ vivaṭṭaṭṭhāyīti vuccati. Vivaṭṭaṭṭhāyīasaṅkhyeyyaṃ catusaṭṭhiantarakappasaṅgahaṃ. ‘‘Vīsatiantarakappasaṅgaha’’nti keci. Sesāsaṅkhyeyyāni kālato tena samappamāṇāneva. Imāni cattāri asaṅkhyeyyāni eko mahākappo hoti. Evaṃ tāva agginā vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ pana samaye kappo udakena nassati, āditova kappavināsakamahāmegho vuṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyasūriyo, evamidha kappavināsako khārudakamahāmegho vuṭṭhāti. So ādito sukhumaṃ sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassacakkavāḷānaṃ pūrento vassati. Khārudakena phuṭṭhaphuṭṭhā pathavīpabbatādayo vilīyanti, udakaṃ samantato vātehi dhārīyati. Pathaviyā heṭṭhimantato pabhuti yāva dutiyajjhānabhūmiṃ udakaṃ gaṇhāti. Tena hi khārudakena phuṭṭhaphuṭṭhā pathavīpabbatādayo udake pakkhittaloṇasakkharā viya vilīyanteva, tasmā pathavīsandhārakaudakena saddhiṃ ekūdakameva taṃ hotīti keci. Apare pana ‘‘pathavīsandhārakaudakaṃ taṃ sandhārakavāyukkhandhañca anavasesato vināsetvā sabbattha sayameva eko ghanabhūto tiṭṭhatī’’ti vadanti, taṃ yuttaṃ. Upari pana chapi brahmaloke vilīyāpetvā subhakiṇhe āhacca tiṭṭhati, taṃ yāva aṇumattampi saṅkhāragataṃ atthi, tāva na vūpasammati, udakānugataṃ pana sabbaṃ saṅkhāragataṃ abhibhavitvā sahasā vūpasammati, antaradhānaṃ gacchati. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Kevalaṃ panidha ābhassarabrahmalokaṃ ādiṃ katvā loko pātubhavati. Subhakiṇhato cavitvā ābhassaraṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakakhārudakopacchedo, idamekamasaṅkhyeyyaṃ . Udakupacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyaṃ. Sampattimahāmeghato yāva candimasūriyapātubhāvo, idaṃ tatiyamasaṅkhyeyyaṃ. Candimasūriyapātubhāvato yāva kappavināsakamahaāmegho, idaṃ catutthamasaṅkhyeyyaṃ. Imāni cattāri asaṅkhyeyyāni eko mahākappo hoti. Evaṃ udakena vināso ca saṇṭhahanañca veditabbaṃ.

Yasmiṃ samaye kappo vātena nassati, āditova kappavināsakamahāmegho vuṭṭhahitvāti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso – yathā tattha dutiyasūriyo, evamidha kappavināsanatthaṃ vāto samuṭṭhāti. So paṭhamaṃ thūlarajaṃ uṭṭhāpeti, tato saṇharajaṃ sukhumavālikaṃ thūlavālikaṃ sakkharapāsāṇādayoti yāvakūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhāpeti. Te pathavito nabhamuggatā na puna patanti, tattheva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Athānukkamena heṭṭhā mahāpathaviyā vāto samuṭṭhahitvā pathaviṃ parivattetvā uddhaṃ mūlaṃ katvā ākāse khipati. Yojanasatappamāṇāpi pathavippadesā dviyojanatiyojanacatuyojanapañcayojanachayojanasattayojanappamāṇāpi pabhijjitvā vātavegukkhittā ākāseyeva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Cakkavāḷapabbatampi sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. Etenevūpāyena bhūmaṭṭhakavimānāni ca ākāsaṭṭhakavimānāni ca vināsento chakāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināseti. Tattha cakkavāḷā cakkavāḷehi, himavantā himavantehi, sinerū sinerūhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassanti. Pathavito yāva tatiyajjhānabhūmi vāto gaṇhāti, navapi brahmaloke vināsetvā vehapphale āhacca tiṭṭhati. Evaṃ pathavīsandhārakaudakena taṃsandhārakavātena ca saddhiṃ sabbasaṅkhāragataṃ vināsetvā sayampi vinassati avaṭṭhānassa kāraṇābhāvato. Heṭṭhāākāsena saha upariākāso eko hoti mahandhakāroti sabbaṃ vuttasadisaṃ. Idha pana subhakiṇhabrahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato cavitvā subhakiṇhaṭṭhānādīsu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappavināsakavātupacchedo, idamekamasaṅkhyeyyaṃ. Vātupacchedato yāva sampattimahāmegho, idaṃ dutiyamasaṅkhyeyyantiādi vuttanayameva. Evaṃ vātena vināso ca saṇṭhahanañca veditabbaṃ.

Atha kiṃkāraṇā evaṃ loko vinassati. Yadipi hi saṅkhārānaṃ ahetuko sarasanirodho vināsakābhāvato, santānanirodho pana hetuvirahito natthi. Yathā taṃ sattanikāyesūti bhājanalokassapi sahetukena vināsena bhavitabbaṃ, tasmā kimevaṃ lokavināse kāraṇanti? Akusalamūlaṃ kāraṇaṃ. Yathā hi tattha nibbattanakasattānaṃ puññabalena paṭhamaṃ loko vivaṭṭati, evaṃ tesaṃ pāpakammabalena saṃvaṭṭati, tasmā akusalamūlesu ussannesu evaṃ loko vinassati. Yathā hi rāgadosamohānaṃ adhikabhāvena yathākkamaṃ rogantarakappo satthantarakappo dubbhikkhantarakappoti ime tividhā antarakappā vivaṭṭaṭṭhāyimhi asaṅkhyeyyakappe jāyanti. Evamete yathāvuttā tayo saṃvaṭṭā rāgādīnaṃ adhikabhāveneva honti.

Tattha rāge ussannatare agginā vinassati, dose ussannatare udakena vinassati. Dose hi ussannatare adhikatarena dosena viya tikkhatarena khārudakena vināso yuttoti. Keci pana ‘‘dose ussannatare agginā, rāge udakenā’’ti vadanti, tesaṃ kira ayamadhippāyo – pākaṭasattusadisassa dosassa aggisadisatā, apākaṭasattusadisassa rāgassa khārudakasadisatā ca yuttāti. Mohe pana ussannatare vātena vinassati. Evaṃ vinassantopi ca nirantarameva satta vāre agginā nassati, aṭṭhame vāre udakena, puna satta vāre agginā, aṭṭhame udakenāti evaṃ aṭṭhame aṭṭhame vāre vinassanto sattakkhattuṃ udakena vinassitvā puna satta vāre agginā nassati. Ettāvatā tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi paṭibāhitvā laddhokāso vāto paripuṇṇacatusaṭṭhikappāyuke subhakiṇhe viddhaṃsento lokaṃ vināseti. Ettha pana rāgo sattānaṃ bahulaṃ pavattatīti aggivasena bahuso lokavināso veditabbo. Iti evaṃ imehi kāraṇehi vinassitvā saṇṭhahantaṃ saṇṭhahitvā ṭhitañca okāsalokaṃ bhagavā yāthāvato avedīti evampissa sabbathā okāsaloko viditoti daṭṭhabbaṃ.

Yaṃ pana heṭṭhā vuttaṃ ‘‘sabbathā viditalokattā lokavidū’’ti, idāni taṃ nigamento āha ‘‘evaṃ sabbathā viditalokattā lokavidū’’ti. Tattha sabbathāti lakkhaṇādippabhedato saṅkhāralokassa, āsayādippabhedato sattalokassa, parimāṇasaṇṭhānādippabhedato okāsalokassāti evaṃ sabbappakārena viditalokattāti attho.

Idāni anuttaroti padassa atthaṃ saṃvaṇṇento āha ‘‘attano pana guṇehī’’tiādi. Tattha attanoti nissakkatthe sāmivacanametaṃ, attatoti attho. Guṇehi attano visiṭṭhatarassāti sambandho. Taraggahaṇañcettha ‘‘anuttaro’’ti padassa atthaniddesatāya kataṃ, na visiṭṭhassa kassaci atthitāya. Sadevake hi loke sadisakappopi nāma koci tathāgatassa natthi, kuto sadiso, visiṭṭhe pana kā kathā. Kassacīti kassacipi. Abhibhavatīti sīlasampadāya upanissayabhūtānaṃ hirottappamettākaruṇānaṃ visesapaccayānaṃ saddhāsativīriyapaññānañca ukkaṃsappattiyā samudāgamato paṭṭhāya na aññasādhāraṇo savāsanapaṭipakkhassa pahīnattā ukkaṃsapāramippatto satthu sīlaguṇo, tena bhagavā sadevakaṃ lokaṃ aññadatthu abhibhuyya pavattati, na sayaṃ kenaci abhibhuyyatīti adhippāyo. Evaṃ samādhiguṇādīsupi yathārahaṃ vattabbaṃ. Sīlādayo cete lokiyalokuttaramissakā veditabbā, vimuttiñāṇadassanaṃ pana lokiyaṃ kāmāvacarameva.

Yadi evaṃ kathaṃ tena sadevakaṃ lokaṃ abhibhavatīti? Tassapi ānubhāvato asadisattā. Tampi hi visayato pavattito pavattiākārato ca uttaritarameva. Tañhi anaññasādhāraṇaṃ satthu vimuttiguṇaṃ ārabbha pavattati, pavattamānañca atakkāvacaraṃ paramagambhīraṃ saṇhaṃ sukhumaṃ sātisayaṃ paṭipakkhadhammānaṃ suppahīnattā suṭṭhu pākaṭaṃ vibhūtataraṃ katvā pavattati, sammadeva ca vasībhāvassa pāpakattā bhavaṅgaparivāsassa ca atiparittakattā lahu lahu pavattatīti.

Evaṃ sīlādiguṇehi bhagavato uttaritarassa abhāvaṃ dassetvā idāni sadisassapi abhāvaṃ dassetuṃ ‘‘sīlaguṇenapi asamo’’tiādi vuttaṃ. Tattha asamoti ekasmiṃ kāle natthi etassa sīlādiguṇena samo sadisoti asamo. Tathā asamehi samo asamasamo. Asamā vā samā etassāti asamasamo. Sīlādiguṇena natthi etassa paṭimāti appaṭimo. Sesapadadvayepi eseva nayo. Tattha upamāmattaṃ paṭimā, sadisūpamā paṭibhāgo, yugaggāhavasena ṭhito paṭipuggaloti veditabbo.

Na kho panāhaṃ bhikkhave samanupassāmītiādīsu mama samantacakkhunā hatthatale āmalakaṃ viya sabbaṃ lokaṃ passantopi tattha sadevake…pe… pajāya attano attato sīlasampannataraṃ sampannatarasīlaṃ kañcipi puggalaṃ na kho pana passāmi tādisassa abhāvatoti adhippāyo.

Aggappasādasuttādīnīti ettha –

‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hotī’’ti (a. ni. 4.34; itivu. 90) –

Idaṃ aggappasādasuttaṃ. Ādi-saddena –

‘‘Sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23; dī. ni. 3.188) –

Evamādīni suttapadāni veditabbāni. Ādikā gāthāyoti –

‘‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtosmi nibbuto. (mahāva. 11; ma. ni. 1.285; 2.341);

‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi;

Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo. (itivu. 112)

‘‘Nayimasmiṃ loke parasmiṃ vā pana,

Buddhena seṭṭho sadiso ca vijjati;

Āhuneyyānaṃ paramāhutiṃ gato,

Puññatthikānaṃ vipulapphalesina’’nti. (vi. va. 1047; kathā. 799) –

Evamādikā gāthā vitthāretabbā.

Purisadammasārathītiādīsu damitabbāti dammā, damituṃ araharūpā. Purisā ca te dammā cāti purisadammā. Visesanassa cettha paranipātaṃ katvā niddeso, dammapurisāti attho. ‘‘Satipi mātugāmassapi dammabhāve purisaggahaṇaṃ ukkaṭṭhaparicchedavasenā’’ti vadanti. Sāretīti imassa atthaṃ dassento āha ‘‘dametī’’tiādi. Tattha dametīti sameti, kāyasamādīhi yojetīti attho. Taṃ pana kāyasamādīhi yojanaṃ yathārahaṃ tadaṅgavinayādīsu patiṭṭhāpanaṃ hotīti āha ‘‘vinetīti vuttaṃ hotī’’ti. Adantāti idaṃ sabbena sabbaṃ damataṃ anupagatā purisadammāti vuttāti katvā vuttaṃ. Ye pana vippakatadammabhāvā sabbathā dametabbataṃ nātivattā, tepi purisadammā eva, yato te satthā dameti. Bhagavā hi visuddhasīlassa paṭhamajjhānaṃ ācikkhati, paṭhamajjhānalābhino dutiyajjhānantiādinā tassa tassa uparūpari visesaṃ ācikkhanto ekadesena dantepi sameti. Teneva vuttaṃ visuddhimagge (visuddhi. 1.139) ‘‘api ca so bhagavā visuddhasīlādīnaṃ paṭhamajjhānādīni sotāpannādīnañca uttarimaggappaṭipadaṃ ācikkhanto dantepi dametiyevā’’ti. Atha vā sabbena sabbaṃ adantā ekadesena dantā ca idha adantaggahaṇeneva saṅgahitāti veditabbaṃ. Dametuṃ yuttāti damanārahā.

Tiracchānapurisātiādīsu uddhaṃ anuggantvā tiriyaṃ añcitā gatā vaḍḍhitāti tiracchānā, devamanussādayo viya uddhaṃ dīghaṃ ahutvā tiriyaṃ dīghāti attho. Tiracchānāyeva purisā tiracchānapurisā. Manassa ussannatāya manussā. Satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā –

‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21).

Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā tattheva uppajjanti. Tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussātveva paññāyiṃsūti eke. Apare pana bhaṇanti – lobhādīhi ca alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā manussāti vuccanti. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane mahāsammatoti vuccati, paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā tassa puttasadisatāya manussā mānusāti ca vuccanti. Tato eva hi te māṇavā ‘‘manujā’’ti ca voharīyanti, manussā ca te purisā cāti manussapurisā.

Amanussapurisāti ettha na manussāti amanussā. Taṃsadisatā ettha jotīyati. Tena manussattamattaṃ natthi, aññaṃ samānanti yakkhādayo amanussāti adhippetā. Na ye keci manussehi aññe, tathā tiracchānapurisānaṃ visuṃ gahaṇaṃ kataṃ. Yakkhādayo eva ca niddiṭṭhā. Apalālo himavantavāsī, cūḷodaramahodarā nāgadīpavāsino, aggisikhadhūmasikhā sīhaḷadīpavāsino nibbisā katā dosavisassa vinodanena. Tenāha ‘‘saraṇesu ca sīlesu ca patiṭṭhāpitā’’ti. Kūṭadantādayoti ādi-saddena ghoramukhaupāligahapatiādīnaṃ saṅgaho daṭṭhabbo. Sakkādayoti ādi-saddena ajakalāpayakkhabakabrahmādīnaṃ saṅgaho daṭṭhabbo. Etesaṃ pana damanaṃ tattha tattha vuttanayeneva sakkā viññātunti atippapañcabhāvato idha na vuccati. Idañcettha suttaṃ vitthāretabbanti idaṃ kesīsuttaṃ ‘‘vinītā vicitrehi vinayanūpāyehī’’ti etasmiṃ atthe vitthāretabbaṃ yathārahaṃ saṇhādīhi upāyehi vinayanassa dīpanato.

Atthapadanti atthābhibyañjanakaṃ padaṃ, vākyanti attho. Vākyena hi atthābhibyatti, na nāmādipadamattena, ekapadabhāvena ca anaññasādhāraṇo satthu purisadammasārathibhāvo dassito hoti. Tenāha ‘‘bhagavā hī’’tiādi. Aṭṭha disāti aṭṭha samāpattiyo. Tā hi aññamaññaṃ sambandhāpi asaṃkiṇṇabhāvena dissanti apadissanti, disā viyāti vā disā. Asajjamānāti na sajjamānā vasībhāvappattiyā nissaṅgacārā. Dhāvantīti javanavuttiyogato dhāvanti. Ekaṃyeva disaṃ dhāvatīti attano kāyaṃ aparivattantoti adhippāyo, satthārā pana damitā purisadammā ekiriyāpatheneva aṭṭha disā dhāvanti. Tenāha ‘‘ekapallaṅkeneva nisinnā’’ti. Aṭṭha disāti ca nidassanamattametaṃ lokiyehi agatapubbaṃ nirodhasamāpattidisaṃ amatadisañca pakkhandanato.

Diṭṭhadhammikasamparāyikaparamatthehītiādīsu diṭṭhadhammo vuccati paccakkho attabhāvo, tattha niyuttoti diṭṭhadhammiko, idhalokattho. Kammakilesavasena samparetabbato sammā gantabbato samparāyo, paraloko. Tattha niyuttoti samparāyiko, paralokattho. Paramo uttamo attho paramattho, nibbānaṃ. Tehi diṭṭhadhammikasamparāyikaparamatthehi. Yathārahanti yathānurūpaṃ, tesu tesu atthesu yo yo puggalo yaṃ yaṃ arahati, tadanurūpaṃ. Anusāsatīti vineti tasmiṃ tasmiṃ atthe patiṭṭhāpeti. Saha atthena vattatīti sattho, bhaṇḍamūlena vaṇijjāya desantaraṃ gacchanto janasamūho. Hitupadesādivasena paripāletabbo sāsitabbo so etassa atthīti satthā satthavāho niruttinayena. So viya bhagavāti āha ‘‘satthā viyāti satthā, bhagavā satthavāho’’ti.

Idāni tamatthaṃ niddesapāḷinayena dassetuṃ ‘‘yathā satthavāho’’tiādi vuttaṃ. Tattha sattheti satthike jane. Kaṃ udakaṃ tārenti etthāti kantāro, nirudako araññappadeso. Ruḷhīvasena pana itaropi araññappadeso tathā vuccati. Corakantāranti corehi adhiṭṭhitakantāraṃ, tathā vāḷakantāraṃ. Dubbhikkhakantāranti dullabhabhikkhaṃ kantāraṃ. Tāretīti akhemantaṭṭhānaṃ atikkāmeti. Uttāretītiādi upasaggena padaṃ vaḍḍhetvā vuttaṃ. Atha vā uttāretīti khemantabhūmiṃ upanento tāreti. Nittāretīti akhemantaṭṭhānato nikkhāmento tāreti. Patāretīti pariggahetvā tāreti, hatthena pariggahetvā tāreti viya tāretīti attho. Sabbampetaṃ tāraṇuttāraṇādi khemaṭṭhāne ṭhapanamevāti āha ‘‘khemantabhūmiṃ sampāpetī’’ti. Satteti veneyyasatte. Mahāgahanatāya mahānatthatāya dunnittharatāya ca jātiyeva kantāro jātikantāro, taṃ jātikantāraṃ.

Ukkaṭṭhaparicchedavasenāti ukkaṭṭhasattaparicchedavasena. Devamanussā eva hi ukkaṭṭhasattā, na tiracchānādayo. Etanti ‘‘devamanussāna’’nti etaṃ vacanaṃ. Bhabbapuggalaparicchedavasenāti sammattaniyāmokkamanassa yogyapuggalassa paricchindanavasena. Bhagavatoti nissakke sāmivacanaṃ yathā ‘‘upajjhāyato ajjhetī’’ti. Bhagavato santike vāti attho. Upanissayasampattinti tihetukapaṭisandhiādikaṃ maggaphalādhigamassa balavakāraṇaṃ. Gaggarāyāti gaggarāya nāma rañño deviyā, tāya vā kāritattā ‘‘gaggarā’’ti laddhanāmāya. Sare nimittaṃ aggahesīti ‘‘dhammo eso vuccatī’’ti dhammasaññāya sare nimittaṃ gaṇhi, gaṇhanto ca pasannacitto parisapariyante nipajji. Sannirumbhitvā aṭṭhāsīti tassa sīse daṇḍassa ṭhapitabhāvaṃ apassanto tattha daṇḍaṃ uppīḷetvā aṭṭhāsi. Maṇḍūkopi daṇḍe ṭhapitepi uppīḷitepi dhammagatena pasādena vissaramakarontova kālamakāsi. Devaloke nibbattasattānaṃ ayaṃ dhammatā, yā ‘‘kutohaṃ idha nibbatto, tattha kinnu kho kammamakāsi’’nti āvajjanā. Tasmā attano purimabhavassa diṭṭhattā āha ‘‘are ahampi nāma idha nibbatto’’ti. Bhagavato pāde sirasā vandīti kataññutāsaṃvaḍḍhitena pemagāravabahumānena vandi.

Jānantovapucchīti mahājanassa kammaphalaṃ buddhānubhāvañca paccakkhaṃ kātukāmo bhagavā ‘‘ko me vandatī’’ti gāthāya pucchi. Tattha (vi. va. aṭṭha. 857) koti devanāgayakkhagandhabbādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena yasena ca parivārena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kāmanīyena sundarena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbā dasapi disā pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti attho.

Evaṃ pana bhagavatā pucchito devaputto attānaṃ pavedento ‘‘maṇḍūkohaṃ pure āsi’’nti gāthamāha. Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhānadassanaṃ. Udake maṇḍūkoti tena uddhumāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gunnaṃ ghāsesanaṭṭhānaṃ. Idha pana gocaro viyāti gocaro, vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci kacchapādi avārigocaropi hotīti ‘‘vārigocaro’’ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ ‘‘dhammo eso vuccatī’’ti sare nimittaggāhavasena suṇantassa. Anādare cetaṃ sāmivacanaṃ. Avadhī vacchapālakoti vacche rakkhanto gopālakadārako mama samīpaṃ āgantvā daṇḍamolubbha tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresīti attho.

Sitaṃ katvāti ‘‘tathā parittatarenapi puññānubhāvena evaṃ ativiya uḷārā lokiyalokuttarasampattiyo labbhantī’’ti pītisomanassajāto bhāsurataradhavaḷavipphurantadasanakhakiraṇāvaḷīhi bhiyyoso mattāya taṃ padesaṃ obhāsento sitaṃ katvā. Pītisomanassavasena hi so –

‘‘Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;

Ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.

‘‘Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;

Pattā te acalaṭṭhānaṃ, yattha gantvā na socare’’ti. (vi. va. 859-860) –

Imā dve gāthā vatvā pakkāmi.

Yaṃ pana kiñcīti ettha yanti aniyamitavacanaṃ, tathā kiñcīti. Panāti vacanālaṅkāramattaṃ. Tasmā yaṃ kiñcīti ñeyyassa anavasesapariyādānaṃ kataṃ hoti. Panāti vā visesatthadīpako nipāto. Tena ‘‘sammāsambuddho’’ti iminā saṅkhepato vitthārato ca satthu catusaccābhisambodho vutto. Buddhoti pana iminā tadaññassapi ñeyyassa avabodho. Purimena vā satthu paṭivedhañāṇānubhāvo, pacchimena desanāñāṇānubhāvo. -ti upari vuccamāno viseso jotīyati. Vimokkhantikañāṇavasenāti ettha sabbaso paṭipakkhehi vimuccatīti vimokkho, aggamaggo, tassa anto, aggaphalaṃ, tasmiṃ laddhe laddhabbato tattha bhavaṃ vimokkhantikaṃ, ñāṇaṃ sabbaññutaññāṇena saddhiṃ sabbampi buddhañāṇaṃ.

Evaṃ pavattoti ettha –

‘‘Sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupalepasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhā buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti (mahāni. 192) –

Ayaṃ niddesapāḷinayo. Yasmā cettha tassā paṭisambhidāpāḷiyā (paṭi. ma. 1.162) bhedo natthi, tasmā dvīsu ekenapi atthasiddhīti dassanatthaṃ ‘‘paṭisambhidānayo vā’’ti aniyamattho saddo vutto.

Tattha (paṭi. ma. aṭṭha. 2.1.162; mahāni. aṭṭha. 192) yathā loke avagantā ‘‘avagato’’ti vuccati, evaṃ bujjhitā saccānīti buddho suddhakattuvasena. Yathā paṇṇasosā vātā ‘‘paṇṇasusā’’ti vuccanti, evaṃ bodhetā pajāyāti buddho hetukattuvasena. Hetuattho cettha antonīto . Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya buddhiyā buddhoti attho. Sabbadassāvitāya buddhoti sabbadhammabodhanasamatthāya buddhiyā buddhoti attho. Anaññaneyyatāya buddhoti aññena abodhito sayameva buddhattā buddhoti attho. Visavitāya buddhoti nānāguṇavisavanato padumamiva vikasanaṭṭhena buddhoti attho. Khīṇāsavasaṅkhātena buddhoti evamādīhi chahi padehi cittasaṅkocakaradhammappahānena niddākkhayavibuddho puriso viya sabbakilesaniddākkhayavibuddhattā buddhoti vuttaṃ hoti. Tattha saṅkhā saṅkhātanti atthato ekattā saṅkhātenāti vacanassa koṭṭhāsenāti attho. Taṇhālepadiṭṭhilepābhāvena nirupalepasaṅkhātena. Savāsanānaṃ sabbakilesānaṃ pahīnattā ekantavacaneneva visesetvā ‘‘ekantavītarāgo’’tiādi vuttaṃ. Ekantanikkilesoti rāgadosamohāvasesehi sabbakilesehi nikkileso. Ekāyanamaggaṃ gatoti buddhoti gamanatthānaṃ buddhiatthatā viya buddhiatthānampi gamanatthatā labbhatīti ekāyanamaggaṃ gatattā buddhoti vuccatīti attho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddhoti na parehi buddhattā buddho, atha kho sayameva anuttaraṃ sammāsambodhiṃ abhisambuddhattā buddhoti attho. Abuddhivihatattā buddhipaṭilābhā buddhoti buddhi buddhaṃ bodhoti anatthantaraṃ. Tattha yathā rattaguṇayogato ratto paṭo, evaṃ buddhaguṇayogato buddhoti ñāpanatthaṃ vuttaṃ. Tato paraṃ buddhoti netaṃ nāmantiādi atthānugatāyaṃ paññattīti bodhanatthaṃ vuttanti evamettha imināpi kāraṇena bhagavā buddhoti veditabbo.

Idāni bhagavāti imassa atthaṃ dassento āha ‘‘bhagavāti idaṃ panassā’’tiādi. Tattha assāti bhagavato. Guṇavisiṭṭhasattuttamagarugāravādhivacananti sabbehi sīlādiguṇehi visiṭṭhassa tato eva sabbasattehi uttamassa garuno gāravavasena vuccamānavacanametaṃ bhagavāti. Tathā hi lokanātho aparimitanirupamappabhāvasīlādiguṇavisesasamaṅgitāya sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya ca aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānanti.

Bhagavāti vacanaṃ seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhaguṇasahacaraṇato ‘‘seṭṭha’’nti vuttaṃ. Atha vā vuccatīti vacanaṃ, attho, tasmā yo ‘‘bhagavā’’ti vacanena vacanīyo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogato. Garukaraṇaṃ vā sātisayaṃ arahatīti gāravayutto, gāravārahoti attho. ‘‘Sippādisikkhāpakā garū honti, na ca gāravayuttā, ayaṃ pana tādiso na hoti, tasmā ‘garū’ti vatvā ‘gāravayutto’ti vutta’’nti keci.

Guṇavisesahetukaṃ ‘‘bhagavā’’ti idaṃ bhagavato nāmanti saṅkhepato vuttamatthaṃ vitthārato vibhajitukāmo nāmaṃyeva tāva atthuddhāravasena dassento ‘‘catubbidhañhi nāma’’ntiādimāha. Tattha āvatthikanti avatthāya viditaṃ taṃ taṃ avatthaṃ upādāya paññattaṃ voharitaṃ. Tathā liṅgikaṃ tena tena liṅgena voharitaṃ. Nemittikanti nimittato āgataṃ. Adhiccasamuppannanti yadicchāya pavattaṃ, yadicchāya āgataṃ yadicchakaṃ. Idāni āvatthikādīni nāmāni sarūpato dassento āha ‘‘tattha vaccho dammo balibaddo’’tiādi. Tattha paṭhamena ādi-saddena bālo yuvā vuḍḍhoti evamādiṃ saṅgaṇhāti, dutiyena muṇḍī jaṭīti evamādiṃ, tatiyena bahussuto dhammakathiko jhāyīti evamādiṃ, catutthena aghapadīpanaṃ pāvacananti evamādiṃ saṅgaṇhāti. Nemittikanti vuttamatthaṃ byatirekavasena patiṭṭhāpetuṃ ‘‘na mahāmāyāyā’’tiādi vuttaṃ. Vimokkhantikanti iminā pana idaṃ nāmaṃ ariyāya jātiyā jātakkhaṇeyeva jātanti dasseti. Yadi vimokkhantikaṃ, atha kasmā aññehi khīṇāsavehi asādhāraṇanti āha ‘‘saha sabbaññutaññāṇassa paṭilābhā’’ti. Buddhānañhi arahattaphalaṃ nipphajjamānaṃ sabbaññutaññāṇādīhi sabbehi buddhaguṇehi saddhiṃyeva nipphajjati. Tena vuttaṃ ‘‘vimokkhantika’’nti. Sacchikā paññattīti sabbadhammānaṃ sacchikiriyāya nimittā paññatti. Atha vā sacchikā paññattīti paccakkhasiddhā paññatti. Yaṃguṇanimittā hi sā, te satthu paccakkhabhūtā, taṃguṇā viya sāpi sacchikatā eva nāma hoti, na paresaṃ vohāramattenāti adhippāyo.

Vadantīti mahātherassa garubhāvato bahuvacanenāha, saṅgītikārehi vā katamanuvādaṃ sandhāya. Issariyādibhedo bhago assa atthīti bhagī. Maggaphalādiariyadhammaratanaṃ araññavanapatthāni pantāni senāsanāni appasaddādiguṇayuttāni bhaji sevi sīlenāti bhajī, bhajanasīloti attho. Bhāgīti cīvarapiṇḍapātādīnaṃ catunnaṃ paccayānañceva atthadhammavimuttirasassa ca adhisīlādīnañca bhāgīti attho. Vibhaji pavibhaji dhammaratananti vibhattavā. Akāsi bhagganti rāgādipāpadhammaṃ bhaggaṃ akāsīti bhagavāti attho. Garupi loke bhagavāti vuccatīti āha ‘‘garū’’ti. Yasmā garu, tasmāpi bhagavāti vuttaṃ hoti. Hetuattho hi iti-saddo. So ca yattha iti-saddo natthi bhagītiādīsu, tattha paccekaṃ yojetabbo. Bhāgyamassa atthīti bhāgyavā. Bahūhi ñāyehīti kāyabhāvanādikehi anekehi bhāvanākkamehi. Subhāvitattanoti sammadeva bhāvitasabhāvassa. Paccatte cetaṃ sāmivacanaṃ, tena subhāvitattāti vuttaṃ hoti, subhāvitasabhāvoti attho. Mahāgaṇṭhipade pana ‘‘subhāvitattano subhāvitakāyo’’ti vuttaṃ. Bhavānaṃ antaṃ nibbānaṃ gatoti bhavantago.

Niddesevuttanayenāti etthāyaṃ niddesanayo –

‘‘Bhagavāti gāravādhivacanametaṃ. Apica bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggataṇhoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā. Bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā. Bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā. Bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā. Bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā. Bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā. Bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā. Bhagavāti netaṃ nāmaṃ…pe… sacchikā paññatti yadidaṃ bhagavā’’ti (mahāni. 84).

Ettha ca ‘‘gāravādhivacana’’ntiādīni yadipi gāthāyaṃ āgatapadānukkamena na niddiṭṭhāni, yathārahaṃ pana tesaṃ sabbesampi niddesabhāvena veditabbāni. Tattha gāravādhivacananti garūnaṃ garubhāvavācakaṃ vacanaṃ. Bhajīti bhāgaso kathesi. Tenāha ‘‘vibhaji pavibhaji dhammaratana’’nti. Maggaphalādi ariyadhammoyeva dhammaratanaṃ. Puna bhajīti imassa sevīti attho. Bhāgīti bhāgābhidheyyavā. Puna bhāgīti ettha bhajanasīloti attho. Attharasassāti atthasannissayassa rasassa. Vimuttāyatanasīse hi ṭhatvā dhammaṃ kathentassa suṇantassa ca tadatthaṃ ārabbha uppajjanakapītisomanassaṃ attharaso. Dhammaṃ ārabbha dhammaraso. Yaṃ sandhāya vuttaṃ ‘‘labhati atthavedaṃ, labhati dhammaveda’’nti (a. ni. 6.10). Vimuttirasassāti vimuttibhūtassa vimuttisannissayassa vā rasassa. Saññābhāvanānanti aniccasaññādīnaṃ dasannaṃ saññābhāvanānaṃ . Channaṃ buddhadhammānanti cha asādhāraṇañāṇāni sandhāya vuttaṃ. Tattha tattha bhagavātisaddasiddhi niruttinayeneva veditabbā.

Yadipi ‘‘bhāgyavā’’tiādīhi padehi vuccamāno attho ‘‘bhagī bhajī’’ti (mahāni. 84) niddesagāthāya saṅgahito eva, tathāpi padasiddhiatthavibhāgaatthayojanādisahito saṃvaṇṇanānayo tato aññākāroti vuttaṃ ‘‘ayaṃ pana aparo nayo’’ti. Vaṇṇavipariyāyoti etanti ettha itisaddo ādiattho, tena vaṇṇavikāro vaṇṇalopo dhātuatthena niyojanañcāti imaṃ tividhaṃ lakkhaṇaṃ saṅgaṇhāti. Saddanayenāti saddalakkhaṇanayena. Pisodarādīnaṃ saddānaṃ ākatigaṇabhāvato vuttaṃ ‘‘pisodarādipakkhepalakkhaṇaṃ gahetvā’’ti. Pakkhipanameva lakkhaṇaṃ. Tappariyāpannatākaraṇañhi pakkhipanaṃ. Pārappattanti paramukkaṃsagataṃ pāramībhāvappattaṃ. Bhāgyanti kusalaṃ. Tattha maggakusalaṃ lokuttarasukhanibbattakaṃ, itaraṃ lokiyasukhanibbattakaṃ, itarampi vā vivaṭṭupanissayaṃ pariyāyato lokuttarasukhanibbattakaṃ siyā.

Idāni bhagavāti imassa atthaṃ vibhajitvā dassento āha ‘‘yasmā panā’’tiādi. Tattha lobhādayo ekakavasena gahitā, tathā viparītamanasikāro vipallāsabhāvasāmaññena, ahirikādayo dukavasena. Tattha kujjhanalakkhaṇo kodho, so navavidhaāghātavatthusambhavo. ‘‘Akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3-4) punappunaṃ kujjhanavasena cittapariyonandhano upanāho. Ubhayampi paṭighoyeva, so pavattinānattato bhinditvā vutto. Sakiṃ uppanno kodho kodhoyeva, taduttari upanāho. Vuttañcetaṃ ‘‘pubbakāle kodho, aparakāle upanāho’’ti (vibha. 891). Agāriyassa (ma. ni. aṭṭha. 1.71) anagāriyassa vā sukatakaraṇavināsano makkho. Agāriyopi hi kenaci anukampakena daliddo samāno ucce ṭhāne ṭhapito aparena samayena ‘‘kiṃ tayā mayhaṃ kata’’nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchādīhi ca anuggahetvā dhammakathānayappakaraṇakosallādīni sikkhāpito aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno ‘‘ayaṃ amhehi daharakāle evaṃ anuggahito saṃvaḍḍhito ca, atha ca panidāni nissineho jāto’’ti vuccamāno ‘‘kiṃ mayhaṃ tumhehi kata’’nti tesaṃ sukatakaraṇaṃ vināseti, tasseso pubbakāritālakkhaṇassa guṇassa vināsano udakapuñchaniyā viya sarīrānugataṃ udakaṃ nipuñchanto makkho. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena ‘‘makkho’’ti vuccati. Paḷāsatīti paḷāso, parassa guṇe dassetvā attano guṇehi same karotīti attho. So pana bahussutepi puggale ajjhottharitvā ‘‘īdisassa ca bahussutassa aniyatā gati, tava vā mama vā ko viseso’’ti, rattaññū cirapabbajite puggale ajjhottharitvā ‘‘tvampi imasmiṃ sāsane pabbajito, ahampi pabbajito, tvampi sīlamatte ṭhito, ahampī’’tiādinā nayena uppajjamāno yugaggāho. Yugaggāhalakkhaṇo hi paḷāso.

Paresaṃ sakkārādīni khīyamānā usūyamānā issā. Attano sampattiyā nigūhanaṃ parehi sādhāraṇabhāvaṃ asahamānaṃ macchariyaṃ. Vañcanikacariyabhūtā māyā, sā sakadosapaṭicchādanalakkhaṇā. Tathā hi sā attano vijjamānadosapaṭicchādanato cakkhumohanamāyā viyāti ‘‘māyā’’ti vuccati. Attano avijjamānaguṇappakāsanalakkhaṇaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ. Asantaguṇadīpanañhi ‘‘kerāṭiya’’nti vuccati. Kerāṭiko hi puggalo āyanamaccho viya hoti. Āyanamaccho nāma sappamukhamacchavālā ekā macchajāti. So kira macchānaṃ naṅguṭṭhaṃ dasseti, sappānaṃ sīsaṃ ‘‘tumhākaṃ sadiso aha’’nti jānāpetuṃ, evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati ‘‘ahaṃ tumhākaṃ antevāsī, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī’’ti. Evamete ‘‘sagāravo ayaṃ amhesu sappatisso’’ti maññissanti, tassevaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ.

Sabbaso maddavābhāvena vātabharitabhastasadisassa thaddhabhāvassa anonamitadaṇḍasadisatāya paggahitasiraanivātavuttikāyassa ca kārako thambho. Taduttarikaraṇo sārambho. So duvidhena labbhati akusalavasena ceva kusalavasena ca. Tattha agāriyassa parena kataṃ alaṅkārādiṃ disvā taddiguṇataddiguṇakaraṇena uppajjamāno, anagāriyassa ca yattakaṃ yattakaṃ paro pariyāpuṇāti vā katheti vā, mānavasena taddiguṇataddiguṇakaraṇena uppajjamāno akusalo. Tena hi samannāgato puggalo taddiguṇaṃ taddiguṇaṃ karoti. Agāriyo samāno ekenekasmiṃ gharavatthusmiṃ sajjite aparo dve vatthūni sajjeti, aparo cattāro, aparo aṭṭha, aparo soḷasa. Anagāriyo samāno ekenekasmiṃ nikāye gahite ‘‘nāhaṃ etassa heṭṭhā bhavissāmī’’ti aparo dve gaṇhāti, aparo tayo, aparo cattāro, aparo pañca. Sārambhavasena hi gaṇhituṃ na vaṭṭati. Akusalapakkho hesa nirayagāmimaggo. Agāriyassa pana paraṃ ekaṃ salākabhattaṃ dentaṃ disvā attano dve vā tīṇi vā dātukāmatāya uppajjamāno, anagāriyassa ca parena ekanikāye gahite mānaṃ anissāya kevalaṃ taṃ disvā attano ālasiyaṃ abhibhuyya dve nikāye gahetukāmatāya uppajjamāno kusalo. Kusalapakkhavasena hi ekasmiṃ ekaṃ salākabhattaṃ dente dve, dve dente cattāri dātuṃ vaṭṭati. Bhikkhunāpi parena ekasmiṃ nikāye gahite ‘‘dve nikāye gahetvā sajjhāyantassa me phāsu hotī’’ti vivaṭṭapakkhe ṭhatvā taduttari gaṇhituṃ vaṭṭati, idha pana akusalapakkhiyo taduttarikaraṇo ‘‘sārambho’’ti vutto.

Jātiādīni nissāya seyyassa ‘‘seyyohamasmī’’tiādinā unnativasena paggaṇhanavasena pavatto māno. Abbhunnativasena pavatto atimāno. Pubbe kenaci attānaṃ sadisaṃ katvā pacchā tato adhikato dahato uppajjamānako atimānoti veditabbo. Jātiādiṃ paṭicca majjanākāro mado, sopi atthato māno eva. So pana jātimado gottamado ārogyamado yobbanamado jīvitamado lābhamado sakkāramado garukāramado purekkhāramado parivāramado bhogamado vaṇṇamado sutamado paṭibhānamado rattaññumado piṇḍapātikamado anavaññattimado iriyāpathamado iddhimado yasamado sīlamado jhānamado sippamado ārohamado pariṇāhamado saṇṭhānamado pāripūrimadoti anekavidho.

Tattha (vibha. aṭṭha. 843-844) jātiṃ nissāya uppanno majjanākārappavatto māno jātimado, so khattiyādīnaṃ catunnampi vaṇṇānaṃ uppajjati. Jātisampanno hi khattiyo ‘‘mādiso añño natthi, avasesā antarā uṭṭhāya khattiyā jātā, ahaṃ pana vaṃsāgatakhattiyo’’ti mānaṃ karoti. Brāhmaṇādīsupi eseva nayo. Gottaṃ nissāya uppanno majjanākārappavatto māno gottamado, sopi khattiyādīnaṃ catunnampi vaṇṇānaṃ uppajjati. Khattiyopi hi ‘‘ahaṃ koṇḍaññagotto, ahaṃ ādiccagotto’’ti mānaṃ karoti. Brāhmaṇopi ‘‘ahaṃ kassapagotto, ahaṃ bhāradvājagotto’’ti mānaṃ karoti. Vessopi suddopi attano attano kulagottaṃ nissāya mānaṃ karoti. Ārogyamadādīsupi ‘‘ahaṃ arogo, sesā rogabahulā, kaṇḍuvanamattampi mayhaṃ byādhi nāma natthī’’ti majjanavasena uppanno māno ārogyamado nāma. ‘‘Ahaṃ taruṇo, avasesasattānaṃ attabhāvo papāte ṭhitarukkhasadiso, ahaṃ pana paṭhamavaye ṭhito’’ti majjanavasena uppanno māno yobbanamado. ‘‘Ahaṃ ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi, sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī’’ti majjanavasena uppanno māno jīvitamado nāma. ‘‘Ahaṃ lābhī, avasesā sattā appalābhā, mayhaṃ pana lābhassa pamāṇaṃ natthī’’ti majjanavasena uppanno māno lābhamado nāma.

‘‘Avasesā sattā yaṃ vā taṃ vā labhanti, ahaṃ pana sukataṃ paṇītaṃ cīvarādipaccayaṃ labhāmī’’ti majjanavasena uppanno māno sakkāramado nāma. ‘‘Avasesabhikkhūnaṃ pādapiṭṭhiyaṃ akkamitvā gacchantā manussā ‘ayaṃ samaṇo’tipi na vandanti, maṃ pana disvā vandanti, pāsāṇacchattaṃ viya garukaṃ katvā aggikkhandhaṃ viya ca durāsadaṃ katvā maññantī’’ti majjanavasena uppanno māno garukāramado nāma. ‘‘Uppanno pañho mayhameva mukhena chijjati, bhikkhācāraṃ gacchantāpi āgacchantāpi mameva purato katvā parivāretvā gacchantī’’ti majjanavasena uppanno māno purekkhāramado nāma. Agāriyassa tāva mahāparivārassa ‘‘purisasatampi purisasahassampi maṃ parivāretī’’ti, anagāriyassa ‘‘samaṇasatampi samaṇasahassampi maṃ parivāreti, sesā appaparivārā, ahaṃ mahāparivāro ceva suciparivāro cā’’ti majjanavasena uppanno māno parivāramado nāma. ‘‘Avasesā sattā attano paribhogamattakampi na labhanti, mayhaṃ pana nidhānagatasseva dhanassa pamāṇaṃ natthī’’ti majjanavasena uppanno māno bhogamado nāma. ‘‘Avasesā sattā dubbaṇṇā durūpā, ahaṃ abhirūpo pāsādiko’’tipi ‘‘avasesasattā nigguṇā patthaṭaakittino, mayhaṃ pana kittisaddo devamanussesu pākaṭo ‘itipi thero bahussuto, itipi sīlavā, itipi dhutaguṇayutto’’’ti, evaṃ sarīravaṇṇaṃ guṇavaṇṇañca paṭicca majjanavasena uppanno māno vaṇṇamado nāma.

‘‘Avasesā sattā appassutā, ahaṃ pana bahussuto’’ti majjanavasena uppanno māno sutamado nāma. ‘‘Avasesā sattā appaṭibhānā, mayhaṃ pana paṭibhānassa pamāṇaṃ natthī’’ti majjanavasena uppanno māno paṭibhānamado nāma. ‘‘Ahaṃ rattaññū asukaṃ buddhavaṃsaṃ rājavaṃsaṃ janapadavaṃsaṃ gāmavaṃsaṃ rattindivaparicchedaṃ nakkhattamuhuttayogaṃ jānāmī’’ti majjanavasena uppanno māno rattaññumado nāma. ‘‘Avasesā bhikkhū antarā piṇḍapātikā jātā, ahaṃ pana jātipiṇḍapātiko’’ti majjanavasena uppanno māno piṇḍapātikamado nāma. ‘‘Avasesā sattā uññātā avaññātā, ahaṃ pana anavaññāto’’ti majjanavasena uppanno māno anavaññattimado nāma. ‘‘Avasesānaṃ sattānaṃ iriyāpatho apāsādiko, mayhaṃ pana pāsādiko’’ti majjanavasena uppanno māno iriyāpathamado nāma. ‘‘Avasesā sattā chinnapakkhakākasadisā, ahaṃ pana mahiddhiko mahānubhāvo’’ti vā ‘‘ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ ijjhatī’’ti vā majjanavasena uppanno māno iddhimado nāma.

Yasamado pana agārikenapi anagārikenapi dīpetabbo. Agārikopi hi ekacco aṭṭhārasasu seṇīsu ekissā jeṭṭhako hoti, tassa ‘‘avasese purise ahaṃ paṭṭhapemi, ahaṃ vicāremī’’ti, anagārikopi ekacco katthaci jeṭṭhako hoti, tassa ‘‘avasesā bhikkhū mayhaṃ ovāde vattanti, ahaṃ jeṭṭhako’’ti majjanavasena uppanno māno yasamado nāma. ‘‘Avasesā sattā dussīlā, ahaṃ pana sīlavā’’ti majjanavasena uppanno māno sīlamado nāma. ‘‘Avasesānaṃ sattānaṃ kukkuṭassa udakapānamattepi kāle cittekaggatā natthi, ahaṃ pana upacārappanānaṃ lābhī’’ti majjanavasena uppanno māno jhānamado nāma. ‘‘Avasesā sattā nissippā, ahaṃ sippavā’’ti majjanavasena uppanno māno sippamado nāma. ‘‘Avasesā sattā rassā, ahaṃ dīgho’’ti majjanavasena uppanno māno ārohamado nāma. ‘‘Avasesā sattā rassā vā honti dīghā vā, ahaṃ nigrodhaparimaṇḍalo’’ti majjanavasena uppanno māno pariṇāhamado nāma. ‘‘Avasesānaṃ sattānaṃ sarīrasaṇṭhānaṃ virūpaṃ bībhacchaṃ, mayhaṃ pana manāpaṃ pāsādika’’nti majjanavasena uppanno māno saṇṭhānamado nāma. ‘‘Avasesānaṃ sattānaṃ sarīre bahū dosā, mayhaṃ pana sarīre kesaggamattampi vajjaṃ natthī’’ti majjanavasena uppanno māno pāripūrimado nāma. Evamayaṃ sabbopi jātiādiṃ nissāya majjanākāravasappavatto māno idha ‘‘mado’’ti vutto. Kāmaguṇesu cittassa vossaggo pamādo, pañcasu kāmaguṇesu satiyā aniggaṇhitvā cittassa vossajjanaṃ, sativirahoti vuttaṃ hoti. Taṇhāvijjā pākaṭāyeva.

Lobhādayo ca puna tividhākusalamūlanti tikavasena gahitā. Duccaritādīsupi tividha-saddo paccekaṃ yojetabbo. Tattha kāyaduccaritādīni tividhaduccaritāni. Taṇhāsaṃkilesādayo tividhasaṃkilesā. Rāgamalādayo malīnabhāvakarattā tividhamalāni. Rāgādayo hi cittaṃ malīnaṃ karonti, malaṃ gāhāpenti, tasmā ‘‘malānī’’ti vuccanti. ‘‘Rāgo visamaṃ, doso visamaṃ, moho visama’’nti (vibha. 924) evaṃ vuttā rāgādayo ‘‘kāyavisamaṃ vacīvisamaṃ manovisama’’nti (vibha. 924) evamāgatā kāyaduccaritādayo ca tividhavisamāni. Tāni pana yasmā rāgādīsu ceva kāyaduccaritādīsu ca sattā pakkhalanti, pakkhalitā ca sāsanatopi sugatitopi patanti, tasmā pakkhalanapātahetubhāvato ‘‘visamānī’’ti vuccanti. ‘‘Kāmasaññā byāpādasaññā vihiṃsāsaññā’’ti (vibha. 911) evamāgatā kāmādipaṭisaṃyuttā saññā tividhasaññā. Tathā ‘‘kāmavitakko byāpādavitakko vihiṃsāvitakko’’ti evamāgatā tividhavitakkā. Taṇhāpapañco diṭṭhipapañco mānapapañcoti ime tividhapapañcā. Vaṭṭasmiṃ satte papañcentīti taṇhādayo ‘‘papañcā’’ti vuccanti.

Catubbidhavipariyesātiādīsu catubbidha-saddo paccekaṃ yojetabbo. Tattha aniccādīni vatthūni niccantiādinā nayena viparītato esantīti vipariyesā. ‘‘Anicce niccanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso , dukkhe sukhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, asubhe subhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso , anattani attāti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso’’ti evamāgatā dvādasa vipallāsā catunnaṃ aniccādivatthūnaṃ vasena ‘‘catubbidhavipariyesā’’ti vuttā. Ettha pana cittakiccassa dubbalaṭṭhāne diṭṭhivirahitāya akusalasaññāya sakakiccassa balavakāle saññāvipallāso veditabbo, diṭṭhivirahitasseva akusalacittassa sakakiccassa balavakāle cittavipallāso, diṭṭhisampayuttacitte diṭṭhivipallāso. Tasmā sabbadubbalo saññāvipallāso, tato balavataro cittavipallāso, sabbabalavataro diṭṭhivipallāso. Ajātabuddhidārakassa kahāpaṇadassanaṃ viya saññā ārammaṇassa upaṭṭhānākāramattagahaṇato. Gāmikapurisassa kahāpaṇadassanaṃ viya cittaṃ lakkhaṇappaṭivedhassapi sampādanato. Kammārassa mahāsaṇḍāsena ayogahaṇaṃ viya diṭṭhi abhinivesaparāmasanato. Tattha cattāro diṭṭhivipallāsā, aniccānattesu niccantiādivasappavattā cattāro saññācittavipallāsāti ime aṭṭha vipallāsā sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti saññācittavipallāsā arahattamaggena pahīyantīti veditabbā.

‘‘Kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo’’ti (cūḷani. jatukaṇṇimāṇavapucchāniddesa 69) evamāgatā kāmataṇhādayo cattāro āsavanti cakkhuādito sandanti pavattantīti āsavā. Kiñcāpi cakkhuādito kusalādīnampi pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddoti. Atha vā dhammato yāva gotrabhuṃ, okāsato yāva bhavaggaṃ savanti gacchanti ārammaṇakaraṇavasena pavattantīti āsavā, ete dhamme etañca okāsaṃ antokaritvā pavattantīti attho. Avadhiattho hi ā-kāro. Avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādaṃ kiriyaṃ bahikatvā pavattati yathā ‘‘āpāṭaliputtaṃ vuṭṭho devo’’ti, abhividhi pana kiriyaṃ byāpetvā pavattati yathā ‘‘ābhavaggaṃ bhagavato yaso pavattatī’’ti, abhividhiattho cāyaṃ ā-kāro idha gahito, tasmā te dhamme tañca okāsaṃ antokaritvā ārammaṇakaraṇavasena savantīti ‘‘āsavā’’ti vuccanti. Cirapārivāsiyaṭṭhena madirādayo āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo ‘‘āsavā’’ti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Aññesu pana yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu ca vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madanakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesanti dvīsupi atthavikappesu etesuyeva āsavasaddo niruḷhoti daṭṭhabbo. Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Na hi taṃ kiñci saṃsāradukkhaṃ atthi, yaṃ āsavehi vinā uppajjeyya.

‘‘Abhijjhā kāyagantho byāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho’’ti (saṃ. ni. 5.175; mahāni. 29, 147) evamāgatā abhijjhādayo cattāro yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. ‘‘Kāmogho bhavogho diṭṭhogho avijjogho’’ti (saṃ. ni. 5.172; mahāni. 14; cūḷani. mettagūmāṇavapucchāniddesa 21) evamāgatā cattāro kāmataṇhādayo yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Teyeva ‘‘kāmayogo bhavayogo diṭṭhiyogo avijjāyogo’’ti (saṃ. ni. 5.173; a. ni. 4.10) evamāgatā vaṭṭasmiṃ yojentīti yogā. Ariyā etāya na gacchantīti agati, sā chandādivasena catubbidhā. ‘‘Cīvarahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapāta, senāsana, itibhavābhavahetu vā bhikkhuno taṇhā uppajjamānā uppajjatī’’ti (a. ni. 4.9) evamāgatā cattāro taṇhuppādā. Tattha itibhavābhavahetūti ettha itīti nidassane nipāto, yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavoti cettha paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Kāmupādānādīni cattāri upādānāni.

Pañca cetokhilātiādīsu ‘‘buddhe kaṅkhati, dhamme, saṅghe, sikkhāya kaṅkhati, sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto’’ti (ma. ni. 1.185; dī. ni. 3.319) evamāgatāni pañca cetokhilāni, ceto khilayati thaddhabhāvaṃ āpajjati etehīti cetokhilāni. Vinibandhādīsupi pañca-saddo paccekaṃ yojetabbo. ‘‘Kāme avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (ma. ni. 1.186; dī. ni. 3.320) āgatā pañca cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetovinibandhā. Ete hi taṇhāppavattibhāvato kusalappavattiyā avasarāppadānavasena cittaṃ bandhaṃ viya samorodhetvā gaṇhanti. Saddatthato pana ceto virūpaṃ nibandhīyati saṃyamīyati etehīti cetovinibandhā. Kāmacchandādīni pañca kusaladhamme nīvārenti āvarantīti nīvaraṇāni. Rūpābhinandanādayo pañcābhinandanā.

Chavivādamūlātiādīsu kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsoti imāni cha vivādamūlāni. Yasmā kuddho vā kodhavasena…pe… sandiṭṭhiparāmāsī vā sandiṭṭhiparāmasitāya kalahaṃ viggahaṃ vivādaṃ āpajjati, tasmā kodhādayo ‘‘cha vivādamūlānī’’ti vuccanti. Rūpataṇhāsaddataṇhādayo cha taṇhākāyā. Kāmarāgapaṭighadiṭṭhivicikicchābhavarāgamānāvijjā sattānusayā. Thāmagataṭṭhena appahīnaṭṭhena ca anusentīti anusayā. Micchādiṭṭhimicchāsaṅkappamicchāvācāmicchākammantamicchāājīvamicchāvāyāmamicchāsatimicchāsamādhī aṭṭha micchattā.

‘‘Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī’’ti (dī. ni. 2.103; 3.359) evamāgatā pariyesanādayo nava taṇhāmūlakā. Tattha (dī. ni. aṭṭha. 2.103) taṇhaṃ paṭiccāti taṇhaṃ nissāya. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi pariyesanāya sati hoti. Vinicchayoti idha vitakko adhippeto. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchinati ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ ‘‘lābhaṃ paṭicca vinicchayo’’ti. Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Chandoti hi idha dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjusagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavacanaṃ, tvaṃ tvanti attho.

Pāṇātipātaadinnādānakāmesumicchācāramusāvādapisuṇavācāpharusavācāsamphappalāpaabhijjhābyāpādamicchādiṭṭhī dasa akusalakammapathā. Cattāro sassatavādā cattāro ekaccasassatavādā cattāro antānantikā cattāro amarāvikkhepikā dve adhiccasamuppannikā soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha nevasaññīnāsaññīvādā satta ucchedavādā pañca paramadiṭṭhadhammanibbānavādāti etāni dvāsaṭṭhi diṭṭhigatāni. Rūpataṇhādichataṇhāyeva paccekaṃ kāmataṇhābhavataṇhāvibhavataṇhāvasena aṭṭhārasa honti. Tathā hi rūpārammaṇā taṇhā, rūpe vā taṇhāti rūpataṇhā, sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā, sassatadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ niccaṃ dhuvaṃ sassata’’nti evaṃ assādentī pavattamānā bhavataṇhā, ucchedadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ ucchijjati vinassati pecca na bhavatī’’ti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, evaṃ saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti, tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasatataṇhāvicaritāni, aṭṭhuttarasatataṇhāvicaritānīti attho. Pabheda-saddo paccekaṃ sambandhitabbo. Tatthāyaṃ yojanā ‘‘lobhappabhedo dosappabhedo yāva aṭṭhasatataṇhāvicaritappabhedo’’ti. Sabbadarathapariḷāhakilesasatasahassānīti sabbāni sattānaṃ darathapariḷāhakarāni kilesānaṃ anekāni satasahassāni. Ārammaṇādivibhāgato hi pavattiākāravibhāgato ca anantappabhedā kilesā.

Saṅkhepato vātiādīsu sampati āyatiñca sattānaṃ anatthāvahattā māraṇaṭṭhena vibādhanaṭṭhena kilesāva māroti kilesamāro. Vadhakaṭṭhena khandhāva māroti khandhamāro. Tathā hi vuttaṃ ‘‘vadhakaṃ rūpaṃ, vadhakaṃ rūpanti yathābhūtaṃ nappajānātī’’tiādi. Jātijarādimahābyasananibbattanena abhisaṅkhārova māro abhisaṅkhāramāro. Saṃkilesanimittaṃ hutvā guṇamāraṇaṭṭhena devaputtova māroti devaputtamāro. Sattānaṃ jīvitassa jīvitaparikkhārānañca jānikaraṇena mahābādharūpattā maccu eva māroti maccumāro. Tattha samucchedappahānavasena sabbaso appavattikaraṇena kilesamāraṃ, samudayappahānapariññāvasena khandhamāraṃ, sahāyavekallakaraṇavasena sabbaso appavattikaraṇena abhisaṅkhāramāraṃ, balavidhamanavisayātikkamanavasena devaputtamaccumārañca abhañji, bhagge akāsīti attho. Parissayānanti upaddavānaṃ.

Satapuññajalakkhaṇadharassāti aneka sata puñña nibbattamahā purisalakkhaṇadharassa. Ettha hi ‘‘kevalaṃ satamattena puññakammena ekekalakkhaṇaṃ nibbatta’’nti imamatthaṃ na rocayiṃsu aṭṭhakathācariyā ‘‘evaṃ sante yo koci buddho bhaveyyā’’ti, anantāsu pana lokadhātūsu yattakā sattā, tehi sabbehi paccekaṃ satakkhattuṃ katāni dānādīni puññakammāni yattakāni, tato ekekaṃ puññakammaṃ mahāsattena sataguṇaṃ kataṃ satanti adhippetanti imamatthaṃ rocayiṃsu. Tasmā idha sata-saddo bahubhāvapariyāyo, na saṅkhyāvisesavacanoti daṭṭhabbo ‘‘satagghaṃ sataṃ devamanussā’’tiādīsu viya. Rūpakāyasampatti dīpitā hoti itarāsaṃ phalasampadānaṃ mūlabhāvato adhiṭṭhānabhāvato ca. Dīpitā hotīti idaṃ dhammakāyasampattītiādīsupi yojetabbaṃ. Tattha pahānasampadāpubbakattā ñāṇasampadādīnaṃ dhammakāyasampatti dīpitā hotīti veditabbaṃ. Lokiyasarikkhakānaṃ bahumatabhāvoti ettha bhāgyavantatāya lokiyānaṃ bahumatabhāvo, bhaggadosatāya sarikkhakānaṃ bahumatabhāvoti yojetabbaṃ. Evaṃ ito paresupi yathākkamaṃ yojanā veditabbā.

Puññavantaṃ gahaṭṭhā khattiyādayo abhigacchanti, pahīnadosaṃ dosavinayāya dhammaṃ desetīti pabbajitā tāpasaparibbājakādayo abhigacchantīti āha ‘‘gahaṭṭhapabbajitehi abhigamanīyatā’’ti. Abhigatānañca tesaṃ kāyacittadukkhāpanayane paṭibalabhāvo āmisadānadhammadānehi upakārasabbhāvato rūpakāyaṃ tassa pasādacakkhunā, dhammakāyaṃ paññācakkhunā disvā dukkhadvayassa paṭippassambhanatoti veditabbo. Bhāgyavantatāya upagatānaṃ āmisadānaṃ deti, bhaggadosatāya dhammadānaṃ detīti āha ‘‘āmisadānadhammadānehi upakāritā’’ti. Lokiyalokuttarasukhehi ca saṃyojanasamatthatā dīpitā hotīti ‘‘pubbe āmisadānadhammadānehi mayā ayaṃ lokaggabhāvo adhigato, tasmā tumhehipi evameva paṭipajjitabba’’nti evaṃ sammāpaṭipattiyaṃ niyojanena abhigatānaṃ lokiyalokuttarasukhehi saṃyojanasamatthatā ca dīpitā hoti.

Sakacitte issariyaṃ nāma attano cittassa vasībhāvāpādanaṃyeva, paṭikūlādīsu appaṭikūlasaññitādivihārasiddhi, adhiṭṭhāniddhiādiko iddhividhopi cittissariyameva cittabhāvanāya vasībhāvappattiyā ijjhanato. Aṇimālaghimādikanti ādi-saddena mahimā patti pākammaṃ īsitā vasitā yatthakāmāvasāyitāti ime chapi saṅgahitā. Tattha kāyassa aṇubhāvakaraṇaṃ aṇimā. Ākāse padasā gamanādīnaṃ arahabhāvena lahubhāvo laghimā. Mahattaṃ mahimā kāyassa mahantatāpādanaṃ. Iṭṭhadesassa pāpuṇanaṃ patti. Adhiṭṭhānādivasena icchitanipphādanaṃ pākammaṃ. Sayaṃvasitā issarabhāvo īsitā. Iddhividhe vasībhāvo vasitā. Ākāsena vā gacchato aññaṃ vā kiñci karoto yattha katthaci vosānappatti yatthakāmāvasāyitā. ‘‘Kumārakarūpādidassana’’ntipi vadanti. Evamidaṃ aṭṭhavidhaṃ lokiyasammataṃ issariyaṃ. Taṃ pana bhagavato iddhividhantogadhaṃ anaññasādhāraṇañcāti āha ‘‘sabbakāraparipūraṃ atthī’’ti. Tathā lokuttaro dhammo atthīti sambandho. Evaṃ yasādīsupi atthi-saddo yojetabbo.

Kesañci yaso padesavutti ayathābhūtaguṇasannissayattā aparisuddho ca hoti, na evaṃ tathāgatassāti dassetuṃ ‘‘lokattayabyāpako’’ti vuttaṃ. Tattha idha adhigatasatthuguṇānaṃ āruppe uppannānaṃ ‘‘itipi so bhagavā’’tiādinā bhagavato yaso pākaṭo hotīti āha ‘‘lokattayabyāpako’’ti. Yathābhuccaguṇādhigatoti yathābhūtaguṇehi adhigato. Ativiya parisuddhoti yathābhūtaguṇādhigatattā eva accantaparisuddho. Sabbākāraparipūrāti anavasesalakkhaṇānubyañjanādisampattiyā sabbākārehi paripuṇṇā. Sabbaṅgapaccaṅgasirīti sabbesaṃ aṅgapaccaṅgānaṃ sobhā. Yaṃ yaṃ etena icchitaṃ patthitanti ‘‘tiṇṇo tāreyya’’ntiādinā yaṃ yaṃ etena lokanāthena manovacīpaṇidhānavasena icchitaṃ kāyapaṇidhānavasena patthitaṃ. Tathevāti paṇidhānānurūpameva. Sammāvāyāmasaṅkhāto payattoti vīriyapāramibhāvappatto ariyamaggapariyāpanno ca sammāvāyāmasaṅkhāto ussāho.

Kusalādīhi bhedehīti sabbattikadukapadasaṅgahitehi kusalādippabhedehi. Paṭiccasamuppādādīhīti ādi-saddena na kevalaṃ vibhaṅgapāḷiyaṃ āgatā satipaṭṭhānādayova saṅgahitā, atha kho saṅgahādayo samayavimuttādayo ṭhapanādayo tikapaṭṭhānādayo ca saṅgahitāti veditabbaṃ. Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhamariyasaccantiādīsu pīḷanaṭṭho taṃsamaṅgino sattassa hiṃsanaṃ avipphārikatākaraṇaṃ. Saṅkhataṭṭho samecca saṅgamma sambhūya paccayehi katabhāvo. Santāpaṭṭho dukkhadukkhatādīhi santāpanaṃ paridahanaṃ. Vipariṇāmaṭṭho jarāya maraṇena cāti dvidhā vipariṇāmetabbatā. Samudayassa āyūhanaṭṭho dukkhassa nibbattanavasena sampiṇḍanaṃ. Nidānaṭṭho ‘‘idaṃ taṃ dukkha’’nti nidassentassa viya samuṭṭhāpanaṃ. Saṃyogaṭṭho saṃsāradukkhena saṃyojanaṃ. Palibodhaṭṭho maggādhigamassa nivāraṇaṃ. Nirodhassa nissaraṇaṭṭho sabbūpadhīnaṃ paṭinissaggasabhāvattā tato vinissaṭatā, taṃnissaraṇanimittatā vā. Vivekaṭṭho sabbasaṅkhāravisaṃyuttatā. Asaṅkhataṭṭho kenacipi paccayena anabhisaṅkhatatā. Amataṭṭho niccasabhāvattā maraṇābhāvo, sattānaṃ maraṇābhāvahetutā vā. Maggassa niyyānaṭṭho vaṭṭadukkhato nikkamanaṭṭho. Hetuattho nibbānassa sampāpakabhāvo. Dassanaṭṭho accantasukhumassa nibbānassa sacchikaraṇaṃ. Ādhipateyyaṭṭho catusaccadassane sampayuttānaṃ ādhipaccakaraṇaṃ, ārammaṇādhipatibhāvo vā visesato maggādhipativacanato . Satipi hi jhānādīnaṃ ārammaṇādhipatibhāve ‘‘jhānādhipatino dhammā’’ti evamādiṃ avatvā ‘‘maggādhipatino dhammā’’icceva vuttaṃ, tasmā viññāyati ‘‘atthi maggassa ārammaṇādhipatibhāve viseso’’ti. Eteyeva ca pīḷanādayo soḷasākārāti vuccanti.

Dibbabrahmaariyavihāretiādīsu kasiṇādiārammaṇāni rūpāvacarajjhānāni dibbavihāro. Mettādijjhānāni brahmavihāro. Phalasamāpatti ariyavihāro. Kāmehi vivekaṭṭhakāyatāvasena ekībhāvo kāyaviveko. Paṭhamajjhānādinā nīvaraṇādīhi vivittacittatā cittaviveko. Upadhiviveko nibbānaṃ. Upadhīti cettha cattāro upadhī kāmupadhi khandhupadhi kilesupadhi abhisaṅkhārupadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena ‘‘upadhī’’ti vuccanti, khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato vuttanayena ‘‘upadhī’’ti vuccanti. Imehi pana catūhi upadhīhi vivittatāya nibbānaṃ ‘‘upadhiviveko’’ti vuccati.

Suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo suññatavimokkho. So hi suññatāya dhātuyā uppannattā suññato, kilesehi ca vimuttattā vimokkho. Eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihitavimokkho. Animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto animittavimokkho. Atha vā suññatānupassanāsaṅkhātāya anattānupassanāya vasena paṭiladdho ariyamaggo āgamanavasena ‘‘suññatavimokkho’’ti vuccati. Tathā appaṇihitānupassanāsaṅkhātāya dukkhānupassanāya vasena paṭiladdho appaṇihitavimokkho. Animittānupassanāsaṅkhātāya aniccānupassanāya vasena paṭiladdho ‘‘animittavimokkho’’ti veditabbo. Vuttañhetaṃ –

‘‘Aniccato manasikaronto adhimokkhabahulo animittavimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo appaṇihitavimokkhaṃ paṭilabhati, anattato manasikaronto vedabahulo suññatavimokkhaṃ paṭilabhatī’’ti (paṭi. ma. 1.223).

Aññeti lokiyaabhiññādike.

Kilesābhisaṅkhāravasena bhavesu paribbhamanaṃ, tañca taṇhāpadhānanti āha ‘‘taṇhāsaṅkhātaṃ gamana’’nti. Vantanti ariyamaggamukhena uggiritaṃ puna apaccāgamanavasena chaḍḍitaṃ. Bhagavāti vuccati niruttinayenāti dassento āha ‘‘yathā loke’’tiādi. Yathā loke niruttinayena ekekapadato ekekamakkharaṃ gahetvā ‘‘mekhalā’’ti vuttaṃ, evamidhāpīti attho. Mehanassāti guyhappadesassa. Khassāti okāsassa.

Aparo nayo (itivu. aṭṭha. nidānavaṇṇanā) – bhāgavāti bhagavā. Bhatavāti bhagavā. Bhāge vanīti bhagavā. Bhage vanīti bhagavā. Bhattavāti bhagavā. Bhage vamīti bhagavā. Bhāge vamīti bhagavā.

Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, chanibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihānīyā dhammā, satta ariyadhanāni, satta bojjhaṅgāni, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, sattadakkhiṇeyyapuggaladesanā, sattakhīṇāsavabaladesanā, aṭṭhapaññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭhalokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, navasattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti bhāgavāti vattabbe ākārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, bhagavāti pavuccati.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūretabbā dānapāramī sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramīti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, cattāri adhiṭṭhānāni, attapariccāgo nayanadhanarajjaputtadārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhatthacariyāti evamādayo saṅkhepato vā puññasambhārañāṇasambhārā buddhakarā dhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti bhatavāti bhagavā niruttinayena ta-kārassa ga-kāraṃ katvā. Atha vā bhatavāti teyeva yathāvutte buddhakare dhamme vuttanayena bhari sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

Yasmā sambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tasmāpi bhagavā mato.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ, sotaṃ pariññeyyaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā nayena pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhussa nirodhagāminī paṭipadā’’tiādinā ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā vuttā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te vineyyasantānesu patiṭṭhapeyyanti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tato.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarasampattiyo. Tattha lokiye tāva tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi. Buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji sevi. Vittārato pana padesarajjaissariyacakkavattisampattidevarajjasampattiādivasena jhānavimokkhasamādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiuttarimanussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evaṃ bhage vanīti bhagavā.

Yā tā sampattiyo loke, yā ca lokuttarā puthu;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato.

Kathaṃ bhattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamappabhāvaguṇavisesasamaṅgībhāvato sabbasattāuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya dvattiṃsa mahāpurisalakkhaṇāsīti anubyañjana byāmappabhādi anaññasādhāraṇavisesapaṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhitāādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādiniratisayaguṇavisesasamaṅgībhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye cassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ sambhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vāti. Tathā hi te attano jīvitapaaccāgepi tattha pasādaṃ na pariccajanti tassa vā āṇaṃ daḷhabhattibhāvato. Tenevāha –

‘‘Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45; cūḷava. 385) ca.

Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ta-kārassa ga-kāraṃ katvā.

Guṇātisayayuttassa, yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccati.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi purimāsu jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi. Tathā hissa somanassakumārakāle(jā. 1.15.211 ādayo) hatthipālakumārakāle (jā. 1.15.337 ādayo) ayogharapaṇḍitakāle(jā. 1.15.363 ādayo) mūgapakkhapaṇḍitakāle (jā. 2.22.1 ādayo) cūḷasutasomakāleti (jā. 2.17.195 ādayo) evamādīsu nekkhammapāramīpūraṇavasena devarajjasadisāya rajjasiriyā pariccattattabhāvānaṃ pamāṇaṃ natthi, carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasaasaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhāyibhāvato, tepi bhagavā vami taṃnivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.

Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena atītādivasena ca anekavidhā, te ca bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāgami. Tathā hesa sabbatthakameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicārantiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ ‘‘yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri, anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ ‘‘dhammāpi vo, bhikkhave , pahātabbā pageva adhammā (ma. ni. 240). Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

Khandhāyatanadhātādi dhammabhedā mahesinā;

Kaṇhā sukkā yato vantā, tatopi bhagavā mato.

Tena vuttaṃ –

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

Ettha ca yasmā saṅkhepato attahitasampattiparahitapaṭipattivasena duvidhā buddhaguṇā, tāsu attahitasampatti pahānasampadāñāṇasampadābhedato duvidhā ānubhāvasampadādīnaṃ tadavinābhāvena tadantogadhattā. Parahitapaṭipatti payogāsayabhedato duvidhā. Tattha payogato lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammūpadeso, āsayato paṭiviruddhesupi niccaṃ hitesitā ñāṇaparipākakālāgamanādiparahitappaṭipatti. Āmisapaṭiggahaṇādināpi atthacariyā parahitapaapatti hotiyeva, tasmā tesampi vibhāvanavasena pāḷiyaṃ ‘‘araha’’ntiādīnaṃ padānaṃ gahaṇaṃ veditabbaṃ.

Tattha arahanti iminā padena pahānasampadāvasena bhagavato attahitasampatti vibhāvitā, sammāsambuddho lokavidūti ca imehi padehi ñāṇasampadāvasena. Nanu ca ‘‘lokavidū’’ti imināpi sammāsambuddhatā vibhāvīyatīti? Saccaṃ vibhāvīyati, atthi pana viseso ‘‘sammāsambuddho’’ti iminā sabbaññutaññāṇānubhāvo vibhāvito, ‘‘lokavidū’’ti pana iminā āsayānusayañāṇādīnampi ānubhāvo vibhāvitoti. Vijjācaraṇasampannoti iminā sabbāpi bhagavato attahitasampatti vibhāvitā. Sugatoti pana iminā samudāgamato paṭṭhāya bhagavato attahitasampatti parahitapaṭipatti ca vibhāvitā. Anuttaro purisadammasārathi satthā devamanussānanti imehi padehi bhagavato parahitapaṭipatti vibhāvitā. Buddhoti iminā bhagavato attahitasampatti parahitapaṭipatti ca vibhāvitā. Evañca katvā ‘‘sammāsambuddho’’ti vatvā ‘‘buddho’’ti vacanaṃ samatthitaṃ hoti. Tenevāha ‘‘attanāpi bujjhi, aññepi satte bodhesī’’tiādi . Bhagavāti ca imināpi samudāgamato paṭṭhāya bhagavato sabbā attahitasampatti parahitapaṭipatti ca vibhāvitā.

Aparo nayo – hetuphalasattupakāravasena saṅkhepato tividhā buddhaguṇā. Tattha arahaṃ sammāsambuddho vijjācaraṇasampanno lokavidūti imehi padehi phalasampattivasena buddhaguṇā vibhāvitā. Anuttaro purisadammasārathi satthā devamanussānanti imehi sattupakāravasena buddhaguṇā pakāsitā. Buddhoti iminā phalavasena sattupakāravasena ca buddhaguṇā vibhāvitā. Sugato bhagavāti pana imehi padehi hetuphalasattupakāravasena buddhaguṇā vibhāvitāti veditabbaṃ.

So imaṃ lokantiādīsu so bhagavāti yo ‘‘araha’’ntiādinā kittitaguṇo, so bhagavā. Imaṃ lokanti nayidaṃ mahājanassa sammukhāmattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ. Tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ pārisesañāyenāti veditabbaṃ itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyenāti daṭṭhabbaṃ. Tattha hi so jāto taṃnivāsī ca. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikā…pe… samaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇīvacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti. Sadevakādivacanena upapattidevānaṃ, sassamaṇabrāhmaṇīvacanena visuddhidevānañca gahitattā āha ‘‘sadevamanussavacanena sammutidevaavasesamanussaggahaṇa’’nti. Tattha sammutidevā rājāno. Avasesamanussaggahaṇanti samaṇabrāhmaṇehi avasesamanussaggahaṇaṃ. Tīhi padehīti sadevakasamārakasabarhmakavacanehi. Dvīhīti sassamaṇabrāhmaṇiṃ sadevamanussanti imehi dvīhi padehi.

Arūpī sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenevāha bhagavā ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’ntiādi (a. ni. 3.117). Chakāmāvacaradevalokassa savisesaṃ mārassa vase vattanato āha ‘‘samārakaggahaṇena chakāmāvacaradevaloko’’ti . Arūpībrahmalokassa visuṃ gahitattā āha ‘‘rūpī brahmaloko’’ti. Catuparisavasenāti khattiyaparisā, brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu khattiyādicatuparisavasena. Itarā pana catasso parisā samārakaggahaṇena gahitā evāti.

Kathaṃ panettha catuparisavasena manussaloko gahito? ‘‘Sassamaṇabrāhmaṇi’’nti iminā samaṇaparisā brāhmaṇaparisā ca gahitā honti, ‘‘sadevamanussa’’nti iminā khattiyaparisā gahapatiparisā ca gahitā, ‘‘paja’’nti iminā pana imāyeva catasso parisā vuttā, catuparisasaṅkhātaṃ pajanti vuttaṃ hoti, kathaṃ pana sammutidevehi saha manussaloko gahito? Etthāpi ‘‘sassamaṇabrāhmaṇi’’nti iminā samaṇabrāhmaṇā gahitā, ‘‘sadevamanussa’’nti iminā sammutidevasaṅkhātā khattiyā, gahapatisuddasaṅkhātā avasesamanussā ca gahitā honti. Ito pana aññesaṃ manussasattānaṃ abhāvato ‘‘paja’’nti iminā catūhi pakārehi ṭhitā eteyeva manussasattā vuttāti daṭṭhabbaṃ. Evaṃ vikappadvayepi pajāggahaṇena catuparisādivasena ṭhitānaṃ manussānaṃyeva gahitattā idāni ‘‘paja’’nti iminā avasesasatte saṅgahetvā dassetukāmo āha ‘‘avasesasabbasattaloko vā’’ti. Tattha nāgagaruḷādivasena avasesasattaloko veditabbo. Etthāpi catuparisavasena sammutidevehi vā saha avasesasabbasattaloko vāti yojetabbaṃ. Catuparisasahito avasesasuddhanāgasupaṇṇanerayikādisattaloko, catudhā ṭhitamanussasahito vā avasesanāgasupaṇṇanerayikādisattaloko gahitoti vuttaṃ hoti.

Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagativijānanena. Pañcasu hi gatīsu devagatipariyāpannāva seṭṭhā, tatthāpi arūpino dūrasamussāritakilesadukkhatāya santapaṇītaāneñjavihārasamaṅgitāya ativiya dīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. Brahmā mahānubhāvoti dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi vuttaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Anusandhikkamoti atthānañceva padānañca anusandhānukkamo. Porāṇā panettha evaṃ vaṇṇayanti – sadevakanti devatāhi saddhiṃ avasesaṃ lokaṃ. Samārakanti mārena saddhiṃ avasesaṃ lokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesaṃ lokaṃ. Evaṃ sabbepi tibhavūpage satte devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi ‘‘sadevaka’’ntiādīsu tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto ‘‘sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussa’’nti āha. Evaṃ pañcahipi padehi sadevakattādinā tena tena pakārena tedhātukameva pariyādinnanti.

Abhiññāti yakāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto. Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vīthimissāpi kadāci bhagavato dhammadesanā hotīti hitvāpīti pisaddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā, vipañcitaññussa neyyassa vā vasena bahuṃ vā desento. Ādikalyāṇādippakārameva desetīti ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti. Majjhepi pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti. Dhammassa hi kalyāṇatā niyyānikatāya niyyānikatā ca sabbaso anavajjabhāvena.

Samantabhaddakattāti sabbabhāgehi sundarattā. Dhammassāti pariyattidhammassa. Kiñcāpi avayavavinimutto samudāyo nāma paramatthato koci natthi, yesu pana avayavesu samudāyarūpena apekkhitesu gāthāti samaññā, taṃ tato bhinnaṃ viya katvā saṃsāmivohāraṃ āropetvā dassento ‘‘paṭhamapādena ādikalyāṇā’’tiādimāha. Ekānusandhikanti idaṃ nātibahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ sandhāya vuttaṃ. Itarassa pana teneva desetabbadhammavibhāgena ādimajjhapariyosānabhāgā labbhantīti. Nidānenāti ānandattherena ṭhapitakāladesadesakaparisādiapadisanalakkhaṇena nidānaganthena. Nigamenāti ‘‘idamavocā’’tiādikena ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti vā yathāvuttatthanigamanena. Saṅgītikārakehi ṭhapitānipi hi nidānanigamanāni dassetvā tīṇi piṭakāni satthu desanāya anuvidhānato tadantogadhāneva. Teneva dīghanikāyaṭṭhakathāyaṃ ‘‘ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarā majjha’’nti (dī. ni. aṭṭha. 1.190) vuttaṃ.

Evaṃ suttantapiṭakavasena dhammassa ādikalyāṇāditaṃ dassetvā idāni tīṇi piṭakāni ekajjhaṃ gahetvā taṃ dassetuṃ ‘‘sakalopī’’tiādi vuttaṃ. Tattha sāsanadhammoti –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183; netti. 30, 50) –

Evaṃ vuttassa satthusāsanassa pakāsako pariyattidhammo. Sīlamūlakattā sāsanassa ‘‘sīlena ādikalyāṇo’’ti vuttaṃ. Samathādīnaṃ sāsanasampattiyā vemajjhabhāvato āha ‘‘samathavipassanāmaggaphalehi majjhekalyāṇo’’ti. Nibbānādhigamato uttari karaṇīyābhāvato vuttaṃ ‘‘nibbānena pariyosānakalyāṇo’’ti. Sāsane sammāpaṭipatti nāma paññāya hoti, tassā ca sīlaṃ samādhi ca mūlanti āha ‘‘sīlasamādhīhivā ādikalyāṇo’’ti. Paññā pana anubodhapaavedhavasena duvidhāti tadubhayampi gaṇhanto ‘‘vipassanāmaggehi majjhekalyāṇo’’ti āha. Tassā nipphattiphalakiccaṃ nibbānasacchikiriyā, tato paraṃ kattabbaṃ natthīti dassento āha ‘‘phalanibbānehi pariyosānakalyāṇo’’ti. Phalaggahaṇena vā saupādisesaṃ nibbānamāha, itarena itaraṃ tadubhayañca sāsanasampattiyā osānanti āha ‘‘phalanibbānehi pariyosānakalyāṇo’’ti.

Buddhasubodhitāya vā ādikalyāṇoti buddhassa subodhitā sammāsambuddhatā, tāya ādikalyāṇo tappabhavattā. Sabbaso saṃkilesappahānaṃ vodānapāripūrī ca dhammasudhammatā, tāya majjhekalyāṇo taṃsarīrattā. Satthārā yathānusiṭṭhaṃ tathā paṭipatti saṅghasuppaṭipatti, tāya pariyosānakalyāṇo tāya sāsanassa loke suppatiṭṭhitabhāvato. Tanti sāsanadhammaṃ. Tathattāyāti yathattāya bhagavatā dhammo desito, tathattāya tathabhāvāya. So pana abhisambodhi paccekabodhi sāvakabodhīti tividho ito aññathā nibbānādhigamassa abhāvato. Tattha sabbaguṇehi aggabhāvato itarabodhidvayamūlatāya ca paṭhamāya bodhiyā ādikalyāṇatā, guṇehi vemajjhabhāvato dutiyāya majjhekalyāṇatā, tadubhayatāya vā vosānatāya ca sāsanadhammassa tatiyāya pariyosānakalyāṇatā vuttā.

Esoti sāsanadhammo. Nīvaraṇavikkhambhanatoti vimuttāyatanasīse ṭhatvā saddhammaṃ suṇantassa nīvaraṇānaṃ vikkhambhanasabbhāvato. Vuttañhetaṃ –

‘‘Yathā yathāvuso, bhikkhuno satthā vā dhammaṃ deseti, aññataro vā garuṭṭhānīyo sabrahmacārī, tathā tathā so tattha labhati atthavedaṃ labhati dhammaveda’’nti.

‘‘Yasmiṃ , bhikkhave, samaye ariyasāvako ohitasoto dhammaṃ suṇāti, pañcassa nīvaraṇāni tasmiṃ samaye pahīnāni hontī’’ti –

Ca ādi. Samathavipassanāsukhāvahanatoti samathasukhassa vipassanāsukhassa ca sampāpanato. Vuttampi cetaṃ ‘‘so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukha’’ntiādi, tathā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti ca. (dha. pa. 374-373);

Tathā paṭipannoti yathā samathavipassanāsukhaṃ āvahati, yathā vā satthārā anusiṭṭhaṃ, tathā paṭipanno sāsanadhammo. Tādibhāvāvahanatoti chaḷaṅgupekkhāvasena iṭṭhādīsu tādibhāvassa lokadhammehi anupalepassa āvahanato. Nāthappabhavattāti pabhavati etasmāti pabhavo, uppattiṭṭhānaṃ, nāthova pabhavo etassāti nāthappabhavo, tassa bhāvo nāthappabhavattaṃ, tasmā sāsanadhammassa nāthahetukattāti attho. Atthasuddhiyā majjhekalyāṇoti nirupakkilesatāya niyyānikatā atthasuddhi, tāya majjhekalyāṇo. Kiccasuddhiyā pariyosānakalyāṇoti suppaṭipattisaṅkhātakiccassa suddhiyā pariyosānakalyāṇo suppaṭipattipariyosānattā sāsanadhammassa. Yathāvuttamatthaṃ nigamento āha ‘‘tasmā’’tiādi.

Sāsanabrahmacariyantiādīsu avisesena tisso sikkhā sakalo ca tantidhammo sāsanabrahmacariyaṃ. Yaṃ sandhāya vuttaṃ ‘‘katamesānaṃ kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikamahosī’’tiādi (pārā. 18). Ariyo aṭṭhaṅgiko maggo maggabrahmacariyaṃ. Yaṃ sandhāya vuttaṃ ‘‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīya’’nti (pārā. 14). Yathānurūpanti yathārahaṃ. Sikkhattayasaṅgahañhi sāsanabrahmacariyaṃ atthasampattiyā sātthaṃ, tathā maggabrahmacariyaṃ. Itaraṃ pana tantidhammasaṅkhātaṃ sāsanabrahmacariyaṃ yathāvuttenatthena sātthaṃ sabyañjanañca. Atthasampattiyāti sampannatthatāya. Sampattiattho hi idha sahasaddo. Byañjanasampattiyāti etthāpi eseva nayo. Yassa hi yāgubhattādiitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti, tasmā ‘‘atthasampattiyā sātthaṃ desetī’’ti vuccati . Yassa pana desanā sithiladhanitādibhedesu byañjanesu ekappakāreneva dvippakāreneva vā byañjanena yuttatāya ekabyañjanādiyuttā vā damiḷabhāsā viya, vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya, sabbattheva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā yavanabhāsā viya, sabbattheva sānusāratāya sabbaniggahītabyañjanā vā pādasikādi milakkhubhāsā viya, tassa byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Sabbāpi hi esā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuccati. Bhagavā pana –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 1.291; pari. aṭṭha. 485) –

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti, tasmā ‘‘byañjanasampattiyā sabyañjanaṃ desetī’’ti vuccati.

Idāni ‘‘sātthaṃ sabyañjana’’nti ettha nettinayenapi atthaṃ dassetuṃ ‘‘saṅkāsanaṃ…pe… sabyañjana’’nti vuttaṃ. Tattha yadipi nettiyaṃ ‘‘byañjanamukhena byañjanatthaggahaṇaṃ hotīti akkharaṃ pada’’ntiādinā byañjanapadāni paṭhamaṃ uddiṭṭhāni, idha pana pāḷiyaṃ ‘‘sātthaṃ sabyañjana’’nti āgatattā atthapadāniyeva paṭhamaṃ dassetuṃ ‘‘saṅkāsanapakāsanā’’tiādi vuttaṃ. Tattha saṅkhepato kāsanaṃ dīpanaṃ saṅkāsanaṃ. Kāsananti ca kāsīyati dīpīyati vibhāvīyatīti attho. ‘‘Maññamāno kho bhikkhu baddho mārassa amaññamāno mutto’’tiādīsu viya saṅkhepena dīpanaṃ saṅkāsanaṃ nāma. Tattakena hi tena bhikkhunā paṭividdhaṃ. Tenāha ‘‘aññātaṃ bhagavā’’tiādi. Paṭhamaṃ kāsanaṃ pakāsanaṃ. ‘‘Sabbaṃ, bhikkhave, āditta’’nti evamādīsu pacchā kathitabbamatthaṃ paṭhamaṃ vacanena dīpanaṃ pakāsanaṃ nāma. Ādikammasmiñhi ayaṃ pa-saddo ‘‘paññapeti paṭṭhapetī’’tiādīsu viya. Tikkhindriyāpekkhañcetaṃ padadvayaṃ uddesabhāvato. Tikkhindriyo hi saṅkhepato paṭhamañca vuttamatthaṃ paṭipajjati. Saṃkhittassa vitthāravacanaṃ sakiṃ vuttassa puna vacanañca vivaraṇavibhajanāni, yathā ‘‘kusalā dhammā’’ti saṅkhepato sakiṃyeva ca vuttassa atthassa ‘‘katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ citta’’ntiādinā vitthārato vivaraṇavasena vibhajanavasena ca puna vacanaṃ. Majjhimindriyāpekkhametaṃ padadvayaṃ niddesabhāvato. Vivaṭassa vitthāratarābhidhānaṃ vibhattassa ca pakārehi ñāpanaṃ vineyyānaṃ cittaparitosanaṃ uttānīkaraṇapaññāpanāni, yathā ‘‘phasso hotī’’tiādinā vivaṭavibhattassa atthassa ‘‘katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā’’tiādinā uttānīkiriyā paññāpanā ca. Mudindriyāpekkhametaṃ padadvayaṃ paṭiniddesabhāvato.

Atha vā ‘‘sabbaṃ, bhikkhave, āditta’’nti evaṃ paṭhamaṃ dīpitamatthaṃ puna pākaṭaṃ katvā dīpanena ‘‘kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhu, bhikkhave, ādittaṃ, rūpā ādittā’’ti evamādinā saṃkhittassa vitthārābhidhānena sakiṃ vuttassa punapi abhidhānena vitthāretvā desanaṃ vivaraṇaṃ nāma. ‘‘Kusalā dhammā’’ti saṅkhepena nikkhittassa ‘‘katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti niddesavasena vivarite kusale dhamme ‘‘tasmiṃ samaye phasso hoti vedanā hotī’’ti vibhāgakaraṇaṃ vibhajanaṃ nāma. Vivaṭassa vitthārābhidhānena vibhattassa ca upamābhidhānena uttāniṃ karotīti vivaraṇena vivaritatthassa ‘‘katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā saṃphusanā’’ti ativivaritvā kathanaṃ, vibhajanena vibhattassa ‘‘seyyathāpi, bhikkhave, gāvī niccammā, evameva khvāyaṃ bhikkhave phassāhāro daṭṭhabboti vadāmī’’ti evamādiupamākathanañca uttānīkaraṇaṃ nāma. Dhammaṃ suṇantānaṃ dhammadesanena vicittena anekavidhena somanassassa uppādanaṃ atikhiṇabuddhīnaṃ anekavidhena ñāṇatikhiṇakaraṇañca paññatti nāma sotūnaṃ cittatosanena cittanisānena ca paññāpanaṃ paññattīti katvā. Atthapadasamāyogato sātthanti pariyattiatthassa saṅkāsanādiatthapadarūpattā yathāvuttachaatthapadasamāyogato sātthaṃ. Saṅkāsanapakāsanādayo hi atthākārattā ‘‘atthapadānī’’ti vuccanti. Atthoyeva hi byañjanapadehi saṅkāsīyati pakāsīyati vivarīyati vibhajīyati uttānī karīyati paññāpīyati.

Akkharapadabyañjanākāraniruttiniddesasampattiyāti ettha ‘‘saṭṭhi vassasahassānī’’ti evamādīsu sa-kāra du-kāra so-kārādi viya uccāraṇavelāya apariyosite pade vaṇṇo akkharaṃ pariyāyavasena akkharaṇato avevacanato. Na hi vaṇṇassa pariyāyo vijjati. Yathā hi padaṃ savevacanatāya atthavasena pariyāyaṃ carantaṃ sañcarantaṃ viya hoti, na evaṃ vaṇṇo avevacanattā. Ekakkharaṃ vā padaṃ akkharaṃ ‘‘mā evaṃ kira ta’’ntiādīsu mā-kārādayo viya. Keci pana ‘‘tīsu dvāresu parisuddhapayogabhāvena visuddhakaraṇaṭṭhānānaṃ cittena pavattitadesanāvācāhi akkharaṇato avevacanato akathitattā akkharanti saññitā. Taṃ pārāyanikabrāhmaṇānaṃ manasā pucchitapañhānaṃ vasena bhagavatā ratanaghare nisīditvā sammasitapaṭṭhānamahāpakaraṇavasena ca gahetabba’’nti vadanti. Vibhattiyantaṃ atthassa ñāpanato padaṃ. Pajjati attho etenāti hi padaṃ. Taṃ nāmapadaṃ ākhyātapadaṃ upasaggapadaṃ nipātapadanti catubbidhaṃ. Tattha phasso vedanā cittanti evamādikaṃ dabbapadhānaṃ nāmapadaṃ. Nāmapadehi dabbamāvibhūtarūpaṃ, kiriyā anāvibhūtarūpā. Phusati vedayati vijānātīti evamādikaṃ kiriyāpadhānaṃ ākhyātapadaṃ. Ākhyātapadehi kiriyā āvibhūtarūpā, dabbamanāvibhūtarūpaṃ. Yathā ‘‘cirappavāsi’’nti ettha pa-saddo vasanakiriyāya viyogavisiṭṭhataṃ dīpeti, evaṃ kiriyāvisesadīpanato kiriyāvisesāvabodhanimittaṃ. Pa-iti evamādikaṃ upasaggapadaṃ. Kiriyāya dabbassa ca sarūpavisesappakāsanahetubhūtaṃ evanti evamādikaṃ nipātapadaṃ. ‘‘Evaṃ manasi karotha, mā evaṃ manasākatthā’’tiādīsu hi kiriyāvisesadīpanato kiriyāvisesassa jotako evaṃsaddo, ‘‘evaṃsīlā evaṃdhammā’’tiādīsu dabbavisesassa. Saṅkhepato vuttaṃ padābhihitaṃ atthaṃ byañjetīti byañjanaṃ, vākyaṃ. ‘‘Cattāro iddhipādā’’ti saṅkhepena kathitamatthaṃ ‘‘katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriya, citta, vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetī’’tiādinā pākaṭaṃ karotīti vākyameva byañjanaṃ, taṃ pana atthato padasamudāyoti daṭṭhabbaṃ. Saākhyātaṃ sanipātaṃ sakārakaṃ savisesanaṃ vākyanti hi vadanti. Nanu ca padenapi attho byañjīyatīti padampi byañjananti āpajjatīti? Taṃ na. Padamattasavanepi hi adhikārādivasena labbhamānehi padantarehi anusandhānaṃ katvāva atthasampaṭipatti hotīti vākyameva atthaṃ byañjayatīti.

Pakārato vākyavibhāgo ākāro. ‘‘Tattha katamo chando? Yo chando chandikatā kattukamyatā’’ti evamādīsu kathitasseva vākyassa anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitaṃ nibbacanaṃ nirutti. ‘‘Phasso vedanā’’ti evamādīsu ākārena kathitaṃ ‘‘phusatīti phasso, vedayatīti vedanā’’ti nīharitvā vitthāravacanaṃ nirutti nāma. ‘‘Nibbānaṃ maggati, nibbānatthikehi vā maggīyati, kilese vā mārento gacchatīti maggo’’tiādinā nibbacanavitthāro niravasesadesanattā niddeso. Atha vā vedayatīti vedanāti nibbacanaladdhapadesu sukhadukkhaadukkhamasukhāsu sukhayatīti sukhā, dukkhayatīti dukkhā, neva dukkhayati na sukhayatīti adukkhamasukhāti atthavitthāro niravasesena kathitattā niddeso nāma. Etesaṃ akkharādīnaṃ byañjanapadānaṃ sampattiyā sampannatāya sabyañjanaṃ.

Evaṃ panassa atthapadasamāyogo byañjanapadasampatti ca veditabbā. Tattha bhagavā akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññapeti. Tathā hi padāvayavaggahaṇamukhena padaggahaṇaṃ, gahitena ca padena padatthāvabodho gahitapubbasaṅketassa hotīti bhagavā akkharehi saṅkāseti. Yasmā pana akkharehi saṃkhittena dīpiyamāno attho padapariyosāne vākyassa apariyositattā padena paṭhamaṃ pakāsito dīpito hoti, tasmā padehi pakāseti. Vākyapariyosāne pana so attho vivarito vivaṭo kato hotīti byañjanehi vivarati. Yasmā ca pakārehi vākyabhede kate tadattho vibhatto nāma hoti, tasmā ākārehi vibhajati. Tathā vākyāvayavānaṃ paccekaṃ nibbacanavibhāge kate so attho pākaṭo hotīti niruttīhi uttāniṃ karoti. Katanibbacanehi pana vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca kataṃ hotīti niddesehi paññapeti. Apica bhagavā akkharehi ugghaṭetvā padehi vineti ugghaṭitaññuṃ, byañjanehi vipañcetvā ākārehi vineti vipañcitaññuṃ, niruttīhi netvā niddesehi vineti neyyaṃ. Evañcāyaṃ dhammo ugghaṭiyamāno ugghaṭitaññuṃ vineti, vipañciyamāno vipañcitaññuṃ, nīyamāno neyyaṃ. Tattha ugghaṭanā ādi, vipañcanā majjhe, nayanaṃ ante. Evaṃ tīsu kālesu tidhā desito dosattayavidhamano guṇattayāvaho tividhavineyyavinayanoti evampi tividhakalyāṇoyaṃ dhammo atthabyañjanapāripūriyā sāttho sabyañjanoti veditabbo. Vuttañhetaṃ nettipakaraṇe (netti. 9) –

‘‘Tattha bhagavā akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññapeti. Tattha bhagavā akkharehi ca padehi ca ugghaṭeti, byañjanehi ca ākārehi ca vipañceti, niruttīhi ca niddesehi ca vitthāreti. Tattha ugghaṭanā ādi, vipañcanā majjhe, vitthāranā pariyosānaṃ. Soyaṃ dhammavinayo ugghaṭiyanto ugghaṭitaññuṃ puggalaṃ vineti, tena naṃ āhu ādikalyāṇoti. Vipañciyanto vipañcitaññuṃ puggalaṃ vineti, tena naṃ āhu majjhekalyāṇoti. Vitthāriyanto neyyaṃ puggalaṃ vineti, tena naṃ āhu pariyosānakalyāṇotī’’ti.

Atthagambhīratātiādīsu attho nāma tantiattho. Dhammo tanti. Paṭivedho tantiyā tantiatthassa ca yathābhūtāvabodho. Desanā nāma manasā vavatthāpitāya tantiyā desanā. Te panete atthādayo yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Atha vā attho nāma hetuphalaṃ. Dhammo hetu. Desanā paññatti, yathādhammaṃ dhammābhilāpo. Anulomapaṭilomasaṅkhepavitthārādivasena vā kathanaṃ. Paṭivedho abhisamayo, atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattipathānurūpaṃ paññattīsu avabodho. Tesaṃ tesaṃ vā dhammānaṃ paṭivijjhitabbo lakkhaṇasaṅkhāto aviparītasabhāvo. Tepi cete atthādayo yasmā anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tesu paṭivedhassapi atthasannissitattā vuttaṃ ‘‘atthagambhīratāpaṭivedhagambhīratāhi sāttha’’nti atthaguṇadīpanato. Tāsaṃ dhammadesanānaṃ byañjanasannissitattā vuttaṃ ‘‘dhammagambhīratādesanāgambhīratāhi sabyañjana’’nti tāsaṃ byañjanasampattidīpanato. Atthesu pabhedagataṃ ñāṇaṃ atthapaṭisambhidā, atthadhammaniruttipaṭisambhidāsu pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidāti imissāpi paṭisambhidāya atthavisayattā āha ‘‘atthapaṭibhānapaṭisambhidāvisayato sāttha’’nti atthasampattiyā asati tadabhāvato. Dhammoti tanti. Niruttīti tantipadānaṃ niddhāretvā vacanaṃ. Tattha pabhedagatāni ñāṇāni dhammaniruttipaṭisambhidāti āha ‘‘dhammaniruttipaṭisambhidāvisayato sabyañjana’’nti asati byañjanasampattiyā tadabhāvato.

Parikkhakajanappasādakantīti ettha iti-saddo hetuattho. Yasmā parikkhakajanānaṃ kiṃkusalagavesīnaṃ pasādāvahaṃ, tasmā sātthaṃ. Atthasampannanti phalena hetuno anumānaṃ nadīpūrena viya upari vuṭṭhipavattiyā. Sātthakatā panassa paṇḍitavedanīyatāya, sā paramagambhīrasaṇhasukhumabhāvato veditabbā. Vuttañhetaṃ ‘‘gambhīro duddaso’’tiādi. Lokiyajanappasādakanti sabyañjananti yasmā lokiyajanassa pasādāvahaṃ, tasmā sabyañjanaṃ. Lokiyajano hi byañjanasampattiyā tussati. Idhāpi phalena hetuno anumānaṃ. Sabyañjanatā panassa saddheyyatāya, sā ādikalyāṇādibhāvato veditabbā. Atha vā paṇḍitavedanīyato sātthanti paññāpadaṭṭhānatāya atthasampannataṃ āha, tato parikkhakajanappasādakaṃ saddheyyato sabyañjananti saddhāpadaṭṭhānatāya byañjanasampannataṃ, tato lokiyajanappasādatanti evamettha attho daṭṭhabbo. Gambhīrādhippāyato sātthanti adhippāyato agādhāpāratāya atthasampannaṃ aññathā tadabhāvato. Uttānapadato sabyañjananti subodhasaddakatāya byañjanasampannaṃ paramagambhīrassapi atthassa vineyyānaṃ suviññeyyabhāvāpādanato. Sabbopesa atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjananti sabbapaṭhamaṃ vuttasseva atthadvayassa papañcoti daṭṭhabbo. Tathā ceva tattha tattha saṃvaṇṇitaṃ. Tathā hettha vikappassa samuccayassa vā aggahaṇaṃ. Upanetabbassa abhāvatoti pakkhipitabbassa vodānatthassa avuttassa abhāvato. Kevalasaddo sakalādhivacananti āha ‘‘sakalaparipuṇṇabhāvenā’’ti , sabbabhāgehi paripuṇṇatāyāti attho. Apanetabbassāti saṃkilesadhammassa.

Brahmacariyaṃ pakāsetīti ettha pana ayaṃ brahmacariya-saddo dāne veyyāvacce pañcasikkhāpadasīle appamaññāsu methunaviratiyaṃ sadārasantose vīriye uposathaṅgesu ariyamagge sāsaneti imesu atthesu dissati.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāgamahāvimānaṃ.

‘‘Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti. –

Imasmiñhi puṇṇakajātake (jā. 2.22.1592-1593, 1595) dānaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. –

Imasmiṃ aṅkurapetavatthumhi (pe. va. 275, 277) veyyāvaccaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Evaṃ kho taṃ bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīlaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Taṃ kho pana me pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya yāvadeva brahmalokūpapattiyā’’ti imasmiṃ mahāgovindasutte (dī. ni. 2.329) catasso appamaññāyo ‘‘brahmacariya’’nti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti imasmiṃ sallekhasutte (ma. ni. 1.83) methunavirati ‘‘brahmacariya’’nti vuttā.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare’’ti. –

Mahādhammapālajātake (jā. 1.10.97) sadārasantoso ‘‘brahmacariya’’nti vutto. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī’’ti lomahaṃsanasutte (ma. ni. 1.155) vīriyaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. –

Evaṃ (jā. 2.22.429) nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho ‘‘brahmacariya’’nti vutto. ‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti mahāgovindasuttasmiṃyeva (dī. ni. 2.329) ariyamaggo ‘‘brahmacariya’’nti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita’’nti pāsādikasutte (dī. ni. 3.174) sikkhattayasaṅgahaṃ sakalasāsanaṃ ‘‘brahmacariya’’nti vuttaṃ. Imasmimpi ṭhāne idameva ‘‘brahmacariya’’nti adhippetanti āha ‘‘sikkhattayapariggahitattā’’tiādi. Seṭṭhehīti buddhādīhi seṭṭhehi. Seṭṭhaṭṭhena brahmabhūtaṃ vā cariyaṃ brahmacariyaṃ.

Sanidānanti heṭṭhā vuttalakkhaṇena nidānena sanidānaṃ. Sauppattikanti saaṭṭhuppattikaṃ. Veneyyānaṃanurūpatoti veneyyānaṃ cariyādianurūpato. Atthassāti desiyamānassa sīlādiatthassa. Hetudāharaṇayuttatoti ‘‘taṃ kissa hetu seyyathāpi, bhikkhave’’ti ca ādinā tattha tattha hetupamaggahaṇena hetudāharaṇehi yuttato. Saddhāpaṭilābhenāti ‘‘te taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhantī’’tiādinā vuttasaddhāpaṭilābhena. Paṭipattiyāti sīlavisuddhiyādisammāpaṭipattiyā, paṭipattinimittanti attho. Adhigamabyattitoti saccappaṭivedhena adhigamaveyyattiyasabbhāvato sātthaṃ kapilamatādi viya tucchaṃ niratthakaṃ ahutvā atthasampannanti katvā. Pariyattiyāti pariyattidhammaparicayena. Āgamabyattitoti durakkhātadhammesu paricayaṃ karontassa viya sammohaṃ ajanetvā bāhusaccaveyyattiyasabbhāvato sabyañjanaṃ. Byañjanasampattiyā hi sati āgamabyattīti. Sīlādipañcadhammakkhandhayuttatoti sīlādīhi pañcahi dhammakoṭṭhāsehi avirahitattā. Kevalaparipuṇṇanti anavasesena samantato puṇṇaṃ pūritaṃ. Nirupakkilesatoti diṭṭhimānādiupakkilesābhāvato. Nittharaṇatthāyāti vaṭṭadukkhato nissaraṇāya. Lokāmisanirapekkhatoti kathañcipi taṇhāsannissayassa anissayato parisuddhaṃ. Idaṃ vuttaṃ hoti – yo ‘‘imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmī’’ti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti, tasmā tassa desanā parisuddhāti.

Sādhūti ayaṃ saddo ‘‘sādhu me bhante bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95) āyācane dissati. ‘‘Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane. ‘‘Tena hi brāhmaṇa sādhukaṃ suṇohī’’tiādīsu (ma. ni. 5.192) daḷhīkamme āṇattiyañca dissati.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti. –

Ādīsu (jā. 2.18.101) sundare. Idhāpi sundareyeva daṭṭhabboti āha ‘‘sādhu kho panāti sundaraṃ kho panā’’ti. Tattha sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvenāti āha ‘‘atthāvahaṃ sukhāvaha’’nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaññitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ . Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbakālepi accantāya pasādanīyo tesaṃ yathābhūtasabhāvattāti dassento ‘‘yathārūpo’’tiādimāha. Tattha yathābhucca…pe… arahatanti iminā dhammappamāṇānaṃ lūkhappamāṇānañca sattānaṃ bhagavato pasādāvahataṃ dasseti, taṃdassanena ca itaresampi rūpappamāṇaghosappamāṇānaṃ pasādāvahatā dassitā hotīti daṭṭhabbaṃ tadavinābhāvato. Brahmacariyaṃ pakāsetīti kittisaddo abbhuggatoti evamettha sambandhoti āha ‘‘dassanamattampi sādhu hotīti evamajjhāsayaṃ katvā’’tiādi. Tattha dassanamattampi sādhu hotīti ettha kosiyasakuṇavatthu kathetabbaṃ.

2.Yena vā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyākāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāraguṇavisesādhigamatthā idha upasaṅkamanakiriyāti ‘‘annena vasatī’’tiādīsu viya hetuatthamevetaṃ karaṇavacanaṃ yuttaṃ, na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’ti. Avibhāgato hi satatappavattaniratisayasāduvipulāmatarasasaddhammaphalatāyassa sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi mahārukkhassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkamanto. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami upasaṅkamantoti vattabbataṃ labhati. Tenāha ‘‘gatoti vuttaṃ hotī’’ti, upagatoti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ patto upasaṅkamīti vutto, tato upagataṭṭhānato. Āsannataraṃ ṭhānanti pañhaṃ vā pucchituṃ dhammaṃ vā sotuṃ sakkuṇeyyaṭṭhānaṃ.

Yathā khamanīyādīni pucchantoti yathā bhagavā ‘‘kacci te brāhmaṇa khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tena brāhmaṇena saddhiṃ samappavattamodo ahosi. Pubbabhāsitāya tadanukaraṇena evaṃ sopi brāhmaṇo bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ. Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyyanti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti tattha tattha kaccisaddaṃ yojetvā attho veditabbo . Balappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodaṃ janeti karotīti sammodanikaṃ, tadeva sammodanīyanti āha ‘‘sammodajananato’’ti. Sammoditabbato sammodanīyanti idaṃ pana atthaṃ dassento ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ. Suyyamānasukhatoti āpāthamadhuratamāha. Anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha. Atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

Atidūraaccāsannapaṭikkhepena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthāsaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā. Meti kattuatthe sāmivacananti āha ‘‘mayā suta’’nti. Jātibrāhmaṇeti jātiyā brāhmaṇe, na bāhitapāpatāyāti vuttaṃ hoti. Khaṇḍiccādibhāvaṃ āpāditeti khaṇḍitadantapalitakesādibhāvaṃ sampāpite. Vuḍḍhimariyādappatteti vuḍḍhiparicchedaṃ sampatte, vuḍḍhipariyantappatteti vuttaṃ hoti. Jātimahallakatāyāti uppattiyā mahallakabhāvena. Mahattaṃ lāti gaṇhātīti mahallako, jātiyā mahallako, na vibhavādināti jātimahallako. Addhānanti dīghakālaṃ. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjapasāsanapaṭipāṭiyoti attho. ‘‘Addhagate’’ti vatvā kathaṃ vayogahaṇaṃ osānavayāpekkhanti āha ‘‘pacchimavayaṃ anuppatte’’ti. Pacchimo tatiyabhāgoti sattasaṭṭhito paṭṭhāya pacchimavayo koṭṭhāso.

Dutiye atthavikappe jiṇṇeti nāyaṃ jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāyāti āha ‘‘jiṇṇeti porāṇe’’tiādi. Tena tesaṃ brāhmaṇānaṃ kulavasena uditoditabhāvamāha. ‘‘Vayoanuppatte’’ti iminā jātivuḍḍhiyā vakkhamānattā guṇavuḍḍhiyā tato sātisayattā ca ‘‘vuḍḍheti sīlācārādiguṇavuḍḍhiyutte’’ti āha. Tathā jātimahallakatāyapi teneva vakkhamānattā mahallaketi padena vibhavamahattatā yojitā. Maggapaṭipanneti brāhmaṇānaṃ paṭipattividhiṃ upagate taṃ avokkamma caraṇato. Antimavayanti pacchimavayaṃ.

Paccuṭṭhānaṃ nāma āsanā vuṭṭhānanti āha ‘‘nāsanā vuṭṭhahatī’’ti, nisinnāsanato na vuṭṭhātīti attho. Ettha ca jiṇṇe…pe… vayoanuppatteti upayogavacanaṃ āsanā vuṭṭhānakiriyāpekkhaṃ na hoti, tasmā jiṇṇe…pe… vayoanuppatte disvāti ajjhāhāraṃ katvā attho veditabbo. Atha vā paccuggamanakiriyāpekkhaṃ upayogavacanaṃ, tasmā na paccuṭṭhetīti uṭṭhāya paccuggamanaṃ na karotīti attho veditabbo. Paccuggamanampi hi paccuṭṭhānanti vuccati. Vuttañhetaṃ ‘‘ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāmā’’ti. Nāsanā vuṭṭhātīti iminā pana paccuggamanābhāvassa upalakkhaṇamattaṃ dassitanti daṭṭhabbaṃ. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe, na abhivādeti vāti na abhivādetabbanti sallakkhetīti vuttaṃ hoti.

Taṃ aññāṇanti ‘‘ayaṃ mama abhivādanādīni kātuṃ araharūpo na hotī’’ti ajānanavasena pavattaṃ aññāṇaṃ. Olokentoti ‘‘dukkhaṃ kho agāravo viharati appatisso, kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkareyyaṃ, garuṃ kareyya’’ntiādisuttavasena (a. ni. 4.21) ñāṇacakkhunā olokento. Nipaccakārārahanti paṇipātārahaṃ. Sampatijātoti muhuttajāto, jātasamanantaramevāti vuttaṃ hoti. Uttarena mukhoti uttarābhimukho, uttaradisābhimukhoti vuttaṃ hoti. Sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesinti idaṃ ‘‘dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā disā viloketi, āsabhiñca vācaṃ bhāsatī’’ti evaṃ pāḷiyaṃ (dī. ni. 2.31) sattapadavītihārūpariṭṭhitassa viya sabbadisānuvilokanassa kathitattā vuttaṃ, na panetaṃ evaṃ daṭṭhabbaṃ, sattapadavītihārato pageva disāvilokanassa katattā. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā catasso anudisā heṭṭhā uparīti dasapi disā anuviloketvā attano sadisaṃ adisvā ‘‘ayaṃ uttarā disā’’ti sattapadavītihārena agamāsīti veditabbo. Olokesinti mama puññānubhāvena lokavivaraṇapāṭihāriye jāte paññāyamānaṃ dasasahassilokadhātuṃ maṃsacakkhunāva olokesinti attho.

Mahāpurisoti jātigottakulappadesādivasena mahantapuriso. Aggoti guṇehi sabbapadhāno. Jeṭṭhoti guṇavaseneva sabbesaṃ vuḍḍhatamo, guṇehi mahallakatamoti vuttaṃ hoti. Seṭṭhoti guṇavaseneva sabbesaṃ pasatthatamo. Atthato pana pacchimāni dve purimasseva vevacanānīti veditabbaṃ. Tayāti nissakke karaṇavacanaṃ. Uttaritaroti adhikataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ. Mayhaṃ abhivādanādiraho puggaloti mayhaṃ abhivādanādikiriyāya araho anucchaviko puggalo. Niccasāpekkhatāya panettha samāso daṭṭhabbo. Tathāgatāti tathāgatato, tathāgatassa santikāti vuttaṃ hoti. Evarūpanti abhivādanādisabhāvaṃ. Paripākasithilabandhananti paripākena sithilabandhanaṃ.

3.Taṃ vacananti ‘‘nāhaṃ taṃ brāhmaṇā’’tiādivacanaṃ. ‘‘Nāhaṃ arasarūpo, mādisā vā arasarūpā’’ti vutte brāhmaṇo thaddho bhaveyya. Tena vuttaṃ ‘‘cittamudubhāvajananattha’’nti. Ayañhi pariyāyasaddo desanāvārakāraṇesu vattatīti ettha pariyāyeti desetabbamatthaṃ avagameti bodhetīti pariyāyo, desanā. Pariyāyati aparāparaṃ parivattetīti pariyāyo, vāro. Pariyāyati attano phalaṃ pariggahetvā vattati, tassa vā kāraṇabhāvaṃ gacchatīti pariyāyo, kāraṇanti evaṃ pariyāyasaddassa desanāvārakāraṇesu pavatti veditabbā. Aññāya saṇṭhaheyyāti arahatte patiṭṭhaheyya. Katamo pana soti pariyāyāpekkho pulliṅganiddeso, katamo so pariyāyoti attho. Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Seṭṭhasammatānampīti api-saddena pageva aseṭṭhasammatānanti dasseti. Abhinandantānanti sappītikataṇhāvasena pamodamānānaṃ. Rajjantānanti balavarāgavasena rajjantānaṃ. Rūpādiparibhogena uppannataṇhāyuttasomanassavedanā rūpato nibbattitvā hadayatappanato ambarasādayo viya ‘‘rūparasā’’ti vuccanti. Āviñchantīti ākaḍḍhanti. Vatthārammaṇādisāmaggiyanti vatthuārammaṇādikāraṇasāmaggiyaṃ. Anukkhipantoti attukkaṃsanavasena kathite brāhmaṇassa asappāyabhāvato attānaṃ anukkhipanto anukkaṃsento.

Etasmiṃ panatthe karaṇe sāmivacananti ‘‘jahitā’’ti etasmiṃ atthe. Tathāgatassāti karaṇe sāmivacanaṃ, tathāgatena jahitāti attho. Mūlanti bhavamūlaṃ. ‘‘Tālavatthuvatthukatā’’ti vattabbe ‘‘oṭṭhamukho’’tiādīsu viya majjhepadalopaṃ katvā akārañca dīghaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti āha ‘‘tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā’’ti. Tattha tālassa vatthu tālavatthu. Yathā ārāmassa vatthubhūtapubbo padeso ārāmassa abhāve ‘‘ārāmavatthū’’ti vuccati, evaṃ tālassa patiṭṭhitokāso samūlaṃ uddharite tāle padesamatte ṭhite tālassa vatthubhūtapubbattā ‘‘tālavatthū’’ti vuccati. Nesanti rūparasādīnaṃ. Kathaṃ pana tālavatthu viya nesaṃ vatthu katanti āha ‘‘yathā hī’’tiādi. Rūpādiparibhogena uppannataṇhāyuttasomanassavedanāsaṅkhātarūparasādīnaṃ cittasantānassa adhiṭṭhānabhāvato vuttaṃ ‘‘tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate’’ti. Tattha pubbeti pure, sarāgakāleti vuttaṃ hoti. Tālāvatthukatāti vuccantīti tālavatthu viya attano vatthussa katattā rūparasādayo ‘‘tālāvatthukatā’’ti vuccanti. Etena pahīnakilesānaṃ puna uppattiyā abhāvo dassito.

Aviruḷhidhammattāti aviruḷhisabhāvatāya. Matthakacchinno tālo pattaphalādīnaṃ avatthubhūto tālāvatthūti āha ‘‘matthakacchinnatālo viya katā’’ti. Etena ‘‘tālāvatthu viya katāti tālāvatthukatā’’ti ayaṃ viggaho dassito. Ettha pana avatthubhūto tālo viya katāti avatthutālākatāti vattabbe visesanassa padassa paranipātaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti daṭṭhabbaṃ. Iminā panatthena idaṃ dasseti – rūparasādivacanena vipākadhammadhammā hutvā pubbe uppannā kusalākusaladhammā gahitā, te uppannāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapattasadise vipākakkhandhe nibbattetuṃ asamatthā jātā, tasmā tālāvatthu viya katāti tālāvatthukatā rūparasādayoti. Imasmiñhi atthe ‘‘abhinandantāna’’nti iminā padena kusalasomanassampi saṅgahitanti vadanti.

Anabhāvaṃkatāti ettha anu-saddo pacchā-saddena samānatthoti āha ‘‘yathā nesaṃ pacchābhāvo na hotī’’tiādi. Anuabhāvaṃ gatāti pacchā anuppattidhammatāvasena abhāvaṃ gatā vināsamupagatā, pahīnāti attho. ‘‘Imā anacchariyā gāthāyo paṭibhaṃsū’’ti (mahāva. 7, 8) ettha anacchariyasaddaṃ udāharaṇavasena dassento āha ‘‘yathā anuacchariyā anacchariyā’’ti. Tattha anuacchariyāti savanakāle uparūpari vimhayakarāti attho.

Yañca kho tvaṃ vadesi, so pariyāyo na hotīti yaṃ vandanādisāmaggirasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na hoti, na vijjatīti attho. Nanu ca brāhmaṇo yaṃ vandanādisāmaggirasābhāvasaṅkhātaṃ pariyāyaṃ sandhāya ‘‘arasarūpo bhavaṃ gotamo’’ti āha, so pariyāyo natthīti vutte vandanādīni bhagavā karotīti āpajjatīti imaṃ aniṭṭhappasaṅgaṃ dassento āha ‘‘kasmā pana bhagavā evamāhā’’tiādi.

4.Sabbapariyāyesūti sabbavāresu. Sandhāya bhāsitamattanti yaṃ sandhāya brāhmaṇo ‘‘nibbhogo bhavaṃ gotamo’’tiādimāha, bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāya bhāsitamattaṃ . Chandarāgaparibhogoti chandarāgavasena paribhogo. Aparaṃ pariyāyanti aññaṃ kāraṇaṃ.

5.Kulasamudācārakammanti kulācārasaṅkhātaṃ kammaṃ, kulacārittanti vuttaṃ hoti. Akiriyanti akaraṇabhāvaṃ. Duṭṭhu caritaṃ duccaritaṃ, kāyadvāre bāhullavuttito kāyato pavattaṃ duccaritanti kāyaduccaritaṃ. Taṃ sarūpato dassento ‘‘tattha cā’’tiādimāha. Pāṇātipātaadinnādānamicchācāracetanāveditabbāti ettha (itivu. aṭṭha. 74) pāṇoti paramatthato jīvitindriyaṃ, vohārato satto. Jīvitindriyañcettha rūpārūpavasena veditabbaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassati. Sattoti ca khandhasantāno gahetabbo. Tattha hi sattapaññatti. Saraseneva patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Atthato pana pāṇe pāṇasaññino parassa jīvitindriyupacchedakapayogasamuṭṭhāpikā kāyavacīdvārānamaññatarappavattā vadhakacetanā. Yāya hi cetanāya vattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhupakkamāni hi bhūtāni itarabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇāni na honti.

Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hantā, ko vā haññati, yadi cittacetasikasantāno, so arūpatāya na chedanabhedanādivasena vikopanasamattho, napi vikopanīyo. Atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre. Payogopi pāṇātipātassa paharaṇappahārādi atītesu vā saṅkhāresu bhaveyya anāgatesu vā paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanato kassa kiriyā, pariyosānakālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti?

Vuccate – yathāvuttavadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hantā. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matavohārappavattinibandhano yathāvuttavadhappayogakaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivinibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, napi ahetuko pāṇātipāto, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katapayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātapayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādaniyatesu kāraṇesu kattuvohārasiddhito yathā ‘‘padīpo pakāseti, nisākarova candimā’’ti. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchitabbo santānavasena avaṭṭhitasseva paṭijānanato. Santānavasena vattamānānañca padīpādīnaṃ atthakiriyā dissatīti attheva pāṇātipātena kammabaddho. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.

So (ma. ni. aṭṭha. 1.89; dha. sa. aṭṭha. akusalakammapathakathā) ca pāṇātipāto guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahante mahāsāvajjo. Kasmā? Payogamahantatāya, payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve satipi kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Kāyavācāhi na dinnanti adinnaṃ, parasantakaṃ, tassa ādānaṃ adinnādānaṃ. Parassaharaṇaṃ theyyaṃ, corikāti vuttaṃ hoti. Atthato pana parapariggahe parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānamaññataradvārappavattā theyyacetanā. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Micchā caraṇaṃ micchācāro, methunasamācāresu ekantanindito lāmakācāro. So pana lakkhaṇato asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā. So panesa micchācāro sīlādiguṇavirahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Vacīdvāre bāhullavuttito vācato pavattaṃ duccaritanti vacīduccaritaṃ. Taṃ sarūpato dassento āha ‘‘musāvādapisuṇavācāpharusavācāsamphappalāpacetanā veditabbā’’ti. Tattha musāti abhūtaṃ atacchaṃ vatthu. Musā vadīyati vuccati etāyāti musāvādo, atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthaviññāpananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati. Yasmā pana yathā kāyakāyapaṭibaddhavācāhi paraṃ visaṃvādeti, tathā ‘‘idamassa bhaṇāhī’’ti āṇāpentopi, paṇṇaṃ likhitvā purato nissajjantopi, ‘‘ayaṃ attho evaṃ veditabbo’’ti kuṭṭādīsu likhitvā ṭhapentopi, tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti. Aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā.

Pisatīti pisuṇā, samagge satte avayavabhūte vagge bhinne karotīti attho. Niruttinayena vā piyasuññakaraṇato pisuṇā. Yāya hi vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca piyasuññabhāvaṃ karoti, sā pisuṇavācā. Lakkhaṇato pana saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā pisuṇaṃ vadati etāyāti katvā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā – bhinditabbo paro, ‘‘iti ime nānā bhavissanti vinā bhavissantī’’ti bhedapurekkhāratā vā ‘‘iti ahaṃ piyo bhavissāmi vissāsiko’’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Pare pana abhinne kammapathabhedo natthi, bhinne eva hoti.

Pharusayatīti pharusā, vācā. Yāya hi vācāya attānampi parampi pharusaṃ sinehābhāvena lūkhaṃ karoti, sā pharusavācā. Atha vā sayampi pharusā domanassasamuṭṭhitattā sabhāvenapi kakkasā neva kaṇṇasukhā na hadayasukhāti pharusavācā. Ettha pana paresaṃ mammacchedanavasena pavattiyā ekantaniṭṭhuratāya sabhāvena kāraṇavohārena ca vācāya pharusasaddappavatti daṭṭhabbā. Taṃ pharusaṃ vadati etāyāti pharusavācā, parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusā cetanā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātu vacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetuṃ asakkontī ‘‘caṇḍā taṃ mahiṃsī anubandhatū’’ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako ‘‘yaṃ mama mātā mukhena kathesi, taṃ mā hotu. Yaṃ cittena cintesi, taṃ hotū’’ti saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi . Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino caranti, niddhamatha ne’’ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti, yathā cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusavācā hoti, cittapharusatāya pana esā pharusavācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Saṃ sukhaṃ hitañca phalati visarati vināsetīti samphaṃ, attano paresañca anupakārakaṃ yaṃ kiñci, samphaṃ palapati etāyāti samphappalāpo, anatthaviññāpikakāyavacīpayogasamauṭṭhāpikā akusalacetanā. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathanañca. Pare pana taṃ kathaṃ agaṇhante kammapathabhedo natthi, parena pana samphappalāpe gahiteyeva hoti.

Abhijjhābyāpādamicchādiṭṭhiyoti ettha parasampattiṃ abhimukhaṃ jhāyatīti abhijjhā, parasampattīsu lobho. Sā pana ‘‘aho vata idaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā – parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vata idaṃ mamassā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādeti vināsetīti byāpādo, paṭigho. So paravināsāya manopadosalakkhaṇo . So pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā – parasatto, tassa ca vināsanacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsanaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassa dve sambhārā – vatthuno gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassupaṭṭhānanti. Tattha natthikāhetukaaariyadiṭṭhīhi eva kammapathabhedo hoti.

‘‘Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammāna’’nti sāmaññavacanepi pārisesañāyato vuttāvasesā akusalā dhammā gahetabbāti āha ‘‘ṭhapetvā te dhamme’’tiādi. Te yathāvuttakāyaduccaritādike akusaladhamme ṭhapetvāti attho. Anekavihitāti anekappakārā.

6.Ayaṃ lokatantīti ayaṃ vuḍḍhānaṃ abhivādanādikiriyālakkhaṇā lokappaveṇī. Anāgāmibrahmānaṃ alaṅkārādīsu anāgāmibhikkhūnañca cīvarādīsu nikantivasena rāguppatti hotīti anāgāmimaggena pañcakāmaguṇikarāgasseva pahānaṃ veditabbanti āha ‘‘pañcakāmaguṇikarāgassā’’ti. Rūpādīsu pañcasu kāmaguṇesu vatthukāmakoṭṭhāsesu uppajjamāno rāgo ‘‘pañcakāmaguṇikarāgo’’ti veditabbo. Koṭṭhāsavacano hettha guṇasaddo ‘‘vayoguṇā anupubbaṃ jahantī’’tiādīsu (saṃ. ni. 1.4) viya. Dvīsu akusalacittesūti domanassasahagatesu dvīsu akusalacittesu. Mohassa sabbākusalasādhāraṇattā āha ‘‘sabbākusalasambhavassā’’ti. Avasesānanti sakkāyadiṭṭhiādīnaṃ.

7.Jigucchati maññeti ‘‘ahamabhijāto rūpavā paññavā, kathaṃ nāma aññesaṃ abhivādanādiṃ kareyya’’nti jigucchati viya jigucchatīti vā sallakkhemi. Akosallasambhūtaṭṭhenāti aññāṇasambhūtaṭṭhena. Akusale dhamme jigucchamāno tesaṃ samaṅgībhāvampi jigucchatīti vuttaṃ ‘‘akusalānaṃ dhammānaṃ samāpattī’’ti. Samāpattīti etasseva vevacanaṃ samāpajjanā samaṅgibhāvoti. Maṇḍanakajātiyoti maṇḍanasabhāvo, maṇḍanasīloti attho. Jegucchitanti jigucchanasīlataṃ.

8.Lokajeṭṭhakakammanti loke jeṭṭhakānaṃ kattabbakammaṃ, loke vā seṭṭhasammataṃ kammaṃ. Tatrāti yathāvuttesu dvīsupi atthavikappesu. Padābhihito attho padattho, byañjanatthoti vuttaṃ hoti. Vinayaṃ vā arahatīti ettha vinayanaṃ vinayo, niggaṇhananti attho. Tenāha ‘‘niggahaṃ arahatīti vuttaṃ hotī’’ti. Nanu ca paṭhamaṃ vuttesu dvīsupi atthavikappesu sakatthe arahatthe ca bhaddhitapaccayo saddalakkhaṇato dissati, na pana ‘‘vinayāya dhammaṃ desetī’’ti imasmiṃ atthe, tasmā kathamettha taddhitapaccayoti āha ‘‘vicitrā hi taddhitavuttī’’ti. Vicitratā cettha lokappamāṇato veditabbā. Tathā hi yasmiṃ yasmiṃ atthe taddhitappayogo lokassa, tattha tattha taddhitavutti lokato siddhāti vicitrā taddhitavutti. Tasmā yathā ‘‘mā saddamakāsī’’ti vadanto ‘‘māsaddiko’’ti vuccati, evaṃ vinayāya dhammaṃ desetīti venayikoti vuccatīti adhippāyo.

9.Kapaṇapurisoti guṇavirahitatāya dīnamanusso. Byañjanāni avicāretvāti tissadattādisaddesu viya ‘‘imasmiṃ atthe ayaṃ nāma paccayo’’ti evaṃ byañjanaṃ vicāraṃ akatvā, anipphannapāṭipadikavasenāti vuttaṃ hoti.

10.Devalokagabbhasampattiyāti vatvā ṭhapetvā bhummadeve sesesu devesu gabbhaggahaṇassa abhāvato paṭisandhiyevettha gabbhasampattīti veditabbāti vuttamevatthaṃ vivaritvā dassento āha ‘‘devalokapaṭisandhipaṭilābhāya saṃvattatī’’ti. Assāti abhivādanādisāmīcikammassa. Mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentoti mātito aparisuddhabhāvaṃ dassento, akkositukāmassa dāsiyā puttoti dāsikucchismiṃ nibbattabhāve dosaṃ dassetvā akkosanaṃ viya bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassetvā akkosantopi evamāhāti adhippāyo. Gabbhatoti devalokapaṭisandhito. Tenevāha ‘‘abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo’’ti. Hīno vā gabbho assāti apagabbhoti imassa viggahassa ekena pariyāyena adhippāyaṃ dassento āha ‘‘devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgītī’’ti. Iti-saddāe hetuattho, yasmā āyatimpi hīnagabbhapaṭilābhabhāgī, tasmā hīno vā gabbho assāti apagabbhoti adhippāyo.

Puna tasseva viggahassa kodhavasena…pe… dassentoti heṭṭhā vuttanayassa anurūpaṃ katvā adhippāyaṃ dassento āha ‘‘hīno vāssa mātukucchismiṃ gabbhavāso ahosīti adhippāyo’’ti. Gabbha-saddo atthi mātukucchipariyāyo ‘‘gabbhe vasati māṇavo’’tiādīsu (jā. 1.15.363) viya . Atthi mātukucchismiṃ nibbattasattapariyāyo ‘‘antamaso gabbhapātanaṃ upādāyā’’tiādīsu (mahāva. 129) viya. Tattha mātukucchipariyāyaṃ gahetvā atthaṃ dassento āha ‘‘anāgate gabbhaseyyā’’ti. Gabbhe seyyā gabbhaseyyā. Anuttarena maggenāti aggamaggena. Kammakilesānaṃ maggena vihatattā āha ‘‘vihatakāraṇattā’’ti. Itarā tissopīti aṇḍajasaṃsedajaopapātikā. Ettha ca yadipi ‘‘apagabbho’’ti imassa anurūpato gabbhaseyyā eva vattabbā, pasaṅgato pana labbhamānaṃ sabbampi vattuṃ vaṭṭatīti punabbhavābhinibbattipi vuttāti veditabbā.

Idāni sattapariyāyassa gabbhasaddassa vasena viggahanānattaṃ dassento āha ‘‘apicā’’tiādi. Imasmiṃ pana vikappe gabbhaseyyā punabbhavābhinibbattīti ubhayampi gabbhaseyyavaseneva vuttantipi vadanti. Nanu ca ‘‘āyatiṃ gabbhaseyyā pahīnā’’ti (pārā. 10) vuttattā gabbhassa seyyā eva pahīnā, na pana gabbhoti āpajjatīti āha ‘‘yathā cā’’tiādi. Atha ‘‘abhinibbattī’’ti ettakameva avatvā punabbhavaggahaṇaṃ kimatthanti āha ‘‘abhinibbatti ca nāmā’’tiādi. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.

11.Dhammadhātunti ettha dhamme anavasese dhāreti yāthāvato upadhāretīti dhammadhātu, dhammānaṃ yathāsabhāvato avabujjhanasabhāvo, sabbaññutaññāṇassetaṃ adhivacanaṃ. Paṭivijjhitvāti sacchikatvā, paṭilabhitvāti attho, paṭilābhahetūti vuttaṃ hoti. Desanāvilāsappatto hotīti rucivasena parivattetvā desetuṃ samatthatā desanāvilāso, taṃ patto adhigatoti attho. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādiguṇalakkhaṇameva puna upamāya vibhāvetvā dassento āha ‘‘pathavīsamacittata’’nti. Yathā pathavī suciasucinikkhepachedanabhedanādīsu na vikampati, anurodhavirodhaṃ na pāpuṇāti, evaṃ iṭṭhāniṭṭhesu lābhālābhādīsu anurodhavirodhappahānato avikampitacittatāya pathavīsamacittatanti attho. Akuppadhammatanti ettha ‘‘akuppadhammo nāma phalasamāpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Paresu pana akkosantesupi attano pathavīsamacittatālakkhaṇaṃ akujjhanasabhāvatanti evamettha attho gahetabbo’’ti amhākaṃ khanti. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Vaṭṭakhāṇubhūtanti anekesaṃ anayabyasanānaṃ nipātalakkhaṇatthambhabhūtatāya saṃsārakhāṇubhūtaṃ. Brāhmaṇassa vuḍḍhatāya āsannavuttimaraṇanti sambhāvanavasena ‘‘ajja maritvā’’tiādi vuttaṃ. Mahantena kho pana ussāhenāti ‘‘sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti evaṃ sañjātamahussāhena. Appaṭisamaṃ purejātabhāvanti anaññasādhāraṇaṃ purejātabhāvaṃ. Natthi etassa paṭisamoti appaṭisamo, purejātabhāvo.

‘‘Apī’’ti avatvā ‘‘pī’’ti vadanto pi-saddopi visuṃ atthi nipātoti dasseti. Sambhāvanattheti ‘‘api nāmevaṃ siyā’’ti vikappanattho sambhāvanattho, tasmiṃ jotakatāya pisaddo vattati. Vacanasiliṭṭhatāyāti vacanassa madhurabhāvatthaṃ, mudubhāvatthanti attho. Evañhi loke siliṭṭhavacanaṃ hotīti evaṃ ekameva gaṇanaṃ avatvā aparāya gaṇanāya saddhiṃ vacanaṃ loke siliṭṭhavacanaṃ hoti yathā ‘‘dve vā tīṇi vā udakaphusitānī’’ti. Sammā adhisayitānīti pādādīhi attanā nesaṃ kiñci upaghātaṃ akarontiyā bahivātādiparissayaparihāratthaṃ sammadeva upari sayitāni. Upariattho hettha adhi-saddo. Utuṃ gaṇhāpentiyāti tesaṃ allasinehapariyādānatthaṃ attano kāyusmāvasena utuṃ gaṇhāpentiyā. Tenāha ‘‘usmīkatānī’’ti. Sammā paribhāvitānīti sammadeva sabbaso kukkuṭavāsanāya vāsitāni. Tenāha ‘‘kukkuṭagandhaṃ gāhāpitānī’’ti.

Ettha ca sammā parisedanaṃ kukkuṭagandhaparibhāvanañca sammā adhisayananipphattiyā ānubhāvanipphāditanti daṭṭhabbaṃ. Sammā adhisayaneneva hi itaradvayaṃ ijjhati . Na hi sammā adhisayanato visuṃ sammā parisedanassa sammā paribhāvanassa ca karaṇaṃ atthi, tena pana saddhiṃyeva itaresaṃ dvinnampi ijjhanato vuttaṃ ‘‘evaṃ tīhi pakārehi tāni aṇḍāni paripāliyamānānī’’ti. Nakhasikhāti nakhaggāni. Mukhatuṇḍakanti mukhaggaṃ. Kapālassa tanukattāti ettha yathā kapālassa tanutā ālokassa anto paññāyamānassa kāraṇaṃ, tathā kapālassa tanutāya nakhasikhāmukhatuṇḍakānaṃ kharatāya ca allasinehapariyādānaṃ kāraṇavacananti daṭṭhabbaṃ. Saṅkuṭitahatthapādāti ettha hatthāti pakkhā. Na hi kukkuṭānaṃ pakkhato añño hattho nāma atthi. Etthāti ālokaṭṭhāne. Pakkhe vidhunantāti pakkhe cālentā. Nikkhamantānanti niddhāraṇe sāmivacanaṃ, nikkhamantesūti attho.

So jeṭṭho iti assa vacanīyoti yo paṭhamataraṃ aṇḍakosato nikkhanto kukkuṭapotako, soyeva jeṭṭhoti vacanīyo assa, bhaveyyāti attho. Sampaṭipādentoti saṃsandento. Tibhūmakapariyāpannāpi sattā avijjākosassa anto paviṭṭhā tattha tattha appahīnāya avijjāya veṭhitattāti āha ‘‘avijjākosassa anto paviṭṭhesu sattesū’’ti. Aṇḍakosanti bījakapālaṃ. Lokasannivāseti loko eva lokasannivāso. Sammāsambodhinti ettha sammāti aviparītattho, saṃ-saddo sāmanti imamatthaṃ dīpeti, tasmā sammā aviparītenākārena sayameva cattāri saccāni bujjhati paṭivijjhatīti sammāsambodhīti maggo vuccati. Tenāha ‘‘sammā sāmañca bodhi’’nti, sammā sayameva ca bujjhanakanti attho. Sammāti vā pasatthavacano, saṃ-saddo sundaravacanoti āha ‘‘atha vā pasatthaṃ sundarañca bodhi’’nti. Bodhisaddassa anekatthataṃ dassetvā idhādhippetamatthaṃ niddhāretvā dassetukāmo āha ‘‘bodhīti rukkhopi maggopī’’tiādi. Tattha abujjhi etthāti rukkho bodhi. Sayaṃ bujjhati, bujjhanti vā tena ariyāti maggo bodhi. Sabbadhamme sabbākārato bujjhati paṭivijjhatīti sabbaññutaññāṇaṃ bodhi. Bujjhīyati sacchikarīyatīti nibbānaṃ bodhi. Antarā ca bodhinti dutiyamudāharaṇaṃ vināpi rukkhasaddena bodhisaddassa rukkhe pavattidassanatthaṃ vuttaṃ. Varabhūrimedhasoti mahāpathavī viya patthaṭavarapaññoti attho. Asabbaguṇadāyakattāti sabbaguṇānaṃ adāyakattā. Sabbaguṇe na dadātīti hi asabbaguṇadāyako, ayuttasamāsoyaṃ gamakattā yathā ‘‘asūriyaṃpassāni mukhānī’’ti.

Tisso vijjāti upanissayavato saheva arahattaphalena tisso vijjā deti. Nanu cettha tīsu vijjāsu āsavakkhayañāṇassa maggapariyāpannattā kathametaṃ yujjati ‘‘maggo tisso vijjā detī’’ti? Nāyaṃ doso. Satipi āsavakkhayañāṇassa maggapariyāpannabhāve aṭṭhaṅgike magge sati maggañāṇena saddhiṃ tisso vijjā paripuṇṇā hontīti ‘‘maggo tisso vijjā detī’’ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramiñāṇanti aggasāvakehi paṭilabhitabbaṃ sabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi imināva nayena attho veditabbo. Abbhaññāsinti jāniṃ. Jānanañca na anussavādivasenāti āha ‘‘paṭivijjhi’’nti, paccakkhamakāsinti attho. Paṭivedhopi na dūre ṭhitassa lakkhaṇappaṭivedho viyāti āha ‘‘pattomhī’’ti, pāpuṇinti attho. Pāpuṇanañca na sayaṃ gantvāti āha ‘‘adhigatomhī’’ti, sakasantāne uppādanavasena paṭilabhinti attho.

Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bodhisattabhūtassa bhagavato tividhānupassanākaraṇaṃ avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha ‘‘yathā hi tassā kukkuṭiyā…pe… tividhānupassanākaraṇa’’nti. ‘‘Santāne’’ti vuttattā aṇḍasadisatā santānassa bahi nikkhantakukkuṭacchāpakasadisatā buddhaguṇānaṃ, buddhaguṇāti ca atthato buddhoyeva ‘‘tathāgatassa kho etaṃ, vāseṭṭha, adhivacanaṃ dhammakāyo itipī’’ti vacanato. Avijjaṇḍakosassa tanubhāvoti balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, paṭicchādanasāmaññena ca avijjāya aṇḍakosasadisatā. Mudubhūtassapi kharabhāvāpatti hotīti tannivattanatthaṃ ‘‘thaddhakharabhāvo’’ti vuttaṃ. Tikkhakharavippasannasūrabhāvoti ettha pariggayhamānesu saṅkhāresu vipassanāñāṇassa samādhindriyavasena sukhānuppaveso tikkhatā, anupavisitvāpi satindriyavasena anatikkamanato akuṇṭhatā kharabhāvo. Tikkhopi hi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satipi kharabhāve sukhumappavattivasena kilesasamudācārasaṅkhobharahitatāya saddhindriyavasena pasannabhāvo, satipi ca pasannabhāve antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasena sūrabhāvo veditabbo. Evamimehi pakārehi saṅkhārupekkhāñāṇameva gahitanti daṭṭhabbaṃ. Vipassanāñāṇassa pariṇāmakāloti vipassanāya vuṭṭhānagāminibhāvappatti, tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Gabbhaṃ gaṇhāpetvāti saṅkhārupekkhāya anantaraṃ sikhāppattaanulomavipassanāvasena maggavijāyanatthaṃ gabbhaṃ gaṇhāpetvā. Anupubbādhigatenāti paṭhamamaggapaṭipāṭiyā adhigatena. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālitā. Potthakesu pana katthaci ‘‘chaabhiññāpakkhe’’ti likhanti, so apāṭhoti veditabbo. Jeṭṭho seṭṭhoti vuddhatamattā jeṭṭho, sabbaguṇehi uttamattā pasatthatamoti seṭṭho.

Idāni ‘‘āraddhaṃ kho pana me brāhmaṇa vīriya’’ntiādikāya desanāya anusandhiṃ dassento āha ‘‘evaṃ bhagavā’’tiādi. Tattha pubbabhāgato pabhutīti bhāvanāya pubbabhāgiyavīriyārambhādito paṭṭhāya. Cittamevamuppannanti evaṃ upari vakkhamānaparivitakkavasena cittamuppannanti attho. ‘‘Cittameva uppanna’’ntipi pāṭho, tattha cittameva uppannaṃ, na tāva bhagavati pasādoti attho. Muṭṭhassatināti vinaṭṭhassatinā, sativirahitenāti attho. Sāraddhakāyenāti sadarathakāyena. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Bodhīti hi paññā vuccati, sā ettha maṇḍā pasannā jātāti so padeso ‘‘bodhimaṇḍo’’ti paññāto. Caturaṅgasamannāgatanti ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohita’’nti (ma. ni. 2.184; saṃ. ni. 2.22; a. ni. 2.5; mahāni. 196) evaṃ vuttacaturaṅgasamannāgataṃ vīriyaṃ. Tattha tacoti ekaṃ aṅgaṃ nhāru ekaṃ aṅgaṃ aṭṭhi ekaṃ aṅgaṃ maṃsalohitaṃ ekaṃ aṅganti veditabbaṃ. Taco ekaṃ aṅganti ca tace nirapekkhabhāvo ekaṃ aṅganti gahetabbaṃ. Padhānaṃ anuyuñjantassa hi tace palujjamānepi taṃnimittaṃ avosānāpajjanaṃ tassa vīriyassa ekaṃ aṅgaṃ ekaṃ kāraṇaṃ. Evaṃ sesesupi attho veditabbo. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussāhanabhāvena gahitaṃ. Tenāha ‘‘asithilappavattitanti vuttaṃ hotī’’ti.

Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ. Upaṭṭhitāti ogāhanasaṅkhātena apilāpabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha ‘‘ārammaṇābhimukhībhāvenā’’ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittapassaddhivaseneva cittameva passaddhaṃ, kāyapassaddhivaseneva ca kāyo passaddho hoti, tathāpi yasmā kāyapassaddhi uppajjamānā cittapassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ ‘‘kāyacittapassaddhivasenā’’ti. Kāyapassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā vuttaṃ ‘‘rūpakāyopi passaddhoyeva hotī’’ti. So ca khoti so ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātaṃ vikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādanena sammadeva āhitaṃ ṭhapitaṃ. Tenāha ‘‘suṭṭhu ṭhapita’’ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha ‘‘ekaggaṃ acalaṃ nipphandana’’nti. Ettāvatāti ‘‘āraddhaṃ kho panā’’tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena.

Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbapaṭipadāya icchitabbāti? Saccaṃ icchitabbā, sā pana nānantarikabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati ñāyārambhādibhāvo na siyā, tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbapaṭipadā kathitāti daṭṭhabbaṃ.

Paṭhamajjhānakathā

Idāni ‘‘vivicceva kāmehī’’tiādinayappavattāya pāḷiyā jhānavibhaṅge (vibha. 508) vuttampi atthaṃ aṭṭhakathānayeneva saṃvaṇṇetukāmo vibhaṅgapāḷiyaṃ vuttanayena avacane kāraṇaṃ dassetuṃ ‘‘kiñcāpi tattha katame kāmā’’tiādimāha . Tattha patthanākārena pavatto dubbalo lobho chandanaṭṭhena chando, tato balavā rañjanaṭṭhena rāgo, tatopi balavataro bahalarāgo chandarāgo. Nimittānubyañjanāni saṅkappeti etenāti saṅkappo, tathāpavatto lobho. Tattha nimittasaṅkappanā nāma avayave samodhānetvā ‘‘itthī puriso’’tiādinā ekajjhaṃ katvā uparūpari kilesuppattiyā nimittassa kappanā. Anubyañjanasaṅkappanā pana ‘‘hatthā sobhanā, pādā sobhanā’’ti evaṃ anubyañjanavasena vibhajitvā kappanāti. Kilesānañhi anu anu byañjanato paribyañjanato paribyattivasena uppattiyā paccayabhāvato anubyañjanaṃ hatthapādādiavayavā vuccanti. Tato balavā rañjanaṭṭhena rāgo, saṅkappavaseneva pavatto tatopi balavataro saṅkapparāgo. Svāyaṃ pabhedo ekasseva lobhassa pavattiākāravasena avatthābhedavasena ca veditabbo yathā ‘‘vaccho dammo balībaddo’’ti. Kāmāti kilesakāmā, kāmentīti kāmā, kāmenti etehīti vā.

Seyyathidanti imassa taṃ katamaṃ, taṃ kathanti vā attho. Viviccitvāti visuṃ hutvā. Tenāha ‘‘vinā hutvā apasakkitvā’’ti, pajahanavasena apakkamitvāti attho. Vivicceva kāmehīti ettha viviccāti iminā vivecanaṃ jhānakkhaṇe kāmānaṃ abhāvamattaṃ vuttaṃ. Viviccevāti pana iminā ekaṃsato kāmānaṃ vivecetabbatādīpanena tappaṭipakkhatā jhānassa kāmavivekappahānassa ca jhānādhigamūpāyatā dassitā hotīti imamatthaṃ dassetuṃ ‘‘paṭhamajjhāna’’ntiādiṃ vatvā tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘katha’’ntiādi vuttaṃ. Andhakāre sati padīpo viyāti etena yathā padīpābhāvena rattiyaṃ andhakārābhibhavo, evaṃ jhānābhāvena cittasantatiyaṃ kāmābhibhavoti dasseti.

Etanti pubbapadeyeva avadhāraṇavacanaṃ, na kho pana evaṃ daṭṭhabbaṃ ‘‘kāmehi evā’’ti avadhāraṇassa akatattā. Tannissaraṇatoti nissaranti niggacchanti etena, ettha vāti nissaraṇaṃ. Ke niggacchanti? Kāmā. Tesaṃ kāmānaṃ nissaraṇaṃ pahānaṃ tannissaraṇaṃ, tato kāmanissaraṇatoti attho. Kathaṃ pana samāne vikkhambhane kāmānamevetaṃ nissaraṇaṃ, na byāpādādīnanti codanaṃ yuttito āgamato ca sādhetuṃ ‘‘kāmadhātū’’tiādi vuttaṃ. Tattha kāmadhātusamatikkamanatoti sakalassapi kāmabhavassa samatikkamapaṭipadābhāvato. Tena imassa jhānassa kāmapariññābhāvamāha . Kāmarāgapaṭipakkhatoti ‘‘chando kāmo’’tiādinā (mahāni. 1) vuttavibhāgassa kilesakāmassa paccatthikabhāvato. Tena yathā mettā byāpādassa, karuṇā vihiṃsāya, evamidaṃ jhānaṃ kāmarāgassa ujuvipaccanīkabhūtanti dasseti. Vipākena cettha kāmadhātusamatikkamo attano pavattikkhaṇe kāmarāgapaṭipakkhatā ca veditabbā. Evamattano pavattiyā vipākappavattiyā ca kāmarāgato kāmadhātuto ca vinivattasabhāvattā idaṃ jhānaṃ visesato kāmānameva nissaraṇaṃ, svāyamattho pāṭhāgato evāti āha ‘‘yathāhā’’tiādi. Nekkhammanti paṭhamajjhānaṃ.

Kāmañcettha tamatthaṃ dīpetuṃ purimapadeyeva avadhāraṇaṃ gahitaṃ, uttarapadepi pana taṃ gahetabbameva tathā atthasambhavatoti dassetuṃ ‘‘uttarapadepī’’tiādi vuttaṃ. Itoti kāmacchandato. Esa daṭṭhabboti esa niyamo daṭṭhabbo. Sādhāraṇavacanenāti sabbavivekasādhāraṇavacanena. Tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavivekā tadaṅgavivekādayo. Kāyacittaupadhivivekā kāyavivekādayo. Tayo eva idha daṭṭhabbāti tayo eva idha jhānakathāyaṃ daṭṭhabbā samucchedavivekādīnaṃ asambhavato. Niddeseti mahāniddese (mahāni. 1). Tattha hi ‘‘uddānato dve kāmā vatthukāmā kilesakāmā cā’’ti uddisitvā tattha ‘‘katame vatthukāmā manāpiyā rūpā…pe… manāpiyā phoṭṭhabbā’’tiādinā vatthukāmā niddiṭṭhā. Te pana kāmīyantīti kāmāti veditabbā. Tatthevāti niddeseyeva. Vibhaṅgeti jhānavibhaṅge. Evañhi satīti evaṃ ubhayesampi kāmānaṃ saṅgahe sati. Vatthukāmehipīti vatthukāmehi viviccevātipi attho yujjatīti evaṃ yujjamānatthantarasamuccayattho pi-saddo, na kilesakāmasamuccayattho. Kasmā? Imasmiṃ atthe kilesakāmehi vivekassa dutiyapadena vuttattā. Tenāti vatthukāmavivekena. Kāyaviveko vutto hotīti puttadārādipariggahavivekadīpanato kāyaviveko vutto hoti.

Purimenāti kāyavivekena. Etthāti ‘‘vivicceva kāmehi vivicca akusalehi dhammehī’’ti etasmiṃ padadvaye. Ito vā niddhārite vivekadvaye, akusalasaddena yadi kilesakāmā, sabbākusalāpi vā gahitā, sabbathā kilesakāmehi viveko vuttoti āha ‘‘dutiyena kilesakāmehi vivekavacanato’’ti. Dutiyenāti ca cittavivekenāti attho. Etesanti yathāvuttānaṃ dvinnaṃ padānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Taṇhādisaṃkilesānaṃ vatthuno pahānaṃ saṃkilesavatthuppahānaṃ. Lolabhāvo nāma tattha tattha rūpādīsu taṇhuppādo, tassa hetū vatthukāmā eva veditabbā. Bālabhāvassa hetupariccāgoti sambandho. Bālabhāvo nāma avijjā, ducintitacintitādi vā, tassa ayonisomanasikāro, sabbepi vā akusalā dhammā hetū. Kāmaguṇādhigamahetu pāṇātipātādiasuddhappayogo hotīti tabbivekena payogasuddhi vibhāvitā. Taṇhāsaṃkilesasodhanena vivaṭṭūpanissayasaṃvaḍḍhanena ca ajjhāsayavisodhanaṃ āsayaposanaṃ. Āsayaposananti ca jhānabhāvanāya paccayabhūtā pubbayogādivasena siddhā ajjhāsayasampadā , sā pana taṇhupatāpavigamena hoti. Tena vuttaṃ ‘‘taṇhāsaṃkilesavisodhanenā’’ti. Kāmesūti niddhāraṇe bhummaṃ.

Anekabhedoti kāmāsavakāmarāgasaṃyojanādivasena rūpataṇhādivasena ca anekappabhedo. Kāmacchandoyevāti kāmasabhāvoyeva chando, na kattukamyatāchando napi kusalacchandoti adhippāyo. Akusalapariyāpannopīti ‘‘vivicca akusalehī’’ti ettha vuttaakusalesu antogadhopi. Jhānapaṭipakkhatoti jhānassa paṭipakkhabhāvato taṃhetu taṃnimittaṃ visuṃ vutto, akusalabhāvasāmaññena aggahetvā visuṃ sarūpena gahito. Yadi kilesakāmova purimapade vutto, taṃ kathaṃ bahuvacananti āha ‘‘anekabhedato’’tiādi. Aññesampīti diṭṭhimānaahirikānottappādīnaṃ taṃsahitaphassādīnañca. Uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanatoti ‘‘savitakkaṃ savicāra’’ntiādinā upari vuccamānāni jhānaṅgāni uparijhānaṅgāni, tesaṃ attano paccanīkānaṃ paṭipakkhabhāvadassanato tappaccanīkanīvaraṇavacanaṃ. ‘‘Uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvadassanato’’tipi pāṭho. Tattha paccanīkapaṭipakkhabhāvadassanatoti upari vuccamānajhānaṅgānaṃ ujuvipaccanīkavasena paṭipakkhabhāvadassanatoti atthaṃ vadanti. Jhānaṅgapaccanīkānīti jhānaṅgānaṃ pavattinivāraṇato jhānaṅgapaccanīkāni. Viddhaṃsakānīti vighātakāni. Samādhi kāmacchandassapaṭipakkhoti rāgapaṇidhiyā ujuvipaccanīkabhāvato nānārammaṇehi palobhitassa paribbhamantassa cittassa samādhānato kāmacchandassa samādhi paṭipakkho. Pīti byāpādassāti pāmojjena samānayogakkhemattā byāpādassa pīti paṭipakkhā. Vitakko thinamiddhassāti yoniso saṅkappanavasena savipphārappavattito vitakko thinamiddhassa paṭipakkho. Sukhaṃ uddhaccakukkuccassāti sukhaṃ vūpasantasītalasabhāvattā avūpasamānutāpasabhāvassa uddhaccakukkuccassa paṭipakkhaṃ. Vicāro vicikicchāyāti vicāro ārammaṇe anumajjanavasena paññāpatirūpasabhāvattā vicikicchāya paṭipakkho. Mahākaccānattherena desitā piṭakānaṃ saṃvaṇṇanā peṭakaṃ, tasmiṃ peṭake.

Pañcakāmaguṇabhedavisayassāti rūpādipañcakāmaguṇavisesavisayassa. Āghātavatthubhedādivisayānanti byāpādavivekavacanena ‘‘anatthaṃ me acarī’’tiādiāghātavatthubhedavisayassa dosassa, mohādhikehi thinamiddhādīhi vivekavacanena paṭicchādanavasena dukkhādipubbantādibhedavisayassa mohassa vikkhambhanaviveko vutto. Kāmarāgabyāpādatadekaṭṭhathinamiddhādivikkhambhakañcetaṃ sabbākusalapaṭipakkhasabhāvattā sabbakusalānaṃ, tena sabhāvena sabbākusalappahāyakaṃ hontampi kāmarāgādivikkhambhanasabhāvameva hoti taṃsabhāvattāti avisesetvā nīvaraṇākusalamūlādīnaṃ vikkhambhanaviveko vutto hotīti āha.

Yathāpaccayaṃ pavattamānānaṃ sabhāvadhammānaṃ natthi kāci vasavattitāti vasavattibhāvanivāraṇatthaṃ ‘‘vitakkanaṃ vitakko’’ti vuttaṃ. Vitakkananti hi vitakkanakiriyā, sā ca vitakkassa attano paccayehi pavattimattamevāti bhāvaniddeso vasavattibhāvanivāraṇāya hoti. Tayidaṃ vitakkanaṃ ‘‘īdisamida’’nti ārammaṇaparikappananti āha ‘‘ūhananti vuttaṃ hotī’’ti. Yasmā cittaṃ vitakkabalena ārammaṇaṃ abhiniruḷhaṃ viya hoti, tasmā so ārammaṇābhiniropanalakkhaṇo vutto. Yathā hi koci rājavallabhaṃ ñātiṃ vā mittaṃ vā nissāya rājagehaṃ ārohati anupavisati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati. Yadi evaṃ kathaṃ avitakkaṃ cittaṃ ārammaṇaṃ ārohatīti? Vitakkabaleneva. Yathā hi so puriso paricayena tena vināpi nirāsaṅko rājagehaṃ pavisati, evaṃ paricayena vitakkena vināpi avitakkaṃ cittaṃ ārammaṇaṃ ārohati. Paricayenāti ca santāne pavattavitakkabhāvanāsaṅkhātena paricayena. Vitakkassa hi santāne abhiṇhaṃ pavattassa vasena cittassa ārammaṇābhiruhanaṃ ciraparicitaṃ, tena taṃ kadāci vitakkena vināpi tattha pavattateva. Yathā taṃ ñāṇasahitaṃ hutvā sammasanavasena ciraparicitaṃ kadāci ñāṇarahitampi sammasanavasena pavattati, yathā vā kilesasahitaṃ hutvā pavattaṃ sabbaso kilesarahitampi paricayena kilesavāsanāvasena pavattati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Āhananapariyāhananarasoti ādito, abhimukhaṃ vā hananaṃ āhananaṃ. Parito, parivattitvā vā āhananaṃ pariyāhananaṃ. ‘‘Rūpaṃ rūpaṃ, pathavī pathavī’’ti ākoṭentassa viya pavatti āhananaṃ pariyāhanananti ca veditabbaṃ. Yasmiñhi ārammaṇe cittaṃ abhiniropeti, taṃ tassa gahaṇayogyaṃ karonto vitakko ākoṭento viya hoti. Yadi evaṃ nāgasenattherena ‘‘ākoṭanalakkhaṇo vitakko. Yathā, mahārāja, bherī ākoṭitā atha pacchā anuravati anusaddāyati, evameva kho, mahārāja, yathā ākoṭanā, evaṃ vitakko daṭṭhabbo. Atha pacchā anuravanā anusaddanā, evaṃ vicāro daṭṭhabbo’’ti ākoṭanalakkhaṇatā vitakkassa kasmā vuttā? Nāyaṃ virodho. Therena hi kiccasannissitaṃ katvā lakkhaṇaṃ vuttaṃ. Dhammānañhi sabhāvavinimuttā kāci kiriyā nāma natthi tathā gahetabbākāro ca. Bodhaneyyajanānurodhena pana paramatthato ekībhāvopi sabhāvadhammo pariyāyavacanehi viya samāropitarūpehi bahūhi pakārehi pakāsīyati. Evañhi so suṭṭhu pakāsito hoti. Ānayanapaccupaṭṭhānoti ettha ānayanaṃ citte ārammaṇassa upanayanaṃ, ākaḍḍhanaṃ vā.

Anusañcaraṇaṃ anuparibbhamanaṃ. Svāyaṃ viseso santānamhi labbhamāno eva santāne pākaṭo hotīti daṭṭhabbo. Sesesupi eseva nayo. Anumajjananti ārammaṇe cittassa anumasanaṃ, parimajjananti attho. Tathā hi ‘‘vicāro parimajjanahattho viya sañcaraṇahattho viyā’’ti ca vutto. Tatthāti ārammaṇe. Sahajātānaṃ anuyojanaṃ ārammaṇe anuvicaraṇasaṅkhātaanumajjanavaseneva veditabbaṃ. Anuppabandhanaṃ ārammaṇe cittassa avicchinnassa viya pavatti. Tathā hi so ‘‘anuppabandhanatā’’ti niddiṭṭho. Teneva ca ‘‘ghaṇṭānuravo viya, paribbhamanaṃ viyā’’ti ca vutto. Katthacīti paṭhamajjhāne parittacittuppādesu ca. Oḷārikaṭṭhenāti vicārato oḷārikaṭṭhena. Yathā ghaṇṭābhighātasaddo paṭhamābhinipāto hoti, evaṃ ārammaṇābhimukhaniropanaṭṭhena vitakko cetaso paṭhamābhinipāto viya hotīti āha ‘‘ghaṇṭābhighātasaddo viyā’’tiādi. Vipphāravāti ettha vipphāro nāma vitakkassa thinamiddhapaṭipakkho ārammaṇe anolīnatā asaṅkoco, so pana abhiniropanabhāvena calanaṃ viya hotīti adhippāyenāha ‘‘paripphandanabhāvo cittassā’’ti. Paribbhamanaṃ viyāti ettha parissayābhāvavīmaṃsanatthaṃ paribbhamananti veditabbaṃ. Dukanipātaṭṭhakathāyaṃ pana –

‘‘Ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko, vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro’’ti –

Vuttaṃ, taṃ anuppabandhanena pavattiyaṃ yujjati. Tathā hi upacāre vā appanāyaṃ vā santānena pavattiyaṃ vitakko niccalo hutvā ārammaṇaṃ anupavisitvā viya pavattati, na paṭhamābhinipāte pākaṭo hoti. Yathā hi apubbārammaṇe paṭhamābhinipātabhūto vitakko vipphāravā hoti, na tathā ekasmiṃyeva ārammaṇe nirantaraṃ anuppabandhavasena pavattiyaṃ, nātivipphāravā pana tattha hoti sannisinnabhāvato. Paṭhamadutiyajjhānesu pākaṭo hotīti vitakkassa viseso abhiniropanākāro oḷārikattā paṭhamajjhāne pākaṭo hoti, tadabhāvato pañcakanaye dutiyajjhāne vicārassa viseso anumajjanākāro pākaṭo hoti.

Ayaṃ panettha aparo nayo – malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelaeḷakalomādikatacumbaṭakena parimajjantassa daḷhaṃ gahaṇahattho viya vitakko, parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa piṇḍassa uppīḷanahattho viya vitakko, tasseva ito cito ca sañcaraṇahattho viya vicāro. Tathā kaṃsabhājanādīsu kiñci maṇḍalaṃ vaṭṭalekhaṃ karontassa majjhe sannirumbhitvā ṭhitakaṇṭako viya abhiniropano vitakko, bahi paribbhamanakaṇṭako viya anumajjano vicāroti veditabbaṃ.

Yathā pupphaphalasākhādiavayavavinimutto avijjamānopi rukkho ‘‘sapuppho saphalo’’ti voharīyati, evaṃ vitakkādiaṅgavinimuttaṃ avijjamānampi jhānaṃ ‘‘savitakkaṃ savicāra’’nti voharīyatīti dassetuṃ ‘‘rukkho viyā’’tiādi vuttaṃ. Vibhaṅge panātiādīsu jhānabhāvanāya puggalavasena desetabbattā ‘‘idha bhikkhu vivicceva kāmehī’’tiādinā (vibha. 508) puggalādhiṭṭhānena jhānāni uddiṭṭhānīti. Yadipi vibhaṅge puggalādhiṭṭhānā desanā katā, attho pana tatrāpi vibhaṅgepi yathā idha ‘‘iminā ca vitakkenā’’tiādinā dhammavasena vutto, evameva daṭṭhabbo, paramatthato puggalasseva abhāvatoti adhippāyo. Atha vā jhānasamaṅgino vitakkavicārasamaṅgitādassanena jhānasseva savitakkasavicāratā vuttāti āha ‘‘attho pana tatrāpi evameva daṭṭhabbo’’ti.

Vivekasaddassa bhāvasādhanataṃ sandhāyāha ‘‘tasmā vivekā’’ti. Hetuatthe cetaṃ nissakkavacanaṃ, tasmā vivekā hetubhūtāti attho. Vivekasaddassa kattusādhanataṃ kammasādhanataṃ vā sandhāyāha ‘‘tasmiṃ vā viveke’’ti. ‘‘Vivitto’’ti hi iminā nīvaraṇehi vinābhūto tehi vivecitoti ca sādhanadvayampi saṅgahitamevāti. Pinayatīti tappeti vaḍḍheti vā. Sampiyāyanalakkhaṇāti paritussanalakkhaṇā. Pīnanarasāti paribrūhanarasā. Pharaṇarasāti paṇītarūpehi kāyassa byāpanarasā. Udaggabhāvo odagyaṃ. Sukhayatīti sukhaṃ, attanā sampayuttadhamme laddhassāde karotīti attho. Svāyaṃ kattuniddeso pariyāyaladdho dhammato aññassa kattunivattanattho, nippariyāyena pana bhāvasādhanameva labbhatīti ‘‘sukhanaṃ sukha’’nti vuttaṃ. Sātalakkhaṇanti iṭṭhasabhāvattā taṃsamaṅgīpuggalaṃ, sampayuttadhamme vā attani sādayatīti sātaṃ da-kārassa ta-kāraṃ katvā. Sātaṃ madhuranti vadanti, sātaṃ lakkhaṇaṃ etassāti sātalakkhaṇaṃ. Upabrūhanarasantiādīsu upabrūhanaṃ sampayuttadhammānaṃ saṃvaddhanaṃ, dukkhaṃ viya avissajjetvā adukkhamasukhā viya anajjhupekkhitvā anu anu gaṇhanaṃ upakāritā vā anuggaho. Katthacīti paṭhamajjhānādike. Paṭilābhatuṭṭhīti paṭilābhavasena uppajjanakatuṭṭhi. Paṭiladdharasānubhavananti paṭiladdhassa ārammaṇarasassa anubhavanaṃ. Etena pītisukhāni sabhāvato vibhajitvā dassitāni. Yattha pīti, tattha sukhanti vitakkassa viya vicārena pītiyā sukhena accantasaṃyogamāha. Yattha sukhaṃ, tattha na niyamato pītīti vicārassa viya vitakkena, sukhassa pītiyā anaccantasaṃyogaṃ. Tena accantānaccantasaṃyogitāya pītisukhānaṃ visesaṃ dasseti.

Kaṃ udakaṃ tārenti etthāti kantāraṃ, nirudakamaruṭṭhānaṃ. Vanameva vanantaṃ. Vanacchāyappavesanaudakaparibhogesu viya sukhanti yathā hi puriso mahākantāramaggaṃ paṭipanno ghammapareto tasito pipāsito paṭipathe purisaṃ disvā ‘‘kattha pānīyaṃ atthī’’ti puccheyya, so ‘‘aṭaviṃ uttaritvāva jātassaravanasaṇḍo atthi, tattha gantvā labhissasī’’ti vadeyya, so tassa kathaṃ sutvāva haṭṭhapahaṭṭho bhaveyya, tato gacchanto bhūmiyaṃ patitāni uppaladalanāḷapattādīni disvā suṭṭhutaraṃ haṭṭhapahaṭṭho hutvā gacchanto allavatthe allakese purise passeyya, vanakukkuṭavanamorādīnaṃ saddaṃ suṇeyya, jātassarapariyante jātamaṇijālasadisaṃ nīlavanasaṇḍaṃ passeyya, sare jātāni uppalapadumakumudāni passeyya, acchaṃ vippasannaṃ udakampi passeyya, so bhiyyo bhiyyo haṭṭhapahaṭṭho hutvā jātassaraṃ otaritvā yathāruci nhatvā ca pivitvā ca passaddhadaratho bhisamuḷālapokkharādīni khāditvā nīluppalādīni piḷandhitvā mandālavamūlāni khandhe khipitvā uttaritvā sāṭakaṃ nivāsetvā udakasāṭakaṃ ātape katvā sītacchāyāya mandamande vāte paharante nipannova ‘‘aho sukhaṃ aho sukha’’nti vadeyya, evaṃsampadamidaṃ daṭṭhabbaṃ. Tassa hi purisassa jātassaravanasaṇḍasavanato paṭṭhāya yāva udakadassanā haṭṭhapahaṭṭhakālo viya pubbabhāgārammaṇe haṭṭhapahaṭṭhākārā pīti, nhāyitvā ca pivitvā ca sītacchāyāya mandamande vāte paharante ‘‘aho sukhaṃ aho sukha’’nti vadanto nipannakālo viya balappattaṃ ārammaṇarasānubhavanākārasaṇṭhitaṃ sukhaṃ.

Tasmiṃ tasmiṃ samayeti iṭṭhārammaṇassa paṭilābhasamaye paṭiladdhassa rasānubhavanasamaye vanacchāyādīnaṃ savanadassanasamaye paribhogasamaye ca. Pākaṭabhāvatoti yathākkamaṃ pītisukhānaṃ vibhūtabhāvato. Vivekajaṃpītisukhanti ettha purimasmiṃ atthe vivekajanti jhānaṃ vuttaṃ. Pītisukhasaddato ca atthiatthavisesavato assa jhānassa, asmiṃ vā jhāneti ettha akāro daṭṭhabbo yathā arisasoti. Dutiye pītisukhameva vivekajaṃ, vivekajaṃpītisukhanti ca aññapadatthasamāso paccattaniddesassa ca alopo kato, lope vā sati ‘‘vivekajapītisukha’’nti pāṭhoti ayaṃ viseso.

Gaṇanānupubbato paṭhamanti iminā desanākkamaṃ ulliṅgeti. ‘‘Gaṇanānupubbatā paṭhama’’ntipi pāṭho, tatthāpi gaṇanānupubbatāyāti attho, gaṇanānupubbatāmattaṃ vā paṭhamanti idaṃ vacananti attho. Paṭhamaṃ samāpajjatīti paṭhamanti idaṃ pana na ekantalakkhaṇaṃ. Ciṇṇavasībhāvo hi aṭṭhasamāpattilābhī ādito paṭṭhāya matthakaṃ pāpentopi samāpajjituṃ sakkoti, matthakato paṭṭhāya ādiṃ pāpentopi samāpajjituṃ sakkoti, antarantarā okkamantopi sakkoti. Evaṃ pubbuppattiyaṭṭhena pana paṭhamaṃ uppannantipi paṭhamaṃ. Teneva visuddhimagge (visuddhi. 1.75) ‘‘gaṇanānupubbatā paṭhamaṃ, paṭhamaṃ uppannantipi paṭhama’’nti ettakameva vuttaṃ. Paccanīkadhamme jhāpetīti nīvaraṇādipaccanīkadhamme dahati, vikkhambhanavasena pajahatīti attho. Gocaranti kasiṇādiālambanaṃ. Tanti taṃ gocaraṃ. Upanijjhāyatīti passati. Saha upacārenāti saddhiṃ upacārajjhānena. Kasiṇārammaṇūpanijjhāyanatoti pathavīkasiṇādino attano ārammaṇassa rūpaṃ viya cakkhunā upanijjhāyanato. Lakkhaṇūpanijjhāyanatoti yathāsambhavaṃ aniccādilakkhaṇattayassa nibbānadhātuyā tathalakkhaṇassa ca upanijjhāyanato. Tenevāha ‘‘ettha hī’’tiādi. Niccādivipallāsappahānena maggo asammohato aniccādilakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānanti āha ‘‘vipassanāya upanijjhāyanakicca’’ntiādi. Tathalakkhaṇanti avināsadhammassa nibbānassa anaññathābhāvato aviparītasabhāvo tathalakkhaṇaṃ, maggassapi vā nibbānārammaṇato tathalakkhaṇūpanijjhānatā yojetabbā.

Visadisodāharaṇaṃ tāva dassento āha ‘‘yathā sadhano’’tiādi. Añño apadesāraho hotīti dhanato parijanato ca añño dhanavā parijanavā ca puriso saha dhanena vattati parijanena cāti sadhano saparijanoti apadesaṃ arahatīti apadesāraho hoti , apadisitabbo hotīti vuttaṃ hoti. Senaṅgesu eva senāsammutīti rathādisenaṅgavinimuttāya senāya abhāvepi rathehi pattīhi ca saha vattanato sarathā sapatti senāti rathādisenaṅgesuyeva senāvohāroti attho. Kasmā panettha jhānapāṭhe aggahitā cittekaggatā gahitāti anuyogaṃ sandhāyāha ‘‘avuttattā’’tiādi. Evaṃ vuttāyevāti evaṃ sarūpato vibhaṅge vuttāyeva. Sacittekaggatanti idha avuttepīti ‘‘sacittekaggata’’nti evaṃ sarūpato imasmiṃ jhānapāṭhe avuttepīti attho, sāmaññato pana jhānaggahaṇena gahitā eva. Tenevāha ‘‘yena hī’’tiādi . Idaṃ vuttaṃ hoti – yena vitakkādīhi saha vattabbaṃ, taṃ dhammaṃ dīpetuṃ tassa pakāsanādhippāyena ‘‘savitakkaṃ savicāra’’ntiādinā uddeso kato, so eva adhippāyo tena bhagavatā vibhaṅge (vibha. 569) ‘‘cittassekaggatā’’ti niddisantena pakāsito, tasmā sā jhānapāṭhe aggahitāti na cintetabbanti.

Upasampajjāti ettha upa-saṃsaddā ‘‘upalabbhatī’’tiādīsu viya niratthakāti dassetuṃ ‘‘upagantvā’’tiādiṃ vatvā puna tesaṃ sātthakabhāvaṃ dassetuṃ ‘‘upasampādayitvā’’tiādi vuttaṃ, tasmā upasampajjāti ettha patvā sādhetvāti vā attho. Iriyanti kiriyaṃ. Vuttintiādīni tasseva vevacanāni. Ekaṃ iriyāpathabādhanaṃ iriyāpathantarehi rakkhaṇaṃ pālanaṃ. Sabbabuddhānaṃ āciṇṇattā ānāpānassatikammaṭṭhānameva vuttaṃ. Tañhi sabbabuddhānaṃ āciṇṇanti vadanti.

Paṭhamajjhānakathā niṭṭhitā.

Dutiyajjhānakathā

Vūpasamāti vūpasamahetu. Vūpasamoti cettha pahānaṃ adhippetaṃ, tañca vitakkavicārānaṃ atikkamo atthato dutiyajjhānakkhaṇe anuppādoti āha ‘‘samatikkamā’’tiādi. Katamesaṃ panettha vitakkavicārānaṃ vūpasamo adhippeto, kiṃ paṭhamajjhānikānaṃ, udāhu dutiyajjhānikānanti, kiñcettha – yadi paṭhamajjhānikānaṃ, natthi tesaṃ vūpasamo. Na hi kadāci paṭhamajjhānaṃ vitakkavicārarahitaṃ atthi. Atha dutiyajjhānikānaṃ, evampi nattheva vūpasamo sabbena sabbaṃ tesaṃ tattha abhāvatoti imaṃ anuyogaṃ sandhāyāha ‘‘tattha kiñcāpī’’tiādi. Yasmā diṭṭhādīnavassa taṃtaṃjhānakkhaṇe anuppattidhammatāpādanaṃ vūpasamanaṃ adhippetaṃ, vitakkādayo eva ca jhānaṅgabhūtā tathā karīyanti, na taṃsampayuttā phassādayo, tasmā vitakkādīnaṃyeva vūpasamādhivacanaṃ jhāne āgataṃ. Yasmā pana vitakkādīnaṃ viya taṃsampayuttadhammānampi ‘‘etena etaṃ oḷārika’’nti ādīnavadassanaṃ sutte āgataṃ, tasmā avisesena vitakkādīnaṃ taṃsahagatānañca vūpasamādike vattabbe vitakkādīnaṃyeva vūpasamo vuccamāno adhikavacanaṃ aññamatthaṃ bodhetīti katvā kañci visesaṃ dīpetīti dassento ‘‘oḷārikassa panā’’tiādimāha. Ayañhettha adhippāyo – yehi vitakkavicārehi paṭhamajjhānassa oḷārikatā, tesaṃ samatikkamā dutiyajjhānassa samadhigamo, na sabhāvato anoḷārikānaṃ phassādīnaṃ samatikkamāti ayamattho ‘‘vitakkavicārānaṃ vūpasamā’’ti etena dīpito , tasmā ‘‘kiṃ paṭhamajjhānikānaṃ vitakkavicārānaṃ vūpasamo idhādhippeto, udāhu dutiyajjhānikāna’’nti edisī codanā anokāsāva. ‘‘Pītiyā ca virāgā’’tiādīsupi eseva nayo. Tasmā vitakkavicārapītisukhasamatikkamavacanāni oḷārikoḷārikaṅgasamatikkamā dutiyādiadhigamadīpakānīti tesaṃ ekadesabhūtaṃ vitakkavicārasamatikkamavacanaṃ avayavena samudāyopalakkhaṇanayena taṃ dīpakaṃ vuttaṃ. Visuṃ visuṃ ṭhitepi hi vitakkavicārasamatikkamavacanādike paheyyaṅganiddesatāsāmaññena cittena samūhato gahite vitakkavicāravūpasamavacanassa tadekadesatā hotīti. Atha vā vitakkavicāravūpasamavacaneneva taṃsamatikkamā dutiyādiadhigamadīpakena pītivirāgādivacanānaṃ pītiādisamatikkamā tatiyādiadhigamadīpakatā dīpitā hotīti tassa taṃdīpakatā vuttā. Evañhi avayavena samudāyopalakkhaṇaṃ vinā vitakkavicāravūpasamavacanena pītivirāgādivacanānaṃ savisaye samānabyāpāratā dassitā hoti.

Ajjhattanti niyakajjhattaṃ adhippetaṃ, na ajjhattajjhattādīti dassento āha ‘‘ajjhattanti niyakajjhattaṃ adhippeta’’nti. Tattha kāraṇamāha ‘‘vibhaṅgepanā’’tiādi. Pana-saddopi apisaddattho, vibhaṅgepīti attho. Ayameva vā pāṭho.

Nīlavaṇṇayogato nīlavatthaṃ viyāti nīlayogato vatthaṃ nīlaṃ viyāti adhippāyo. Imasmiñca atthavikappeti ‘‘ceto sampasādayatī’’ti etasmiṃ pakkhe. Cetasoti ca upayogatthe sāmivacanaṃ. Purimasminti ‘‘sampasādanayogato jhānampi sampasādana’’nti vuttapakkhe. Cetasoti sambandhe sāmivacanaṃ. ‘‘Yāva na pare ekagate karomī’’tiādīsu seṭṭhavacanopi ekasaddo loke dissatīti āha ‘‘seṭṭhopi hi loke ekoti vuccatī’’ti. ‘‘Ekākīhi khuddakehi jita’’ntiādīsu asahāyatthopi ekasaddo diṭṭhoti āha ‘‘eko asahāyo hutvā’’ti. Saddhādayopi kāmaṃ sampayuttadhammānaṃ sādhāraṇato ca asādhāraṇato ca paccayā hontiyeva, samādhi pana jhānakkhaṇe sampayuttadhammānaṃ avikkhepalakkhaṇe indaṭṭhakaraṇena sātisayaṃ paccayo hotīti dassento ‘‘sampayuttadhamme…pe… adhivacana’’nti āha.

‘‘Sampasādanaṃ cetaso ekodibhāva’’nti visesanadvayaṃ jhānassa atisayavacanicchāvasena gahitaṃ. Svāyamatisayo yathā imasmiṃ jhāne labbhati, na tathā paṭhamajjhāneti imaṃ visesaṃ dassetuṃ ‘‘nanu cā’’tiādi vuttaṃ. Ārammaṇe āhananapariyāhananavasena anumajjanaanuyujjanavasena ca pavattamānā dhammā satipi nīvaraṇappahānena kilesakālussiyāpagame sampayuttānaṃ kiñci khobhaṃ karontā viya tehi ca te na sannisinnā hontīti vuttaṃ ‘‘vitakkavicārakkhobhena…pe… na suppasanna’’nti. Tattha khuddikā ūmiyo vīciyo, mahatiyo taraṅgā. Samādhipi na suṭṭhu pākaṭoti satipi indriyasamatte vīriyasamatāya ca teneva khotena sampasādābhāvena ca bahale viya jale maccho samādhipi na suṭṭhu pākaṭo. Vitakkavicārapalibodhābhāvenāti ettha yathāvuttakhobho eva palibodho. Evaṃ vuttenāti yassā saddhāya vasena sampasādanaṃ, yassā ca cittekaggatāya vasena ekodibhāvanti ca jhānaṃ vuttaṃ, tāsaṃ eva ‘‘saddahanā’’tiādinā (vibha. 574) pavattiākāravisesavibhāvanavasena vuttena tena vibhaṅgapāṭhena. Ayaṃ atthavaṇṇanāti ‘‘sampasādanayogato, sampasādanato vā sampasādanaṃ. Ekodiṃ bhāvetīti ekodibhāvanti jhānaṃ vutta’’nti evaṃ pavattā ayaṃ atthavaṇṇanā. Aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbāti kathaṃ panāyaṃ atthavaṇṇanā tena vibhaṅgapāṭhena saddhiṃ saṃsandati sameti, nanu jhānavibhaṅge ‘‘sampasādana’’nti padaṃ uddharitvā ‘‘yā saddhā saddahanā’’tiādinā (vibha. 574) saddhāyeva vuttā, ‘‘cetaso ekodibhāva’’nti ca padaṃ uddharitvā ‘‘yā cittassa ṭhiti saṇṭhiti avaṭṭhitī’’tiādinā samādhisseva niddeso kato, aṭṭhakathāyaṃ pana ‘‘sampasādanaṃ ekodibhāva’’nti jhānameva vuttanti aṭṭhakathāya vibhaṅgapāṭhena saddhiṃ virodho āpajjatīti? Nāpajjati vibhaṅgepi imināva adhippāyena niddesassa katattā. Tathā hi yena sampasādanena yogā jhānaṃ ‘‘sampasādana’’nti vuccati, tasmiṃ ‘‘yā saddhā saddahanā’’tiādinā dassite sampasādanaṃ jhānanti samānādhikaraṇaniddeseneva taṃyogā jhāne taṃsaddappavatti dassitā hoti. ‘‘Ekodibhāva’’nti ca padaṃ uddharitvā ekodimhi dassite ekodibhāvaṃ jhānanti samānādhikaraṇaniddeseneva jhānassa ekodivaḍḍhanatā vuttāva hotīti iminā adhippāyena byañjanavicāraṃ akatvā dhammamattameva niddiṭṭhanti avirodho yutto.

Yaṃ pana vuttaṃ ṭīkākārehi ācariyadhammapālattherādīhi ‘‘yadi ekodīti samādhissa gahaṇaṃ adhippetaṃ, tadā ‘ekodibhāva’nti padaṃ uddharitvā samādhissa niddeso na kattabbo siyā. Tasmā ekodibhāvasaddo eva samādhimhi pavatto sampasādanasaddo viya jhāne pavattatīti yutta’’nti, taṃ aṭṭhakathāya virujjhati. Tasmā so aṭṭhakathānirapekkho visuṃyeveko atthavikappoti gahetabbaṃ. Ayañhi nesaṃ adhippāyo – vitakkavicārehi anajjhāruḷhattā ekaṃ udetīti ekodīti tathāvidhasamādhiyuttaṃ jhānacittameva gahetvā ekodissa bhāvo ekodibhāvoti samādhissa gahaṇaṃ sakkā vattunti. Yo panāyaṃ tesamabhiniveso ‘‘ekodīti samādhissa gahaṇe sati ‘ekodibhāva’nti padaṃ uddharitvā samādhissa niddeso na kattabbo siyā’’ti , so anekantikattā ayutto. Aññatthapi hi byañjanavicāraṃ akatvā atthamattasseva bāhullena vibhaṅge niddeso dissati.

Santāti samaṃ nirodhaṃ gatā. Samitāti bhāvanāya samaṃ gamitā nirodhitā. Vūpasantāti tato eva suṭṭhu upasantā. Atthaṅgatāti atthaṃ vināsaṃ gatā. Abbhatthaṅgatāti upasaggena padaṃ vaḍḍhetvā vuttaṃ. Appitāti gamitā vināsaṃ gatā. Sositāti pavattisaṅkhātassa santānassa abhāvena sosaṃ sukkhabhāvaṃ gatā. Byantīkatāti vigatantā katā.

Ayamatthoti bhāvanāya pahīnattā vitakkavicārānaṃ abhāvasaṅkhāto attho. Codakena vuttamatthaṃ sampaṭicchitvā pariharituṃ ‘‘evametaṃ siddhovāyamattho’’ti vatvā ‘‘na paneta’’ntiādi vuttaṃ. Tattha etanti ‘‘vitakkavicārānaṃ vūpasamā’’ti etaṃ vacanaṃ. Tadatthadīpakanti tassa vitakkavicārābhāvamattasaṅkhātassa atthassa dīpakaṃ. Na kilesakālussiyassāti upacārakkhaṇe viya nīvaraṇasaṅkhātassa kilesasaṅkhobhassa vūpasamā na sampasādananti attho. Nanu ca ‘‘purimaṃ vatvāpi vattabbamevā’’ti idaṃ kasmā vuttaṃ. Tathā hi dutiyajjhānādiadhigamūpāyadīpakena ajjhattaṃ sampasādanatāya cetaso ekodibhāvatāya ca hetudīpakena avitakkaavicārabhāvahetudīpakena ca vitakkavicāravūpasamavacaneneva vitakkavicārābhāvo dīpitoti, kiṃ puna avitakkaavicāravacanena katenāti? Na, adīpitattā. Na hi vitakkavicāravūpasamavacanena vitakkavicārānaṃ appavatti vuttā hoti. Vitakkavicāresu hi taṇhāppahānaṃ etesaṃ vūpasamanaṃ. Oḷārikaṅgamukhena hi taṃtaṃjhānanikantiyā vikkhambhanaṃ vitakkavicāravūpasamavacanādīhi pakāsitaṃ. Yato vitakkavicāresu virattabhāvadīpakaṃ vitakkavicāravūpasamavacanaṃ, ye ca saṅkhāresu taṇhāppahānaṃ karonti, tesu maggesu pahīnataṇhesu ca phalesu saṅkhārappavatti hoti, evamidhāpi vikkhambhitavitakkavicārataṇhassa dutiyajjhānassa vitakkavicārasampayogo purimena na nivārito siyāti tannivāraṇatthaṃ āvajjitukāmatādiatikkamo ca tesaṃ vūpasamoti dassanatthañca ‘‘avitakkaṃ avicāra’’nti vuttaṃ. Paṭhamajjhānaṃ dutiyajjhānassa upanissayapaccayena paccayo hotīti āha ‘‘paṭhamajjhānasamādhito’’ti. Paṭhamampīti paṭhamajjhānampi.

Gaṇanānupubbatotiādi heṭṭhā vuttanayeneva veditabbaṃ. Etthāpi ‘‘dutiyaṃ uppannantipi dutiya’’nti vattuṃ vaṭṭatiyeva. Vuttamevatthaṃ vibhaṅgapāṭhena sādhento āha ‘‘yathāhā’’tiādi. Yaṃ pana vibhaṅge (vibha. 580) ‘‘jhānanti sampasādo pīti sukhaṃ cittassekaggatā’’ti vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. Rathassa paṇḍukambalaṃ viya hi sampasādo jhānassa parikkhāro, na jhānaṅganti āha ‘‘pariyāyoyeva ceso’’ti. Nippariyāyato pana upanijjhānalakkhaṇappattānaṃ aṅgānaṃ vasena tivaṅgikamevetaṃ hotīti āha ‘‘sampasādanaṃ pana ṭhapetvā’’tiādi.

Dutiyajjhānakathā niṭṭhitā.

Tatiyajjhānakathā

Virajjanaṃ virāgo. Taṃ pana virajjanaṃ nibbindanamukhena hīḷanaṃ vā tappaṭibaddharāgappahānaṃ vāti dassetuṃ ‘‘tassā pītiyā jigucchanaṃ vā samatikkamo vā’’ti vuttaṃ. Ubhinnamantarāti pītiyā virāgāti imesaṃ dvinnaṃ padānaṃ antarā, majjheti attho. Sampiṇḍanaṃ samuccayo. Maggoti upāyo. Dutiyajjhānassa hi paṭilābhaṃ vinā tatiyajjhānassa adhigamo na hotīti vitakkavicārānaṃ vūpasamo tatiyajjhānādhigamassa upāyo. Tadadhigamāyāti tatiyamaggādhigamāya.

Upapattitoti samavāhitabhāvena patirūpato jhānupekkhāpi samavāhitameva antonītaṃ katvā pavattatīti āha ‘‘samaṃ passatī’’ti. Visadāyāti saṃkilesavigamena paribyattāya. Vipulāyāti sātisayaṃ mahaggatabhāvappattito mahatiyā. Thāmagatāyāti pītivigamena thirabhāvappattāya. Nanu cettha upekkhāvedanāva na sambhavati, tasmā kathamayaṃ tatiyajjhānasamaṅgī upekkhāya samannāgatattā ‘‘upekkhako’’ti vuccatīti ce? Na kevalaṃ vedanupekkhāva upekkhāti vuccati, atha kho aññāpi upekkhā vijjantīti dassento āha ‘‘upekkhā pana dasavidhā hotī’’tiādi. Tattha (dha. sa. aṭṭha. 163; visuddhi. 1.84) ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno’’ti (a. ni. 6.1) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā chaḷaṅgupekkhā nāma.

Yā pana ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 3.308) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.

Yā ‘‘upekkhāsambojjhaṅgaṃ bhāveti vivekanissita’’nti (ma. ni. 1.27; saṃ. ni. 5.182, 190-191) evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.

Yā pana ‘‘kālena kālaṃ upekkhānimittaṃ manasi karotī’’ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ vīriyupekkhā nāma.

Yā –

‘‘Kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

‘‘Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti? Paṭhamajjhānapaṭilābhatthāya nīvaraṇe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, dutiyajjhānapaṭilābhatthāya vitakkavicāre paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, tatiyajjhānapaṭilābhatthāya pītiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, catutthajjhānapaṭilābhatthāya sukhadukkhe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākāsānañcāyatanasamāpattipaṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, viññāṇañcāyatanasamāpattipaṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākiñcaññāyatanasamāpattipaṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, nevasaññānāsaññāyatanasamāpattipaṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti.

‘‘Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti? Sotāpattimaggapaṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sakadāgāmimaggapaalābhatthāya…pe… sakadāgāmiphalasamāpattatthāya…pe… anāgāmimaggapaṭilābhatthāya…pe… anāgāmiphalasamāpattatthāya…pe… arahattamaggapaṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, arahattaphalasamāpattatthāya…pe… suññatavihārasamāpattatthāya…pe… animittavihārasamaāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, imā dasa saṅkhārupekkhā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.57) –

Evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanākārabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.

Tattha nīvaraṇe paṭisaṅkhāti pañca nīvaraṇāni pahātabbabhāvena paṭisaṅkhāya, pariggahetvāti attho. Santiṭṭhanāti nīvaraṇānaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattatāya santiṭṭhanā. Saṅkhārupekkhāsūti nīvaraṇappahāne byāpārākaraṇena nīvaraṇasaṅkhātānaṃ saṅkhārānaṃ upekkhanāsūti attho. Esa nayo vitakkavicārādīsu uppādādīsu ca. Tattha uppādanti purimakammapaccayā khandhānaṃ idha uppattimāha. Pavattanti tathāuppannassa pavattiṃ. Nimittanti sabbampi tebhūmakaṃ saṅkhāragataṃ nimittabhāvena upaṭṭhānato. Āyūhananti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhinti āyatiṃ upapattiṃ. Gatinti yāya gatiyā sā paṭisandhi hoti. Nibbattinti khandhānaṃ nibbattanaṃ. Upapattinti vipākappavattiṃ. Jātinti jarādīnaṃ paccayabhūtaṃ bhavapaccayā jātiṃ. Jarāmaraṇādayo pākaṭā eva.

Ettha ca uppādādayo pañceva saṅkhārupekkhāñāṇassa visayavasena vuttā, sesā tesaṃ vevacanavasena. Nibbatti jātīti idañhi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ. Gati upapatti cāti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti veditabbaṃ. Nanu cettha catūsu maggavāresu ‘‘uppāda’’ntiādīni pañca mūlapadāni, ‘‘gatī’’tiādīni dasa vevacanapadānīti pannarasa padāni vuttāni, chasu pana phalasamāpattivāresu pañca mūlapadāneva vuttāni, taṃ kasmāti ce? Saṅkhārupekkhāya tikkhabhāve sati kilesappahānasamatthassa maggassa sabbhāvato tassā tikkhabhāvadassanatthaṃ vevacanapadehi saha daḷhaṃ katvā mūlapadāni vuttāni, phalassa nirussāhabhāvena santasabhāvattā maggāyattattā ca mandabhūtāpi saṅkhārupekkhā phalassa paccayo hotīti dassanatthaṃ mūlapadāneva vuttānīti veditabbāni.

Tattha ‘‘sotāpattimaggapaṭilābhatthāyā’’tiādīsu catūsu maggavāresu suññatānimittappaṇihitamaggānaṃ aññataro vutto. ‘‘Sotāpattiphalasamāpattatthāyā’’tiādīsu catūsu phalavāresu pana appaṇihitaphalasamāpatti veditabbā. Kasmā? Suññatavihārasamāpattatthāya animittavihārasamāpattatthāyāti itarāsaṃ dvinnaṃ phalasamāpattīnaṃ visuṃ vuttattā. Aniccānupassanāvuṭṭhānavasena hi animittamaggo, tatheva phalasamāpattikāle animittaphalasamāpatti, dukkhānupassanāvuṭṭhānavasena appaṇihitamaggaphalasamāpattiyo, anattānupassanāvuṭṭhānavasaena suññatamaggaphalasamāpattiyo suttantanayena veditabbā. Evañca katvā suññatādivimokkhavasena magguppattihetubhūtā catasso, tathā appaṇihitaphalasamāpattiyā catasso, suññatavihāraanimittavihāravasena dveti dasa saṅkhārupekkhāvipassanāpaññā vuttā, samathasaṅkhārupekkhā pana appanāvīthiyā āsannapubbabhāge balappattaṃ bhāvanāmayañāṇaṃ.

Yā pana ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata’’nti (dha. sa. 150) evamāgatā adukkhamasukhasaññitā upekkhā, ayaṃ vedanupekkhā nāma.

Yā ‘‘yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī’’ti (ma. ni. 3.71; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.

Tattha yadatthi yaṃ bhūtanti khandhapañcakaṃ, taṃ muñcitukamyatāñāṇena pajahati. Upekkhaṃ paṭilabhatīti diṭṭhasovattikattayassa sappassa lakkhaṇavicinane viya diṭṭhalakkhaṇattayassa khandhapañcakassa saṅkhāralakkhaṇavicinane upekkhaṃ paṭilabhatīti attho.

Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samappavattihetubhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma.

Yā ‘‘upekkhako ca viharatī’’ti (dī. ni. 1.230; dha. sa. 163) evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma.

Yā pana ‘‘upekkhāsatipārisuddhiṃ catutthaṃ jhāna’’nti (dī. ni. 1.232; dha. sa. 165) evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhupekkhā nāma.

Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo ekassapi sato sattassa kumārayuvatherasenāpatirājādivasena bhedo viya. Tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā. Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi sā kiccavasena dvidhā bhinnā. Yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā ‘‘sappo nu kho, no’’ti avalokentassa sovattikattayaṃ disvā nibbematikassa ‘‘sappo, na sappo’’ti vicinane majjhattatā hoti, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadena daṇḍena gāḷhaṃ sappaṃ gahetvā ‘‘kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya’’nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanagahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnā. Vīriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnā evāti.

Imāsaṃ pana dasannampi upekkhānaṃ bhūmipuggalādivasena vibhāgo tattha tattha vuttanayeneva veditabboti dassento āha ‘‘evamayaṃ dasavidhāpī’’tiādi. Tattha bhūmipuggalacittārammaṇatoti ‘‘chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarā’’ti evamādinā bhūmito. ‘‘Chaḷaṅgupekkhā khīṇāsavasseva, brahmavihārupekkhā tiṇṇampi puthujjanasekkhāsekkhāna’’nti evamādinā puggalato. ‘‘Chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttā’’tiādinā cittato. ‘‘Chaḷaṅgupekkhā chaḷārammaṇā, brahmavihārupekkhā dhammārammaṇā’’tiādinā ārammaṇato. Khandhasaṅgahaekakkhaṇakusalattikasaṅkhepavasenāti ‘‘vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenā’’ti khandhasaṅgahavasena. Chaḷaṅgupekkhā brahmavihārabojjhaṅgajhānapārisuddhitatramajjhattupekkhā ca atthato ekā, tasmā ekakkhaṇe tāsu ekāya sati na itarā, tathā saṅkhārupekkhāvipassanupekkhāpi veditabbā, vedanāvīriyupekkhānaṃ ekakkhaṇe siyā uppattīti evaṃ ekakkhaṇavasena. Chaḷaṅgupekkhā abyākatā, brahmavihārupekkhā kusalābyākatā, tathā sesā, vedanupekkhā pana siyā akusalāpīti evaṃ kusalattikavasena. Dasapetā saṅkhepato cattārova dhammā vīriyavedanātatramajjhattatāñāṇavasenāti evaṃ saṅkhepavasena.

Idāni idhādhippetāya jhānupekkhāya lakkhaṇādiṃ niddhāretvā dassento āha ‘‘lakkhaṇādito panā’’tiādi. Tattha anābhogarasāti paṇītasukhepi tasmiṃ avanatipaṭipakkhakiccāti attho. Abyāpārapaccupaṭṭhānāti satipi sukhapāramippattiyaṃ tasmiṃ sukhe abyāvaṭā hutvā paccupatiṭṭhati, sampayuttānaṃ vā tattha abyāpāraṃ paccupaṭṭhapetīti attho. Sampayuttadhammānaṃ khobhaṃ uppilavañca āvahantehi vitakkādīhi abhibhūtattā aparibyattaṃ tattha tatramajjhattatāya kiccaṃ, tadabhāvato idha paribyattanti āha ‘‘aparibyattakiccato’’ti. Tenevāha ‘‘aparibyattaṃ hī’’tiādi.

Idānisato ca sampajānoti ettha ‘‘vuccatī’’ti ajjhāharitabbaṃ. Saratīti iminā ‘‘sato’’ti padassa kattusādhanatamāha. Sampajānātīti sammadeva pajānāti. Puggalenāti puggalādhiṭṭhānena. Saraṇaṃ cintanaṃ upaṭṭhānaṃ lakkhaṇametissāti saraṇalakkhaṇā. Sammussanapaṭipakkho asammussanaṃ kiccaṃ etissāti asammussanarasā. Kilesehi ārakkhā hutvā paccupatiṭṭhati, tato vā ārakkhaṃ paccupaṭṭhapetīti ārakkhapaccupaṭṭhānā. Asammuyhanaṃ sammadeva pajānanaṃ, sammohapaṭipakkho vā asammoho lakkhaṇametassāti asammohalakkhaṇaṃ. Tīraṇaṃ kiccassa pāragamanaṃ. Pavicayo vīmaṃsā. Kāmaṃ upacārajjhānādiṃ upādāya paṭhamadutiyajjhānānipi sukhumāneva, imaṃ pana uparimajjhānaṃ upādāya ‘‘oḷārikattā pana tesaṃ jhānāna’’nti vuttaṃ, sā ca oḷārikatā vitakkādithūlaṅgatāya veditabbā. Keci ‘‘bahucetasikatāyā’’ti ca vadanti. Bhūmiyaṃ viya purisassāti purisassa bhūmiyaṃ gati viyāti vuttaṃ hoti. Gati sukhā hotīti tesu jhānesu gati sukhā hoti. Abyattaṃ tattha satisampajaññakiccanti ‘‘idaṃ nāma dukkaraṃ karīyatī’’ti vattabbassa abhāvato vuttaṃ. Oḷārikaṅgappahānena pana sukhumattāti ayamattho kāmaṃ dutiyajjhānepi sambhavati, tathāpi yebhuyyena avippayogībhāvena vattamānesu pītisukhesu pītisaṅkhātassa oḷārikaṅgassa pahānena sukhumatāya idha sātisayo satipaññābyāpāroti vuttaṃ ‘‘purisassā’’tiādi. Dhenuṃ pivatīti dhenupago, dhenuyā khīraṃ pivantoti vuttaṃ hoti. Punadeva pītiṃ upagaccheyyāti hānabhāgiyaṃ jhānaṃ siyā , dutiyajjhānameva sampajjeyyāti attho. Tenāha ‘‘pītisampayuttameva siyā’’ti. Idañca atimadhuraṃ sukhanti tatiyajjhāne sukhaṃ sandhāyāha, atimadhuratā cassa pahāsodagyasabhāvāya pītiyā abhāveneva veditabbā. Idanti ‘‘sato sampajāno’’ti padadvayaṃ.

Sukhañca kāyena paṭisaṃvedesinti ettha kathamābhogena vinā sukhapaṭisaṃvedanāti āha ‘‘kiñcāpī’’tiādi. Yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, tasmā etamatthaṃ dassento ‘‘sukhañca kāyena paṭisaṃvedesi’’nti āhāti yojetabbaṃ. Ayaṃ panettha saṅkhepattho – ‘‘sukhaṃ vedayāmī’’ti evamābhoge asatipi nāmakāyena cetasikasukhaṃ, kāyikasukhaheturūpasamuṭṭhāpanena kāyikasukhañca jhānasamaṅgī paṭisaṃvedetīti vuccatīti. Tassāti jhānasamaṅgino. Yaṃ vā tanti yaṃ vā taṃ yathāvuttaṃ nāmakāyasampayuttaṃ sukhaṃ. Taṃsamuṭṭhānenāti tato samuṭṭhitena atipaṇītena rūpena assa jhānasamaṅgino rūpakāyo yasmā phuṭo, tasmā etamatthaṃ dassentoti sambandhitabbaṃ. Yassāti rūpakāyassa. Phuṭattāti byāpitattāti attho. Yathā hi udakena phuṭṭhasarīrassa tādise phoṭṭhabbe phuṭṭhe sukhaṃ uppajjati, evaṃ etehi jhānacittasamuṭṭhitehi rūpehi phuṭṭhasarīrassa. Jhānā vuṭṭhitopīti jhānamhā vuṭṭhitopi. Sukhaṃ paṭisaṃvedeyyāti cittasamuṭṭhitarūpehi avasesatisamuṭṭhitarūpasaṅghaṭṭanena uppannakāyaviññāṇena kāyikaṃ sukhaṃ paṭisaṃvedeyya. Etamatthanti vuttanayena cetasikakāyikasukhapaṭisaṃvedanasaṅkhātaṃ atthaṃ.

Yanti hetuatthe nipāto, yasmāti attho. Tenāha ‘‘yaṃjhānahetū’’ti. Ācikkhantītiādīni padāni kittanatthānīti adhippāyenāha ‘‘pasaṃsantīti adhippāyo’’ti. Kintīti pasaṃsanākārapucchā. Sukhapāramippatteti sukhassa paramaṃ pariyantaṃ patte. Sukhābhisaṅgenāti sukhasmiṃ ālayena. Edisesu ṭhānesu satiggahaṇeneva sampajaññampi gahitaṃ hotīti idha pāḷiyaṃ satiyā eva gahitattā evaṃ upaṭṭhitassatitāya satimā icceva vuttaṃ, sampajānoti heṭṭhā vuttattā vā. Asaṃkiliṭṭhanti kilesehi asammissattā asaṃkiliṭṭhaṃ. Jhānakkhaṇe nippariyāyato cetasikasukhameva labbhatīti ‘‘sukhaṃ nāmakāyena paṭisaṃvedetī’’ti vuttaṃ. Tatiyanti gaṇanānupubbato tatiyantiādi heṭṭhā vuttanayānusārena veditabbaṃ.

Tatiyajjhānakathā niṭṭhitā.

Catutthajjhānakathā

‘‘Pubbevā’’ti vuttattā ‘‘kadā pana nesaṃ pahānaṃ hotī’’ti codanaṃ samuṭṭhāpetvā āha ‘‘catunnaṃ jhānānaṃ upacārakkhaṇe’’ti. Evaṃ veditabbanti sambandho. Pahānakkamena avuttānanti ettha pahānakkamo nāma pahāyakadhammānaṃ uppattipaṭipāṭi. Tena pana vuccamāne ‘‘dukkhaṃ domanassaṃ sukhaṃ somanassa’’nti vattabbaṃ siyā, kasmā ito aññathā vacananti āha ‘‘indriyavibhaṅge’’tiādi . Uddesakkamenāti ‘‘sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriya’’nti evaṃ pavattauddesakkamena.

Atha kasmā jhānesveva nirodho vuttoti sambandho. Kattha cuppannaṃ dukkhindriyanti attano paccayehi uppannaṃ avikkhambhitaṃ dukkhindriyaṃ. Kattha ca aparisesaṃ nirujjhatīti nirodhaṭṭhānaṃ nirodhakāraṇaṃ pucchati. Tena katthāti pucchāya etthāti vissajjanepi hetumhi bhummavacanaṃ daṭṭhabbaṃ. Jhānānubhāvanimittañhi anuppajjantaṃ dukkhindriyaṃ aparisesaṃ nirujjhatīti vuttaṃ. Atisayanirodho suṭṭhu pahānaṃ ujupaṭipakkhena vūpasamo. Nirodho pahānamattaṃ. Nānāvajjaneti yena āvajjanena appanāvīthi, tato bhinnāvajjane anekāvajjane vā. Appanāvīthiyañhi upacāro ekāvajjano, itaro anekāvajjano anekakkhattuṃ pavattanato. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Pītipharaṇenāti pītiyā pharaṇarasattā pītisamuṭṭhānānaṃ vā paṇītarūpānaṃ kāyassa byāpanato vuttaṃ. Tenāha ‘‘sabbo kāyo sukhokkanto hotī’’ti. Paṇītarūpaphuṭṭhasarīrassa sukhokkantakāyattā kuto dukkhuppatti visamāsanupatāpādināti āha ‘‘paṭipakkhena avihatattā’’ti. Vitakkavicārapaccayepīti pi-saddo aṭṭhānappayutto, so ‘‘pahīnassā’’ti ettha ānetvā sambandhitabbo. Pahīnassapi domanassindriyassāti idañca ‘‘siyā uppattī’’ti iminā sambandhitabbaṃ. Etanti domanassindriyaṃ. ‘‘Uppajjatī’’ti iminā sambandho. ‘‘Tassa mayhaṃ aticiraṃ vitakkayato vicārayato kāyopi kilami, cittampi ūhaññī’’ti vacanato kāyacittakhedānaṃ vitakkavicārapaccayatā veditabbā. Vitakkavicārabhāveti ettha ‘‘uppajjati domanassindriya’’nti ānetvā sambandhitabbaṃ. Tatthassa siyā uppattīti tattha dutiyajjhānūpacāre assa pahīnassapi domanassindriyassa uppatti bhaveyya.

Ettha ca yadeke vadanti ‘‘tatthassa siyā uppattīti vadantena jhānalābhīnampi domanassuppatti atthīti dassitaṃ hoti, tena ca anīvaraṇasabhāvo lobho viya dosopi atthīti dīpeti. Na hi dosena vinā domanassaṃ pavattati, na cettha paṭṭhānapāḷiyā virodho cintetabbo. Yasmā tattha parihīnajjhānaṃ ārammaṇaṃ katvā pavattamānaṃ domanassaṃ dassitaṃ, aparihīnajjhānaṃ ārammaṇaṃ katvā uppajjamānassa domanassassa asambhavato jhānalābhīnaṃ sabbaso domanassaṃ nuppajjatīti ca na sakkā vattuṃ aṭṭhasamāpattilābhino api tassa uppannattā, na heva kho so parihīnajjhāno ahosī’’ti, taṃ ayuttaṃ anīvaraṇasabhāvassa domanassassa abhāvato. Yadi siyā, rūpārūpāvacarasattānampi uppajjeyya, na ca uppajjati. Tathā hi āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇantiādīsu byāpādakukkuccanīvaraṇāni anuddhaṭāni, na cettha anīvaraṇatāpariyāyo kāmacchandādīnampi anīvaraṇānaṃyeva nīvaraṇasadisatāya nīvaraṇapariyāyassa vuttattā. Yaṃ pana vuttaṃ ‘‘aṭṭhasamāpattilābhino api tassa uppannattā’’ti, tampi akāraṇaṃ uppajjamānena ca domanassena jhānato parihāyanato. Lahukena pana paccayena parihīnaṃ tādisā naṃ appakasireneva paṭipākatikaṃ karontīti daṭṭhabbaṃ. ‘‘Tatthassa siyā uppattī’’ti idaṃ pana parikappanavacanaṃ upacārakkhaṇe domanassassa appahīnabhāvadassanatthaṃ. Tathā hi vuttaṃ ‘‘na tveva antoappanāya’’nti. Yadi pana tadā domanassaṃ uppajjeyya, paṭhamajjhānampissa parihīnamevāti daṭṭhabbaṃ. Pahīnampi somanassindriyaṃ pīti viya na dūreti katvā ‘‘āsannattā’’ti vuttaṃ. Nānāvajjanūpacāre pahīnampi pahānaṅgaṃ paṭipakkhena avihatattā antarantarā uppajjeyya vāti imamatthaṃ dassento ‘‘appanāppattāyā’’tiādimāha. Tādisāya āsevanāya icchitabbattā yathā maggavīthito pubbe dve tayo javanavārā sadisānupassanāva pavattanti, evamidhāpi appanāvārato pubbe dve tayo javanavārā upekkhāsahagatāva pavattantīti vadanti.

Samāharīti samānesi, saṅgahetvā abhāsīti attho. Sukhumāti sukhadukkhāni viya anoḷārikattā avibhūtatāya sukhumā, tato eva anuminitabbasabhāvattā dubbiññeyyā. Duṭṭhassāti duṭṭhapayogassa, duddamassāti attho. Sakkā hoti esā gāhayitunti aññāpohananayena sakkā gāhayitunti adhippāyo. Adukkhamasukhāya cetovimuttiyāti idameva catutthaṃ jhānaṃ daṭṭhabbaṃ. Paccayadassanatthanti adhigamassa upāyabhūtapaccayadassanatthaṃ. Tenāha ‘‘dukkhappahānādayo hi tassā paccayā’’ti. Dukkhappahānādayoti ca sopacārā paṭhamajjhānādayovettha adhippetā. Pahīnāti vuttāti ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’ti (ma. ni. 3.147; saṃ. ni. 5.1021) vuttattā. Etāti sukhādayo vedanā. Sukhaṃsomanassassa paccayoti vasanagandhālepanapupphābharaṇasamālepanādinibbattaṃ kāyikasukhaṃ somanassassa paccayo. ‘‘Sukhāya kho, āvuso visākha vedanāya, rāgānusayo anusetī’’ti (ma. ni. 1.465) vacanato āha ‘‘somanassaṃ rāgassa paccayo’’ti. ‘‘Dukkhāya kho, āvuso visākha, vedanāya paṭighānusayo anusetī’’ti vacanato vuttaṃ ‘‘domanassaṃ dosassa paccayo’’ti. Sukhādighātenāti sukhādīnaṃ pahānena.

Adukkhamasukhanti ettha na dukkhanti adukkhaṃ, dukkhavidūraṃ. Yasmā tattha dukkhaṃ natthi, tasmā vuttaṃ ‘‘dukkhābhāvenā’’ti. Asukhanti etthāpi eseva nayo. Etenāti dukkhasukhapaṭikkhepavacanena. Paṭipakkhabhūtanti idaṃ idha tatiyavedanāya dukkhādīnaṃ samatikkamavasena pattabbattā vuttaṃ, na kusalākusalānaṃ viya ujuvipaccanīkatāya. Iṭṭhāniṭṭhaviparītānubhavanalakkhaṇāti iṭṭhāniṭṭhaviparītassa majjhattārammaṇassa, iṭṭhāniṭṭhaviparītaṃ vā majjhattākārena anubhavanalakkhaṇā. Tato eva majjhattarasā. Avibhūtapaccupaṭṭhānāti sukhadukkhāni viya na vibhūtākārā piṭṭhipāsāṇe migagatamaggo viya tehi anumātabbāvibhūtākāropaṭṭhānā. Sukhanirodho nāma idha catutthajjhānūpacāro, so padaṭṭhānaṃ etissāti sukhanirodhapadaṭṭhānā. Upekkhāsatipārisuddhinti purimapade uttarapadalopenetaṃ samāsapadanti āha ‘‘upekkhāya janitasatipārisuddhi’’nti. Sabbapaccanīkadhammaparisuddhāya paccanīkasamanepi abyāvaṭāya pārisuddhupekkhāya vattamānāya catutthajjhāne sati sampahaṃsanapaññā viya suparisuddhā suvisadā ca hotīti āha ‘‘satiyā pārisuddhi, sā upekkhāya katā na aññenā’’ti. Yadi tatramajjhattatā idha ‘‘upekkhā’’ti adhippetā, kathaṃ satiyeva pārisuddhāti vuttāti āha ‘‘na kevala’’ntiādi. Satisīsenāti satiṃ uttamaṅgaṃ katvā, padhānaṃ katvāti vuttaṃ hoti.

Evamapi kasmā idheva sati ‘‘upekkhāsatipārisuddhī’’ti vuttāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Tattha heṭṭhā tīsu jhānesu vijjamānāyapi tatramajjhattatāya paccanīkābhibhavanato sahāyapaccayavekallato ca apārisuddhi, tathā taṃsampayuttānaṃ tadabhāvato idha pārisuddhīti imamatthaṃ upamāvasena dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Sūriyappabhābhibhavāti sūriyappabhāya abhibhuyyamānattā. Atikkhatāya candalekhā viya rattipi sommasabhāvā sabhāgāya rattiyameva ca candalekhā samujjalatīti sā tassā saṅgayhatīti dassento ‘‘sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā’’ti āha. Sesamettha uttānatthameva.

Catutthajjhānakathā niṭṭhitā.

Pubbenivāsakathā

12. Rūpavirāgabhāvanāvasena pavattaṃ catubbidhampi arūpajjhānaṃ catutthajjhānasaṅgahamevāti āha ‘‘cattāri jhānānī’’ti. Yuttaṃ tāva cittekaggatā bhavokkamanatthatā viya vipassanāpādakatāpi catunnaṃ jhānānaṃ sādhāraṇāti tesaṃ vasena ‘‘cattāri jhānānī’’ti vacanaṃ, abhiññāpādakatā pana nirodhapādakatā ca catutthasseva jhānassa āveṇikā, sā kathaṃ catunnaṃ jhānānaṃ sādhāraṇā vuttāti? Paramparādhiṭṭhānabhāvato. Padaṭṭhānapadaṭṭhānampi hi padaṭṭhānantveva vuccati, kāraṇakāraṇampi kāraṇanti yathā ‘‘tiṇehi bhattaṃ siddha’’nti. Evañca katvā payojananiddese aṭṭhasamāpattiggahaṇaṃ samatthitaṃ hoti. Cittekaggatatthānīti ittasamādhatthāni, diṭṭhadhammasukhavihāratthānīti attho. Cittekaggatāsīsena hi diṭṭhadhammasukhavihāro vutto, sukkhavipassakakhīṇāsavavasena cetaṃ vuttaṃ. Tenāha ‘‘ekaggacittā sukhaṃ divasaṃ viharissāmā’’ti. Bhavokkamanatthānīti bhavesu nibbattiatthāni. Sattāhaṃ nirodhasamāpattiyā samāpajjanato āha ‘‘sattāhaṃ acittakā hutvā’’ti. Kasmā pana sattāhameva nirodhaṃ samāpajjantīti? Tathākālaparicchedakaraṇato, tañca yebhuyyena āhārūpajīvīnaṃ sattānaṃ upādinnakappavattassa ekadivasaṃ bhuttāhārassa sattāhameva yāpanato.

Kā (visuddhi. 2.867-868) panāyaṃ nirodhasamāpatti nāma, ke taṃ samāpajjanti, ke na samāpajjanti, kattha samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hotīti? Vuccate – tattha kā panāyaṃ nirodhasamāpatti nāmāti yā anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ appavatti. Ke taṃ samāpajjanti, ke na samāpajjantīti sabbepi puthujjanasotāpannasakadāgāmino sukkhavipassakā ca anāgāmiarahanto na samāpajjanti, aṭṭhasamāpattilābhino pana anāgāmino khīṇāsavā ca samāpajjanti. Kattha samāpajjantīti pañcavokārabhave. Kasmā? Anupubbasamāpattisabbhāvato. Catuvokārabhave pana paṭhamajjhānādīnaṃ uppattiyeva natthi, tasmā na sakkā tattha samāpajjituṃ. Kasmā samāpajjantīti saṅkhārānaṃ pavattibhede ukkaṇṭhitvā ‘‘diṭṭhadhamme acittakā hutvā nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā’’ti. Kathañcassā samāpajjanaṃ hotīti samathavipassanāvasena ussakkitvā katapubbakiccassa nevasaññānāsaññāyatanaṃ nirodhayato evamassā samāpajjanaṃ hoti. Yo hi samathavaseneva ussakkati, so nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati. Yopi vipassanāvaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati. Yo pana ubhayavaseneva ussakkitvā nevasaññānāsaññāyatanaṃ nirodheti, so taṃ samāpajjatīti ayamettha saṅkhepo.

Ayaṃ pana vitthāro – idha bhikkhu nirodhaṃ samāpajjitukāmo paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati. Vipassanā ca panesā tividhā saṅkhārapariggaṇhanakavipassanā phalasamāpattivipassanā nirodhasamāpattivipassanāti. Tattha saṅkhārapariggaṇhanakavipassanā mandā vā tikkhā vā maggassa padaṭṭhānaṃ hotiyeva. Phalasamāpattivipassanā tikkhāva vaṭṭati maggabhāvanāsadisā. Nirodhasamāpattivipassanā pana nātimandanātitikkhā vaṭṭati, tasmā esa nātimandāya nātitikkhāya vipassanāya te saṅkhāre vipassati. Tato dutiyajjhānaṃ…pe… tato viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Atha ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya catubbidhaṃ pubbakiccaṃ karoti nānābaddhaavikopanaṃ saṅghapatimānanaṃ satthupakkosanaṃ addhānaparicchedanti.

Tattha nānābaddhaavikopananti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti, nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsagehaṃ vā aññaṃ vā pana yaṃ kiñci parikkhārajātaṃ, taṃ yathā na vikuppati, aggiudakavātacoraundūrādīnaṃ vasena na vinassati, evaṃ adhiṭṭhātabbaṃ. Tatridaṃ adhiṭṭhānavidhānaṃ ‘‘idañcidañca imasmiṃ sattāhabbhantare mā agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi harīyatu, mā undūrādīhi khajjatū’’ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci parissayo hoti, anadhiṭṭhahato pana aggiādīhi nassati, idaṃ nānābaddhaavikopanaṃ nāma. Yaṃ pana ekābaddhaṃ hoti nivāsanapārupanaṃ vā nisinnāsanaṃ vā, tattha visuṃ adhiṭṭhānakiccaṃ natthi, samāpattiyeva naṃ rakkhati.

Saṅghapatimānananti bhikkhusaṅghassa patimānanaṃ udikkhanaṃ, yāva so bhikkhu āgacchati, tāva saṅghakammassa akaraṇanti attho. Ettha ca patimānanaṃ etassa na pubbakiccaṃ, patimānanāvajjanaṃ pana pubbakiccaṃ. Tasmā evaṃ āvajjitabbaṃ ‘‘sace mayi sattāhaṃ nirodhaṃ samāpajjitvā nisinne saṅgho apalokanakammādīsu kiñcideva kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati, tāvadeva vuṭṭhahissāmī’’ti. Evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhahatiyeva. Yo pana evaṃ na karoti, saṅgho ce sannipatitvā taṃ apassanto ‘‘asuko bhikkhu kuhi’’nti pucchitvā ‘‘nirodhaṃ samāpanno’’ti vutte kañci bhikkhuṃ peseti ‘‘taṃ pakkosāhī’’ti, athassa tena bhikkhunā savanūpacāre ṭhatvā ‘‘saṅgho taṃ āvuso patimānetī’’ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃ garukā hi saṅghassa āṇā nāma, tasmā taṃ āvajjitvā yathā paṭhamameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.

Satthupakkosananti idhāpi satthupakkosanāvajjanameva imassa pubbakiccaṃ, tasmā tampi evaṃ āvajjitabbaṃ. Sesaṃ purimanayeneva veditabbaṃ.

Addhānaparicchedoti jīvitaddhānassa paricchedo. Iminā bhikkhunā addhānaparicchedesu kusalena bhavitabbaṃ, ‘‘attano āyusaṅkhārā sattāhaṃ pavattissanti na pavattissantī’’ti āvajjitvāva samāpajjitabbaṃ. Sace hi sattāhabbhantare nirujjhanake āyusaṅkhāre anāvajjitvāva samāpajjati, tassa nirodhasamāpatti maraṇaṃ paṭibāhituṃ na sakkoti, antonirodhe maraṇassa natthitāya antarāva samāpattito vuṭṭhāti, tasmā etaṃ āvajjitvāva samāpajjitabbaṃ. Avasesañhi anāvajjitumpi vaṭṭati, idaṃ pana āvajjitabbamevāti vuttaṃ. So evaṃ ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya idaṃ pubbakiccaṃ katvā nevasaññānāsaññāyatanaṃ samāpajjati, athekaṃ vā dve vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati . Kasmā panassa dvinnaṃ cittānaṃ upari cittāni na pavattantīti? Nirodhassa payogattā. Idañhi imassa bhikkhuno dve samathavipassanādhamme yuganaddhe katvā aṭṭhasamāpattiārohanaṃ anupubbanirodhassa payogo, na nevasaññānāsaññāyatanasamāpattiyāti nirodhassa payogattā dvinnaṃ cittānaṃ upari cittāni na pavattantīti.

Yasmā bodhisattena bodhimaṇḍupasaṅkamanato pubbepi carimabhave catutthajjhānaṃ nibbattitapubbaṃ, tadā pana taṃ nibbattitamattameva ahosi, na vipassanādipādakaṃ. Tasmā ‘‘bodhirukkhamūle nibbattita’’nti tato visesetvā vuttaṃ. Vipassanāpādakanti vipassanārambhe vipassanāya pādakaṃ. Abhiññāpādakanti etthāpi eseva nayo. Buddhānañhi paṭhamārambhe eva pādakajjhānena payojanaṃ ahosi, na tato paraṃ uparimaggādhigamaphalasamāpattiabhiññāvaḷañjanādiatthaṃ. Abhisambodhisamadhigamato paṭṭhāya hi sabbaṃ ñāṇasamādhikiccaṃ ākaṅkhāmattapaṭibaddhamevāti. Sabbakiccasādhakanti anupubbavihārādisabbakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti ettha vipassanābhiññāpādakattā eva catutthassa jhānassa bhagavato sabbalokiyalokuttaraguṇadāyakatā veditabbā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ taṃpadaṭṭhānañca sabbaññutaññāṇaṃ abhisambodhi, tadadhigamasamakālameva ca bhagavato sabbe buddhaguṇā hatthagatā ahesuṃ, catutthajjhānasannissayo ca maggādhigamoti.

‘‘Catutthaṃ jhānaṃ upasampajja vihāsi’’nti vatvā ‘‘so’’ti vuttattā āha ‘‘so aha’’nti. Evaṃ samāhiteti ettha evaṃ-saddo heṭṭhā jhānattayādhigamapaṭipāṭisiddhassa catutthajjhānasamādhānassa nidassanatthoti āha ‘‘evanti catutthajjhānakkamanidassanameta’’nti. Catutthajjhānassa tassa ca adhigamamaggassa nidassanaṃ, yena samādhānānukkamena catutthajjhānasamādhi laddho, tadubhayanidassananti attho. Tenāha ‘‘iminā…pe… vuttaṃ hotī’’ti. Tattha iminā kamenāti iminā paṭhamajjhānādhigamādinā kamena. Yadipi ‘‘eva’’nti idaṃ āgamanasamādhinā saddhiṃ catutthajjhānasamādhānaṃ dīpeti, satipārisuddhisamādhi eva pana iddhiyā adhiṭṭhānabhāvato padhānanti āha ‘‘catutthajjhānasamādhinā samāhite’’ti. Sabbapaccanīkadhammupakkilesaparisuddhāya paccanīkasamanepi abyāvaṭāya pārisuddhupekkhāya vattamānāya catutthajjhānaṃ taṃsampayuttā ca dhammā suparisuddhā suvisadā ca honti, satisīsena pana tattha desanā katāti āha ‘‘upekkhāsatipārisuddhibhāvena parisuddhe’’ti, upekkhāya janitasatipārisuddhisambhavenāti attho. Parisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā sudhantasuvaṇṇassa nighaṃsanena pabhassaratā viyāti āha ‘‘parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hotī’’ti.

Sukhādīnaṃ paccayānaṃ ghātenāti sukhasomanassānaṃ dukkhadomanassānañca yathākkamaṃ rāgadosapaccayānaṃ vikkhambhanena. ‘‘Sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa paccayo, domanassaṃ dosassā’’ti vuttaṃ. Yathā rāgādayo cetaso malāsucibhāvena ‘‘aṅgaṇānī’’ti vuccanti, evaṃ upagantvā kilesanaṭṭhena upakkilesāti āha ‘‘anaṅgaṇattā eva ca vigatupakkilese’’ti. Tenāha ‘‘aṅgaṇena hi cittaṃ upakkilissatī’’ti, vibādhīyati upatāpīyatīti attho. Subhāvitattāti paguṇabhāvāpādanena suṭṭhu bhāvitattā. Tenāha ‘‘vasībhāvappatte’’ti, āvajjanādinā pañcadhā cuddasavidhena vā paridamanena vasaṃ vattituṃ upagateti attho. Vase vattamānañhi cittaṃ mudūti vuccatīti vase vattamānaṃ cittaṃ paguṇabhāvāpattiyā suparimadditaṃ viya cammaṃ suparikammakatā viya ca lākhā mudūti vuccati. Kammakkhameti vikubbanādiiddhikammakkhame. Tadubhayanti mudutākammaniyadvayaṃ.

Nāhantiādīsu (a. ni. aṭṭha. 1.1.1) na-kāro paṭisedhattho. Ahanti satthā attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vuccamānacittato aññaṃ. Ekadhammampīti ekampi sabhāvadhammaṃ. Na samanupassāmīti sambandho. Ayañhettha attho – ahaṃ, bhikkhave, sabbaññutaññāṇena olokentopi aññaṃ ekadhammampi na samanupassāmi, yaṃ vasībhāvāpādanena bhāvitaṃ tathā punappunaṃ karaṇena bahulīkataṃ evaṃ savisesamudubhāvappattiyā mudu kammakkhamatāya kammaniyañca hoti yathā idaṃ cittanti. Idaṃ cittanti ca attano tesañca paccakkhatāya evamāha.

Yathā yathāvuttā parisuddhatādayo na vigacchanti, evaṃ subhāvitaṃ cittaṃ tattha avaṭṭhitaṃ idha ‘‘ṭhitaṃ āneñjappatta’’nti ca vuttanti āha ‘‘etesu parisuddhabhāvādīsuṭhitattā ṭhite, ṭhitattāyeva āneñjappatte’’ti. Yathā mudukammaññatā vasībhāvappattiyā lakkhīyati, evaṃ vasībhāvappattipi mudukammaññatāhi lakkhīyatīti ‘‘mudukammaññabhāvena vā attano vase ṭhitattā ṭhite’’ti vuttaṃ. Yathā hi kāraṇena phalaṃ niddhārīyati, evaṃ phalenapi kāraṇaṃ niddhārīyatīti niccalabhāvena avaṭṭhānaṃ āneñjappattiyā ca sampayuttadhammesu thirabhāvena paṭipakkhehi akammaniyatāya ca sambhavataṃ saddhādibalānaṃ ānubhāvena hotīti āha ‘‘saddhādīhi pariggahitattā āneñjappatte’’ti.

Idāni saṅkhepato vuttamevatthaṃ vivarituṃ ‘‘saddhāpariggahitaṃ hī’’tiādi vuttaṃ. Tattha saddhāpariggahitanti evaṃ subhāvitaṃ vasībhāvappattaṃ cittaṃ ekaṃsena abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāya saṃvattatīti evaṃ pavattāya saddhāya pariggahitaṃ yathāvuttasaddhābalena upatthambhitaṃ. Assaddhiyenāti tappaṭipakkhena assaddhiyena hetunā. Na iñjatīti na calati na kampati, aññadatthu uparivisesāvahabhāveneva tiṭṭhati. Vīriyapariggahitantiādīsupi imināva nayena attho veditabbo. Ayaṃ pana viseso – vīriyapariggahitanti vasībhāvāpādanaparidamanasādhanena vīriyena upatthambhitaṃ. Satipariggahitanti yathāvutte bhāvanābahulīkāre asammosādikāya kusalānañca dhammānaṃ gatiyo samanvesamānāya satiyā upatthambhitaṃ. Samādhipariggahitanti tattheva avikkhepasādhanena samādhānena upatthambhitaṃ. Paññāpariggahitanti tassā eva bhāvanāya upakārānupakāradhammānaṃ pajānanalakkhaṇāya paññāya upatthambhitaṃ. Obhāsagatanti ñāṇobhāsasahagataṃ. Obhāsabhūtena hi yathāvuttasamādhānasaṃvaddhitena ñāṇena saṃkilesapakkhaṃ yāthāvato passanto tato utrāsanto ottappanto taṃ abhibhavati, na tena abhibhuyyati. Tenāha ‘‘kilesandhakārena na iñjatī’’ti. Etena ñāṇapariggahitaṃ hirottappabalaṃ dasseti. Aṭṭhaṅgasamannāgatanti catutthajjhānasamādhinā samāhitatā parisuddhatā pariyodātatā anaṅgaṇatā vigatupakkilesatā mudubhāvo kammaniyatā āneñjappattiyā ṭhitatāti imehi aṭṭhahi aṅgehi samannāgataṃ. Atha vā samāhitassa cittassa imāni aṅgānīti ‘‘samāhite’’ti imaṃ aṅgabhāvena aggahetvā ṭhitiāneñjappattiyo visuṃ gahetvā yathāvuttehi aṭṭhahi aṅgehi samannāgatanti attho daṭṭhabbo. Abhinīhārakkhamanti iddhividhādiatthaṃ abhinīhārakkhamaṃ tadabhimukhakaraṇayoggaṃ. Tenāha ‘‘abhiññāsacchikaraṇīyānaṃ dhammānaṃ abhiññāsacchikiriyāyā’’ti.

Kāmaṃ nīvaraṇāni vikkhambhetvā eva paṭhamajjhānasamadhigamo, vitakkādivūpasamā eva ca dutiyajjhānādisamadhigamo, tathāpi na tathā te tehi dūrībhūtā, apetā vā yathā catutthajjhānato, tasmā cetaso malīnabhāvasaṅkhobhauppilābhāvakarehi nīvaraṇādīhi suṭṭhu vimuttiyā tassa parisuddhipariyodātatā ca vuttāti āha ‘‘nīvaraṇa…pe… pariyodāte’’ti. Jhānapaṭilābhapaccanīkānanti ettha ācariyadhammapālattherena ‘‘jhānapaṭilābhapaccayāna’’nti pāṭhaṃ gahetvā ‘‘jhānapaṭilābhapaccanīkāna’’nti ayaṃ pāṭho paṭikkhitto. Vuttañhi tena –

‘‘Jhānapaṭilābhapaccayānanti jhānapaṭilābhahetukānaṃ jhānapaṭilābhaṃ nissāya uppajjanakānaṃ. Pāpakānanti lāmakānaṃ. Icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ ‘aho vata mameva satthā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyā’tiādinayappavattānaṃ mānamāyāsāṭheyyādīnaṃ. Abhijjhādīnanti ādi-saddenapi tesaṃyeva saṅgaho. Abhijjhā cettha paṭhamajjhānena avikkhambhaneyyā mānādayo ca tadekaṭṭhā daṭṭhabbā jhānapaṭilābhapaccayānanti anuvattamānattā. Vikkhambhaneyyā pana nīvaraṇaggahaṇena gahitā. Kathaṃ pana paṭhamajjhānena avikkhambhaneyyā idha vigacchantīti? ‘Sabbe kusalā dhammā sabbākusalānaṃ paṭipakkhā’ti sallekhapaṭipattivasena evaṃ vuttaṃ jhānassa aparāmaṭṭhabhāvadassanato. Ye panettha ‘icchāvacarānaṃ abhijjhādīna’nti imehi padehi kopaappaccayakāmarāgabyāpādādayo gahitāti adhippāyena ‘jhānapaṭilābhapaccayāna’nti pāṭhaṃ paṭikkhipitvā ‘jhānapaṭilābhapaccanīkāna’nti pāṭhoti vadanti, taṃ tesaṃ matimattaṃ tathā pāṭhasseva abhāvato, jhānapaṭilābhapaccanīkā ca nīvaraṇā ceva tadekaṭṭhā ca, tesaṃ dūrībhāvaṃ vatvā puna tesaṃyeva abhāvavigamacodanāya ayujjamānattā. Nanu ca anaṅgaṇasuttavatthasuttesu ayamattho labbhati oḷārikānaṃyeva pāpadhammānaṃ tattha adhippetattāti. Saccametaṃ, idha pana adhigatacatutthajjhānassa vasena vuttattā sukhumāyeva te gahitā, aṅgaṇupakkilesatāsāmaññena panettha suttānaṃ apadisanaṃ. Tathā hi ‘suttānusārenā’ti vuttaṃ, na pana suttavasenā’’ti.

Avassañcetamevaṃ sampaṭicchitabbaṃ adhigatajjhānānampi kesañci icchāvacarānaṃ pavattisabbhāvatoti . Teneva ācariyadhammapālattherena ‘‘jhānapaṭilābhapaccayāna’’nti pāṭhaṃ gahetvā ‘‘jhānapaṭilābhapaccanīkāna’’nti ayaṃ pāṭho paṭikkhitto. Mahāgaṇṭhipade visuddhimaggassa sīhaḷagaṇṭhipadepi ca ‘‘jhānapaṭilābhapaccayāna’’nti imasseva pāṭhassa attho vutto, tasmā ayameva pāṭho gahetabbo, atthopi cettha yathāvuttanayeneva veditabbo. Tena ‘‘icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho’’ti ayampi pāṭho ayuttoyevāti gahetabbaṃ, tatoyeva ca visuddhimagge ayaṃ pāṭho sabbena sabbaṃ na dassitoti.

Iddhipādakabhāvūpagamanenāti iddhiyā pādakabhāvassa padaṭṭhānabhāvassa upagamanena. Bhāvanāpāripūriyāti ito paraṃ kattabbassa abhāvavasena abhinīhārakkhamabhāvanāya paripuṇṇattā. Paṇītabhāvūpagamanenāti tato eva padhānabhāvaṃ nītatāya uttamaṭṭhena atittikaraṭṭhena ca paṇītabhāvassa upagamanena. Ubhayañcetaṃ bhāvanāya ṭhitiyā kāraṇavacanaṃ, paripuṇṇāya bhāvanāya paṇītabhāvappattiyā ṭhiteti. Āneñjappatteti idaṃ ṭhitiyā visesanaṃ. Tenāha ‘‘yathā āneñjappattaṃ hoti, evaṃ ṭhite’’ti. Imasmiṃ pakkhe ‘‘ṭhite āneñjappatte’’ti ubhayamekaṃ aṅgaṃ, ‘‘samāhite’’ti pana idampi ekamaṅgaṃ. Tenevassa paṭhamavikappato visesaṃ sandhāyāha ‘‘evampi aṭṭhaṅgasamannāgata’’nti.

Pubbenivāsaṃ anussarati, tassa vā anussaraṇaṃ pubbenivāsānussati taṃnissayādipaccayabhūtaṃ paṭicca uppajjanato. Pubbenivāsānussatimhi yaṃ ñāṇaṃtadatthāyāti saṅkhepena vuttamatthaṃ vivaranto pubbenivāsaṃ tāva dassetvā tattha satiñāṇāni dassetuṃ ‘‘pubbenivāso’’tiādimāha. Tattha ‘‘pubbe’’ti idaṃ padaṃ ‘‘ekampi jāti’’ntiādivacanato atītabhavavisayaṃ idhādhippetanti āha ‘‘atītajātīsū’’ti. Nivāsasaddo kammasādhano, khandhavinimutto ca nivasitadhammo natthīti āha ‘‘nivutthakkhandhā’’ti. Nivutthatā cettha santāne pavattatā, tathābhūtā ca te anu anu bhūtā jātā pavattā, tattha uppajjitvā vigatā ca hontīti āha ‘‘nivutthāti ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā’’ti. Evaṃ sasantatipariyāpannadhammavasena nivāsasaddassa atthaṃ vatvā idāni avisesena vattuṃ ‘‘nivutthadhammā vā nivutthā’’ti vatvā taṃ vivarituṃ ‘‘gocaranivāsenā’’tiādi vuttaṃ. Gocarabhūtāpi hi gocarāsevanāya āsevitā ārammaṇakaraṇavasena anubhūtā nivutthā nāma honti. Te pana duvidhā saparaviññāṇagocaratāyāti ubhayepi te dassetuṃ ‘‘attano’’tiādi vuttaṃ. Tattha ‘‘attano viññāṇena viññātā’’ti vatvā ‘‘paricchinnā’’ti vacanaṃ ye te gocaranivāsena nivutthadhammā, na te kevalaṃ viññāṇena viññātamattā, atha kho yathā pubbe nāmagottavaṇṇaliṅgāhārādīhi visesehi paricchedakārikāya paññāya paricchijja gahitā, tathevetaṃ ñāṇaṃ paricchijja gaṇhātīti imassa atthassa dīpanatthaṃ vuttaṃ. Paraviññāṇaviññātāpi vā nivutthāti sambandho. Na kevalaṃ attanova viññāṇena, atha kho paresaṃ viññāṇena viññātāpīti attho. Idhāpi ‘‘paricchinnā’’ti padaṃ ānetvā sambandhitabbaṃ, paresampi vā viññāṇena viññātā paricchinnāti. Tassa ca gahaṇe payojanaṃ vuttanayeneva vattabbaṃ.

Te ca kho yasmā atītāsu eva jātīsu aññehi viññātā paricchinnā, te ca parinibbutāpi honti, yehi te viññātā, tesaṃ tadā vattamānasantānānusārena tesampi atīte pavatti viññāyatīti sikhāppattaṃ pubbenivāsānussatiñāṇassa visayabhūtaṃ pubbenivāsaṃ dassetuṃ ‘‘chinnavaṭumakānussaraṇādīsū’’ti vuttaṃ. Chinnavaṭumakā sammāsambuddhā, tesaṃ anussaraṇaṃ chinnavaṭumakānussaraṇaṃ. ‘‘Ādisaddena paccekabuddhabuddhasāvakānussaraṇāni gayhantī’’ti keci vadanti. Chinnavaṭumakā pana sabbeva anupādisesāya nibbānadhātuyā parinibbutā chinnasaṃsāramaggattā, tesaṃ anussaraṇaṃ nāma tesaṃ paṭipattiyā anussaraṇaṃ. Sā pana paṭipatti saṅkhepato chaḷārammaṇaggahaṇalakkhaṇāti tāni idha paraviññāṇaviññātaggahaṇena gahitāni. Tasmā purimāsu jātīsu attano viññāṇena aviññātānaṃ parinibbutānaṃ sabbesampi buddhapaccekabuddhasāvakānaṃ anussaraṇaṃ chinnavaṭumakānussaraṇanti veditabbaṃ. Ādi-saddena panettha purimāsu jātīsu attano viññāṇena aviññātānaṃ aparinibbutānampi vattamānakkhandhapaṭipāṭiyā agantvā sīhokkantikavasena anussaraṇaṃ gahitaṃ, ime pana yathāvuttachinnavaṭumakānussaraṇādayo buddhānaṃyeva labbhanti. Na hi atīte buddhā bhagavanto evaṃ vipassiṃsu, evaṃ maggaṃ bhāvesuṃ, phalanibbānāni sacchākaṃsu, evaṃ veneyye vinesunti ettha sabbathā aññesaṃ ñāṇassa gati atthīti. Ye pana purimāsu jātīsu attanova viññāṇena viññātā, te parinibbutepi khandhapaṭibaddhattā sāvakā anussarantiyeva. Yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussatīti ānetvā sambandhitabbaṃ. Abhinīharinti cittaṃ jhānārammaṇato apanetvā pubbenivāsābhimukhaṃ pesesiṃ, pubbenivāsaninnaṃ pubbenivāsapoṇaṃ pubbenivāsapabbhāraṃ akāsinti attho.

Pāḷiyaṃ ‘‘abhininnāmesi’’nti uttamapurisappayogattā ‘‘so’’ti ettha ahaṃsaddo ānetvā vuccamāno tadattho pākaṭo hotīti ‘‘so aha’’nti vuttaṃ. Anekavidhanti nānābhavayonigativiññāṇaṭṭhitisattāvāsādivasena bahuvidhaṃ. Pakārehīti nāmagottādiākārehi saddhiṃ. Sahayoge cetaṃ karaṇavacanaṃ. Pavattitanti desanāvasena pavattitaṃ. Tenāha ‘‘saṃvaṇṇita’’nti, vitthāritanti attho. Nivāsanti antogadhabhedasāmaññavacanametanti te bhede byāpanicchāvasena saṅgahetvā dassento ‘‘tattha tattha nivutthasantāna’’nti āha. Anugantvā anugantvāti ñāṇagatiyā anugantvā anugantvā. Anudevāti anu eva, da-kāro padasandhivasena āgato. ‘‘Abhininnāmesi’’nti vatvā ‘‘anussarāmī’’ti vuttattā cittassa abhinīhārasamanantarabhāvasaraṇaṃ anusaddo dīpetīti āha ‘‘citte abhininnāmitamatte eva sarāmīti dassetī’’ti. Parikammaṃ vattabbaṃ siyāti ‘‘pubbenivāsaṃ anussaritukāmena ādikammikena bhikkhunā pacchābhattaṃ piṇḍapātapaṭikkantena rahogatena paṭisallīnena paṭipāṭiyā cattāri jhānāni samāpajjitvā abhiññāpādakacatutthajjhānato vuṭṭhāya sabbapacchimā nisajjā āvajjitabbā’’ti evamādinā pubbenivāsañāṇassa parikammabhūtaṃ pubbakaraṇaṃ vattabbaṃ bhaveyya.

Āraddhappakāradassanattheti anussarituṃ āraddhassa pubbenivāsassa pabhedadassanatthe. Ekampi jātinti ekampi bhavaṃ. So hi ekakammanibbatto ādānanikkhepaparicchinno antogadhadhammappabhedo khandhappabandho idha ‘‘jātī’’ti adhippeto jāyatīti jātīti katvā. Tenāha ‘‘ekampi…pe… khandhasantāna’’nti. Parihāyamānoti khīyamāno vinassamāno. Kappoti asaṅkhyeyyakappo. So pana atthato kālo, tadā pavattamānasaṅkhāravasenassa parihāni veditabbā. Vaḍḍhamāno vivaṭṭakappoti etthāpi eseva nayo. Yo pana ‘‘kālaṃ khepeti, kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190) ādīsu kālassapi khayo vuccati, so idha nādhippeto aniṭṭhappasaṅgato. Saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ tathāṭhāyī saṃvaṭṭaṭṭhāyī. Tammūlakattāti taṃpubbakattā. Vivaṭṭanaṃ nibbattanaṃ, vaḍḍhanaṃ vā vivaṭṭo.

Tejena saṃvaṭṭo tejosaṃvaṭṭo. Saṃvaṭṭasīmāti saṃvaṭṭanamariyādā. Saṃvaṭṭatīti vinassati. Sadāti sabbakālaṃ, tīsupi saṃvaṭṭakālesūti attho. Ekaṃ buddhakkhettanti idha yaṃ sandhāya vuttaṃ, taṃ niyametvā dassetuṃ ‘‘buddhakkhettaṃ nāma tividha’’ntiādi vuttaṃ. Yattake ṭhāne tathāgatassa paṭisandhiñāṇādiñāṇānubhāvo puññaphalasamuttejito saraseneva parijambhati, taṃ sabbampi buddhaṅkurassa nibbattanakkhettaṃ nāmāti āha ‘‘jātikkhettaṃ dasasahassacakkavāḷapariyanta’’nti. Ānubhāvo pavattatīti idha iddhimā cetovasippatto āṇākkhettapariyāpanne yattha katthaci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tattheva aññaṃ cakkavāḷaṃ gatopi kataparitto eva hotīti katvā vuttaṃ. Atha vā tattha ekasmiṃ cakkavāḷe ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākkhette sabbasattānaṃ abhisambhuṇātveva parittānubhāvo tattha devatāhi parittānaṃ sampaṭicchitabbatoti vuttaṃ ‘‘ānubhāvo pavattatī’’ti. Yaṃ yāvatā vā pana ākaṅkheyyāti vuttanti yaṃ visayakkhettaṃ sandhāya ekasmiṃyeva khaṇe sarena abhiviññāpanaṃ attano rūpadassanañca paṭijānantena bhagavatā ‘‘yāvatā vā pana ākaṅkheyyā’’ti vuttaṃ. Yatthāti yasmiṃ padese anantāparimāṇe visayakkhette. Yaṃ yaṃ ākaṅkhati, taṃ taṃ anussaratīti ākaṅkhamattapaṭibaddhavuttitāya buddhañāṇassa yaṃ yaṃ anussarituṃ icchati, taṃ taṃ anussarati. Ekaṃ āṇākkhettaṃ vinassatīti iminā tiriyato saṃvaṭṭamānaparicchedo vutto. Saṇṭhahantanti vivaṭṭamānaṃ jāyamānaṃ. Tassa vināso ca saṇṭhahanañca visuddhimagge vuttanti amhehipi heṭṭhā ‘‘lokavidū’’ti imassa atthasaṃvaṇṇanādhikāre pasaṅgato vuttattā idha na vuccati.

Evaṃ pasaṅgena saṃvaṭṭādike pakāsetvā idāni yathādhigataṃ tesaṃ anussaraṇākāraṃ dassetuṃ ‘‘ye panete saṃvaṭṭavivaṭṭā vuttā’’tiādimāha. Tattha etesūti niddhāraṇe bhummaṃ saṃvaṭṭavivaṭṭakappasamudāyato anekesaṃ saṃvaṭṭakappādīnaṃ niddhāriyamānattā. Amumhi saṃvaṭṭakappeti ettha -saddo luttaniddiṭṭho daṭṭhabbo. Tena ca aniyamatthena itarāsaṃ asaṅkhyeyyānampi saṅgaho siddhoti. Atha vā amumhi saṃvaṭṭakappeti idaṃ saṃvaṭṭakappassa ādito pāḷiyaṃ gahitattā vuttaṃ. Tatthāpi hi imassa katipayakālaṃ bhavādīsu saṃsaraṇaṃ upalabbhatīti. Saṃvaṭṭakappe vā vattamāne yesu bhavādīsu imassa upapatti ahosi, taṃdassanametaṃ daṭṭhabbaṃ. Bhave vātiādīsu kāmādibhave vā aṇḍajādiyoniyā vā devādigatiyā vā nānattakāyanānattasaññīādiviññāṇaṭṭhitiyā vā sattāvāse vā khattiyādisattanikāye vā. Yasmā idaṃ bhagavato vasena pubbenivāsānussatiñāṇaṃ āgataṃ, tasmā tasseva nāmādivasena atthaṃ yojetvā dassento āha ‘‘evaṃnāmoti vessantaro vā jotipālo vā’’tiādi. Sālimaṃsodanāhāro vāti gihikālaṃ sandhāya vuttaṃ. Pavattaphalabhojano vāti tāpasādikālaṃ sandhāya. Pavattaphalabhojanoti sayampatitaphalāhāro. Sāmisanirāmisādippabhedānanti ettha sāmisā gehassitasomanassādayo, nirāmisā nekkhammassitasomanassādayo. Ādi-saddena vivekajasamādhijasukhādīnaṃ saṅgaho.

Heṭṭhā sāmaññato vuttamevatthaṃ vibhajitvā dassetukāmo ‘‘atha vā’’tiādimāha. Tattha amutrāsinti sāmaññaniddesoyaṃ, byāpanicchālopo vā, amutra amutra āsinti vuttaṃ hoti. Anupubbena ārohantassa yāvadicchakaṃ anussaraṇanti ettha ārohantassāti paṭilomato ñāṇena pubbenivāsaṃ ārohantassa. Paṭinivattantassāti pubbenivāsaṃ anussaraṇavasena yāvadicchakaṃ gantvā paccāgacchantassa. Paccavekkhaṇanti anussaritānussaritassa paccavekkhaṇaṃ. Tasmāti vuttassevatthassa kāraṇabhāvena paccāmasanaṃ, paṭinivattantassa paccavekkhaṇabhāvatoti vuttaṃ hoti. Idhūpapattiyāti idha carimabhave upapattiyā. Anantaranti atītānantaramāha. Amutrāti amukasmiṃ bhaveti attho. Udapādinti uppajjiṃ. Tāhi devatāhīti tusitadevatāhi. Ekagottoti tusitagottena ekagotto. Mahābodhisattānaṃ santānassa pariyosānāvatthāyaṃ devalokūpapattijanakaṃ nāma akusalena kammunā anupaddutameva hotīti adhippāyena ‘‘dukkhaṃ pana saṅkhāradukkhamattamevā’’ti vuttaṃ. Mahāpuññānampi pana devaputtānaṃ pubbanimittuppattikālādīsu aniṭṭhārammaṇasamāyogo hotiyevāti ‘‘kadāci dukkhadukkhassapi sambhavo natthī’’ti na sakkā vattuṃ, dhammānaṃ uppādanirodhasaṅkhāradukkhanti veditabbaṃ. Sattapaññāsa…pe… pariyantoti idaṃ manussavassagaṇanāvasena vuttaṃ. Tattha devānaṃ vassagaṇanāya pana catusahassameva.

Itīti vuttatthanidassanametaṃ, tañca kho yathārahato, na yathānupubbatoti dassento ‘‘nāmagottavasenā’’tiādimāha. Uddisīyatīti disvāva aviññeyyattā ‘‘ayaṃ ko nāmo’’ti pucchite ‘‘tisso gotamo’’ti nāmagottena uddisīyati. Vaṇṇādīhīti vaṇṇāhāravedayitāyuparicchedehi. Sāmotīti ettha iti-saddo ādiattho, pakārattho vā. Tena evamādievaṃpakāranānattatoti dassitaṃ hoti. Nāmagottaṃ uddesoti uddisīyati satto etenāti uddeso nāmagottaṃ. Itare ākārāti ākarīyati disvāva satto viññāyati etehīti itare vaṇṇādayo ākārā. ‘‘No ca kho avisesenā’’ti saṅkhepato vuttamevatthaṃ vitthārena dassento āha ‘‘titthiyā hī’’tiādi. Tattha titthiyāti aññatitthiyā. Te pana kammavādino kiriyavādino tāpasādayo. Yasmā titthiyānaṃ brahmajālādīsu cattālīsāya eva saṃvaṭṭavivaṭṭānaṃ anussaraṇaṃ āgataṃ, tasmā ‘‘na tato para’’nti vatvā tattha kāraṇaṃ vadanto ‘‘dubbalapaññattā’’tiādimāha. Tena vipassanābhiyogo pubbenivāsānussatiñāṇassa visesakāraṇanti dasseti. Tatoyeva ca balavapaññattā ṭhapetvā aggasāvakamahāsāvake itare pakatisāvakā kappasatampi kappasahassampi anussarantiyevāti daṭṭhabbaṃ. Teneva vuttaṃ visuddhimagge (visuddhi. 2.402) ‘‘pakatisāvakā kappasatampi kappasahassampi anussarantiyeva balavapaññattā’’ti. Ettako hi tesaṃ abhinīhāroti kappānaṃ satasahassampi tadadhikaṃ ekaṃ dve ca asaṅkhyeyyānīti kālavasena evaṃparimāṇo yathākkamaṃ tesaṃ mahāsāvakaaggasāvakapaccekabuddhānaṃ puññañāṇābhinīhāro, sāvakapaccekabodhipāramitā siddhā. Yadi bodhisambhārasambharaṇakālaparicchinno tesaṃ tesaṃ ariyānaṃ abhiññāñāṇavibhavo, evaṃ sante buddhānampissa paricchedatā āpannāti āha ‘‘buddhānaṃ pana paricchedo natthī’’ti. ‘‘Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇa’’nti (paṭi. ma. 3.5) vacanato sabbaññutaññāṇassa viya buddhānaṃ abhiññāñāṇānampi savisaye paricchedo nāma natthīti tattha yaṃ yaṃ ñātuṃ icchanti, taṃ taṃ jānanti eva. Atha vā satipi kālaparicchede kāraṇūpāyakosallapariggahādinā sātisayattā mahābodhisambhārānaṃ paññāpāramitāya pavattiānubhāvassa paricchedo nāma natthi, kuto taṃnibbattānaṃ abhiññāñāṇānanti āha ‘‘buddhānaṃ pana paricchedo natthī’’ti. Atīte ‘‘ettakānaṃ kappānaṃ asaṅkhyeyyānī’’ti evaṃ kālaparicchedo natthi anāgate anāgataṃsañāṇassa viya. Tenāha ‘‘yāva icchanti tāva sarantī’’ti.

Evaṃ pañcannaṃ janānaṃ pubbenivāsānussaraṇaṃ kālavibhāgato dassetvā idāni ārammaṇaggahaṇavasenassa pavattivisesaṃ dassento ‘‘titthiyā cā’’tiādimāha. Khandhapaṭipāṭimeva sarantīti ettha khandhapaṭipāṭi khandhānaṃ anukkamo, sā ca kho cutito paṭṭhāya uppaṭipāṭivasena. Keci panettha ‘‘iriyāpathapaṭipāṭi khandhapaṭipāṭī’’ti vadanti. Vuttamevatthaṃ byatirekato vibhāvento āha ‘‘paṭipāṭiṃ muñcitvā’’tiādi. Tattha cutipaṭisandhivasenāti attano parassa vā tasmiṃ tasmiṃ attabhāve cutiṃ disvā antarā kiñci anāmasitvā paṭisandhiyā eva gahaṇavasena. Yathā pana andhā yaṭṭhiṃ amuñcitvā gacchanti, evaṃ te khandhapaṭipāṭiṃ amuñcitvāva sarantīti āha ‘‘tesañhi andhānaṃ viya icchitappadesokkamanaṃ natthī’’ti. Sāvakāti pakatisāvakāpi mahāsāvakāpi aggasāvakāpi sāmaññato vuttā. Pakatisāvakāpi hi khandhapaṭipāṭiyāpi anussaranti , cutipaṭisandhivasenapi saṅkamanti balavapaññattā, tathā asītimahāsāvakā. Dvinnaṃ pana aggasāvakānaṃ khandhapaṭipāṭikiccaṃ natthi. Ekassa attabhāvassa cutiṃ disvā paṭisandhiṃ passanti, puna aparassa cutiṃ disvā paṭisandhinti evaṃ cutipaṭisandhivasenapi saṅkamantā gacchanti. Yathā nāma saradasamaye ṭhitamajjhanhikavelāyaṃ caturatanike gehe cakkhumato purisassa rūpagataṃ supākaṭameva hotīti lokasiddhametaṃ. Siyā pana tassa sukhumataratirokuṭṭādibhedassa rūpagatassa agocaratā, na tveva buddhānaṃ ñātuṃ icchitassa ñeyyassa agocaratā, atha kho taṃ ñāṇālokena obhāsitaṃ hatthatale āmalakaṃ viya supākaṭaṃ suvibhūtameva hoti, tathā ñeyyāvaraṇassa suppahīnattāti āha ‘‘buddhā panā’’tiādi.

Tattha sīhokkantavasenāti sīhagatipatanavasena. Yaṃ yaṃ ṭhānaṃ ākaṅkhantīti yasmiṃ kappe yasmiṃ bhave yaṃ yaṃ ṭhānaṃ jānituṃ icchanti. Taṃ sabbaṃ sarantiyevāti ñātuṃ icchitaṃ taṃ sabbaṃ sarantiyeva, na na saranti. Buddhānañhi neva khandhapaṭipāṭikiccaṃ, na ca cutipaṭisandhivasena saṅkamanakiccaṃ atthi. Tesañhi anekāsu kappakoṭīsu heṭṭhā vā upari vā yaṃ yaṃ ṭhānaṃ icchanti, taṃ taṃ pākaṭameva hoti. Tasmā yathā peyyālapāḷiṃ paṭhantā ‘‘paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhāna’’ntiādipariyosānameva gaṇhantā saṅkhipitvā sajjhāyanti, na anupadaṃ, evaṃ anekāpi kappakoṭiyo peyyālapāḷiṃ viya saṅkhipitvā yaṃ yaṃ icchanti, tattha tattheva ñāṇena okkamantā sīhokkantavasena gacchanti. Evaṃ gacchantānañca tesaṃ ñāṇaṃ yathā nāma katavālavedhiparicayassa sarabhaṅgasadisassa dhanuggahassa khitto saro antarantarā rukkhalatādīsu asajjamāno lakkheyeva patati na sajjati na virajjhati, evaṃ antarantarāsu jātīsu na sajjati na virajjhati, asajjamānaṃ avirajjhamānaṃ icchiticchitaṭṭhānaṃyeva gaṇhāti.

Atītabhave khandhā tappaṭibaddhanāmagottāni ca sabbaṃ pubbenivāsantveva saṅgahitānīti āha ‘‘kiṃ viditaṃ karoti? Pubbenivāsa’’nti. Moho paṭicchādakaṭṭhena tamo viya tamoti āha ‘‘sveva moho’’tiādi. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ, obhāsova karaṇaṃ obhāsakaraṇaṃ, attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijānanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Kasmā? Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppannoti imamatthaṃ atidisati. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha ‘‘vīriyātāpena ātāpino’’ti, vīriyavatoti attho. Pesitacittassāti yathādhippetatthasiddhiṃ pativissaṭṭhacittassa. Yathā appamattassa ātāpino pahitattassa viharatoti aññassapi kassaci mādisassāti adhippāyo. Padhānānuyogassāti sammappadhānamanuyuttassa. Sesamettha uttānattā vuttanayattā ca suviññeyyameva.

Pubbenivāsakathā niṭṭhitā.

Dibbacakkhuñāṇakathā

13.Cutiyāti cavane. Upapāteti upapajjane. Samīpatthe cetaṃ bhummavacanaṃ, cutikkhaṇasāmantā upapattikkhaṇasāmantā cāti vuttaṃ hoti. Tathā hi vakkhati ‘‘ye pana āsannacutikā’’tiādi. Yena ñāṇenāti yena dibbacakkhuñāṇena. Dibbacakkhuñāṇeneva hi sattānaṃ cuti ca upapatti ca ñāyati. Parikammaṃ vattabbaṃ siyāti ‘‘dibbacakkhuñāṇaṃ uppādetukāmena ādikammikena kulaputtena kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā tejokasiṇaṃ odātakasiṇaṃ ālokakasiṇanti imesu tīsu kasiṇesu aññataraṃ āsannaṃ kātabbaṃ, upacārajjhānagocaraṃ katvā vaḍḍhetvā ṭhapetabba’’ntiādinā dibbacakkhuñāṇassa parikammaṃ vattabbaṃ bhaveyya.

So ahanti so katacittābhinīhāro ahaṃ. Dibbasadisattāti divi bhavanti dibbaṃ, devānaṃ pasādacakkhu, tena dibbena cakkhunā sadisattāti attho. Dibbasadisattāti ca hīnūpamādassanaṃ devatānaṃ dibbacakkhutopi imassa mahānubhāvattā. Idāni taṃ dibbasadisattaṃ vibhāvetuṃ ‘‘devatānañhī’’tiādi vuttaṃ. Tattha sucaritakammanibbattanti saddhābahulatāvisuddhadiṭṭhitāānisaṃsadassāvitādisampattiyā suṭṭhu caritattā sucaritena devūpapattijanakena puññakammena nibbattaṃ. Pittasemharuhirādīhīti ādi-saddena vātarogādīnaṃ saṅgaho. Apalibuddhanti anupaddutaṃ. Pittādīhi anupaddutattā kammassa ca uḷāratāya upakkilesavimutti veditabbā. Upakkilesadosarahitañhi kammaṃ tiṇādidosarahitaṃ viya sassaṃ uḷāraphalaṃ anupakkiliṭṭhaṃ hoti. Kāraṇūpacārena cassa phalaṃ tathā voharīyati yathā ‘‘sukkaṃ sukkavipāka’’nti. Dūrepīti pi-saddena sukhumassapi ārammaṇassa sampaṭicchanasamatthataṃ saṅgaṇhāti. Pasādacakkhūti catunnaṃ mahābhūtānaṃ pasādalakkhaṇaṃ cakkhu. Vīriyabhāvanābalanibbattanti vīriyārambhavaseneva ijjhanato sabbāpi kusalabhāvanā vīriyabhāvanā, padhānasaṅkhārasamannāgatā vā iddhipādabhāvanā visesato vīriyabhāvanā, tassā ānubhāvena nibbattaṃ vīriyabhāvanābalanibbattaṃ. Ñāṇamayaṃ cakkhu ñāṇacakkhu. Tādisamevāti upakkilesavimuttatāya dūrepi sukhumassapi ārammaṇassa sampaṭicchanasamatthatāya ca taṃsadisameva.

Dibbavihāravasena paṭiladdhattāti dibbavihārasaṅkhātānaṃ catunnaṃ jhānānaṃ vasena paṭiladdhattā. Iminā kāraṇavasenassa dibbabhāvamāha. Dibbavihārasannissitattāti aṭṭhaṅgasamannāgamena ukkaṃsagataṃ pādakajjhānasaṅkhātaṃ dibbavihāraṃ sannissāya pavattattā, dibbavihārapariyāpannaṃ vā attanā sampayuttaṃ rūpāvacaracatutthajjhānaṃ nissāya paccayabhūtaṃ sannissitattāti evamettha attho daṭṭhabbo. Ālokapariggahena mahājutikattāpi dibbanti kasiṇālokānuggahena pattabbattā sayaṃ ñāṇālokapharaṇabhāvena ca mahājutikabhāvatopi dibbanti attho. Mahājutikampi hi dibbanti vuccati ‘‘dibbamidaṃ byamha’’ntiādīsu. Mahāgatikattāti mahanīyagamanattā, vimhayanīyappavattikattāti attho. Vimhayanīyā hissa pavatti tirokuṭṭādigatarūpadassanato. Taṃ sabbanti ‘‘heṭṭhā vuttaṃ atthapañcakamapekkhitvā vutta’’nti vadanti. Keci pana ‘‘jutigatiatthesupi saddavidū divusaddaṃ icchantīti mahājutikattā mahāgatikattāti idameva dvayaṃ sandhāya vuttaṃ, tasmā ‘saddasatthānusārena veditabba’nti idaṃ dibbati jotayatīti dibbaṃ, dibbati gacchati asajjamānaṃ pavattatīti dibbanti imamatthaṃ dassetuṃ vutta’’nti vadanti. Ācariyadhammapālatthero pana –

‘‘Dibbacakkhulābhāya yogino parikammakaraṇaṃ tappaṭipakkhābhibhavassa atthato tassa vijayicchā nāma hoti, dibbacakkhulābhī ca iddhimā devatānaṃ vacanagahaṇakkhamanadhammadānavasena mahāmoggallānattherādayo viya dānaggahaṇalakkhaṇe vohāre ca pavatteyyāti evaṃ vihāravijayicchāvohārajutigatisaṅkhātānaṃ atthānaṃ vasena imassa abhiññāñāṇassa dibbacakkhubhāvasiddhito saddavidū ca tesu eva atthesu divusaddaṃ icchantīti ‘taṃ sabbaṃ saddasatthānusārena veditabba’nti vutta’’nti –

Āha.

Dassanaṭṭhenāti rūpadassanabhāvena. Cakkhunā hi sattā rūpaṃ passanti. Yathā maṃsacakkhu viññāṇādhiṭṭhitaṃ samavisamaṃ ācikkhantaṃ viya pavattati, na tathā idaṃ. Idaṃ pana sayameva tato sātisayaṃ cakkhukiccakārīti āha ‘‘cakkhukiccakaraṇena cakkhumivātipi cakkhū’’ti. Diṭṭhivisuddhihetuttāti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘yo hī’’tiādi vuttaṃ. Ucchedadiṭṭhiṃ gaṇhātīti parato uppattiyā adassanato ‘‘etthe vāyaṃ satto ucchinno, evamitarepī’’ti ucchedadiṭṭhiṃ gaṇhāti. Navasattapātubhāvadiṭṭhiṃ gaṇhātīti jhānalābhī adhiccasamuppanniko viya gaṇhāti. Yathā hi so asaññasattā cavitvā idhūpapanno pabbajito samāno abhiññālābhī hutvā pubbenivāsaṃ anussaranto idhūpapattimeva disvā tato paraṃ asaññabhave uppattiṃ anussaritumasakkonto ‘‘ahaṃ adhiccasamuppanno pubbe nāhosiṃ, somhi etarahi ahutvā sattatāya pariṇato, sesāpi sattā tādisāyevā’’ti abhinavasattapātubhāvadiṭṭhiṃ gaṇhāti, evamayampi upapātamattameva disvā cutiṃ apassanto navasattapātubhāvadiṭṭhiṃ gaṇhāti.

Idāni aññathāpi visuddhikāraṇaṃ dassento āha ‘‘ekādasaupakkilesavirahato vā’’tiādi. Yathāhāti upakkilesasutte āgatapāḷiṃ nidasseti. Tattha hi anuruddho nandiyo kimiloti ime tayo kulaputte āmantetvā dhammaṃ dassentena ‘‘anuruddhā tumhe kiṃ imehi na āluḷissanti, ahampi imehi upādāya ekādasahi upakkilesehi āluḷitapubbo’’ti dassetuṃ –

‘‘Ahampi sudaṃ anuruddhā pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ, so kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi ‘ko nu kho hetu, ko paccayo, yena me obhāso antaradhāyati dassanañca rūpāna’nti. Tassa mayhaṃ anuruddhā etadahosi ‘vicikicchā kho me udapādi, vicikicchādhikaraṇañca me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ, sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissatī’ti.

‘‘So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ, so kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṃ. Tassa mayhaṃ anuruddhā etadahosi ‘ko nu kho hetu, ko paccayo, yena me obhāso antaradhāyati dassanañca rūpāna’nti. Tassa mayhaṃ anuruddhā etadahosi ‘amanasikāro kho me udapādi, amanasikārādhikaraṇañca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ, sohaṃ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro’’’ti –

Ādinā (ma. ni. 3.241) desanaṃ ārabhitvā idaṃ vuttaṃ ‘‘so kho ahaṃ anuruddhā vicikicchā cittassa upakkilesoti iti viditvā’’tiādi.

Tattha (ma. ni. aṭṭha. 3.241) vicikicchāti mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni passantassa ‘‘idaṃ nu kho ki’’nti uppannā vicikicchā. Manasikāravasena pana me rūpāni upaṭṭhahiṃsu, rūpāni passato vicikicchā uppajjati, tasmā idāni kiñci na manasi karissāmīti tuṇhī bhavati, taṃ tuṇhībhāvappattiṃ sandhāyāha ‘‘amanasikāro’’ti. Thinamiddhanti kiñci amanasikarontassa uppannaṃ thinamiddhaṃ. Tathābhūtassa hi savipphārikamanasikārassa abhāvato thinamiddhaṃ uppajjati. Chambhitattanti thinamiddhaṃ vinodetvā yathāraddhamanasikāravasena himavantābhimukhaṃ ālokaṃ vaḍḍhetvā dānavarakkhasaajagarādayo passantassa uppannaṃ chambhitattaṃ. Uppilanti ‘‘mayā diṭṭhabhayaṃ pakatiyā cakkhuviññāṇena olokiyamānaṃ na passati, adiṭṭhe parikappitasadise kiṃnāma bhaya’’nti bhayassa vinodanavasena cintentassa attano paccavekkhaṇākosallaṃ nissāya uppannaṃ uppilāvitattaṃ. Duṭṭhullanti kāyālasiyaṃ. ‘‘Mayā thinamiddhaṃ chambhitattānaṃ vūpasamanatthaṃ gāḷhaṃ vīriyaṃ paggahitaṃ, tena me uppilasaṅkhātā cittasamādhidūsitā gehassitā balavapīti uppannā’’ti vīriyaṃ sithilaṃ karontassa hi kāyaduṭṭhullaṃ kāyadaratho kāyālasiyaṃ udapādi.

Accāraddhavīriyanti ‘‘mama vīriyaṃ sithilaṃ karoto duṭṭhullaṃ uppanna’’nti puna vīriyaṃ paggaṇhato uppannaṃ accāraddhavīriyaṃ. Atilīnavīriyanti ‘‘mama vīriyaṃ paggaṇhato evaṃ jāta’’nti puna vīriyaṃ sithilayato uppannaṃ atilīnavīriyaṃ. Abhijappāti devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato uppannā taṇhā. ‘‘Evaṃ me hotū’’ti hi abhinivisanavasena jappatīti abhijappā, taṇhā. Nānattasaññāti ‘‘mayhaṃ ekajātikaṃ rūpaṃ manasikarontassa abhijappā uppannā, nānāvidhaṃ rūpaṃ manasikāraṃ karissāmī’’ti kālena devalokābhimukhaṃ kālena manussalokābhimukhaṃ vaḍḍhetvā nānāvidhāni rūpāni manasikaroto uppannā nānattasaññā, nānatte nānāsabhāve saññāti nānattasaññā. Atinijjhāyitattanti ‘‘mayhaṃ nānāvidhāni rūpāni manasikarontassa nānattasaññā udapādi, iṭṭhaṃ vā aniṭṭhaṃ vā ekajātikameva rūpaṃ manasi karissāmī’’ti tathā manasikaroto uppannaṃ rūpānaṃ atinijjhāyitattaṃ, ativiya uttari katvā nijjhānaṃ pekkhanaṃ atinijjhāyitattaṃ. Obhāsanti parikammasamuṭṭhitaṃ obhāsaṃ. Na ca rūpāni passāmīti parikammobhāsamanasikārappasutatāya dibbacakkhunā rūpāni na passāmi. Rūpāni hi kho passāmīti tena parikammobhāsena pharitvā ṭhitaṭṭhāne dibbacakkhuno visayabhūtāni rūpagatāni passāmi.

Evamādīti ādi-saddena –

‘‘Kevalampi rattiṃ kevalampi divaṃ kevalampi rattindivaṃ tassa mayhaṃ anuruddhā etadahosi ‘ko nu kho hetu, ko paccayo, yvāhaṃ obhāsañhi kho sañjānāmi, na ca rūpāni passāmi, rūpāni kho passāmi, na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divaṃ kevalampi rattindiva’nti. Tassa mayhaṃ anuruddhā etadahosi ‘yasmiñhi kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasi karomi. Obhāsañhi kho tasmiṃ samaye sañjānāmi, na ca rūpāni passāmi. Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasi karomi. Rūpāni hi kho tasmiṃ samaye passāmi, na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divaṃ kevalampi rattindiva’’nti (ma. ni. 3.243) –

Evamādipāḷiṃ saṅgaṇhāti.

Manussānaṃ idanti mānusakaṃ, manussānaṃ gocarabhūtaṃ rūpārammaṇaṃ. Tadaññassa pana dibbatirokuṭṭasukhumādibhedassa rūpassa dassanato atikkantamānusakaṃ. Evarūpaṃ tañca manussūpacāraṃ atikkantaṃ nāma hotīti āha ‘‘manussūpacāraṃ atikkamitvā rūpadassanenā’’ti. Tattha manussūpacāranti manussehi upacaritabbaṭṭhānaṃ, pakatiyā cakkhudvārena gahetabbaṃ visayanti adhippāyo. Evaṃ visayamukhena dassetvā idāni visayimukhena dassetuṃ ‘‘mānusakaṃ vā’’tiādi vuttaṃ. Tatthāpi maṃsacakkhātikkamo tassa kiccātikkameneva daṭṭhabbo. Dibbena cakkhunāti dibbacakkhuñāṇenapi daṭṭhuṃ na sakkā khaṇassa atiittaratāya atisukhumatāya kesañci rūpassa, apica dibbacakkhussa paccuppannaṃ rūpārammaṇaṃ, tañca purejātapaccayabhūtaṃ, na ca āvajjanaparikammehi vinā mahaggatassa pavatti atthi, nāpi uppajjamānameva rūpaṃ ārammaṇapaccayo bhavituṃ sakkoti, bhijjamānaṃ vā, tasmā cutūpapātakkhaṇe rūpaṃ dibbacakkhunā daṭṭhuṃ na sakkāti suvuttametaṃ.

Yadi dibbacakkhuñāṇaṃ rūpārammaṇameva, atha kasmā ‘‘satte passāmī’’ti vuttanti? Yebhuyyena sattasantānagatarūpadassanato evaṃ vuttaṃ. Sattagahaṇassa vā kāraṇabhāvato vohāravasena vuttantipi vadanti. Te cavamānāti adhippetāti sambandho. Evarūpeti na cutūpapātakkhaṇasamaṅginoti adhippāyo. Mohūpanissayaṃ nāma kammaṃ nihīnaṃ nihīnaphalaṃ hotīti āha ‘‘mohanissandayuttattā’’ti. Mohūpanissayatā ca kusalakammassa pubbabhāge mohappavattibahulatāya veditabbā. Tāya pana mohappavattiyā saṃkiliṭṭhaṃ kusalakammaṃ nihīnameva jātiādiṃ nipphādetīti nihīnajātiādayo mohassa nissandaphalānīti āha ‘‘hīnānaṃ jātikulabhogādīna’’ntiādi. Hīḷiteti garahite. Ohīḷiteti visesato garahite. Uññāteti lāmakabhāvena ñāte. Avaññāteti visesato lāmakabhāvena vidite. Amohanissandayuttattāti ettha amoho sampayuttavasena pubbabhāgavasena ca pavatto kathito, tena ca tihetukapaṭisandhike dasseti. Tabbiparīteti tassa hīḷitādibhāvassa viparīte, ahīḷite anohīḷite anuññāte anavaññāte cittīkateti attho.

Suvaṇṇeti sundaravaṇṇe. Dubbaṇṇeti asundaravaṇṇe. Sā panāyaṃ suvaṇṇadubbaṇṇatā yathākkamaṃ kammassa adosadosūpanissayatāya hotīti āha ‘‘adosanissandayuttattā’’tiādi. Adosūpanissayatā ca kammassa mettādīhi paribhāvitasantānappavattiyā veditabbā. Abhirūpe virūpeti idaṃ saṇṭhānavasena vuttaṃ. Saṇṭhānavacanopi hi vaṇṇasaddo hoti ‘‘mahantaṃ hatthivaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.138) viya. Paṭhamaṃ vutto pana attho vaṇṇavaseneva vutto. Sundaraṃ gatiṃ gatā sugatāti āha ‘‘sugatigate’’ti, sugatiṃ upapanneti attho. Alobhajjhāsayā sattā vadaññū vigatamaccherā alobhūpanissayena kammunā sugatā samiddhā hontīti āha ‘‘alobhanissandayuttattā vā aḍḍhe mahaddhane’’ti. Dukkhaṃ gatiṃ gatā duggatāti āha ‘‘duggatigate’’ti. Lobhajjhāsayā sattā luddhā maccharino lobhūpanissayena kammunā duggatā durūpā hontīti āha ‘‘lobhanissandayuttattā vā dalidde appannapāne’’ti. Upacitanti phalāvahabhāvena kataṃ. Yathā katañhi kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Cavamānetiādīhi dibbacakkhukiccaṃ vuttanti visayamukhena visayibyāpāramāha. Purimehīti ‘‘dibbena cakkhunā’’tiādīni padāni sandhāya vuttaṃ. Ādīhīti ettha ca-saddo luttaniddiṭṭho, tasmā ‘‘dibbena…pe… passāmī’’ti imehi ‘‘cavamāne’’tiādīhi ca dibbacakkhukiccaṃ vuttanti attho. Imināpana padenāti ‘‘yathākammūpage satte pajānāmī’’ti iminā vākyena. Pajjati ñāyati attho imināti hi padaṃ vākyaṃ.

Mahantaṃ dukkhamanubhavamāneti ettha dibbacakkhuñāṇena rūpaṃ disvā tesaṃ dukkhānubhavanaṃ kāmāvacaracitteneva jānātīti veditabbaṃ. Soti nerayikasatte paccakkhato disvā ṭhito dibbacakkhuñāṇalābhī. Evaṃ manasi karotīti tesaṃ nerayikānaṃ nirayasaṃvattanikassa kammassa ñātukāmatāvasena pādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammavasena manasi karoti. Kiṃ nu khotiādi manasikāravidhidassanaṃ. Evaṃ pana parikammaṃ katvā pādakajjhānaṃ samāpajjitvā vuṭṭhitassa taṃ kammaṃ ārammaṇaṃ katvā āvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri pañca vā javanāni javanti. Yesaṃ purimāni tīṇi cattāri vā parikammaupacārānulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacaraṃ catutthajjhānikaṃ, tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, taṃ yathākammūpagañāṇanti veditabbaṃ. ‘‘Visuṃ parikammaṃ natthī’’ti idaṃ pana dibbacakkhuñāṇena vinā yathākammūpagañāṇassa visuṃ parikammaṃ natthīti adhippāyena vuttaṃ. Evañcetaṃ icchitabbaṃ, aññathā yathākammūpagañāṇassa mahaggatabhāvo eva na siyā. Devānaṃ dassanepi eseva nayo. Nerayikadevaggahaṇañcettha nidassanamattaṃ daṭṭhabbaṃ. Ākaṅkhamāno hi dibbacakkhulābhī aññagatikesupi evaṃ paṭipajjatiyeva. Tathā hi vakkhati ‘‘apāyaggahaṇena tiracchānayoniṃ dīpetī’’tiādi, ‘‘sugatiggahaṇena manussagatipi saṅgayhatī’’ti ca. Taṃ nirayasaṃvattaniyakammaṃ ārammaṇametassāti taṃkammārammaṇaṃ. Phārusakavanādīsūti ādi-saddena cittalatāvanādīnaṃ saṅgaho.

Yathācimassāti yathā ca imassa yathākammūpagañāṇassa visuṃ parikammaṃ natthi, evaṃ anāgataṃsañāṇassapīti visuṃ parikammābhāvañca nidasseti. Tattha kāraṇamāha ‘‘dibbacakkhupādakāneva hi imānī’’ti. Tatrāyamadhippāyo – yathā dibbacakkhulābhī nirayādiabhimukhaṃ ālokaṃ vaḍḍhetvā nerayikādike satte disvā tehi pubbe āyūhitaṃ nirayasaṃvattaniyādikaṃ kammaṃ tādisena samādānena tajjena ca manasikārena parikkhate citte yāthāvato jānāti, evaṃ yassa yassa sattassa samanantaraṃ anāgataṃ attabhāvaṃ ñātukāmo, taṃ taṃ odissa ālokaṃ vaḍḍhetvā tena tena atīte etarahi vā āyūhitaṃ tassa nibbattakaṃ kammaṃ yathākammūpagañāṇena disvā tena tena nibbattetabbaṃ anāgataṃ attabhāvaṃ ñātukāmo tādisena samādānena tajjena ca manasikārena parikkhate citte yāthāvato jānāti. Esa nayo tato paresupi attabhāvesu. Etaṃ anāgataṃsañāṇaṃ nāma. Yasmā etaṃ dvayaṃ dibbacakkhuñāṇe sati eva sijjhati, nāsati. Tena vuttaṃ ‘‘imāni dibbacakkhunā saheva ijjhantī’’ti.

Kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyena duṭṭhu caritaṃ, kāyato vā uppannaṃ kilesapūtikattā duṭṭhu caritaṃ kāyaduccaritanti evaṃ yathākkamaṃ yojetabbaṃ. Kāyoti cettha copanakāyo adhippeto. Kāyaviññattivasena pavattaṃ akusalaṃ kāyakammaṃ kāyaduccaritaṃ. Yasmiṃ santāne kammaṃ katupacitaṃ, asati āhārupacchede vipākārahasabhāvassa avigacchanato so tena sahitoyevāti vattabboti āha ‘‘samannāgatāti samaṅgībhūtā’’ti. Anatthakāmā hutvāti etena mātāpitaro viya puttānaṃ, ācariyupajjhāyā viya ca nissitakānaṃ atthakāmā hutvā garahakā upavādakā na hontīti dasseti. Guṇaparidhaṃsanenāti vijjamānānaṃ guṇānaṃ viddhaṃsanena, vināsanenāti attho. Nanu ca antimavatthunāpi upavādo guṇaparidhaṃsanamevāti? Saccametaṃ, guṇāti panettha jhānādivisesā uttarimanussadhammā adhippetāti sīlaparidhaṃsanaṃ visuṃ gahitaṃ. Tenāha ‘‘natthi imesaṃ samaṇadhammo’’tiādi. Samaṇadhammoti ca sīlasaṃyamaṃ sandhāya vadati. Jānaṃ vāti yaṃ upavadati, tassa ariyabhāvaṃ jānanto vā. Ajānaṃ vāti ajānanto vā. Jānanājānanañcettha appamāṇaṃ, ariyabhāvo eva pamāṇaṃ. Tenāha ‘‘ubhayathāpi ariyūpavādova hotī’’ti. ‘‘Ariyoti pana ajānato aduṭṭhacittasseva tattha ariyaguṇabhāvaṃ pavedentassa guṇaparidhaṃsanaṃ na hotīti tassa ariyūpavādo natthī’’ti vadanti. Bhāriyaṃ kammanti ānantariyasadisattā bhāriyaṃ kammaṃ, satekicchaṃ pana hoti khamāpanena, na ānantariyaṃ viya atekicchaṃ.

Tassaca āvibhāvatthanti bhāriyādisabhāvassa pakāsanatthaṃ. Taṃ jigucchīti taṃ theraṃ, taṃ vā kiriyaṃ jigucchi. Aticchātoti ativiya khudābhibhūto. Mahallakoti samaṇānaṃ sāruppamasāruppaṃ, lokasamudācāramattaṃ vā na jānātīti adhippāyena vuttattā guṇaparidhaṃsanena garahatīti veditabbaṃ. Amhākaṃ lajjitabbakaṃ akāsīti ‘‘samaṇena nāma evaṃ kata’’nti vutte mayaṃ sīsaṃ ukkhipituṃ na sakkomāti adhippāyo. Jānanto eva thero ‘‘atthi te āvuso imasmiṃ sāsane patiṭṭhā’’ti pucchi. Itaropi saccābhisamayo sāsane patiṭṭhāti āha ‘‘sotāpanno aha’’nti. Thero taṃ karuṇāyamāno ‘‘khīṇāsavo tayā upavadito’’ti attānaṃ āvi akāsi. Tenassa taṃ pākatikaṃ ahosīti tena assa taṃ kammaṃ maggāvaraṇaṃ nāhosīti adhippāyo. Pubbeva pana sotāpannattā apāyagāmīnaṃ suppahīnabhāvato saggāvaraṇamassa kātumasamatthameva taṃ kammaṃ. Attanā vuḍḍhataro hotīti ettha ‘‘ukkuṭikaṃ nisīditvā khamāpetabbo’’ti visuddhimagge vuttaṃ. Sotāpannasakadāgāmino dosenapi nakkhamanti, sesaariyā vā tassa atthakāmā hutvā āyatiṃ saṃvaraṇatthāya na khamāpeyyunti āha ‘‘sace so nakkhamatī’’ti. Attanā vuḍḍhataro hoti, ṭhitakenevāti etthāpi ‘‘ukkuṭikaṃ nisīditvā’’ti visuddhimagge (visuddhi. 2.411) vuttaṃ. Evañhi tattha vuttaṃ –

‘‘Sace disāpakkanto hoti, sayaṃ vā gantvā saddhivihārike vā pesetvā khamāpetabbo. Sace nāpi gantuṃ, na pesetuṃ sakkā hoti, ye tasmiṃ vihāre bhikkhū vasanti, tesaṃ santikaṃ gantvā sace navakatarā honti, ukkuṭikaṃ nisīditvā, sace vuḍḍhatarā, vuḍḍhesu vuttanayeneva paṭipajjitvā ‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, khamatu me so āyasmā’ti vatvā khamāpetabbaṃ. Sammukhā akhamantepi etadeva kātabba’’nti.

Idaṃ pana parampi tattha (visuddhi. 2.411) vuttaṃ –

‘‘Sace ekacārikabhikkhu hoti, nevassa vasanaṭṭhānaṃ, na gataṭṭhānaṃ paññāyati, ekassa paṇḍitassa bhikkhuno santikaṃ gantvā ‘ahaṃ, bhante, asukaṃ nāma āyasmantaṃ idañcidañca avacaṃ, taṃ me anussarato anussarato vippaṭisāro hoti, kiṃ karomī’ti vattabbaṃ. So vakkhati ‘tumhe mā cintayittha, thero tumhākaṃ khamati, cittaṃ vūpasamethā’ti. Tenapi ariyassa gatadisābhimukhena añjaliṃ paggahetvā ‘khamatū’ti vattabba’’nti.

Parinibbutamañcaṭṭhānanti pūjākaraṇaṭṭhānaṃ sandhāyāha. Pākatikameva hotīti evaṃ kate attano cittaṃ pasīdatīti taṃ kammaṃ saggāvaraṇaṃ maggāvaraṇañca na hotīti adhippāyoti keci vadanti. Cariyāpiṭake mātaṅgacaritasaṃvaṇṇanāyaṃ (cariyā. aṭṭha. 2.64) –

‘‘Pāramitāparibhāvanasamiddhāhi nānāsamāpattivihāraparipūritāhi sīladiṭṭhisampadāhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte ariyūpavādakammaabhisapasaṅkhātaṃ pharusavacanaṃ saṃyuttaṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpeti, sattame divase vipaccanasabhāvaṃ jātaṃ. Khamāpite pana mahāsatte payogasampattiyā vipākassa paṭibāhitattā avipākadhammataṃ āpajji ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā’’ti –

Ācariyadhammapālattherena vuttattā evaṃ khamāpite taṃ kammaṃ payogasampattiyā vipākassa paṭibāhitattā ahosikammabhāvena avipākadhammataṃ āpannanti neva saggāvaraṇaṃ na mokkhāvaraṇañca hotīti evamettha attho gahetabbo.

Viparītaṃ dassanametesanti viparītadassanā. Samādātabbaṭṭhena samādānāni, kammāni samādānāni yesaṃ te kammasamādānā, micchādiṭṭhivasena kammasamādānā micchādiṭṭhikammasamādānā, hetuatthaṃ vā antogadhaṃ katvā micchādiṭṭhivasena pare kammesu samādāpakā micchādiṭṭhikammasamādānā. Tayimaṃ atthaṃ dassento ‘‘micchādiṭṭhivasenā’’tiādimāha. Ye ca…pe… samādapenti, tepi micchādiṭṭhikammasamādānāti yojetabbaṃ. Sīlasampannotiādi paripakkindriyassa maggasamaṅgino vasena vuttaṃ, aggamaggaṭṭhe pana vattabbameva natthi. Atha vā aggamaggapariyāpannā eva sīlādayo veditabbā. Aggamaggaṭṭhassa hi diṭṭheva dhamme ekaṃsikā aññārādhanā, itaresaṃ anekaṃsikā. Aññanti arahattaṃ. Evaṃsampadamidanti ettha sampajjanaṃ sampadā, nipphatti, evaṃ avirajjhanakanipphattikanti attho, yathā taṃ avassambhāvī, evamidampīti vuttaṃ hoti . Yathā hi maggānantaraṃ avirajjhitvāva phalaṃ nibbattaṃ, evametaṃ imassapi puggalassa cutianantaraṃ avirajjhitvāva niraye paṭisandhi hotīti dasseti. Sakalasmiñhi buddhavacane na imāya upamāya gāḷhataraṃ katvā vuttaupamā atthi. Taṃ vācaṃ appahāyātiādīsu (ma. ni. aṭṭha. 1.149) ariyūpavādaṃ sandhāya ‘‘puna evarūpiṃ vācaṃ na vakkhāmī’’ti vadanto vācaṃ pajahati nāma, ‘‘puna evarūpaṃ cittaṃ na uppādessāmī’’ti cintento cittaṃ pajahati nāma, ‘‘puna evarūpiṃ diṭṭhiṃ na gaṇhissāmī’’ti pajahanto diṭṭhiṃ pajahati nāma. Tathā akaronto neva pajahati na paṭinissajjati. Yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyeva, nāssa nirayūpapattiyā koci vibandho. Tatrāyaṃ yutti – nirayūpago ariyūpavādī tadādāyakassa avijahanato seyyathāpi micchādiṭṭhīti. Ettha ca ‘‘taṃ vācaṃ appahāyā’’ti evamādivacanena tadādāyakassa appahāneneva ariyūpavādo antarāyiko anatthāvahova, pahānena pana accayaṃ desetvā khamāpanena na antarāyiko anatthāvaho yathā taṃ vuṭṭhitā desitā ca āpattīti dasseti. Micchādiṭṭhivasena akattabbaṃ nāma pāpaṃ natthi, yato saṃsārakhāṇubhāvopi nāma hotīti āha ‘‘micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti.

‘‘Ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati (dī. ni. 1. 147), ayañceva kāyo bahiddhā ca nāmarūpa’’nti ca evamādīsu viya idha kāya-saddo khandhapañcakavisayoti āha ‘‘kāyassa bhedāti upādinnakkhandhapariccāgā’’ti. Avītarāgassa maraṇato paraṃ nāma bhavantarūpādānamevāti āha ‘‘paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe’’ti. Yena tiṭṭhati, tassa upacchedeneva kāyo bhijjatīti āha ‘‘kāyassa bhedāti jīvitindriyassa upacchedā’’ti. Eti imasmā sukhanti ayo, puññanti āha ‘‘puññasammatā ayā’’ti. Āyanti etasmā sukhānīti āyo, puññakammādīnaṃ sukhasādhanaṃ. Tenāha ‘‘sukhānaṃ vā āyassa abhāvā’’ti. Vivasāti kammassa vase vattanato attano vase vattituṃ na sakkontīti vigato vaso etesanti vivasā, avasavattinoti attho. Iyati assādīyatīti ayo, assādoti āha ‘‘assādasaññito ayo’’ti.

Nāgarājādīnanti ādi-saddena supaṇṇādīnaṃ saṅgaho. Asurasadisanti petāsurasadisaṃ. So hīti so asurakāyo. Sabbasamussayehīti sabbehi sampattisamussayehi, sabbasampattirāsitoti vuttaṃ hoti. Vuttavipariyāyenāti ‘‘suṭṭhu caritaṃ, sobhanaṃ vā caritaṃ anavajjattāti sucarita’’ntiādinā kāyaduccaritenātiādīnaṃ padānaṃ vuttassa atthassa vipariyāyena. ‘‘Ito bho sugatiṃ gacchā’’ti (itivu. 83) vacanato manussagatipi sugatiyevāti āha ‘‘sugatiggahaṇena manussagatipi saṅgayhatī’’ti. Sesamettha vuttanayattā uttānatthato ca suviññeyyameva.

Dibbacakkhuñāṇakathā niṭṭhitā.

Āsavakkhayañāṇakathā

14.Vipassanāpādakanti vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca cintāmayañāṇasaṃvaddhitattā sayambhūñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitattā paropadesasambhūtā. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena anekadhāva visuddhimagge nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti. Yaṃ aṭṭhakathāsu mahāvajiraññāṇanti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassapabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggavaṇṇanāyaṃ uddesato dassito, atthikehi tato gahetabbo.

Āsavānaṃ khepanato samucchindanato āsavakkhayo ariyamaggo, ukkaṭṭhaniddesavasena arahattamaggaggahaṇaṃ. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento ‘‘tatra cetaṃ ñāṇa’’nti vatvā khayeti ca ādhāre bhummaṃ, na visayeti dassento ‘‘tappariyāpannattā’’ti āha. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenāha ‘‘yathābhūtaṃ abbhaññāsi’’nti. Nibbattikanti nipphādentaṃ. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Tadubhayavato hi puggalassa patti tadubhayassa pattīti vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā na pavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.

Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo, tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ ‘‘pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi āsavavimuttisīseneva sabbasaṃkilesavimutti vuttā. Idaṃ dukkhanti yathābhūtaṃ abbhaññāsintiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathetī’’ti vuttaṃ. Ettha ca saccappaṭivedhassa tadā atītakālikattā ‘‘yathābhūtaṃ abbhaññāsi’’nti vatvāpi abhisamayakāle tassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālena niddeso kato. So ca kāmaṃ maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇeneva veditabbanti āha ‘‘vimuccitthāti iminā phalakkhaṇaṃ dassetī’’ti. Jānato passatoti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavāpi cittaṃ vimuccitthāti yojanā. Bhavāsavaggahaṇeneva cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.

Yasmā pahīnakilesapaccavekkhaṇena vijjamānassapi kammassa āyatiṃ appaṭisandhikabhāvato ‘‘khīṇā jātī’’ti jānāti, yasmā ca maggapaccavekkhaṇādīhi vusitaṃ brahmacariyantiādiṃ pajānāti, tasmā vuttaṃ ‘‘khīṇā jātīti ādīhi tassa bhūmi’’nti. Tattha tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Yenādhippāyena ‘‘katamā panā’’tiādinā codanā katā, taṃ pakāsetvā parihāraṃ vattukāmo āha ‘‘na tāvassā’’tiādi. Na tāvassa atītā jāti khīṇāti maggabhāvanāya na khīṇāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatattasāmaññaṃ gahetvā lesena vadati. Tenāha ‘‘anāgate vāyāmābhāvato’’ti. Vijjamāneyeva hi payogo sambhavati, nāvijjamāneti adhippāyo. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. ‘‘Yā panā’’ti hi ādinā maggabhāvanāya anāgatajātiyā eva hetuvināsanadvārena khīṇabhāvo pakāsīyati. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttajātiṃ. Soti bhagavā.

Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha ‘‘niṭṭhita’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ ‘‘catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasenā’’ti. Nāparaṃ itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃsoḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti , pariññādīsu ca pahānameva padhānaṃ, tadatthattāya itaresanti āha ‘‘kilesakkhayāya vā’’ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. ‘‘Nāparaṃ itthattāyāti abbhaññāsi’’nti etthāyamaparo nayo – itthattāyāti nissakke sampadānavacanaṃ. Tenāyamattho – itthattāya itthambhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ anāgatakkhandhasantānaṃ mayhaṃ natthi, ime pana carimattabhāvasaṅkhātā pañcakkhandhā pariññātā appatiṭṭhā tiṭṭhanti chinnamūlakā rukkhā viya. Apariññātamūlakā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Te pana pañcakkhandhā carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti abbhaññāsinti.

Paccavekkhaṇañāṇapariggahitanti na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassentoti nigamanavasena dassento. Sarūpato hi pubbe dassitamevāti. Sesamettha vuttanayattā suviññeyyameva.

Tikkhattuṃ jātoti iminā pana idaṃ dasseti ‘‘ahaṃ, brāhmaṇa, paṭhamavijjāya jātoyeva purejātassa sahajātassa vā abhāvato sabbesaṃ vuḍḍho mahallako, kimaṅgaṃ pana tīhi vijjāhi tikkhattuṃ jātoti. Pubbenivāsañāṇena atītaṃsañāṇanti atītārammaṇasabhāgatāya tabbhāvībhāvato ca pubbenivāsañāṇena atītaṃsañāṇaṃ pakāsetvāti yojetabbaṃ. Tattha atītaṃsañāṇanti atītakkhandhāyatanadhātusaṅkhāte atītakoṭṭhāse appaṭihatañāṇaṃ. Dibbacakkhuñāṇassa paccuppannārammaṇattā yathākammūpagañāṇassa anāgataṃsañāṇassa ca dibbacakkhuvaseneva ijjhanato dibbacakkhuno paribhaṇḍañāṇattā dibbacakkhumhiyeva ca ṭhitassa cetopariyañāṇasiddhito vuttaṃ ‘‘dibbacakkhunā paccuppannānāgataṃsañāṇa’’nti. Tattha dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Āsavakkhayañāṇādhigameneva sabbaññutaññāṇassa viya sesāsādhāraṇañāṇadasabalañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ ijjhanato vuttaṃ ‘‘āsavakkhayena sakalalokiyalokuttaraguṇa’’nti. Tenāha ‘‘sabbepi sabbaññuguṇe pakāsetvā’’ti.

Āsavakkhayañāṇakathā niṭṭhitā.

Desanānumodanakathā

15.Pītivipphāraparipuṇṇagattacittoti pītipharaṇena paripuṇṇakāyacitto. Aññāṇanti aññāṇassāti attho. Dhīsaddassa yogato hi sāmiatthe etaṃ upayogavacanaṃ. Abhikkantāti ettha atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti vuttaṃ. Abhikkantataro cāti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchedena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotamāti vacanadvayassa ‘‘sādhu sādhu bho gotamā’’ti āmeḍitavasena atthaṃ dassetvā tassa visayaṃ niddhārento āha ‘‘bhaye kodhe’’tiādi. Tattha ‘‘coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ. ‘‘Vijjha vijjha, pahara paharā’’tiādīsu kodhe. ‘‘Sādhu sādhū’’tiādīsu pasaṃsāyaṃ. ‘‘Gaccha gaccha, lunāhi lunāhī’’tiādīsu turite. ‘‘Āgaccha āgacchā’’tiādīsu kotūhale. ‘‘Buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare. ‘‘Abhikkamathāyasmanto, abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse. ‘‘Kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu soke. ‘‘Aho sukhaṃ, aho sukha’’ntiādīsu (udā. 20; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho . Tena garahaasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tiādīsu garahāyaṃ. ‘‘Abhirūpaka abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha. Abhikkantanti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ. Taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā vuttaṃ ‘‘yadidaṃ bhoto gotamassa dhammadesanā’’ti. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesaviddhaṃsanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampāpanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā guṇā dassetabbāti te padhānabhūte guṇe tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā, paññāpamukhā lokuttarā. Sātthatotiādīsu sīlādiatthasampattiyā sātthato, sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddappayogatāya uttānapadato, saṇhasukhumabhāvena duviññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddappayogatāya kaṇṇasukhato, vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato, thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā paresaṃ rāgapariḷāhādivūpasamanena karuṇāsītalato, kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato, pubbāparāviruddhasuvisuddhatthatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato, vimaddakkhamatāya hitajjhāsayappavattitāya ca vīmaṃsiyamānahitatoti evamattho veditabbo. Evamādīhīti ādi-saddena saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādavidhamanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvārapidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghātanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Adhomukhaṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthegahetvāti ‘‘puratthābhimukho uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā ‘‘nissandehaṃ esa maggo, evaṃ gacchā’’ti dasseyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī kāḷapakkhacātuddasī. Nikkujjitaṃ ukkujjeyyāti ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Heṭṭhāmukhajātatāya saddhammavimukhaṃ adhomukhaṭhapitatāya asaddhamme patiṭṭhitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesanenāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā – ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti. Sabbo apāyagāmimaggo kummaggo kucchito maggoti katvā, sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ ācikkhantenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā, ujjalo yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi, etehi vā yathāvuttehi arasarūpatādīnaṃ attani aññathā paṭipādanapariyāyehi attano dibbavihāravibhāvanapariyāyehi vijjattayavibhāvanāpadesena attano sabbaññuguṇavibhāvanapariyāyehi ca. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

Desanānumodanakathā niṭṭhitā.

Pasannākārakathā

Pasannākāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇaṃ gacchāmīti ettha iti-saddo luttaniddiṭṭhoti āha ‘‘saraṇanti gacchāmī’’ti. Ettha hi nāyaṃ gamisaddo nīsaddādayo viya dvikammako, tasmā yathā ajaṃ gāmaṃ netīti vuccati, evaṃ ‘‘gotamaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ, tasmā ettha iti-saddo luttaniddiṭṭhoti veditabbaṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena atthasampaṭipādanena ca hotīti āha ‘‘aghassa tātā hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana attho yutto, nissakke cetaṃ sāmivacanaṃ. Saraṇanti gamanañcettha tadadhippāyena bhajanaṃ tathā jānanaṃ vāti dassento ‘‘iti iminā adhippāyenā’’tiādimāha. Tattha gacchāmītiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanā santikāvacaratā, payirupāsanaṃ vattappaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. Gacchāmīti padassa kathaṃ bujjhāmīti ayamattho labbhatīti āha ‘‘yesaṃ hī’’tiādi.

Adhigatamagge sacchikatanirodheti padadvayenapi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi yathānusiṭṭhaṃ paṭipajjatīti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itare niyāmokkamanābhāvato. Tathā hi te eva ‘‘apāyesu apatamāne dhāretī’’ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttasambhavo. Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, ‘‘vitthāro’’ti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena dhammoti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi, tathāpi ariyaphalānaṃ ‘‘yasmā tāya saddhāya avūpasantāyā’’tiādivacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya niyyānānuguṇatāya niyyānapariyosānatāya ca. Pariyattidhammassa pana niyyānadhammasamadhigamahetutāyāti iminā pariyāyena vuttanayena dhammabhāvo labbhati eva, svāyamattho pāṭhāruḷho evāti dassento ‘‘na kevala’’ntiādimāha.

Rāgavirāgoti maggo kathitoti kāmarāgo bhavarāgoti evamādibhedo sabbopi rāgo virajjati pahīyati etenāti rāgavirāgoti maggo kathito. Anejamasokanti phalanti ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejamasokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ nabhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti (ma. ni. 1.283; mahāva. 9). Sabbadhammakkhandhā kathitāti yojanā. Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54) evaṃ vuttāya diṭṭhiyā ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.12) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito, sametoti attho. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggalā dhammadasā teti purisayugaḷavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni saraṇanti gamanena tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayaṅgataṃ vācāya pavedesi.

Pasannākārakathā niṭṭhitā.

Saraṇagamanakathā

Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti ‘‘saraṇagamanesu kosallatthaṃ saraṇaṃ…pe… veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Tattha saraṇanti padatthato tāva hiṃsatīti saraṇaṃ. Hiṃsatthassa hi sarasaddassa vasenetaṃ padaṃ daṭṭhabbaṃ, tasmā saraṇagatānaṃ teneva saraṇagamanena vaṭṭabhayaṃ cittutrāsaṃ kāyikaṃ dukkhaṃ duggatipariyāpannaṃ sabbampi dukkhaṃ hanati, vināsetīti attho. Ratanattayassevetaṃ adhivacanaṃ . Atha vā hite pavattanena ‘‘sampannasīlā, bhikkhave, viharathā’’tiādinā (ma. ni. 1.64) atthe niyojanena ahitā ca nivattanena ‘‘pāṇātipātassa kho pana pāpako vipāko, pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato nivattanena sattānaṃ bhayaṃ hiṃsati, hitāhitesu appavattipavattihetukaṃ byasanaṃ apavattikaraṇena vināseti buddho. Bhavakantārauttaraṇena maggasaṅkhāto dhammo sattānaṃ bhayaṃ hiṃsati, itaro assāsadānena. Appakānampi dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsati saṅgho anuttaradakkhiṇeyyabhāvato, tasmā imināpi vibhajitvā vuttapariyāyena ratanattayaṃ saraṇaṃ. ‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavattaratanattayapasaādataggarukatāhi vidhutadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso tadeva ratanattayaṃ saraṇaṃ parāyaṇaṃ gati tāṇaṃ leṇanti evaṃ pavattiyā tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ saraṇanti gacchati etenāti katvā. Tena yathāvuttacittuppādena samannāgato satto saraṇanti gacchati, vuttappakārena cittuppādena ‘‘etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇa’’nti evaṃ upeti bhajati sevati payirupāsati, evaṃ vā jānāti, bujjhatīti attho. Evaṃ tāva saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, idaṃ tayaṃ veditabbaṃ.

Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedanena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Atthato catusaccādhigamo eva hi lokuttarasaraṇagamanaṃ. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā. Tena vuttaṃ ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti . Ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattā. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati, maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ. Tañca ayuttaṃ duvidhassapi icchitabbattā. Lokiyaṃ pana saraṇagamanaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu ‘‘sammāsambuddho bhagavā’’tiādinā saddhāpaṭilābho yathāvuttasaddhāpubbaṅgamā ca sammādiṭṭhi, dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati. Ettha ca ‘‘saddhāpaṭilābho’’ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttasaraṇagamanaṃ dassitanti veditabbaṃ. ‘‘Sammādiṭṭhī’’ti iminā pana ñāṇasampayuttaṃ saraṇagamanaṃ dassitaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiñca lokiyāvabodhavaseneva sammā ñāyena dassanato.

Tayidaṃ lokiyasaraṇagamanaṃ catudhā pavattati attasanniyyātanena tapparāyaṇatāya sissabhāvūpagamanena paṇipātenāti. Tattha attasanniyyātanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃyeva saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Tapparāyaṇatā nāma ‘‘ajja ādiṃ katvā ahaṃ buddhaparāyaṇo dhammaparāyaṇo saṅghaparāyaṇoti maṃ dhārethā’’ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma ‘‘ajja ādiṃ katvā ‘ahaṃ buddhassa antevāsiko, dhammassa, saṅghassā’ti maṃ dhārethā’’ti evaṃ sissabhāvūpagamo. Paṇipāto nāma ‘‘ajja ādiṃ katvā ‘ahaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomī’ti maṃ dhārethā’’ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇagamanaṃ.

Apica ‘‘bhagavato attānaṃ pariccajāmi, dhammassa saṅghassa attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇa’’nti evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passāmi, bhagavantameva passāmi, sugatañca vatāhaṃ passāmi, bhagavantameva passāmi, sammāsambuddhañca vatāhaṃ passāmi, bhagavantameva passāmī’’ti (saṃ. ni. 2.154) evaṃ mahākassapattherassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ. (saṃ. ni. 1.246; su. ni. 194);

‘‘Te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata’’nti. (su. ni. 182) –

Evampi āḷavakasātāgirahemavatādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi ‘‘sohaṃ vicarissāmi gāmā gāma’’ntiādinā (saṃ. ni. 1.246; su. ni. 194) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ. Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti ‘‘brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo’’ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyatāvasena catubbidho hoti. Tattha dakkhiṇeyyatāhetukena paṇipātena saraṇagamanaṃ hoti, na itarehi ñātibhayādivasappavattehi tīhi paṇipātehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati, tasmā yo sākiyo vā koliyo vā ‘‘buddho amhākaṃ ñātako’’ti vandati, aggahitameva hoti saraṇaṃ. Yo vā ‘‘samaṇo gotamo rājapūjito mahānubhāvo avandiyamāno anatthampi kareyyā’’ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yopi bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –

‘‘Ekena bhogaṃ bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

Evarūpiṃ diṭṭhadhammikaṃ anusāsaniṃ uggahetvā ‘‘ācariyo me’’ti vandati, aggahitameva hoti saraṇaṃ, samparāyikaṃ pana niyyānikaṃ vā anusāsaniṃ paccāsīsanto dakkhiṇeyyapaṇipātameva karoti. Yo pana ‘‘ayaṃ loke aggadakkhiṇeyyo’’ti vandati, teneva gahitaṃ hoti saraṇaṃ.

Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ ‘‘ñātako me aya’’nti vandatopi saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃ kiñci sippasikkhāpakaṃ titthiyampi ‘‘ācariyo me aya’’nti vandatopi na bhijjati. Evaṃ saraṇagamanassa pabhedo veditabbo.

Saraṇagamanakathā niṭṭhitā.

Saraṇagamanaphalakathā

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ ariyamaggasseva lokuttarasaraṇagamananti adhippetattā. Sakalassa pana vaṭṭadukkhassa anuppādanirodho ānisaṃsaphalaṃ. Vuttañhetaṃ –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 190-192);

Apica niccato anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ –

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ jīvitā voropeyya, arahantaṃ jīvitā voropeyya, paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.128; a. ni. 1.276).

Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse,

Na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ,

Devakāyaṃ paripūressantī’’ti.(dī. ni. 2.332; saṃ. ni. 1.37);

Aparampi vuttaṃ –

‘‘Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca ‘sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti, buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena sukhena yasena ādhipateyyena dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī’’’ti (saṃ. ni. 4.341).

Esa nayo dhamme saṅghe ca.

Apica velāmasuttādivasenapi saraṇagamanassa phalaviseso veditabbo. Tathā hi velāmasutte (a. ni. 9.20) ‘‘karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ caturāsītiyā rathasahassānaṃ caturāsītiyā dhenusahassānaṃ caturāsītiyā kaññāsahassānaṃ caturāsītiyā pallaṅkasahassānaṃ caturāsītiyā vatthakoṭisahassānaṃ aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni satta saṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekasambuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalatara’’nti pakāsitaṃ. Vuttañhetaṃ –

‘‘Yaṃ, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’nti (a. ni. 9.20) –

Ādi. Evaṃ saraṇagamanaphalaṃ veditabbaṃ.

Saraṇagamanaphalakathā niṭṭhitā.

Saraṇagamanasaṃkilesabhedakathā

Tattha ca lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ, na ujjalaṃ aparisuddhaṃ apariyodātaṃ hoti, na mahāvipphāraṃ anuḷāraṃ. Ettha ca aññāṇaṃ nāma vatthuttayassa guṇānaṃ ajānanaṃ tattha sammoho. ‘‘Buddho nu kho, na nu kho’’tiādinā vicikicchā saṃsayo. Micchāñāṇaṃ nāma tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāhoti veditabbaṃ. Lokuttarassa pana saraṇagamanassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo aññasatthārādīsu attaniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo pana kālakiriyāya hoti. Lokiyañhi saraṇagamanaṃ sikkhāpadasamādānaṃ viya aggahitakālaparicchedakaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedo, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti. Evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabbo.

Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāya hotīti? Saccametaṃ, taṃ pana saṃkilesaggahaṇena atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi tesaṃ saṃkilesakāraṇāni aññāṇādīni , tesaṃ sabbena sabbaṃ anuppādanena uppannānañca pahānena vodānaṃ hotīti. Evamettha ‘‘saraṇaṃ saraṇagamana’’ntiādīnaṃ papañco veditabbo. Imassa pana yathāvuttapapañcassa idha avacane kāraṇaṃ dassento āha ‘‘so pana idha vuccamāno’’tiādi. Tattha saraṇavaṇṇanatoti sāmaññaphalasutte vuttasaraṇavaṇṇanato.

Saraṇagamanasaṃkilesabhedakathā niṭṭhitā.

Upāsakattapaṭivedanākathā

Evaṃdhāretūti evaṃ jānātūti attho. Ettha ko upāsakoti sarūpapucchā, tasmā kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā. Tena kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti dasseti. Tenāha ‘‘kasmā upāsakoti vuccatī’’ti. Saddassa hi abhidheyyapavattinimittaṃ tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo. So pana micchājīvassa parivajjanena hotīti sopi vibhajīyati. Kā vipattīti kassa sīlassa ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Sampattīti etthāpi eseva nayo.

Idaṃ pakiṇṇakaṃ veditabbanti kathaṃ veditabbaṃ? Vuccate – ko upāsakoti khattiyādīsu yo koci tisaraṇaṃ gato gahaṭṭho. Saraṇagamanameva hettha kāraṇaṃ, na jātiādiviseso. Vuttañhetaṃ ‘‘yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho, mahānāma, upāsako hotī’’ti (saṃ. ni. 5.1033).

Kasmā upāsakoti ratanattayaupāsanato. Teneva saraṇagamanena tattha ca sakkaccakiriyāya ādaragāravabahumānādiyogena payirupāsanatoti vuttaṃ hoti. So hi buddhaṃ upāsatīti upāsako. Dhammaṃ, saṅghaṃ upāsatīti upāsako.

Kimassasīlanti pañca veramaṇiyo. Veramaṇiyoti cettha veraṃ vuccati pāṇātipātādīsu dussīlyaṃ, tassa mananato hananato vināsanato veramaṇiyo pañca viratiyo viratippadhānattā tassa sīlassa. Vuttañhetaṃ ‘‘yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā, kāmesumicchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho, mahānāma, upāsako sīlavā hotī’’ti (saṃ. ni. 5.1033).

Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ – ‘‘pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā’’ti (a. ni. 5.177).

Ettha ca satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā saṅgahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānatoti veditabbā.

Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti bhedo kopo pakopo ca, ayamassa vipatti. Apica yāya esa caṇḍālo ceva hoti malañca paṭikuṭṭho ca, sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha –

‘‘Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapaṭikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti, no kammaṃ , ito ca bahiddhā dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Ettha ca upāsakapaṭikuṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho, yathāvuttena assaddhiyena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Itobahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānanādikaṃ kusalakiriyaṃ paṭhamataraṃ karoti. Ettha ca dakkhiṇeyyapaayesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Kāsampattīti sāva tassa sīlasampadā ca ājīvasampadā ca sampatti, ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha –

‘‘Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīko ca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti, no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ pariyesati, idha ca pubbakāraṃ karotī’’ti.

Ettha ca catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ, guṇasobhākittisaddasugandhatāhi upāsakova padumaṃ upāsakapadumaṃ, tathā upāsakapuṇḍarīko ca veditabbo. Sesamettha vipattiyaṃ vuttavipariyāyena viññeyyaṃ. Evamidaṃ ‘‘ko upāsako’’tiādikaṃ pakiṇṇakaṃ vitthārato veditabbaṃ. Imassa pana pakiṇṇakassa idha vitthāretvā avacane kāraṇaṃ dassento āha ‘‘taṃ atibhāriyakaraṇato’’tiādi.

Ādimhīti ādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ panasaphalaṃ pāpuṇātī’’tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatanti ajja icceva attho. Pāṇehi upetanti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādīni vatvā puna jīvitenapahaṃ vatthuttayaṃ paṭipūjento saraṇagamanañca rakkhāmīti uppannaṃ tassa brāhmaṇassa adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento na vācāmattena na ekavāraṃ cittuppādanamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetanti evamettha attho veditabbo.

Adhivāsetūti sādiyatu, taṃ pana sādiyanaṃ manasā sampaṭiggaho hotīti āha ‘‘sampaṭicchatū’’ti. Kāyaṅganti kāyameva aṅganti vadanti, kāyassa vā aṅgaṃ sīsādi kāyaṅgaṃ, sīsādi sarīrāvayavanti vuttaṃ hoti. Vācaṅganti ‘‘hotu sādhū’’ti evamādivācāya aṅgaṃ avayavaṃ. Vācaṅgassa copanaṃ vācāya pavattanamevāti veditabbaṃ. Abbhantareyevāti attano cittasantāneyeva. Khantiṃ cāretvāti khantiṃ pavattetvā, ruciṃ uppādetvāti vuttaṃ hoti. ‘‘Khantiṃ dhāretvā’’tipi pāṭho, uppannaṃ ruciṃ abbhantareyeva dhāretvā vacībhedena apakāsetvāti vuttaṃ hoti.

Kathaṃ pana verañjo brāhmaṇo bhagavato adhivāsanaṃ aññāsi. Na hi tena sakkā bhagavato cittappavatti paccakkhato viññātuṃ, tasmā ‘‘bhagavato adhivāsanaṃ viditvā’’ti kasmā vuttanti ce? Kiñcāpi tena na sakkā cittappavatti paccakkhato viññātuṃ, tathāpi ākārasallakkhaṇakusalatāya anvayabyatirekavasena anumānato aññāsīti dassento āha ‘‘sace me samaṇo gotamo’’tiādi. Ākārasallakkhaṇakusalatāyāti cittappavattiākāravijānane chekatāya, adhippāyavijānane kusalatāyāti vuttaṃ hoti. Dasanakhasamodhānasamujjalanti dvīsu hatthesu dasannaṃ nakhānaṃ samodhānena ekībhāvena samujjalantaṃ. Añjalinti hatthapuṭaṃ. Paṭimukhoyevāti abhimukhoyeva, na bhagavato piṭṭhiṃ dassetvāti attho. Vanditvāti pañcapatiṭṭhitena vanditvā.

Upāsakattapaṭivedanākathā niṭṭhitā.

Dubbhikkhakathā

16.Susassakālepīti sampannasassakālepi. Atisamagghepīti atisayena appagghepi, yadā kiñcideva datvā bahuṃ pubbaṇṇāparaṇṇaṃ gaṇhanti, tādise kālepīti attho. Sāliādi dhaññaṃ pubbaṇṇaṃ, muggamāsādi aparaṇṇaṃ. Dvidhā pavattaṃ īhitaṃ etthāti dvīhitikāti majjhapadalopībāhiratthasamāsoyamīti dassento āha ‘‘dvidhā pavattaīhitikā’’ti. Īhanaṃ īhitanti īhitasaddoyaṃ bhāvasādhanoti āha ‘‘īhitaṃ nāma iriyā’’ti. Tattha iriyāti kiriyā. Kassa panesā kiriyāti āha ‘‘cittairiyā’’ti, cittakiriyā cittappayogoti attho. Tenevāha ‘‘cittaīhā’’ti. Kathaṃ panettha īhitassa dvidhā pavattīti āha ‘‘lacchāma nu kho’’tiādi. Tattha lacchāma nu khoti idaṃ duggatānaṃ vasena vuttaṃ. Jīvituṃ vā sakkhissāma nu kho, noti idaṃ pana issarānaṃ vasena vuttanti veditabbaṃ. Bhikkhamānāti yācamānā. ‘‘Duhitikā’’tipi pāṭho. Tatthāpi vuttanayenevattho veditabbo. Dvi-saddassa hi du-saddādesenāyaṃ niddeso hoti. Dukkhaṃ vā īhitaṃ ettha na sakkā koci payogo sukhena kātunti duhitikā, dukkarajīvitappayogāti attho.

Du-sadde vā ukārassa vakāraṃ katvā dvīhitikāti ayaṃ niddesoti āha ‘‘atha vā’’tiādi. Byādhi rogoti etāni ‘‘āturatā’’ti imassa vevacanāni. Tena setaṭṭikā nāma ekā rogajātīti dasseti. So pana rogo pāṇakadosena sambhavati. Eko kira pāṇako nāḷamajjhagataṃ gaṇṭhiṃ vijjhati, yena viddhattā nikkhantampi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Tenāha ‘‘pacchinnakhīra’’ntiādi.

Vuttasassanti vapitasassaṃ. Tatthāti verañjāyaṃ. Salākāmattaṃ vuttaṃ etthāti salākāvuttā, purimapade uttarapadalopenāyaṃ niddeso. Tenāha ‘‘salākā eva sampajjatī’’ti. Yaṃ tattha vuttaṃ vāpitaṃ, taṃ salākāmattameva ahosi, phalaṃ na jāyatīti attho. Sampajjatīti ca iminā ‘‘salākāvuttā’’ti etthāyaṃ vuttasaddo nipphattiatthoti dasseti. Salākāyāti veḷuvilīvatālapaṇṇādīhi katasalākāya. Dhaññavikkayakānaṃ santikanti dhaññaṃ vikkiṇantīti dhaññavikkayakā, tesaṃ samīpanti attho. Kayakesūti dhaññagaṇhanakesu. Kiṇitvāti gahetvā. Dhaññakaraṇaṭṭhāneti koṭṭhāgārassa samīpaṭṭhāne, dhaññaminanaṭṭhāneti vuttaṃ hoti . Vaṇṇajjhakkhanti kahāpaṇaparikkhakaṃ. Nasukarā uñchena paggahena yāpetunti paggayhatīti paggaho, patto. Tena paggahena pattenāti attho, pattaṃ gahetvā bhikkhācariyāya yāpetuṃ na sakkāti vuttaṃ hoti. Tenevāha ‘‘paggahena yo uñcho’’tiādi. Nasukarāti sukarabhāvo ettha natthīti nasukarā. Piṇḍāya caritvāti piṇḍāya caraṇahetu. Hetuatthepi hi tvāsaddameke icchanti.

Uttarāpathato āgatā, uttarāpatho vā nivāso etesanti uttarāpathakāti vattabbe niruttinayena ‘‘uttarāhakā’’ti vuttaṃ. Tenāha ‘‘uttarāpathavāsikā’’tiādi. ‘‘Uttarāpathakā’’icceva vā pāḷipāṭho veditabbo. Keci pana ‘‘uttaraṃ visiṭṭhaṃ bhaṇḍaṃ āharantīti uttarāhakā, uttaraṃ vā adhikaṃ agghaṃ nentīti uttarāhakā’’tiādinā aññena pakārena atthaṃ vaṇṇayanti. Assānaṃ uṭṭhānaṭṭhāneti assānaṃ ākaraṭṭhāne. Verañjanti verañjāyaṃ. Bhummatthe hetaṃ upayogavacanaṃ. Mandiranti assasālaṃ. Assamaṇḍalikāyoti paññāyiṃsūti parimaṇḍalākārena katattā assamaṇḍalikāyoti pākaṭā ahesuṃ. Evaṃ katānañca assasālānaṃ bahuttā bahuvacananiddeso kato. Dasannaṃ dasannaṃ assānaṃ vasanokāso ekekā assamaṇḍalikātipi vadanti. Addhānakkhamā na hontīti dīghakālaṃ pavattetuṃ khamā na honti, na cirakālappavattinoti vuttaṃ hoti.

Gaṅgāya dakkhiṇā disā appatirūpadeso, uttarā disā patirūpadesoti adhippāyenāha ‘‘na hi te’’tiādi. Gaṅgāya dakkhiṇatīrajātā dakkhiṇāpathamanussā. ‘‘Amhākaṃ buddho’’ti evaṃ buddhaṃ mamāyantīti buddhamāmakā. Evaṃ sesesupi. Paṭiyādetunti sampādetuṃ. Niccabhattasaṅkhepenāti niccabhattākārena. Pubbaṇhasamayanti idaṃ bhummatthe upayogavacananti āha ‘‘pubbaṇhasamayetiattho’’ti. Accantasaṃyoge vā idaṃ upayogavacananti dassetuṃ yathā accantasaṃyogattho sambhavati, tathā atthaṃ dassento āha ‘‘pubbaṇhe vā samaya’’ntiādi. Evanti evaṃ pacchā vuttanayena atthe vuccamāne. Nanu ca vihāre nisīdantāpi antaravāsakaṃ nivāsetvāva nisīdanti, tasmā ‘‘nivāsetvā’’ti idaṃ kasmā vuttanti āha ‘‘vihāranivāsanaparivattanavasenā’’tiādi. Vihāranivāsanaparivattanañca vihāre nisinnakāle nivatthampi puna gāmappavesanasamaye cāletvā ito cito ca saṇṭhapetvā sakkaccaṃ nivāsanamevāti veditabbaṃ. Tenevāha ‘‘na hi te tato pubbe anivatthā ahesu’’nti. Pattacīvaramādāyāti pattañca cīvarañca gahetvā. Gahaṇañcettha na kevalaṃ hattheneva, atha kho yena kenaci ākārena dhāraṇamevāti dassento yathāsambhavamatthayojanaṃ karoti ‘‘pattaṃ hatthehī’’tiādinā.

Gatagataṭṭhāneti assamaṇḍalikāsu sampattasampattaṭṭhāne. Udukkhale koṭṭetvā koṭṭetvā paribhuñjantīti ettha kasmā pana te bhikkhū sayameva evaṃ katvā paribhuñjanti, kimevaṃ laddhaṃ kappiyakārakehi yāguṃ vā bhattaṃ vā pacāpetvā sayaṃ vā pacitvā paribhuñjituṃ na vaṭṭatīti āha ‘‘therānaṃ koci kappiyakārako natthī’’tiādi. Kappiyākappiyabhāvaṃ anapekkhitvā bhikkhūnaṃ evaṃ kātuṃ sāruppaṃ na hotīti vatvā puna akappiyabhāvampi dassento āha ‘‘na ca vaṭṭatī’’ti. Bhājanādipariharaṇavasena bahubhaṇḍikatāya abhāvato vuttaṃ ‘‘sallahukavuttitā’’ti. Sakaṃ sakaṃ paṭivīsanti attano attano koṭṭhāsaṃ. Appossukkāti samaṇadhammato aññattha nirussāhā. Tadupiyanti tadanurūpaṃ. Pisatīti cuṇṇeti. Puññañāṇavisesehi kattabbakammassa manāpatā hotīti āha ‘‘puññavatā’’tiādi. Nanti naṃ patthapulakaṃ. ‘‘Na tato paṭṭhāyā’’ti vacanato tato pubbe bhagavato piṇḍāya caraṇampi dassitanti veditabbaṃ.

Laddhāti labhitvā. ‘‘Laddho’’ti vā pāṭho, upaṭṭhākaṭṭhānaṃ neva laddhoti attho. Kadā pana thero upaṭṭhākaṭṭhānaṃ laddhoti? Vuccate (dī. ni. aṭṭha. 2.11; a. ni. aṭṭha. 1.1.219-223) – ekadā kira bhagavā nāgasamālattherena saddhiṃ addhānamaggappaṭipanno dvedhāpathaṃ patto. Thero maggā ukkamma ‘‘bhagavā ahaṃ iminā maggena gacchāmī’’ti āha. Atha naṃ bhagavā ‘‘ehi bhikkhu, iminā gacchāmā’’ti āha. So ‘‘handa bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ iminā gacchāmī’’ti vatvā pattacīvaraṃ chamāyaṃ ṭhapetuṃ āraddho. Atha bhagavā ‘‘āhara bhikkhū’’ti vatvā pattacīvaraṃ gahetvā gato. Tassapi bhikkhuno itarena maggena gacchato corā pattacīvarañceva hariṃsu, sīsañca bhindiṃsu. So ‘‘bhagavā dāni me paṭisaraṇaṃ, na añño’’ti cintetvā lohitena gaḷantena bhagavato santikaṃ āgami. ‘‘Kimidaṃ bhikkhū’’ti ca vutte taṃ pavattiṃ ārocesi. Atha naṃ bhagavā ‘‘mā cintayi bhikkhu, etaṃ kāraṇaṃyeva te nivārayimhā’’ti vatvā samassāsesi.

Ekadā pana bhagavā meghiyattherena saddhiṃ pācīnavaṃsamigadāye jantugāmaṃ agamāsi. Tatrāpi meghiyo jantugāme piṇḍāya caritvā nadītīre pāsādikaṃ ambavanaṃ disvā ‘‘bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ etasmiṃ ambavane samaṇadhammaṃ karomī’’ti vatvā bhagavatā tikkhattuṃ nivāriyamānopi gantvā akusalavitakkehi anvāsatto paccāgantvā taṃ pavattiṃ ārocesi. Tampi bhagavā ‘‘idameva te kāraṇaṃ sallakkhayitvā nivārayimhā’’ti vatvā anupubbena sāvatthiṃ agamāsi. Tattha gandhakuṭipariveṇe paññattavarabuddhāsane nisinno bhikkhusaṅghaparivuto bhikkhū āmantesi – ‘‘bhikkhave, idānimhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ bhikkhuṃ jānāthā’’ti. Bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā ‘‘ahaṃ, bhante, tumheyeva patthayamāno satasahassakappādhikaṃ asaṅkhyeyyaṃ pāramiyo pūresiṃ, nanu mādiso mahāpañño upaṭṭhāko nāma vaṭṭati, ahaṃ upaṭṭhahissāmī’’ti āha. Taṃ bhagavā ‘‘alaṃ, sāriputta, yassaṃ disāyaṃ tvaṃ viharasi, asuññāyeva sā disā, tava ovādo buddhānaṃ ovādasadiso, na me tayā upaṭṭhākakiccaṃ atthī’’ti paṭikkhipi. Etenevupāyena mahāmoggallānaṃ ādiṃ katvā asītimahāsāvakā uṭṭhahiṃsu. Sabbe bhagavā paṭikkhipi.

Ānandatthero pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu ‘‘āvuso, bhikkhusaṅgho upaṭṭhākaṭṭhānaṃ yācati, tvampi yācāhī’’ti. Yācitvā laddhaṭṭhānaṃ nāma āvuso kīdisaṃ hoti, kiṃ maṃ satthā na passati, sace rocessati, ‘‘ānando maṃ upaṭṭhātū’’ti vakkhatīti. Atha bhagavā ‘‘na, bhikkhave, ānando aññena ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī’’ti āha. Tato bhikkhū ‘‘uṭṭhehi āvuso ānanda, uṭṭhehi, āvuso ānanda, dasabalaṃ upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu. Thero uṭṭhahitvā cattāro paṭikkhepe ca catasso ca āyācanāti aṭṭha vare yāci.

Cattāropaṭikkhepā nāma ‘‘sace me, bhante bhagavā, attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati , piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti vatvā ‘‘kaṃ panettha, ānanda, ādīnavaṃ addasā’’ti vutte āha ‘‘sacāhaṃ, bhante, imāni vatthūni labhissāmi, bhavissanti vattāro ‘ānando dasabalena laddhaṃ paṇītaṃ cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, ekagandhakuṭiyaṃ vasati, ekanimantanaṃ gacchati, etaṃ lābhaṃ labhanto tathāgataṃ upaṭṭhāti, ko evaṃ upaṭṭhahato bhāro’’’ti. Ime cattāro paṭikkhepe yāci.

Catasso āyācanā nāma ‘‘sace, bhante bhagavā, mayā gahitaṃ nimantanaṃ gamissati, sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataparisaṃ āgatakkhaṇe eva bhagavantaṃ dassetuṃ lacchāmi, yadā me kaṅkhā uppajjati, tasmiṃyeva khaṇe bhagavantaṃ upasaṅkamituṃ lacchāmi, tathā yaṃ bhagavā mayhaṃ parammukhaṃ dhammaṃ deseti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti vatvā ‘‘kaṃ panettha, ānanda, ānisaṃsaṃ passasī’’ti vutte āha ‘‘idha, bhante, saddhā kulaputtā bhagavato okāsaṃ alabhantā maṃ evaṃ vadanti ‘sveva, bhante ānanda, bhagavatā saddhiṃ amhākaṃ ghare bhikkhaṃ gaṇheyyāthā’ti. Sace bhagavā tattha na gamissati, icchitakkhaṇeyeva parisaṃ dassetuṃ kaṅkhañca vinodetuṃ okāsaṃ na lacchāmi, bhavissanti vattāro ‘kiṃ ānando dasabalaṃ upaṭṭhāti, ettakampissa anuggahaṃ bhagavā na karotī’ti. Bhagavato ca parammukhā maṃ pucchissanti ‘ayaṃ, āvuso ānanda, gāthā idaṃ suttaṃ idaṃ jātakaṃ kattha desita’nti. Sacāhaṃ taṃ na sampāyissāmi, bhavissanti vattāro ‘ettakampi, āvuso, na jānāsi, kasmā tvaṃ chāyā viya bhagavantaṃ na vijahanto dīgharattaṃ ciraṃ vicarī’ti. Tenāhaṃ parammukhā desitassapi dhammassa puna kathanaṃ icchāmī’’ti. Imā catasso āyācanā yāci. Bhagavāpissa adāsi. Evaṃ ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi.

Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi, pāpuṇitvā ca upaṭṭhākānaṃ aggo hutvā bhagavantaṃ upaṭṭhahi. Thero hi upaṭṭhākaṭṭhānaṃ laddhakālato paṭṭhāya bhagavantaṃ duvidhena udakena tividhena dantakaṭṭhena pādaparikammena piṭṭhiparikammena gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti cintetvā taṃ taṃ nipphādento mahatiṃ daṇḍadīpikaṃ gahetvā ekarattiṃ gandhakuṭipariveṇaṃ nava vāre anupariyāyati. Evañhissa ahosi ‘‘sace me thinamiddhaṃ okkameyya, bhagavati pakkosante paṭivacanaṃ dātuṃ nāhaṃ sakkuṇeyya’’nti. Tasmā sabbarattiṃ daṇḍadīpikaṃ hatthena na muñcati, evametassa nibaddhupaṭṭhākaṭṭhānassa aladdhabhāvaṃ sandhāya vuttaṃ ‘‘no ca kho upaṭṭhākaṭṭhānaṃ laddhā’’ti. Nibaddhupaṭṭhāko nāma natthīti niyatupaṭṭhāko nāma natthi. Aniyatupaṭṭhākā pana bhagavato paṭhamabodhiyaṃ bahū ahesuṃ, te dassento āha ‘‘kadāci nāgasamālatthero’’tiādi. Ñāti ca so pasatthatamaguṇayogato seṭṭho cāti ñātiseṭṭho. Evarūpesu ṭhānesu ayameva patirūpoti āpadāsu āmisassa abhisaṅkharitvā dānaṃ nāma ñātakeneva kātuṃ yuttataranti adhippāyo.

Mārāvaṭṭanāyāti mārena katacittāvaṭṭanāya, mārānubhāvena sañjātacittasammohenāti vuttaṃ hoti. Tenevāha ‘‘āvaṭṭetvā mohetvā’’tiādi. Tiṭṭhantu…pe… tampi māro āvaṭṭeyyāti phussassa bhagavato kāle katupacitassa akusalakammassa tadā laddhokāsavasena upaṭṭhitattā. Vuttañhetaṃ apadāne

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā’’ti. (apa. thera 1.39.88-89);

Pariyuṭṭhitacittoti pariyonaddhacitto, abhibhūtacittoti attho. Āvaṭṭitapariyosāne āgamiṃsūti mārena āvaṭṭetvā gate pacchā āgamiṃsu. Avisahatāyāti asakkuṇeyyatāya. Abhihaṭabhikkhāyāti pacitvā abhihariyamānabhikkhāya. Nibaddhadānassāti ‘‘ettakaṃ kālaṃ bhagavato dassāmā’’ti niccabhattavasena paricchinditvā ṭhapitadānassa. Appitavatthassāti ‘‘idaṃ buddhassa catupaccayaparibhogattha’’nti vihāraṃ netvā dinnavatthuno. Na visahatīti na sakkoti. Abhihaṭabhikkhāsaṅkhepenāti abhihaṭabhikkhānīhārena . Byāmappabhāyāti samantato byāmamattāya pabhāya. Ettha ca anubyañjanānaṃ byāmappabhāya ca nippabhākaraṇaṃ antarāyoti daṭṭhabbaṃ. Tenevāha ‘‘candimasūriyadevabrahmānampi hī’’tiādi. Anubyañjanānaṃ byāmappabhāya ekābaddhattā vuttaṃ ‘‘anubyañjanabyāmappabhāppadesaṃ patvā’’ti. Sabbaññutaññāṇassa antarāyo nāma ñeyyadhammesu āvaraṇaṃ.

Assosi kho bhagavā udukkhalasaddanti kiṃ sayameva uppannaṃ udukkhalasaddaṃ assosīti ceti āha ‘‘patthapatthapulakaṃ koṭṭentāna’’ntiādi. Atthasañhitanti payojanasādhakaṃ. Anatthasañhiteti anatthanissite vacane. Ghātāpekkhaṃ bhummavacanaṃ. Yasmiñca yena ghāto nipphādīyati, tasseva tena ghāto kato nāma hotīti āha ‘‘maggeneva tādisassa vacanassa ghāto samucchedoti vuttaṃ hotī’’ti. Sāmiatthe vā bhummavacananti maññamāno evamāhāti daṭṭhabbaṃ. Vacanassa ca samugghāto tammūlakilesānaṃ samugghātenāti veditabbaṃ.

Ākaroti attano anurūpatāya samariyādaṃ saparicchedaṃ phalaṃ nipphattetīti ākāro kāraṇanti āha ‘‘ākārehīti kāraṇehī’’ti. Aṭṭhuppattiyuttanti paccuppannavatthuṃ nissāya pavattaṃ. Tāya pucchāya vītikkamaṃ pākaṭaṃ katvāti ‘‘saccaṃ kira tvaṃ bhikkhū’’tiādipucchāya tena bhikkhunā katavītikkamaṃ pakāsetvā, vītikkamappakāsanañca kimatthamidaṃ sikkhāpadaṃ paññapetīti anujānanatthaṃ.

Natthi kiñci vattabbanti pubbe vuttanayattā na kiñci ettha apubbaṃ vattabbamatthīti dasseti. Tenāha ‘‘pubbe vuttameva hī’’tiādi. Sādhu sādhūti idaṃ pasaṃsāyaṃ āmeḍitavacananti āha ‘‘āyasmantaṃ ānandaṃ sampahaṃsento’’ti. Dvīsu ākāresūti dhammadesanasikkhāpadapaññattisaṅkhātesu dvīsu kāraṇesu. Ekaṃ gahetvāti dhammaṃ vā desessāmāti evaṃ vuttakāraṇaṃ gahetvā. Evaṃdubbhikkheti evaṃ dukkhena labhitabbā bhikkhā etthāti evaṃdubbhikkhe kāle, dese vā. Dullabhapiṇḍeti etasseva atthadīpanaṃ. Bhājanādipariharaṇavasena bahubhaṇḍikatāya abhāvato vuttaṃ ‘‘imāya sallahukavuttitāyā’’ti. Ettakameva alaṃ yāpetunti uttari patthanābhāvato pana ‘‘iminā ca sallekhenā’’ti vuttaṃ. Dubbhikkhaṃ vijitanti ettha hi bhikkhānaṃ abhāvo dubbhikkhaṃ ‘‘nimmakkhika’’ntiādīsu viya. Bhikkhābhāvoyeva hi taṃnimittacittavighātānaṃ abhāvato bhikkhūhi vijito vase vattito. Lobho vijitoti āmisahetu ratticchedavassacchedasamuṭṭhāpako loluppādopi tesaṃ nāhosīti āmisalolatāsaṅkhāto lobho vijito. Icchācāro vijitoti ‘‘āmisahetu aññamaññassa uttarimanussadhammappakāsanavasena guṇavaṇijjaṃ katvā jīvikaṃ kappessāmā’’ti evaṃ pavattaicchācārassa abhāvato yathāvutto icchācāro vijito. Cittuppādamattassapi anuppannabhāvaṃ sandhāya ‘‘cintā vā’’ti vuttaṃ. Punappunānusocanavasena pana cittapīḷāpi nāhosīti dassanatthaṃ ‘‘vighāto vā’’ti vuttaṃ.

Ratticchedo vāti sattāhakaraṇīyavasena gantvā bahi aruṇuṭṭhāpanavasena ratticchedo vā na kato sattāhakiccavasenapi katthaci agatattā. Sattāhakiccavasena vippavāsañhi sandhāya ratticchedoti aṭṭhakathāvohāro, tatoyeva ca vassūpanāyikakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 199) ‘‘ayaṃ panettha pāḷimuttakaratticchedavinicchayo’’ti vatvā ‘‘dhammassavanatthāya animantitena gantuṃ na vaṭṭatī’’tiādinā sattāhakaraṇīyameva vibhattaṃ. Mahāaṭṭhakathāyampi vuttaṃ ‘‘sattāhakiccena gantvā ekabhikkhunāpi ratticchedo vā na kato’’ti. Evañca katvā ratticchedo nāma sattāhakaraṇīyavasena hoti, na aññathāti ratticchedalakkhaṇañca kathitanti daṭṭhabbaṃ. Ettha ca paccayavekallasaṅkhāte vassacchedakāraṇe sati ratticchedassapi vuttattā yattha vassacchedakāraṇaṃ labbhati, tattha sattāhakiccena gantumpi vaṭṭatīti siddhanti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, taṃ suvuttaṃ vassūpanāyikakkhandhake vassacchedādhikāre –

‘‘Tena kho pana samayena aññatarasmiṃ āvāse vassūpagatānaṃ bhikkhūnaṃ gāmo corehi vuṭṭhāsi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yena gāmo tena gantu’’nti (mahāva. 201) –

Ettha ‘‘sace gāmo avidūragato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūragato, sattāhavārena aruṇo uṭṭhāpetabbo. Na sakkā ce hoti, tattheva sabhāgaṭṭhāne vasitabba’’nti (mahāva. aṭṭha. 201) iminā aṭṭhakathāvacanenapi saṃsandanato. Tathā hi gāme vuṭṭhite bhikkhāya abhāvato vassacchedepi anāpattiṃ vadantena bhagavatā ‘‘anujānāmi, bhikkhave, yena gāmo tena gantu’’nti (mahāva. 201) vuttattā bhikkhāya abhāvo vassacchedakāraṇaṃ. Tattha ‘‘sace dūragato, sattāhavārena aruṇo uṭṭhāpetabbo’’ti (mahāva. aṭṭha. 201) idaṃ aṭṭhakathāvacanaṃ vassacchedakāraṇe sati sattāhakiccena gantumpi vaṭṭatīti imamatthaṃ sādheti.

Yaṃ pana vuttaṃ kenaci

‘‘Ratticchedoti sattāhakiccaṃ sandhāya vutto, sattāhakaraṇīyena gantvā ratticchedo vā vassacchedo vā ekabhikkhunāpi na katoti vuttaṃ kira mahāaṭṭhakathāyaṃ, tasmā vassacchedassa kāraṇe sati sattāhakiccaṃ kātuṃ vaṭṭatīti eke. Vinayadharā pana na icchanti, tasmā aṭṭhakathādhippāyo vīmaṃsitabbo’’ti.

Taṃ pana sayaṃ sammūḷhassa paresaṃ mohuppādanamattaṃ. Na hi vinayadharānaṃ anicchāya kāraṇaṃ dissati aṭṭhakathāya virujjhanato yuttiabhāvato ca. Yañhi kāraṇaṃ vassacchedepi anāpattiṃ sādheti, tasmiṃ sati vinā vassacchedaṃ sattāhakiccena gantuṃ na vaṭṭatīti kā nāma yutti. ‘‘Pacchimikāya tattha vassaṃ upagacchāmā’’ti idaṃ tesaṃ bhikkhūnaṃ anurūpaparivitakkanapaadīpanaṃ, na pana visesatthaparidīpanaṃ. Tathā hi dubbhikkhatāya vassacchedakaraṇasabbhāvato purimikāya tāva vassacchedepi anāpatti. Pacchimikāyaṃ anupagantukāmatāya gamanepi natthi doso pacchimikāya vassūpanāyikadivasassa asampattabhāvato.

Na kismiñci maññantīti kismiñci guṇe sambhāvanavasena na maññanti. Pakāsetvāti paṭiladdhajjhānādiguṇavasena pakāsetvā. ‘‘Pacchā sīlaṃ adhiṭṭhaheyyāmā’’ti vuttanayena kucchipaṭijaggane sati tathāpavattaicchācārassa aparisuddhabhāvato ājīvasuddhiyā ca abhāvato puna vāyamitvā saṃvare patiṭṭhātabbanti āha ‘‘pacchā sīlaṃ adhiṭṭhaheyyāmā’’ti.

Kiṃ idanti garahaṇavasena vuttaṃ. Sālitaṇḍulehi sampāditaṃ maṃsena upasittaṃ odanaṃ sālimaṃsodanaṃ. Atimaññissatīti avaññātakaraṇavasena atikkamitvā maññissati, lāmakaṃ nihīnaṃ katvā maññissatīti vuttaṃ hoti . Tenāha ‘‘oññātaṃ avaññātaṃ karissatī’’ti. Heṭṭhā katvā nihīnaṃ katvā ñātaṃ oññātaṃ. Avaññātanti tasseva vevacanaṃ. Svāyanti so ayaṃ janapado. Imāya paṭipattiyāti verañjāyaṃ pūritāya sudukkarāya paṭipattiyā. Tumhe nissāyāti tumhākaṃ imaṃ appicchapaṭipadaṃ nissāya. Sabrahmacārīsaṅkhātāti chabbaggiyādayo vuttā. Tumhākaṃ antare nisīditvāti tumhākaṃ majjhe nisīditvā, tumhehi saddhiṃ nisīditvāti vuttaṃ hoti. Omānanti atimānaṃ. Atimānoyeva hettha nihīnatāya ‘‘omāna’’nti vutto, na pana hīḷetvā maññanaṃ. Tumhehi, ānanda, sappurisehi vijitaṃ sālimaṃsodanaṃ pacchimā janatā atimaññissatīti evamettha pāḷiṃ yojetvā atthaṃ vaṇṇayanti. Idaṃ vuttaṃ hoti – yaṃ laddhaṃ, teneva tussitvā sālimaṃsodanapatthanāya chinnattā ca tumhehi vijitaṃ abhibhūtaṃ sālimaṃsodanaṃ pacchimā janatā tattha patthanaṃ chindituṃ asamatthatāya atimaññissatīti.

Dubbhikkhakathā niṭṭhitā.

Mahāmoggallānassa sīhanādakathā

17. Āyasmāti vā devānaṃpiyāti vā bhadrabhavanti vā piyasamudācāro esoti āha ‘‘āyasmātipiyavacanameta’’nti. Viññujātikā hi paraṃ piyena samudācarantā ‘‘bhava’’nti vā ‘‘devānaṃpiyā’’ti vā ‘‘āyasmā’’ti vā samudācaranti, tasmā sammukhā sambodhanavasena āvusoti, tirokkhaṃ āyasmāti ayampi samudācāro. Tayidaṃ piyavacanaṃ garugāravasappatissavasena vuccatīti āha ‘‘garugāravasappatissādhivacanameta’’nti. Guṇamahattatāya mahāmoggallāno, na cūḷamoggallānassa atthitāyāti āha ‘‘mahā ca so guṇamahantatāyā’’ti. Pappaṭakojanti pathavīsandhārakaṃ udakaṃ āhacca ṭhite mahāpathaviyā heṭṭhimatale samuṭṭhitaṃ udakoghena ajjhotthaṭe bhūmippadese sañjātakaddamapaṭalasadisaṃ atimadhurapathavīmaṇḍaṃ. Na me taṃ assa patirūpanti taṃ anāpucchā karaṇaṃ na me anucchavikaṃ bhaveyyāti attho. Anāpucchā karontena ca yathā bhagavā icchiticchitaṃ kiñci anāpucchā karoti, evamahampīti bhagavatā samānaṃ katvā attānaṃ mānena kataṃ viya bhavissatīti āha ‘‘yugaggāho viya bhagavatā saddhiṃ kato bhaveyyā’’ti. Parena hi saddhiṃ attānaṃ yugaṃ yugaḷaṃ samānaṃ katvā gāho, tassa mama vā ko visesoti gahaṇaṃ yugaggāho.

Sampannanti sampattiyuttaṃ. Sā panettha rasasampatti adhippetā sāmaññajotanāya visese avaṭṭhānato. Tenāha ‘‘sampannanti madhuraṃ sādurasanti attho’’ti. Tividhañhi sampannaṃ paripuṇṇasamaṅgīmadhuravasena. Tattha –

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne vāretumussahe’’ti. (jā. 1.14.1) –

Idaṃ paripuṇṇasampannaṃ nāma. Paripuṇṇampi hi samantato pannaṃ pattanti sampannanti vuccati. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato’’ti (vibha. 511) idaṃ samaṅgīsampannaṃ nāma. Samaṅgīpi hi sammadeva panno gato upagatoti sampannoti vuccati. ‘‘Tatrassa rukkho sampannaphalo ca upapannaphalo cā’’ti (ma. ni. 2.48) idaṃ madhurasampannaṃ nāma. Tattha madhurasampannaṃ idhādhippetanti veditabbaṃ. Upapannaphaloti bahuphalo. Assāti pathaviyā heṭṭhimatalassa. Opammanidassanatthanti upamāya nidassanatthaṃ. Anīḷakanti niddosaṃ. Niddosatā cettha makkhikādirahitatāyāti āha ‘‘nimmakkhika’’ntiādi. Natthi ettha makkhikāti nimmakkhikaṃ. Makkhikāsaddena cettha makkhikaṇḍakampi sāmaññato gahitanti vadanti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘nimmakkhikanti imassevatthaṃ pakāsetuṃ nimmakkhikaṇḍakanti vuttaṃ, makkhikāhi tāsaṃ aṇḍakehi ca virahitanti attho’’ti. Ayaṃ panettha amhākaṃ khanti ‘‘makkhikānaṃ aṇḍāni makkhikaṇḍāni, natthi ettha makkhikaṇḍānīti nimmakkhikaṇḍanti. Iminā makkhikānaṃ aṇḍehi rahitatā vuttā, ‘nimmakkhika’nti iminā pana makkhikānaṃyeva abhāvo vutto’’ti. Etaṃ kira madhūti khuddakamakkhikāhi katamadhu. Sabbamadhūhīti mahāmakkhikabhamaramakkhikādikatehi. Agganti uttamaṃ. Seṭṭhanti pasatthatamaṃ. Surasanti sobhanarasaṃ. Ojavantanti accantamojasampannaṃ.

Āyācanavacanametanti iminā sampaṭicchanasampahaṃsanādiatthaṃ nivatteti. Ekaṃ hatthanti ekaṃ pāṇitalaṃ. ‘‘Abhinimminissāmī’’ti vuttamatthaṃ pakāsetuṃ ‘‘pathavīsadisaṃ karissāmī’’ti vuttaṃ. Ayaṃ nu kho pathavī, udāhu na ayanti iminā nimmitapathaviyā pakatipathaviyā ca sandissamānattā ‘‘esā nu kho amhākaṃ pathavī, udāhu aññā’’ti uppajjamānakukkuccaṃ dasseti. Nibaddhavipulāgamo gāmo nigamo, pavattitamahāāyo mahāgāmoti vuttaṃ hoti. Na vā esa vipallāsoti pubbapakkhaṃ nidasseti. Kasmā panesa vipallāso na hotīti āha ‘‘acinteyyo hi iddhimato iddhivisayo’’ti. Iddhibaleneva tesaṃ sattānaṃ tādiso vipallāso na bhavissatīti adhippāyo. Idāni aññathā vipallāsappaṭilābhaṃ dassento āha ‘‘evaṃ panā’’tiādi. Garahantāti sammukhā garahantā. Upavadantāti parammukhā akkosantā.

Nanu ca uttarakuruṃ piṇḍāya gamanaṃ paṭisedhetvā vipallāsampi sattā paṭilabheyyunti kāraṇaṃ na vuttaṃ, tasmā kimettha kāraṇanti āha ‘‘tattha kiñcāpī’’tiādi. Yadipi na vuttaṃ, tathāpi ‘‘vipallāsampi sattā paṭilabheyyu’’nti pubbe adhikatattā teneva kāraṇena piṇḍāya uttarakurugamanampi bhagavatā paṭisiddhanti viññāyati, tasmā tadeva kāraṇaṃ idhāpi gahetabbanti dassento āha ‘‘pubbe vuttanayeneva gahetabba’’nti. Vipallāsampi sattā paṭilabheyyunti idaṃ idha avuttampi ānetvā sambandhitabbanti adhippāyo. Atthopi cassa vuttasadisameva veditabboti. ‘‘Evaṃ pana vipallāsaṃ paṭilabheyyu’’ntiādinā pacchā vuttameva atthavikappaṃ sandhāya vadati. Yaṃ pana tattha vuttaṃ ‘‘te guṇe nibbattetvā dubbhikkhakāle pathaviṃ parivattetvā pappaṭakojaṃ paribhuñjiṃsū’’ti, taṃ apanetvā te guṇe nibbattetvā dubbhikkhakāle uttarakuruṃ gantvā piṇḍāya caritvā paribhuñjiṃsūti evamettha yojanā kātabbā. Ekena padavītihārenāti ettha padassa vītiharaṇaṃ nikkhipanaṃ padavītihāro, padanikkhepo, tasmā ekena padanikkhepenāti vuttaṃ hoti. Ekena padavītihārena atikkamitabbaṭṭhānañca samagamanena dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ, tasmā. Mātikāmattaṃ adhiṭṭhahitvāti muṭṭhiratanappamāṇaṃ mātikāmattaṃ adhiṭṭhāyāti attho.

Niṭṭhitā mahāmoggallānassa sīhanādakathā.

Vinayapaññattiyācanakathā

18.Vinayapaññattiyāti pubbe apaññattasikkhāpadaṃ sandhāya vuttaṃ. Thero hi paññattasikkhāpadāni ṭhapetvā idāni paññapetabbasikkhāpadāni pātimokkhuddesañca sandhāya ‘‘etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, uddiseyya pātimokkha’’nti (pārā. 21) āha. Bhagavatāpi –

‘‘Ko nu kho, bhante, hetu, ko paccayo, yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇṭhahiṃsu. Ko pana, bhante, hetu, ko paccayo, yena etarahi bahutarāni ceva sikkhāpadāni honti, appatarā ca bhikkhū aññāya saṇṭhahantīti. Evametaṃ, bhaddāli, hoti, sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti, appatarā ca bhikkhū aññāya saṇṭhahantīti. Na tāva, bhaddāli, satthā sāvakānaṃ sikkhāpadaṃ paññapeti, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavantī’’ti –

Imasmiṃ bhaddālisutte (ma. ni. 2.145) viya ekaccesu paññattesupi tato paraṃ paññapetabbāni sandhāya ‘‘na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’ti vuttaṃ. Idheva ca aṭṭhakathāyaṃ ‘‘sāmampi pacanaṃ samaṇasāruppaṃ na hoti, na ca vaṭṭatī’’ti vacanaṃ ‘‘ratticchedo vā vassacchedo vā na kato’’ti vacanañca pubbe paññattasikkhāpadānaṃ sabbhāve pamāṇanti daṭṭhabbaṃ. Sesasikkhāpadānañceva pātimokkhuddesassa ca therassa āyācanena paññattattā ‘‘mūlato pabhuti nidānaṃ dassetu’’nti āha. Rahogatassāti raho janavivittaṃ ṭhānaṃ upagatassa. Tena gaṇasaṅgaṇikābhāvena therassa kāyavivekamāha. Paṭisallīnassāti nānārammaṇacārato cittassa nivattiyā paṭi sammadeva nilīnassa tattha avisaṭacittassa. Tena cittasaṅgaṇikābhāvenassa pubbabhāgiyaṃ cittavivekamāha. Ciranti kālāpekkhaṃ accantasaṃyoge upayogavacanaṃ. Cirāti cirakālayuttā ṭhiti abhedena vuttā.

Etaṃna sakkotīti etaṃ vinicchinituṃ na sakkoti. Aṭṭhakathāyaṃ vuttanayaṃ dassetvā idāni theravādaṃ dassento āha ‘‘mahāpadumatthero panā’’tiādi. Aṭṭhakathāyampi ‘‘na sakkotī’’ti idaṃ yasmā jānamānopi sammadeva paricchindituṃ na sakkoti, tasmā vuttanti vadanti. Soḷasavidhāya paññāya matthakaṃ pattassāti majjhimanikāye anupadasuttantadesanāya (ma. ni. 3.93) –

‘‘Mahāpañño bhikkhave sāriputto, puthupañño bhikkhave sāriputto, hāsapañño bhikkhave sāriputto, javanapañño bhikkhave sāriputto, tikkhapañño bhikkhave sāriputto, nibbedhikapañño bhikkhave sāriputto’’ti –

Evamāgatā mahāpaññādikā cha, tasmiṃyeva sutte āgatā navānupubbavihārasamāpattipaññā, arahattamaggapaññāti imāsaṃ soḷasappabhedānaṃ paññānaṃ sāvakavisaye ukkaṭṭhakoṭippattassa.

Kasmā panettha bhagavā vipassīādīnaṃ sattannaṃyeva buddhānaṃ brahmacariyassa ciraṭṭhitikāciraṭṭhitikabhāvaṃ kathesi, na buddhavaṃsadesanāyaṃ viya pañcavīsatiyā buddhānaṃ, tato vā pana bhiyyoti? Yesaṃ sammāsambuddhānaṃ paṭivedhasāsanaṃ ekaṃsato nicchayena ajjāpi dharati, na antarahitaṃ, te eva kittento vipassīādīnaṃyeva bhagavantānaṃ brahmacariyassa ciraṭṭhitikāciraṭṭhitikabhāvaṃ idha kathesi. Tesaṃyeva hi sāvakā tadā ceva etarahi ca suddhāvāsabhūmiyaṃ ṭhitā, na aññesaṃ parinibbutattā. Siddhatthatissaphussānaṃ kira buddhānaṃ sāvakā suddhāvāsesu uppannā uppattisamanantarameva imasmiṃ sāsane upakādayo viya arahattaṃ adhigantvā na cirasseva parinibbāyiṃsu, na tattha tattha sāvakā yāvatāyukaṃ aṭṭhaṃsūti vadanti. Apubbācarimaniyamo pana aparāparaṃ saṃsaraṇakasattāvāsavasena ekissā lokadhātuyā icchitoti na tenetaṃ virujjhatīti daṭṭhabbaṃ.

19. Asādhāraṇo hetu, sādhāraṇo paccayoti evamādivibhāgena idha payojanaṃ natthi, vipassīādīnaṃ pana brahmacariyassa aciraṭṭhitikatāya ciraṭṭhitikatāya ca kāraṇapucchāparattā codanāyāti āha ‘‘hetu paccayoti ubhayametaṃ kāraṇādhivacana’’nti. Hinoti tena phalanti hetūti karaṇasādhanoyaṃ hetusaddoti āha ‘‘tena tassa phala’’ntiādi. Kattusādhanopi hetusaddo no na yujjati hinoti phalassa hetubhāvaṃ upagacchatīti hetūti. Taṃ paṭicca eti pavattatīti taṃ kāraṇaṃ paṭicca tassa phalaṃ eti pavattati nibbattatīti attho.

Kilāsunoahesunti appossukkā ahesuṃ, nirussāhā ahesunti attho. Sā pana nirussāhatā na ālasiyavasenāti āha ‘‘na ālasiyakilāsuno’’ti, ālasiyavasena kilāsuno nāhesunti attho. Tattha kāraṇamāha ‘‘na hī’’tiādi. Ālasiyaṃ vāti iminā thinamiddhavasappavattānaṃ akusalānaṃ abhāvamāha. Osannavīriyatā vāti iminā pana ‘‘ālasiyābhāvepi antamaso annabhāranesādānampi sakkaccaṃyeva dhammaṃ desetī’’ti vacanato yassa kassacipi dhammadesanāya nirussāhatā natthīti dīpeti sabbesaṃ samakeneva ussāhena dhammadesanāya pavattanato. Tenāha ‘‘buddhā hī’’tiādi. Osannavīriyāti ohīnavīriyā, appossukkāti attho. Ussannavīriyāti adhikavīriyā, mahussāhāti attho. Vegenāti javena. Dhamme garu etesanti dhammagaruno. Dhamme gāravametesanti dhammagāravā. Vipassissa bhagavato kāle asīti vassasahassāni āyuppamāṇaṃ sikhissa sattati vassasahassāni, vessabhussa saṭṭhivassasahassāni āyuppamāṇanti āha ‘‘tesaṃ kira kāle dīghāyukā sattā’’ti. Abhisamentīti paṭivijjhanti.

Niddosatāyāti vītikkamadosassa abhāvato. ‘‘Imasmiṃ vītikkame ayaṃ nāma āpattī’’ti evaṃ āpattivasena apaññapetvā ‘‘pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotī’’tiādinā (dī. ni. 1.8, 194) dhammadesanāvasena ovādasikkhāpadānaṃyeva paññattattā vuttaṃ ‘‘sattāpattikkhandhavasena āṇāsikkhāpadaṃ apaññatta’’nti. Channaṃ channaṃ vassānaṃ accayenāti pāṭhaseso daṭṭhabbo. Atha vā channaṃ channaṃ vassānaṃ osānadivasaṃ apekkhitvā ‘‘sakiṃ saki’’nti vuttattā tadapekkhamidaṃ sāmivacanaṃ. Sakalajambudīpe sabbopi bhikkhusaṅgho ekasmiṃyeva ṭhāne uposathaṃ akāsīti sambandho. Katamaṃ taṃ ṭhānanti āha ‘‘bandhumatiyā rājadhāniyā’’tiādi. Isipatanaṃ tena samayena khemaṃ nāma uyyānaṃ hoti, migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati. Taṃ sandhāya vuttaṃ ‘‘kheme migadāye’’ti.

Abbokiṇṇāni dasapi vīsatipi bhikkhusahassāni vasantīti visabhāgapuggalehi asaṃsaṭṭhāni dasapi vīsatipi bhikkhūnaṃ sahassāni vasanti. Dīghanikāyaṭṭhakathāyaṃ pana ‘‘te sabbepi dvādasasahassabhikkhugaṇhanakā mahāvihārā abhayagiricetiyapabbatacittalapabbatavihārasadisā ca ahesu’’nti vuttaṃ. Uposathārocikāti uposathārocanakā. Tā kira devatā ekamhi vasse nikkhante tattha tattha gantvā ārocenti ‘‘nikkhantaṃ kho, mārisā, ekaṃ vassaṃ, pañca dāni vassāni sesāni, pañcannaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’’ti. Tathā dvīsu vassesu nikkhantesu ‘‘nikkhantāni kho, mārisā, dve vassāni , cattāri vassāni sesāni, catunnaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’’ti ārocenti. Imināva nayena tīsu catūsu pañcasu vassesu atikkantesu ārocenti. Tena vuttaṃ ‘‘mārisā ekaṃ vassaṃ atikkanta’’ntiādi. Sānubhāvāti iddhānubhāvena sānubhāvā. Te kira bhikkhūti ye devatānubhāvena gacchanti, te sandhāya vadati. Pācīnasamuddanteti pācīnasamuddassa samīpadese. Gamiyavattanti gamikehi kātabbaṃ senāsanapaṭijagganādivattaṃ. Uposathagganti uposathakaraṇaṭṭhānaṃ. Gatāva hontīti devatānubhāvena gatā eva honti. Teti attano attano ānubhāvena devatānubhāvena ca gatā sabbepi.

Khantī paramantiādīsu (dī. ni. aṭṭha. 2.90; dha. pa. aṭṭha. 2.185) parūpavādaṃ parāpakāraṃ sītuṇhādibhedañca guṇoparodhaṃ khamati sahati adhivāsetīti khanti. Sā pana sīlādīnaṃ paṭipakkhadhamme savisesaṃ tapati santapati vidhamatīti paramaṃ uttamaṃ tapo. Titikkhanaṃ khamanaṃ titikkhā. Khantiyāyevetaṃ vevacanaṃ. Akkharacintakā hi khamāyaṃ titikkhāsaddaṃ vaṇṇenti, tasmā evamettha attho daṭṭhabbo ‘‘titikkhāsaṅkhātā adhivāsanakhanti nāma uttamaṃ tapo’’ti. Nibbānaṃ paramaṃ vadanti buddhāti bhavena bhavantaraṃ vināti bhavanikantibhāvena saṃsibbati, sataṇhasseva vā āyatiṃ punabbhavabhāvato phalena saddhiṃ kammaṃ vināti saṃsibbatīti vānanti saṅkhyaṃ gatāya taṇhāya nikkhantaṃ nibbānaṃ tattha tassā sabbaso abhāvato. Taṃ nibbānaṃ pana santapaṇītanipuṇasivakhemādinā sabbākārena paramanti vadanti buddhā.

Na hi pabbajito parūpaghātīti yo adhivāsanakhantirahitattā paraṃ upaghāteti bādhati vihiṃsati, so pabbajito nāma na hoti pabbājetabbadhammassa apabbājanato. Catutthapādo pana tatiyapādasseva vevacanaṃ anatthantarattā. ‘‘Na hi pabbajito’’ti etassa hi ‘‘na samaṇo hotī’’ti vevacanaṃ. ‘‘Parūpaghātī’’ti etassa ‘‘paraṃ viheṭhayanto’’ti vevacanaṃ. Atha vā parūpaghātīti sīlūpaghātī. Sīlañhi uttamaṭṭhena ‘‘para’’nti vuccati parasaddassa seṭṭhavācakattā ‘‘puggalaparoparaññū’’tiādīsu viya. Yo ca samaṇo paraṃ yaṃ kañci sattaṃ viheṭhayanto parūpaghātī hoti attano sīlavināsako, so pabbajito nāma na hotīti attho. Atha vā yo adhivāsanakhantiyā abhāvā parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasampi jīvitā voropeti, so na hi pabbajito. Kiṃ kāraṇā? Pāpamalassa apabbājitattā anīhaṭattā. ‘‘Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī’’ti (dha. pa. 388) idañhi pabbajitalakkhaṇaṃ . Yopi naheva kho upaghāteti na māreti, apica daṇḍādīhi viheṭheti, sopi paraṃ viheṭhayanto samaṇo na hoti. Kiṃkāraṇā? Vihesāya asamitattā. Samitattā samaṇoti vuccatīti idañhi samaṇalakkhaṇaṃ. ‘‘Samitattā hi pāpānaṃ, samaṇoti pavuccatī’’ti (dha. pa. 265) hi vuttaṃ.

Apica bhagavā bhikkhūnaṃ pātimokkhaṃ uddisanto pātimokkhakathāya ca sīlappadhānattā sīlassa ca visesato doso paṭipakkhoti tassa niggaṇhanavidhiṃ dassetuṃ ādito ‘‘khantī paramaṃ tapo’’ti āha. Tena aniṭṭhassa paṭihananūpāyo vutto, titikkhāggahaṇena pana iṭṭhassa, tadubhayenapi uppannaṃ aratiṃ uppannaṃ ratiṃ abhibhuyya viharatīti ayamattho dassito. Taṇhāvānassa vūpasamanato nibbānaṃ paramaṃ vadanti buddhā. Tattha khantiggahaṇena payogavipattiyā abhāvo dassito, titikkhāggahaṇena āsayavipattiyā abhāvo. Tathā khantiggahaṇena parāparādhasahatā, titikkhāggahaṇena paresu anaparajjhanā dassitā. Evaṃ kāraṇamukhena anvayato pātimokkhaṃ dassetvā idāni byatirekato taṃ dassetuṃ ‘‘na hī’’tiādi vuttaṃ. Tena yathā sattānaṃ jīvitā voropanaṃ paraṃ pāṇileḍḍudaṇḍādīhi viheṭhanañca ‘‘parūpaghāto paraṃ viheṭhana’’nti vuccati, evaṃ tesaṃ sāpateyyāvaharaṇaṃ parāmasanaṃ visaṃvādanaṃ aññamaññabhedanaṃ pharusavacanena mammaghaṭṭanaṃ niratthakavippalāpo parasantakābhijjhānaṃ ucchedacintanaṃ micchābhinivesanañca upaghāto paraviheṭhanañca hotīti yassa kassaci akusalassa kammapathassa kammassa ca karaṇena pabbajito samaṇo ca na hotīti dasseti.

Dutiyagāthāya sabbapāpassāti sabbākusalassa sabbassapi dvādasākusalassa sabbacittuppādasaṅgahitassa sāvajjadhammassa. Akaraṇanti anuppādanaṃ. Karaṇañhi nāma tassa attano santāne uppādananti tappaṭikkhepato akaraṇaṃ anuppādanaṃ. Kusalassāti catubhūmikakusalassa. ‘‘Kusalassā’’ti hi idaṃ ‘‘etaṃ buddhāna sāsana’’nti vakkhamānattā ariyamaggadhamme tesañca sambhārabhūte tebhūmikakusale dhamme bodheti. Upasampadāti upasampādanaṃ. Taṃ pana atthato tassa kusalassa samadhigamo paṭilābho. Sacittapariyodapananti attano cittassa jotanaṃ cittassa pabhassarabhāvakaraṇaṃ sabbaso parisodhanaṃ. Taṃ pana arahattena hoti. Ettha ca yasmā aggamaggasamaṅgino cittaṃ sabbaso pariyodapīyati nāma, aggaphalakkhaṇe pana pariyodapitaṃ hoti puna pariyodapetabbatāya abhāvato, tasmā pariniṭṭhitapariyodapanataṃ sandhāya vuttaṃ ‘‘taṃ pana arahattena hotī’’ti. Iti sīlasaṃvarena sabbapāpaṃ pahāya lokiyalokuttarāhi samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodapetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhi.

Tatiyagāthāya anupavādoti vācāya kassaci anupavadanaṃ. Anupaghātoti kāyena manasā ca kassaci upaghātākaraṇaṃ manasāpi paresaṃ anatthacintanādivasena upaghātakaraṇassa vajjetabbattā. Pātimokkheti yaṃ taṃ paatimokkhaṃ atipamokkhaṃ uttamaṃ sīlaṃ, pāti vā sugatibhayehi mokkheti duggatibhayehi, yo vā naṃ pāti, taṃ mokkhetīti pātimokkhanti vuccati, tasmiṃ pātimokkhe ca. Saṃvaroti sattannaṃ āpattikkhandhānaṃ avītikkamalakkhaṇo saṃvaro. Mattaññutāti bhojane mattaññutā paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti janasaṅghaṭṭavirahitaṃ nijjanasambādhaṃ vivittaṃ senāsanañca. Ettha dvīhiyeva paccayehi catupaccayasantoso dīpitoti veditabbo paccayasantosasāmaññena itaradvayassapi lakkhaṇahāranayena jotitabhāvato. Adhicitte ca āyogoti vipassanāpādakaṃ aṭṭhasamāpatticittaṃ adhicittaṃ, tatopi ca maggaphalacittameva adhicittaṃ, tasmiṃ yathāvutte adhicitte āyogo ca, anuyogoti attho. Etaṃ buddhāna sāsananti etaṃ parassa anupavadanaṃ anupaghātanaṃ pātimokkhe saṃvaro paṭiggahaṇaparibhogesu mattaññutā vivittasenāsanasevanaṃ adhicittānuyogo ca buddhānaṃ sāsanaṃ ovādo anusiṭṭhi.

Imā pana sabbabuddhānaṃ pātimokkhuddesagāthā hontīti veditabbā. Tenāha ‘‘eteneva upāyenā’’tiādi. Yāva sāsanapariyantāti dharamānakabuddhānaṃ anusāsanapariyantaṃ sandhāya vuttaṃ, yāva buddhā dharanti, tāva uddisitabbataṃ āgacchantīti vuttaṃ hoti. Ovādapātimokkhañhi buddhāyeva uddisanti, na sāvakā. Paṭhamabodhiyaṃyeva uddesamāgacchantīti sambandho. Paṭhamabodhi cettha vīsativassaparicchinnāti mahāgaṇṭhipade vuttaṃ. Tañca heṭṭhā aṭṭhakathāyameva ‘‘bhagavato hi paṭhamabodhiyaṃ vīsativassantare nibaddhupaṭṭhāko nāma natthī’’ti kathitattā ‘‘paṭhamabodhi nāma vīsativassānī’’ti gahetvā vuttaṃ. Ācariyadhammapālattherena pana ‘‘pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhī’’ti vuttaṃ. Evañca sati majjhe pannarasa vassāni majjhimabodhi, ante pannarasa vassāni pacchimabodhīti tiṇṇaṃ bodhīnaṃ samappamāṇatā siyāti tampi yuttaṃ. Pannarasattikena hi pañcacattālīsa vassāni pūrenti. Aṭṭhakathāyaṃ pana pannarasavassappamāṇāya paṭhamabodhiyā vīsativassesuyeva antogadhattā ‘‘paṭhamabodhiyaṃ vīsativassantare’’ti vuttanti evampi sakkā viññātuṃ.

Nanu ca kānici sikkhāpadāni paññapetvāpi na tāva āṇāpātimokkhaṃ anuññātaṃ pacchā therassa āyācanena anuññātattā, tasmā kathametaṃ vuttaṃ ‘‘sikkhāpadapaññattikālato pana pabhuti āṇāpātimokkhameva uddisīyatī’’ti, yadipi kānici sikkhāpadāni paññapetvāva āṇāpātimokkhaṃ na anuññātaṃ, tathāpi apaññatte sikkhāpade āṇāpātimokkhaṃ natthi, kintu paññatteyevāti imamatthaṃ dassetuṃ ‘‘sikkhāpadapaññattikālato pana pabhutī’’ti vuttaṃ. Pubbārāmeti sāvatthiyā pācīnadisābhāge katattā evaṃladdhavohāre mahāvihāre. Migāramātupāsādeti migāraseṭṭhino mātuṭṭhāniyattā migāramātāti saṅkhyaṃ gatāya visākhāmahāupāsikāya kārite pāsāde. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenapi kāraṇameva paṭikkhipati. Yanti yena kāraṇena.

Tesanti bhikkhūnaṃ. Sammukhasāvakānaṃ santike pabbajitāti sabbantimānaṃ subhaddasadisānaṃ sammukhasāvakānaṃ santike pabbajite sandhāya vadati. Khattiyakulādivaseneva vividhā kulāti sambandho. Uccanīcauḷāruḷārabhogādikulavasena vāti uccanīcakulavasena uḷāruḷārabhogādikulavasena vāti yojetabbaṃ. Tattha khattiyabrāhmaṇavasena vā khattiyabrāhmaṇagahapatikānaṃ vasena vā uccakulatā veditabbā, sesānaṃ vasena nīcakulatā. Uḷāruḷārabhogādikulavasena vāti uḷārataratamaupabhogavantādikulavasena. Uḷārātisayajotanatthañhi puna uḷāraggahaṇaṃ ‘‘dukkhadukkha’’ntiādīsu viya. Ādi-saddena uḷārānuḷārānaṃ gahaṇaṃ veditabbaṃ.

Brahmacariyaṃ rakkhantīti vuttamevatthaṃ pakāsetvā dassento āha ‘‘ciraṃ pariyattidhammaṃ pariharantī’’ti. Apaññattepi sikkhāpade yadi samānajātiādikā siyuṃ, attano attano kulānugataganthaṃ viya na nāseyyuṃ. Yasmā pana sikkhāpadampi apaññattaṃ, ime ca bhikkhū na samānajātiādikā, tasmā vināsesunti imamatthaṃ dassetuṃ ‘‘yasmā ekanāmā…pe… tasmā aññamaññaṃ viheṭhentā’’tiādi vuttaṃ. Yadi evaṃ kasmā ciraṭṭhitikavārepi ‘‘nānānāmā’’tiādi vuttanti? Satipi tesaṃ nānājaccādibhāve sikkhāpadapaññattiyā eva sāsanassa cirappavattīti dassanatthaṃ vuttaṃ. Sikkhāpadapaññattivaseneva sāsanassa cirappavatti. Yasmā buddhā attano parinibbānato uddhampi vinetabbasattasambhave sati sikkhāpadaṃ paññapenti, asati na paññapenti, tasmāti veditabbo. Yathā kāyavacīdvārasaṅkhātaṃ viññattiṃ samuṭṭhāpetvā pavattamānampi cittaṃ tassāyeva viññattiyā vasena pavattanato ‘‘kāyavacīdvārehi pavatta’’nti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ. Yathā tanti ettha tanti nipātamattaṃ. Vaggasaṅgahapaṇṇāsasaṅgahādīhīti sīlakkhandhavaggamahāvaggādivaggasaṅgahavasena mūlapaṇṇāsamaajhamapaṇṇāsādipaṇṇāsasaṅgahavasena. Ādi-saddena saṃyuttādisaṅgaho veditabbo.

Evaṃvitakketha, mā evaṃ vitakkayitthāti ettha evanti yathānusiṭṭhāya anusāsaniyā vidhivasena paṭisedhanavasena ca pavattitākāraparāmasanaṃ, sā ca sammāvitakkānaṃ micchāvitakkānañca pavattiākāradassanavasena pavattati atthaānisaṃsassa ādīnavassa ca vibhāvanatthaṃ. Tenāha ‘‘nekkhammavitakkādayo tayo vitakke vitakkethā’’tiādi. Ettha ādi-saddena abyāpādavitakkaavihiṃsāvitakkānaṃ gahaṇaṃ veditabbaṃ. Tattha nekkhammaṃ vuccati lobhato nikkhantattā alobho, nīvaraṇehi nikkhantattā paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbo kusalo dhammo, sabbasaṅkhatehi nikkhantattā nibbānaṃ, upanissayato sampayogato ārammaṇakaraṇato ca nekkhammena paṭisaṃyutto vitakko nekkhammavitakko, sammāsaṅkappo. So asubhajjhānassa pubbabhāge kāmāvacaro hoti, asubhajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Byāpādassa paṭipakkho abyāpādo, kañcipi na byāpādenti etenāti vā abyāpādo, mettā. Yathāvuttena abyāpādena paṭisaṃyutto vitakko abyāpādavitakko. So mettājhānassa pubbabhāge kāmāvacaro hoti, mettābhāvanāvasena adhigate paṭhamajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Vihiṃsāya paṭipakkhā, na vihiṃsanti vā etāya satteti avihiṃsā, karuṇā. Tāya paṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇājhānassa pubbabhāge kāmāvacaro, karuṇābhāvanāvasena adhigate paṭhamajjhāne rūpāvacaro, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro.

Nanu ca alobhādosāmohānaṃ aññamaññāvirahato nesaṃ vasena uppajjanakānaṃ imesaṃ nekkhammavitakkādīnaṃ aññamaññaṃ asaṅkarato vavatthānaṃ na hotīti? No na hoti. Yadā hi alobho padhāno hoti niyamitapariṇatasamudācārādivasena, tadā itare dve tadanvāyikā bhavanti. Tathā hi yadā alobhappadhāno nekkhammagaruko cittuppādo hoti, tadā laddhāvasaro nekkhammavitakko patiṭṭhahati. Taṃsampayuttassa pana adosalakkhaṇassa abyāpādassa vasena yo tasseva abyāpādavitakkabhāvo sambhaveyya, sati ca abyāpādavitakkabhāve kassacipi aviheṭhanajātikatāya avihiṃsāvitakkabhāvo ca sambhaveyya. Te itare dve tasseva nekkhammavitakkassa anugāmino sarūpato adissanato tasmiṃ sati honti, asati na hontīti anumāneyyā bhavanti. Evameva yadā mettāpadhāno cittuppādo hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇāpadhāno cittuppādo hoti, tadā itare dve tadanvāyikā bhavanti.

Kāmavitakkādayoti ettha ādi-saddena byāpādavitakkavihiṃsāvitakkānaṃ gahaṇaṃ veditabbaṃ. Tattha kāmapaṭisaṃyutto vitakko kāmavitakko. Ettha hi dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmapakkhe ārammaṇavasena kāmehi paṭisaṃyutto vitakko kāmavitakko, kilesakāmapakkhe pana sampayogavasena kāmena paṭisaṃyuttoti yojetabbaṃ. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati, byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati, vihiṃsāvitakko saṅkhāresu nuppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi, ‘‘ime sattā haññantu vā ucchijjantu vā vinassantu vā mā vā ahesu’’nti cintanakāle pana sattesu uppajjati. Atha kasmā vuttaṃ ‘‘saṅkhāro dukkhāpetabbo nāma natthī’’ti, nanu ye dukkhāpetabbāti icchitā sattasaññitā, tepi atthato saṅkhārā evāti? Saccametaṃ, te pana indriyabaddhā saviññāṇakatāya dukkhaṃ paṭisaṃvedenti, tasmā te vihiṃsāvitakkassa visayā icchitā sattasaññitā. Ye pana na dukkhaṃ paṭisaṃvedenti vuttalakkhaṇāyogato, te sandhāya ‘‘vihiṃsāvitakko saṅkhāresu nuppajjatī’’ti vuttaṃ.

Anupādāya āsavehi cittāni vimucciṃsūti ettha āsavehīti katthuatthe karaṇaniddeso, cittānīti paccattabahuvacanaṃ, vimucciṃsūti kammasādhanaṃ, tasmā āsavehi kattubhūtehi anupādāya ārammaṇavasena aggahetvā cittāni vimuccitānīti evamettha attho gahetabboti āha ‘‘tesañhi cittānī’’tiādi. Yehi āsavehīti etthāpi kattuatthe eva karaṇaniddeso. Vimucciṃsūti kammasādhanaṃ. Na tetāni gahetvā vimucciṃsūti te āsavā tāni cittāni ārammaṇavasena na gahetvā vimucciṃsu vimocesuṃ. Ettha hi cittānīti upayogabahuvacanaṃ, vimucciṃsūti kattusādhanaṃ. Anuppādanirodhena nirujjhamānāti āyatiṃ anuppattisaṅkhātena nirodhena nirujjhamānā āsavā. Aggahetvā vimucciṃsūti ārammaṇakaraṇavasena aggahetvā cittāni vimocesuṃ. Vikasitacittā ahesunti sātisayañāṇarasmisamphassena samphullacittā ahesuṃ. Purimavacanāpekkhanti ‘‘aññatarasmiṃ bhiṃsanake vanasaṇḍe’’ti vuttavacanāpekkhaṃ. Tenāha ‘‘yaṃ vuttaṃ aññatarasmiṃ bhiṃsanake vanasaṇḍeti, tatrā’’ti. Katanti bhāvasādhanavāci idaṃ padanti āha ‘‘bhiṃsanakatasmiṃhoti, bhiṃsanakakiriyāyā’’ti. Bhiṃsanassa karaṇaṃ kiriyā bhiṃsanakataṃ, tasmiṃ bhiṃsanakatasmiṃ.

Idāni aññathāpi atthayojanaṃ dassento āha ‘‘atha vā’’tiādi. Imasmiṃ atthavikappe bhiṃsayatīti bhiṃsano, bhiṃsano eva bhiṃsanako, tassa bhāvo bhiṃsanakattanti vattabbe ta-kārassa lopaṃ katvā ‘‘bhiṃsanakata’’nti vuttanti dassento āha ‘‘bhiṃsanakatasminti bhiṃsanakabhāveti attho’’tiādi. Yebhuyyaggahaṇaṃ lomavantavasenapi yojetabbaṃ, na lomavasenevāti āha ‘‘bahutarānaṃ vā’’tiādi.

Purisayugavasenāti purisakālavasena, purisānaṃ āyuppamāṇavasenāti vuttaṃ hoti. ‘‘Sabbapacchimako subhaddasadiso’’ti tīsupi gaṇṭhipadesu vuttaṃ. Tasmiṃ kāle vijjamānānaṃ dvinnaṃ purisānaṃ āyuparicchedaṃ sakalameva gahetvā ‘‘satasahassaṃ…pe… aṭṭhāsī’’ti vuttaṃ. Dveyeva purisayugānīti ettha purisānaṃ yugappavattikālo purisayugaṃ. Abhilāpamattameva cetaṃ, atthato pana purisova purisayugaṃ. Dharamāne bhagavati ekaṃ purisayugaṃ, parinibbute ekanti katvā ‘‘dveyeva purisayugānī’’ti vuttaṃ. Parinibbute pana bhagavati ekameva purisayugaṃ asītiyeva vassasahassāni brahmacariyaṃ aṭṭhāsīti veditabbaṃ.

20.Sāvakayugānīti sāvakā eva sāvakayugāni. Asambhuṇantenāti apāpuṇantena. Gabbhaṃ gaṇhāpentassāti sabbaññutaññāṇassa vijāyanatthaṃ ñāṇagabbhaṃ gaṇhāpentassa.

21.Koanusandhīti pubbāparakathānaṃ kiṃ anusandhānaṃ, ko sambandhoti attho. Sikkhāpadapaññattiyācanāpekkhanti yācīyatīti yācanā, sikkhāpadapaññattiyeva yācanā sikkhāpadapaññattiyācanā, taṃ apekkhatīti sikkhāpadapaññattiyācanāpekkhaṃ bhummavacanaṃ, yāciyamānasikkhāpadapaññattiapekkhaṃ bhummavacananti vuttaṃ hoti. Yācanavisiṭṭhā sikkhāpadapaññattiyeva hi ‘‘tatthā’’ti iminā parāmaṭṭhā, teneva vakkhati ‘‘tattha tassā sikkhāpadapaññattiyā’’ti. Yaṃ vuttanti ‘‘sikkhāpadaṃ paññapeyyā’’ti iminā yaṃ sikkhāpadapaññapanaṃ vuttaṃ, yācitanti attho. Tattha tassā sikkhāpadapaññattiyāti tassaṃ yāciyamānasikkhāpadapaññattiyanti attho. Akālanti sikkhāpadapaññattiyā akālaṃ.

Āsavaṭṭhānīyāti ettha adhikaraṇe anīyasaddoti āha ‘‘āsavā tiṭṭhanti etesū’’tiādi . Ke pana te āsavā, ke ca dhammā tadadhikaraṇabhūtāti āha ‘‘yesu diṭṭhadhammikasamparāyikā’’tiādi. Diṭṭhadhammikā parūpavādādayo, samparāyikā āpāyikā apāyadukkhavisesā. Te āsavanti tena tena paccayavasena pavattantīti āsavā. Nesanti parūpavādādiāsavānaṃ. Teti vītikkamadhammā. Asati āsavaṭṭhānīye dhamme sikkhāpadapaññattiyaṃ ko doso, yenevaṃ vuttanti āha ‘‘yadi hi paññapeyyā’’tiādi, vītikkamadosaṃ adisvā yadi paññapeyyāti adhippāyo. Parammukhā akkosanaṃ parūpavādo, parehi vacanesu dosāropanaṃ parūpārambho, sammukhā garahanaṃ garahadoso.

Kathañhi nāma paliveṭhessatīti sambandho, kathaṃ-saddayoge anāgatappayogo daṭṭhabbo. Anvāyikoti anuvattako. Bhogakkhandhanti bhogarāsiṃ. ‘‘Amhākamete’’ti ñāyantīti ñātī, pitāmahapituputtādivasena parivaṭṭanaṭṭhena parivaṭṭo, ñātīyeva parivaṭṭo ñātiparivaṭṭo. Ghāsacchādanaparamatāya santuṭṭhāti ghāsacchādane paramatāya uttamatāya santuṭṭhā, ghāsacchādanapariyesane sallekhavasena paramatāya ukkaṭṭhabhāve saṇṭhitāti attho. Ghāsacchādanameva vā paramaṃ paramā koṭi etesaṃ na tato paraṃ kiñci asāmisajātaṃ pariyesanti paccāsīsanti cāti ghāsacchādanaparamā, tesaṃ bhāvo ghāsacchādanaparamatā, tassaṃ ghāsacchādanaparamatāya santuṭṭhā. Tesu nāma koti yathāvuttaguṇavisiṭṭhesu tesu bhikkhūsu ko nāma. Lokāmisabhūtanti lokapariyāpannaṃ hutvā kilesehi āmasitabbattā lokāmisabhūtaṃ. Pabbajjāsaṅkhepenevāti ‘‘pāṇātipātā veramaṇī’’tiādinā pabbajjāmukheneva. Etanti methunādīnaṃ akaraṇaṃ. Thāmanti sikkhāpadānaṃ paññāpanakiriyāya sāmatthiyaṃ. Balanti yāthāvato sabbadhammānaṃ paṭivedhasamatthaṃ ñāṇabalaṃ. Kuppeyyāti kuppaṃ bhaveyya. Etassevatthassa pākaṭakaraṇaṃ na yathāṭhāne tiṭṭheyyāti, paññattiṭṭhāne na tiṭṭheyyāti attho. Akusaloti tikicchituṃ yuttakālassa aparijānanato akusalo acheko. Avuddhi anayo, byasanaṃ dukkhaṃ. Paṭikaccevāti gaṇḍuppādanato paṭhamameva. Sañchaviṃ katvāti sobhanacchaviṃ katvā. Bālavejjoti apaṇḍitavejjo. Lohitakkhayañca maṃ pāpetīti vibhattivipariṇāmaṃ katvā yojetabbaṃ.

Akālaṃ dassetvāti sikkhāpadapaññattiyā akālaṃ dassetvā. Rogaṃ vūpasametvāti phāsuṃ katvā. Sake ācariyaketi ācariyassa bhāvo, kammaṃ vā ācariyakaṃ, tasmiṃ attano ācariyabhāve, ācariyakamme vā. Nimittatthe cetaṃ bhummavacanaṃ. Viditānubhāvoti pākaṭānubhāvo.

Vipulabhāvenāti pabbajitānaṃ bahubhāvena. Sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjantīti yasmā senāsanāni pahonti, tasmā āvāsamacchariyādihetukā sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjanti. Iminā nayenāti etena padasodhammasikkhāpadādīnaṃ saṅgaho daṭṭhabbo.

Lābhaggamahattanti cīvarādilabhitabbapaccayo lābho, tassa aggaṃ mahattaṃ paṇītatā bahubhāvo vā. Bahussutassa bhāvo bāhusaccaṃ. Ayoniso ummujjamānāti anupāyena abhinivisamānā, viparītato jānamānāti attho. Rasena rasaṃ saṃsanditvāti sabhāvena sabhāvaṃ saṃsanditvā, anuññātapaccattharaṇādīsu sukhasamphassasāmaññato upādinnaphassarasepi anavajjasaññitāya anupādinnaphassarasena upādinnaphassarasaṃ saṃsanditvā, samānabhāvaṃ upanetvāti attho. Uddhammaṃ ubbinayaṃsatthusāsanaṃ dīpentīti ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādinā (pāci. 418) satthusāsanaṃ uddhammaṃ ubbinayaṃ katvā dīpenti.

Imasmiṃ attheti ‘‘nirabbudo hi, sāriputta, bhikkhusaṅgho’’ti (pārā. 21) evaṃ vuttabhikkhusaṅghasaññite atthe. Kathaṃ pana dussīlānaṃ corabhāvoti āha ‘‘te hi assamaṇāva hutvā’’tiādi. Kāḷakadhammayogāti dussīlatāsaṅkhātapāpadhammayogato. Pabhassaroti pabhassarasīlo. Sāroti vuccantīti sāsanabrahmacariyassa sārabhūtattā sīlādayo guṇā ‘‘sāro’’ti vuccanti.

Sabbaparittaguṇoti sabbehi nihīnaguṇo, appaguṇo vā. So sotāpannoti ānandattheraṃ sandhāya vadati. Sotaṃ āpannoti maggasotaṃ āpanno. Paṭipakkhadhammānaṃ anavasesato savanato pellanato soto ariyamaggoti āha ‘‘sototi ca maggassetaṃ adhivacana’’nti. Sotāpannoti tena samannāgatassa puggalassāti iminā maggasamaṅgī sotāpannoti vatvā tamevatthaṃ udāharaṇena sādhetvā idāni idhādhippetapuggalaṃ niddhāretvā dassento āha ‘‘idha panā’’tiādi. Idha āpannasaddo ‘‘phalasacchikiriyāya paṭipanno’’tiādīsu (saṃ. ni. 5.488) viya vattamānakālikoti āha ‘‘maggena phalassa nāmaṃ dinna’’nti. Maggena hi attanā sadisassa aṭṭhaṅgikassa vā sattaṅgikassa vā phalassa sototi nāmaṃ dinnaṃ, atītakālikatte pana sarasatova nāmalābho siyā. Maggakkhaṇe hi maggasotaṃ āpajjati nāma, phalakkhaṇe āpanno.

Virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Tenāha ‘‘na attānaṃ apāyesu vinipātanasabhāvo’’ti. Atha vā dhammoti apāyesu khipanako sakkāyadiṭṭhiādiko akusaladhammo. Yassa pana so akusaladhammo natthi sabbaso pahīnattā, so yasmā apāyesu attānaṃ vinipātanasabhāvo na hoti, tasmā vuttaṃ ‘‘na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hotī’’ti. Kasmāti avinipātanadhammatāya kāraṇaṃ pucchati. Apāyaṃ gamentīti apāyagamanīyā. Vinipātanasabhāvoti uppajjanasabhāvo. Sammattaniyāmena maggenāti sammā bhavaniyāmakena paṭiladdhamaggena. Niyatoti vā heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya niyato. Sambodhīti uparimaggattayasaṅkhātā sambodhi. Sambujjhatīti hi sambodhi, ariyamaggo. So ca idha paṭhamamaggassa adhigatattā avasiṭṭho eva adhigantabbabhāvena icchitabboti. Tenāha ‘‘uparimaggattayaṃ avassaṃ sampāpako’’ti. Uparimaggattayaṃ avassaṃ sampāpuṇātīti sampāpako, sotāpanno.

Vinayapaññattiyācanakathā niṭṭhitā.

Buddhāciṇṇakathā

22.Anudhammatāti lokuttaradhammānugato dhammo. Anapaloketvāti padassa vivaraṇaṃ ‘‘anāpucchitvā’’ti. Janapadacārikaṃ pakkamantīti ettha iti-saddo gamyamānatāya na vutto, evaṃ aññatthāpi īdisesu ṭhānesu. Tattha janapadacārikanti janapadesu caraṇaṃ, caraṇaṃ vā cāro, so eva cārikā, janapadesu cārikā janapadacārikā. Taṃ pakkamanti, janapadagamanaṃ gacchantīti attho. Pakkamantiyevāti avadhāraṇena no na pakkamantīti dasseti. ‘‘Janapadacārikaṃ pakkamantī’’ti ettha ṭhatvā bhagavato cārikāpakkamanavidhiṃ dassento āha ‘‘janapadacārikaṃ carantā cā’’tiādi. Cārikā ca nāmesā (dī. ni. aṭṭha. 1.254; ma. ni. aṭṭha. 1.254) duvidhā turitacārikā ceva aturitacārikā ca. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma, sā mahākassapattherapaccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutamagamāsi, āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa, pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya sattayojanasatāni agamāsi, dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ agamāsi, ayaṃ turitacārikā. Yaṃ pana gāmanigamanagarapaṭipāṭiyā devasikaṃ yojanaaḍḍhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha ‘‘janapadacārika’’nti vuttattā aturitacārikāva idhādhippetā. Tameva vibhajitvā dassento āha ‘‘mahāmaṇḍalaṃ majjhimamaṇḍala’’ntiādi.

Tattha antimamaṇḍalanti khuddakamaṇḍalaṃ, itaresaṃ vā maṇḍalānaṃ antogadhattā antimamaṇḍalaṃ, abbhantarimamaṇḍalanti vuttaṃ hoti. Imesaṃ pana maṇḍalānaṃ kiṃ pamāṇanti āha ‘‘tattha mahāmaṇḍalaṃ navayojanasatika’’ntiādi. Navayojanasatikampi ṭhānaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ turitacārikāvasena agamanato. Yasmā nikkhantakālato paṭṭhāya gatagataṭṭhānassa catūsu passesu samantato yojanasataṃ ekakolāhalaṃ hoti, purimaṃ purimaṃ āgatā nimantetuṃ labhanti, itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍalaṃ osarati, tattha buddhā bhagavanto tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasantā mahājanaṃ āmisapaṭiggahena anuggaṇhanti, dhammadānena ca vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhenti, tasmā vuttaṃ ‘‘gāmanigamādīsu mahājanaṃ āmisapaṭiggahena anuggaṇhantā’’tiādi. Samathavipassanā taruṇā hontīti ettha taruṇā vipassanāti saṅkhāraparicchedane ñāṇaṃ kaṅkhāvitaraṇe ñāṇaṃ sammasane ñāṇaṃ maggāmagge ñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Samathassa taruṇabhāvo pana upacārasamādhivasena veditabbo. ‘‘Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā hontī’’ti idaṃ nidassanamattanti daṭṭhabbaṃ. Aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena majjhimamaṇḍale cārikaṃ caritukāmā cātumāsaṃ vasitvāva nikkhamanti.

Pavāraṇāsaṅgahaṃ datvāti anumatidānavasena datvā. Māgasirassa paṭhamadivaseti māgasiramāsassa paṭhamadivase. Idañcetarahi pavattavohāravasena kattikamāsassa aparapakkhapāṭipadadivasaṃ sandhāya vuttaṃ. Tesanti tesaṃ buddhānaṃ. Tehi vinetabbattā ‘‘tesaṃ vineyyasattā’’ti vuttaṃ. Vineyyasattāti ca cārikāya vinetabbasattā. Māgasiramāsampi tattheva vasitvā phussamāsassa paṭhamadivaseti idampi nidassanamattanti daṭṭhabbaṃ. Catumāsavutthānampi buddhānaṃ vineyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamānā aparampi ekamāsaṃ vā dviticatumāsaṃ vā tatthevavasitvā mahābhikkhusaṅghaparivārā nikkhamitvā purimanayeneva lokaṃ anuggaṇhantā sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpenti. Veneyyavasenevāti avadhāraṇena na cīvarādihetu carantīti dasseti. Tathā hi imesu tīsu maṇḍalesu yattha katthaci cārikaṃ carantā na cīvarādihetu caranti, atha kho ye duggatabālajiṇṇabyādhikā, te ‘‘kadā tathāgataṃ āgantvā passissanti, mayi pana cārikaṃ carante mahājano tathāgatadassanaṃ labhissati, tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti, taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti evaṃ lokānukampāya cārikaṃ caranti.

Apica catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti jaṅghavihāravasena sarīraphāsukatthāya, aṭṭhuppattikālābhikaṅkhanatthāya, bhikkhūnaṃ sikkhāpadapaññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmāti vā. Aparehipi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti pāṇātipātā viramissantīti vā, adinnādānā, kāmesumicchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā viramissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti paṭhamaṃ jhānaṃ paṭilabhissantīti vā, dutiyaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti.

Pupphāni ocinantā viya carantīti iminā yathā mālākāro bahuṃ pupphagacchaṃ disvā tattha cirampi ṭhatvā pupphāni ocinitvā pupphasuññaṃ gacchaṃ disvā tattha papañcaṃ akatvā taṃ pahāya aññattha gantvā pupphāni ocinanto vicarati, evameva buddhāpi yattha gāmanigamādīsu vineyyasattā bahū honti, tattha cirampi vasantā te vinetvā vineyyasuññagāmādīsu papañcaṃ akatvā taṃ pahāya aññattha bahuvineyyakesu gāmādīsu vasantā vicarantīti dasseti. Tatoyeva ca atikhuddakepi antimamaṇḍale upanissayavantānaṃ bahubhāvato tāva bahumpi kālaṃ sattamāsapariyantaṃ cārikaṃ caranti.

Santasabhāvattā kilesasamaṇahetutāya vā santaṃ nibbānaṃ, sukhakāraṇatāya ca sukhanti āha ‘‘santaṃ sukhaṃ nibbānamārammaṇaṃ katvā’’ti. Dasasahassacakkavāḷeti jātikkhettabhūtāya dasasahassilokadhātuyā. Idañca devabrahmānaṃ vasena vuttaṃ, manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā honti. Bodhaneyyasattasamavalokananti paṭhamaṃ mahākaruṇāya pharitvā pacchā sabbaññutaññāṇajālaṃ pattharitvā tassa anto paviṭṭhānaṃ bodhaneyyasattānaṃ samolokanaṃ. Buddhā kira mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya ‘‘ye sattā bhabbā paripākañāṇā ajjayeva mayā vinetabbā, te mayhaṃ ñāṇassa upaṭṭhahantū’’ti cittaṃ adhiṭṭhāya samannāharanti. Tesaṃ saha samannāhārā eko vā dve vā bahū vā tadā vinayūpagā veneyyā sabbaññutaññāṇassa āpāthamāgacchanti, ayamettha buddhānubhāvo. Evaṃ āpāthamāgatānaṃ pana nesaṃ upanissayaṃ pubbacariyaṃ pubbahetuṃ sampativattamānañca paṭipattiṃ olokenti. Veneyyasattapariggaṇhanatthañhi samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāveneva upaṭṭhānaṃ hoti. Atha ‘‘kiṃ nu kho bhavissatī’’ti saraṇagamanādivasena kañci nipphattiṃ vīmaṃsamānā pubbupanissayāni olokenti.

Otiṇṇeti ārocite, parisamajjhaṃ vā otiṇṇe. Dvikkhattunti ekasmiṃ saṃvacchare dvikkhattuṃ. Buddhakāle kira ekekasmiṃ saṃvacchare dve vāre bhikkhū sannipatanti upakaṭṭhavassūpanāyikakāle ca pavāraṇākāle ca. Upakaṭṭhāya vassūpanāyikāya dasapi vīsampi tiṃsampi cattālīsampi paññāsampi bhikkhū vaggavaggā hutvā kammaṭṭhānatthāya āgacchanti. Bhagavā tehi saddhiṃ sammoditvā ‘‘kasmā, bhikkhave, upakaṭṭhāya vassūpanāyikāya vicarathā’’ti pucchati. Atha te ‘‘bhagavā kammaṭṭhānatthaṃ āgatamha, kammaṭṭhānaṃ no dethā’’ti yācanti. Satthā tesaṃ cariyavasena rāgacaritassa asubhakammaṭṭhānaṃ deti, dosacaritassa mettākammaṭṭhānaṃ, mohacaritassa ‘‘uddeso paripucchā kālena dhammassavanaṃ kālena dhammasākacchā idaṃ tuyhaṃ sappāya’’nti ācikkhati. Kiñcāpi hi mohacaritassa ānāpānassatikammaṭṭhānaṃ sappāyaṃ, kammaṭṭhānabhāvanāya pana bhājanabhūtaṃ kātuṃ sammohavigamāya paṭhamaṃ uddesaparipucchādhammassavanadhammasākacchāsu niyojeti. Vitakkacaritassa ānāpānassatikammaṭṭhānaṃ deti. Saddhācaritassa visesato purimā cha anussatiyo sappāyā, tāsaṃ pana anuyuñjane ayaṃ pubbabhāgapaṭipattīti dassetuṃ pasādanīyasuttantena buddhasubodhitaṃ dhammasudhammataṃ saṅghasuppaṭipattiñca pakāseti. Ñāṇacaritassa pana maraṇassati upasamānussati catudhātuvavatthānaṃ āhārepaṭikūlasaññā visesato sappāyā, tesaṃ upakāradhammadassanatthaṃ aniccatādipaṭisaṃyutte gambhīre suttante katheti. Te kammaṭṭhānaṃ gahetvā sace sappāyaṃ hoti, satthu santike eva vasanti. No ce hoti, sappāyaṃ senāsanaṃ pucchantā gacchanti. Tepi tattha vasantā temāsikaṃ paṭipadaṃ gahetvā ghaṭentā vāyamantā sotāpannāpi honti sakadāgāminopi anāgāminopi arahantopi. Tato vutthavassā pavāretvā satthu santikaṃ gantvā ‘‘bhagavā ahaṃ tumhākaṃ santike kammaṭṭhānaṃ gahetvā sotāpattiphalaṃ patto…pe… ahaṃ aggaphalaṃ arahatta’’nti paṭiladdhaguṇaṃ ārocenti, upari anadhigatassa adhigamāya kammaṭṭhānañca yācanti. Tena vuttaṃ ‘‘pure vassūpanāyikāya ca kammaṭṭhānaggahaṇatthaṃ…pe… upari kammaṭṭhānaggahaṇatthañcā’’ti.

Āyāmāti ettha ā-saddo ‘‘āgacchā’’ti iminā samānatthoti āha ‘‘āyāmāti āgaccha yāmā’’ti, ehi gacchāmāti attho. Ānandāti bhagavā santikāvacarattā theraṃ ālapati, na pana tadā satthu santike vasantānaṃ bhikkhūnaṃ abhāvato. Pañcasataparimāṇo hi tadā bhagavato santike bhikkhusaṅgho. Thero pana ‘‘gaṇhathāvuso pattacīvarāni, bhagavā asukaṭṭhānaṃ gantukāmo’’ti bhikkhūnaṃ āroceti. ‘‘Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesī’’ti vuttattā ‘‘bhagavato paccassosī’’ti idha bhagavatoti sāmivacanaṃ āmantanavacanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena ‘‘bhagavato vacanaṃ paṭiassosī’’ti vuttaṃ. Bhagavatoti pana idaṃ patissavasambandhena sampadānavacanaṃ yathā ‘‘devadattassa paṭissuṇotī’’ti. Paccassosīti ettha paṭi-saddo abhimukhavacanoti āha ‘‘abhimukho hutvā suṇī’’ti. Bhagavato mukhābhimukho hutvā adhivāsetvā suṇi, na udāsino hutvāti adhippāyo.

Tassa pāṭihāriyassa āgantukavasena katattā vuttaṃ ‘‘nagaradvārato paṭṭhāyā’’ti. Suvaṇṇarasapiñjarāhi rasmīhīti ettha rasa-saddo udakapariyāyo, piñjara-saddo hemavaṇṇapariyāyo, tasmā suvaṇṇajaladhārā viya suvaṇṇavaṇṇāhi rasmīhīti attho. Samujjotayamānoti obhāsayamāno. Assāti verañjassa brāhmaṇassa. Bhagavantaṃ upanisīditukāmoti bhagavantaṃ upagantvā nisīditukāmo, bhagavato samīpe nisīditukāmoti vuttaṃ hoti.

Brāhmaṇa tayā nimantitā vassaṃvutthā amhāti pāḷiyaṃ sambandho veditabbo. Dātabbo assāti dātabbo bhaveyya. No asantoti neva avijjamāno, kintu vijjamānoyevāti dīpeti. Vinā vā liṅgavipallāsenettha attho daṭṭhabboti āha ‘‘atha vā’’tiādi. Iminā sāmaññavacanato ettha napuṃsakaliṅganiddesoti dasseti. No natthīti no amhākaṃ natthi. Noti vā etassa vivaraṇaṃ natthīti. Kesaṃ adātukāmatā viyāti āha ‘‘yathā’’tiādi. Pahūtavittūpakaraṇānanti ettha vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ, tuṭṭhikāraṇanti attho. Pahūtaṃ dhanadhaññajātarūparajatanānāvidhālaṅkārasuvaṇṇabhājanādibhedaṃ vittūpakaraṇametesanti pahūtavittūpakaraṇā, tesaṃ pahūtavittūpakaraṇānaṃ maccharīnaṃ yathā adātukāmatā, evaṃ no adātukāmatāpi natthīti sambandho. Taṃ kutettha labbhāti ettha tanti taṃ kāraṇaṃ, taṃ kiccaṃ vā. Etthāti gharāvāse. Dutiye pana atthavikappe tanti deyyadhammassa parāmasanaṃ. Etthāti imasmiṃ temāsabbhantareti attho. Yanti yena kāraṇena, kiriyāparāmasanaṃ vā. Dutiye pana atthavikappe yanti yaṃ deyyadhammanti attho.

Alaṃ gharāvāsapalibodhacintāyāti saññāpetvāti brāhmaṇa netaṃ gharāvāsapalibodhena kataṃ, atha kho mārāvaṭṭanenāti brāhmaṇaṃ saññāpetvā. Taṅkhaṇānurūpāyāti yādisī tadā tassa ajjhāsayappavatti, tadanurūpāyāti attho. Tassa tadā tādisassa vivaṭṭasannissitassa ñāṇaparipākassa abhāvato kevalaṃ abbhantarasannissito eva attho dassitoti āha ‘‘diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā’’ti, paccakkhato vibhāvetvāti attho. Kusale dhammeti tebhūmake kusale dhamme. Tatthāti kusaladhamme yathāsamādapite. Nanti brāhmaṇaṃ. Samuttejetvāti sammadeva uparūpari nivesetvā puññakiriyāya tikkhavisadabhāvaṃ āpādetvā. Taṃ pana atthato tassa ussāhajananaṃ hotīti āha ‘‘saussāhaṃ katvā’’ti. Evaṃ puññakiriyāya saussāhato evarūpaguṇasamaṅgitā ca niyamato diṭṭhadhammikādiatthasampādananti evaṃ saussāhatāya aññehi ca tasmiṃ vijjamānaguṇehi sampahaṃsetvā sammadeva haṭṭhatuṭṭhabhāvaṃ āpādetvā.

Yadi bhagavā dhammaratanavassaṃ vassi, atha kasmā so visesaṃ nādhigacchi? Upanissayasampattiyā abhāvato. Yadi evaṃ kasmā bhagavā tassa tathā dhammaratanavassaṃ vassīti? Vuccate – yadipi tassa visesādhigamo natthi, āyatiṃ pana nibbānādhigamatthāya vāsanābhāgiyā ca sabbā purimapacchimadhammakathā ahosīti daṭṭhabbā. Na hi bhagavato niratthakā dhammadesanā atthi. Temāsikopi deyyadhammoti temāsaṃ dātabbopi deyyadhammo. Yaṃ divasanti yasmiṃ divase.

23.Buddhapariṇāyakanti buddho pariṇāyako etassāti buddhapariṇāyako, bhikkhusaṅgho. Taṃ buddhapariṇāyakaṃ, buddhajeṭṭhakanti attho. Yāvadatthaṃ katvāti yāva attho, tāva bhojanena tadā katanti adhippāyo. Dātuṃ upanītabhikkhāya paṭikkhepo nāma hatthasaññāya mukhavikārena vacībhedena vā hotīti āha ‘‘hatthasaññāyā’’tiādi. Onītapattapāṇinti ettha onīto pattato pāṇi etassāti onītapattapāṇīti bhinnādhikaraṇavisayoyaṃ saddo bāhiratthasamāsoti āha ‘‘pattato onītapāṇi’’ntiādi. ‘‘Onittapattapāṇi’’ntipi pāṭho, tassattho onittaṃ nānābhūtaṃ vinābhūtaṃ āmisāpanayanena vā sucikataṃ pattaṃ pāṇito assāti onittapattapāṇi , taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Pattuṇṇapaṭṭapaṭe cāti pattuṇṇapaṭe ca paṭṭapaṭe ca. Tattha pattuṇṇapadese bhavā pattuṇṇā, kosiyavisesātipi vadanti. Paṭṭāni pana cīnapaṭāni. Āyogādīsu āyogoti paṭiāyogo, aṃsabaddhakaṃ pattatthavikādīsu. Bhesajjatelānanti bhesajjasampākena sādhitatelānaṃ. Tumbānīti cammamayatelabhājanāni. Ekamekassa bhikkhuno sahassagghanakaṃ telamadāsīti sambandho.

Mahāyāgaṃ yajitvāti mahādānaṃ datvā. Saputtadāraṃ vanditvā nisinnanti puttadārehi saddhiṃ vanditvā nisinnaṃ. Temāsanti accantasaṃyoge upayogavacanaṃ. ‘‘Temāsaṃ sotabbadhammaṃ ajjeva suṇissāmī’’ti nisinnassa taṃ ajjhāsayaṃ pūretvā desitattā vuttaṃ ‘‘paripuṇṇasaṅkappaṃ kurumāno’’ti. Anubandhitvāti anugantvā.

Buddhānaṃ anabhiratiparitassitā nāma natthīti āha ‘‘yathājjhāsayaṃ yathārucitaṃ vāsaṃ vasitvā’’ti. Abhirantaṃ abhiratīti hi atthato ekaṃ. Abhirantasaddo cāyaṃ abhirucipariyāyo, na assādapariyāyo. Assādavasena ca katthaci vasantassa assādavatthuvigamanena siyā tassa tattha anabhirati, tayidaṃ khīṇāsavānaṃ natthi, pageva buddhānaṃ, tasmā abhirativasena katthaci vasitvā tadabhāvato aññattha gamanaṃ nāma buddhānaṃ natthi, vineyyavinayanatthaṃ pana katthaci vasitvā tasmiṃ siddhe vineyyavinayatthameva tato aññattha gacchanti, ayamettha yathāruci. Soreyyādīni anupagammāti mahāmaṇḍalacārikāya vīthibhūtāni soreyyanagarādīni anupagantvā. Payāgapatiṭṭhānanti gāmassapi adhivacanaṃ titthassapi. Gaṅgaṃ nadinti gaṅgaṃ nāma nadiṃ. Tadavasarīti ettha tanti karaṇatthe upayogavacananti āha ‘‘tena avasari tadavasarī’’ti.

Buddhāciṇṇakathā niṭṭhitā.

Samantapāsādikāyāti samantato sabbaso pasādaṃ janetīti samantapāsādikā, tassā samantapāsādikāya. Tatridaṃ samantapāsādikāya samantapāsādikattasminti ettha tatrāti purimavacanāpekkhaṃ, idanti vakkhamānakāraṇavacanāpekkhaṃ. Tatrāyaṃ yojanā – yaṃ vuttaṃ ‘‘samantapāsādikāya vinayasaṃvaṇṇanāyā’’ti, tatra yā sā samantapāsādikāti saṃvaṇṇanā vuttā , tassā samantapāsādikāya saṃvaṇṇanāya samantapāsādikattasmiṃ samantapāsādikabhāve sabbaso pasādajanakatte idaṃ hoti. Kiṃ hotīti āha ‘‘ācariyaparamparato’’tiādi.

Ācariyaparamparatoti ‘‘upāli dāsako’’tiādinā (pari. 3). Vuttaācariyaparamparato. Nidānavatthuppabhedadīpanatoti nidānappabhedadīpanato vatthuppabhedadīpanato ca. Tattha bāhiranidānaabbhantaranidānasikkhāpadanidānadassanavasena nidānappabhedadīpanaṃ veditabbaṃ, theravādappakāsanaṃ pana vatthuppabhedadīpanaṃ. Parasamayavivajjanatoti ‘‘sakāya paṭiññāya mettiyaṃ bhikkhuniṃ nāsethā’’tiādīsu (pārā. 384) micchāpaṭipannānaṃ paresaṃ laddhinirākaraṇato, tatoyeva ca attano samayapatiṭṭhāpanena sakasamayavisuddhito.

Byañjanaparisodhanatoti pāṭhasodhanena byañjanaparisodhanaṃ veditabbaṃ, saddasatthānusārena vā nibbacanaṃ dassetvā padanipphattidassanaṃ byañjanaparisodhanaṃ. Vibhaṅganayabhedadassanatoti ‘‘tisso itthiyo’’tiādipadabhājanassa anurūpavasena nayabhedadassanato. Sampassatanti ñāṇacakkhunā sammā passantānaṃ, upaparikkhantānanti attho. Apāsādikanti appasādāvahaṃ. Etthāti samantapāsādikāya. Sampassataṃ viññūnanti sambandho. Tasmā ayaṃ saṃvaṇṇanā samantapāsādikātveva pavattāti yojetabbaṃ. Kassa kena desitassa saṃvaṇṇanāti āha ‘‘vinayassā’’tiādi.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Verañjakaṇḍavaṇṇanā samattā.

Paṭhamo bhāgo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app