1. Upasampadākaṇḍo

Imasmiñhi ṭhāne ṭhatvā buddhaguṇapaṭisaṃyuttāya kathāya vuccamānāya sādhūnaṃ cittasampahaṃsanañceva, imasseva pakaraṇassa anummattavacanabhāvo ca bhaveyya, anummattavacanatte ca siddhe sotabbaṃ maññissanti, tasmā buddhaguṇaṃ vaṇṇayissāma. Amhākaṃ kira bhagavā brahmadevabuddhamādiṃ katvā yāva porāṇasakyagotamā manopaṇidhivasena, kaṭṭhavāhanajātakaṃādiṃkatvā yāva majjhimadīpaṅkarā vācaṅgavasena majjhimadīpaṅkarapādamūlato paṭṭhāya kāyavācaṅgavasena sabbaṃ sampiṇḍetvā yāva vessantarattabhāvā vīsati asaṅkhyeyyāni pāramiyo pūrentassa sabbaññutaññāṇatthāya yeva alaṅkataṃ sīsaṃ chinditvā dentassa sabbaññubodhisattassa sīsaṃ jambudīpavāsīnaṃ uddhanatopi bahutaraṃ, añjitanayanaṃ uppāṭetvā dentassa nayanaṃ ajaṭākāse gaganatale tārāgaṇatopi bahutaraṃ, hadayamaṃsaṃ vā dakkhiṇabāhuṃ vā chinditvā dentassa maṃsaṃ chanahuta aṭṭhasa hassādhikasatasahassapamāṇasinerurājatopi bahutaraṃ, lohitaṃ uppāṭetvā dentassa ruhiraṃ catūsu mahāsamuddesu udakatopi bahutaraṃ, maddīsadise ca bhariye jālīkaṇhājinasadise ca putte paresaṃ dāsatthāya dentassa gaṇanapathaṃ vītivattā. Evaṃ pāramiyo pūrentasseva.

Cintitaṃ sattasaṅkhyeyyaṃ, navasaṅkhyeyya’vācakaṃ;

Kāyavācā catukhyātaṃ, buddhattaṃ samupāgamīti.

Jātattakīsotattakiyā vuttanayena asūro hutvā buddhattaṃ cintentasseva sattaasaṅkhyeyyāni vītivattāni. Atisūro ahutvā vācāmattameva nava asaṅkhyeyyāni vītivattāni. Atisūro hutvā kāyaṅgavācaṅgavasena pūrentassa cattāri asaṅkhyeyyāni vītivattāni. Imāni cattāri asaṅkhyeyyāni dīpaṅkarapādamūlato paṭṭhāya veditabbāni. Satasahassakappamatthake pana ajjhattapāramī pūritāti veditabbā. Vessantarattabhāvena ca sattakamahādānaṃ datvā sattakkhattuṃ pathaviṃ kampetvā vaṅkapabbataṃ gantvā nayanasadise dve putte brāhmaṇassa dāsatthāya datvā dutiyadivase brāhmaṇavaṇṇena āgatassa sakkassa devarañño attasamaṃ maddiṃ nāma bhariyaṃ datvā tasmiṃ bhave aparimeyyāni puññāni katvā tato tusitapuraṃ gantvā tattha yāvatāyukaṃ ṭhatvā dasahi cakkavāḷasahassehi āgantvā devatāvisesehi.

Kālo deva mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ padanti.

Yāciyamāno kālaṃ dīpañca desañca kulaṃ mātaramevacāti imāni pañca mahāvilokanāni viloketvā tusitapurato cavitvā mahāsammatavaṃsajassa okkākarañño puttānaṃ kusalambhedabhayena bhaginīhiyeva saddhiṃ āvāhakaraṇaṃ sutvā sakyā vata bho rājakumārāti okkākamahārājena vuttavacanaṃ pavattanimittaṃ katvā sakyāti laddhanāmānaṃ rājūnamabbhantare pavattassa suddhodanamahārājassa jeṭṭhamahesiyā sirimahāmāyāya kucchimhi nibbattitvā dasamāsaccayena devadahanagarassa kapilavatthussa ca majjhe lumbinīvane mātukucchito nikkhamitvā jātakkhaṇeyeva uttarābhimukhaṃ sattapadavītihārena gantvā achambhivācaṃ nicchāretvā pitaraṃ vandāpetvā anukkamena soḷasavassuddesikakāle rajjasiriṃ anubhavitvā rāhulabhaddassa jātadivase nikkhamitvā chabbassāni dukkaracariyaṃ caritvā vesākhapuṇṇamadivase anuttaraṃ sammāsambodhiṃ abhisambujjhitvā pañcacattālīsa vassāni devamanussānaṃ ratanadāmaṃ ganthento viya dhammaratanavassaṃ vassāpetvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaupavaṭṭane mallānaṃ sālavane vesākhapuṇṇamadivase paccūsasamaye anupādisesāya nibbānadhātuyā parinibbute bhagavatilokanāthe subhaddena vuḍḍhapabbajitena ‘‘alaṃ āvuso mā socittha mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena, upaddutā ca homa’idaṃ vo kappati idaṃ vo na kappatī’ti. Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā’’ti vuttavacanaṃ sallakkhetvā gaṇapāmokkhānaṃ sattannaṃ bhikkhusatasahassānaṃ saṅghatthero āyasmā mahākassapo dhammasaṅgītiṃ katvā parisuddhe dhammavinaye tato aparabhāge vassasatassa accayena vesāliyā vajjiputtakā dasavatthūni dassetvā sāsanavipattiṃ karonte disvā āyasmatā yasattherena kākaṇḍakaputtena samussāhiyamāno dutiyasaṅgītiṃ katvā tato aparabhāge tathāgatassa parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse dhammāsokonāma rājā sakalajambudīpatale ekarajjābhisekaṃ pāpuṇitvā buddhasāsane mahantaṃ lābhasakkāraṃ pavattetvā parihīnalābhasakkārā titthiyā antamaso ghāsacchādanamattampi alabhantā lābhasakkāraṃ patthayamānā sāsane pabbajitvā sakāni sakāni diṭṭhigatāni dīpetvā sāsane mahantaṃ abbudañca malañca pavattesuṃ. Tadā dhammāsokarañño pattābhisekato sattarasame vasse saṭṭhisatasahassa bhikkhūsu sahassabhikkhuṃ gahetvā moggaliputtatisso nāma saṅghatthero mahāpavāraṇāya parappavādaṃ bhinditvā kathāvatthuppakaraṇaṃ desetvā tatiyadhammasaṅgītiṃ katvā parisuddhe dhammavinaye sāṭṭhakathebuddhavacane dharanteva pāḷiyaṭṭhakathāsu atthacchāyaṃ gahetvā attano mativasena nānāganthavisesāni karonti, tesu attanomativasena atthacchāyaṃ gahetvā kāraṇapatirūpakaṃ katvā vuttavacanaṃ sārato sallakkhetvā sutta-suttānulomaācariyavāde muñcitvā pāḷiyā aṭṭhakathaṃ, aṭṭhakathāya ca pāḷiṃ tabbivaraṇabhūtaṃ sāratthadīpaniñca aññāni ca ganthavisesāni asaṃsanditvā attanomatiyāpi pubbāparaṃ asamānetvā vādappakāsanamattameva ṭhapetvā garukalahukesu garukeyeva ṭhātabbepi garuke aṭṭhatvā keci bhikkhū nadiyā udakukkhepaṃ akatvā karonti. Evaṃ sāsane dvidhā bhinnā honti. Idañca bhindanaṃ kosambakakkhandhake bhinnatopi sataguṇena sahassaguṇena balavatarameva sāsanassa vipattikāraṇattā, tathā hi na idaṃ manussaloke bhikkhūnaṃyeva hoti, bhikkhūnaṃ, upāsakamanussānaṃ, ārakkhakadevatānampi, tāsaṃ sahāyakānaṃ bhummanissitadevatānampi tāsaṃ sahāyakānaṃ rukkhanissitadevatānampi tāsaṃsahāyakānaṃ ākāsaṭṭhakadevatānampi, tāsaṃ sahāyakānaṃ cātumahārājikadevatānampi, tāsaṃ sahāyakānaṃ tāvatiṃsadevatānampi, evaṃ mittaparamparavasena chakāmāvacaradevatānampi tāsaṃ mittānaṃ brahmapārisajjānampīti evaṃ yāvaakaniṭṭhabrahmalokā ariyapuggale ṭhapetvā sabbe puthujjanā devamanussā bhinnā honti, tesaṃ bhinnattā bahu ca pāpaṃ pasavati, tasmā pāḷiyā aṭṭhakathaṃ, aṭṭhakathāya ca pāḷiṃ saṃsanditvā tāni tāni ganthavisesāni ca ekato katvā gaṅgodake na yamunodakaṃ viya missitvā ekībhāvaṃ katvā sīmavisodhaniṃ nāma karissāmi, taṃ suṇātha sādhukaṃ manasikarotha dhammarājassa sāvakāti.

Tattha buddhuppādo dullabho ti buddhassa uppādakālo dullabho tathā hi anuppannakāle buddhe buddhoti saddampi asutvā vītivattānaṃ kappānaṃ gaṇanapathaṃ vītivattā. Buddhakāraṇassa dukkarattaṃ heṭṭhā vuttameva.

Tato pabbajā ca upasampadācā tiettha topaccayo lāmakatthe, pañcamyatthe vā. Buddhuppādo dullabho, tamanupabbajjā ca upasampadā ca dullabhāyevāti adhippāyo. Yathā ca loke kiñcideva mahagghaṃ alabhitabbaṃ labhitvā vā tena sahakārīkāraṇabhūtaṃ appagghampi mahagghaṃ mahagghaṃ dullabhaṃ dullabhanti vuccati, evameva atidullabhaṃ buddhuppādaṃ āgamma tamanupabbajitampi dullabhanti vuccati, yathā ca nidiyā uparimabhāge sattāhavaṭṭalikādibhāvena udakapūraṇe heṭṭhā kismiñci ṭhāne tarituṃ avisahantā idameva ṭhānaṃ dukkaranti vuccati, evameva buddhakāraṇassa dukkarabhāve na tamanupabbajjupasampadāpi dukkaraṃ dullabhanti vuccati. Aññathā buddhabhagavato pi pabbajjupasampadabhāvoyeva seṭṭho bhaveyya. Athavā kāraṇūpacāravasenāpi evaṃ vuttanti daṭṭhabbaṃ, yathā semhoguḷoti tathā hi guḷassa pi vanapaccayā semho ussanno, taṃ jano guḷenasemhoti vattabbepi kāraṇasmiṃ guḷe phalabhūtaṃ semhaṃ ropetvā semho guḷoti vuccati, evaṃ kāraṇassa dukkarattā dullabhe buddhuppāde tamanukriyā pabbajjāpi taṃ mūlakāraṇabhūte buddhuppāde ropetvā dullabhā pabbajjāti vuccati. Buddhuppādakālepi buddhadassanaṃ dullabhameva, anuppannakāle pana pageva, sabbakhaṇesu navamakhaṇattā ca tathā hi milakkhudesaarūpabhūmiasaññasattanirayapetatiracchānabhūmīsu jāyamānesu vā majjhimadese jāyamānopi micchādiṭṭhibhūtā vā, sammādiṭṭhikule jāyamānāpi cakkhusota vikalabhāvena aṅgavikalā vā buddhadassanaṃ na arahanti, dassanampi dassanamattameva. Supaṇṇanāgarājādīnaṃ tasmiṃ bhave maggaphalabhāgino na honti, honti cettha.

‘‘Paccantajo arūpino, vikalaṅgo asaññajo;

Micchādiṭṭhi tiracchāno, peto nerayikopica.

Ete aṭṭhakkhaṇā vuttā, buddhenādiccabandhunā;

Buddhuppādo khaṇo eko, navamoti pavuccatīti’’.

Pabbajjā ticettha sāmaññena vuttepi sāmaṇerāva adhippetā, upasampadā cāti visuṃ vuttattā. Sāmaṇerā ca nāma buddhaṃ saraṇaṃ gacchāmityādinā tikkhattuṃ vatvā ubhatosuddhivaseneva sāmaṇerabhūmiyaṃ tiṭṭhanti. Dasasīlāni pana tesaṃ sikkhāpadamattameva. Tāni pāḷivasena asakkonto atthavasena ‘‘idañca samādāya vattehī’’ti ācikkhitumpi vaṭṭatiyeva. Idha vattabbaṃ natthi. Upasampadā pana aṭṭhavidhā honti ehibhikkhūpasampadā, saraṇagamanūpasampadā, ovāda paṭiggahaṇūpasampadā, pañhābyākaraṇūpasampadā, aṭṭhagarudhammapaṭiggahaṇūpasampadā, dūtenūpasampadā, aṭṭhavācikūpasampadā, ñatticatutthūpasampadā cāti. Tattha bhagavā ehi bhikkhubhāvāya upanissayasampannaṃ puggalaṃ disvā rattapaṃsukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ nīharitvā brahmaghosaṃ nicchārento ‘‘ehi bhikkhu cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti vadati. Tassānantarameva gihiliṅgaṃ antaradhāyitvā.

Ticīvarañca patto ca, vāsi sūcica bandhanaṃ;

Parissāvanamaṭṭhete, yuttayogassa bhikkhunoti.

Evaṃ vuttehi aṭṭhahiparikkhārehi sarīre paṭimuttoyeva vassasatikatthero viya iriyāpathasampanno buddhācariyako buddhupajjhāyako sammāsambuddhaṃ vandamānova tiṭṭhati. Ayaṃ ehi bhikkhūpasampadā nāma. Bhagavā hi paṭhamabodhiyaṃ etasmiṃ kāle ehi bhikkhupasampadāya eva upasampādeti. Tāni pana pañcavaggiyādayo aṅgulimālattherapariyosānā.

Tīṇisataṃ sahassañca, cattālīsaṃ punāparo;

Eko ca thero sappañño; Sabbe te ehi bhikkhukāti.

Ete vinayapiṭake niddiṭṭhaehibhikkhū nāma vinayapiṭake aniddiṭṭhā pana tisataparivāraselabrāhmaṇādayo.

Sattavīsa sahassāni, tīṇiyeva satāni ca;

Ete hi sabbe saṅkhātā, sabbe te ehibhikkhukāti.

Taṃ sabbaṃ sampiṇḍetvā aṭṭhavīsasahassāni chasatāni ekacattālīsuttarāni ca honti. Paṭhamabodhica nāmesā vīsativassāni honti.

Bhagavā hi anuttaraṃ dhammacakkaṃ pavattetvā aṭṭhārasakoṭibrāhmaṇānaṃ amataṃ pāyetvā paṭhamavassaṃ vasi. Dutiyatatiyacatutthavassesu rājagahe veḷuvanavihāre vassaṃ vasi, bhagavā hi āsāḷhinakkhattapuṇṇamiyaṃ bārāṇasiyā isipatane migadāye paṭhamavassaṃ vasitvā phagguṇamāse phagguṇapuṇṇamiyaṃ rājagahaṃ patvā bimbisāraraññā kārite veḷuvana vihāre ekamāsamattaṃ vasitvā citramāse vīsatikhīṇāsavasahassaparivuto kapilavatthuṃ gantvā asītiyā ñātisahassānaṃ majjhe vippaṭipannānaṃ rājūnaṃ matthake paṃsurajaṃ okiritvā te vandāpetvā pokkharavassañca vassāpetvā tamāgamma asītiyā ñātisahassānaṃ vessantara jātakaṃ kathetvā rāhulamātaramāgamma candakinnarījātakañca kathetvā pitaraṃ anāgāmiphale patiṭṭhāpetvā rājagahameva āgantvā vāsaṃ kappesi, tena vuttaṃ dutiya tatiya catuttha vassesu rājagahe veḷuvanavihāre vassaṃ vasī’’ti . Pañcame pana vesāliyaṃ ekavāsaṃ vasi. Chaṭṭhe makuḷapabbate ekavāsaṃ vasi. Puṇṇo vā tattha. Tatrāyaṃ anupubbikathā sunāparantaraṭṭhe kira ekasmiṃ vāṇijakagāme dve bhātaro. Tesu kadāci jeṭṭho pañcasakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā jetavanassa avidūre pañcasakaṭasatāni ṭhapetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi. Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suṭṭhuttarāsaṅgā gandhapupphādihatthā yenabuddho, yenadhammo, yenasaṅgho, tanninnā tappoṇā tappabbharā hutvā dikkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā ‘‘kahaṃ ime gacchantī’’ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ ayyo na jānāsi, loke buddhadhammasaṅgharatanāni nāma uppannāni, icceva mahājano satthusantike dhammakathaṃ sotuṃ gacchatīti. Tassa ‘‘buddho’’ti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Atha attano parijanaparivuto tāya parisāyasaddhiṃ vihāraṃ gantvā satthāmadhurassarena dhammaṃ desentassa parisa pariyante ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase maṇḍapaṃ karetvā āsanāni paññāpetvā buddhappamukhassa saṅghassa mahādānaṃ datvā bhattakiccāvasāne bhagavā anumodanaṃ katvā pakkami. Bhuttapātaraso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā ‘‘ettakaṃ bhaṇḍaṃ vissajjitaṃ ettakaṃ pana na vissajjita’’nti sabbaṃ ācikkhitvā ‘‘imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī’’ti sabbaṃ niyyotetvā satthu santike pabbajitvā kammaṭṭhāna parāyaṇo ahosi. Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti, tato cintesi ‘‘ayaṃ janapado mayhaṃ asappāyo, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaṭṭhānameva gaccheyya’’nti. Atha pubbaṇhasamaye piṇḍāya caritvā sāyanhasamaye paṭisallānā vuṭṭhito bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ kathāpetvā satthā sīhanādaṃ naditvā pakkami. Atha kho āyasmā puṇṇo sūnāparantaraṭṭhaṃ patvā sammatapabbataṃ nāma pavisitvā vāṇijakagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sagehaṃ netvā bhikkhaṃ datvā ‘‘bhante aññattha agantvā idheva vasathā’’ti paṭiññaṃ kāretvā vasāpesi. Tato samuddagirivihāraṃ nāma agamāsi. Tattha samuddavīciyo āgantvā ayakaṇṭapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero kammaṭṭhānaṃ manasikaronto na phāsuvihāro hotīti samuddaṃ nisaddaṃ katvā adhiṭṭhāsi. Tato mātulagiriṃ nāma āgamāsi. Tattha sakuṇasaṅgho ussanno rattiñca divā ca saddo eko baddho hoti. Thero ‘‘idaṃ ṭhānaṃ aphāsukanti tato makuḷakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro nāccāsanno gamanāgamanasampanno vivitto appasaddo. Thero ‘‘idaṃ ṭhānaṃ phāsuka’’nti tattha rattiṭṭhānadivāṭhāne caṅkamanādīni kāretvā vassaṃ upagacchati. Evaṃ catūsu ṭhānesu vihāsi. Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijakasatāni ‘‘parasamuddaṃ gacchāmā’’ti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā therassa santike sikkhāpadāni gahetvā gacchanto ‘‘bhante mahāsamuddo nāma assaddheyyo cānekantarāyo ca, amhe āvajjeyyāthā’’ti vatvā nāvaṃ ārūyhi. Nāvā ūmijavena gacchamānā aññataraṃ dīpaṃ pāpuṇi. Manussā ‘‘pātarāsaṃ karissāmā’’ti dīpake otiṇṇā. Tasmiṃ dīpake aññaṃ kiñci natthi, candanavanameva ahosi. Atheko vā siyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā ‘‘bho mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābhā nāma natthi, caturaṅgula mattāpi ghaṭikā satasahassaṃ agghati, saṃhāretabbakayuttaṃ bhaṇḍaṃ hāretvā gacchāmā’’ti. Te tathā kariṃsu candanavane adhivatthā amanussā kujjhitvā imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne’’ti cintetvā na imesu ghāṭitesu sabbaṃ ekakuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā’’ti āhaṃsu. Atha tesaṃ nāvaṃ ārūyha muhuttaṃ gatakāleyeva uppādikaṃ upaṭṭhāpetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano devatā namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko ‘‘mayhaṃ bhātā avassayo hotū’’ti therassa namassamāno aṭṭhāsi. Thero pi kira tasmiṃyeva khaṇe āvajjetvā tesaṃ byasanappattiṃ ñatvā vehāsaṃ uppatitvā abhimukho aṭṭhāsi. Amanussā theraṃ disvāva ‘‘ayyapuṇṇatthero ehī’’ ti pakkamiṃsu. Uppādikaṃ sannisīdi. Thero ‘‘mā bhāyathā’’ti tesaṃ assāsetvāva kahaṃ gantukāmatthā’’ti pucchi. ‘‘Bhante amhākaṃ sakaṭṭhānameva gacchāmā’’ti thero nāvaṃ phale akkamitvā ‘‘etesaṃ icchitaṭṭhānaṃ gacchatū’’ti adhiṭṭhāti. Vāṇijā sakaṭṭhānaṃ gantvā taṃ pavattiṃ puttadārassa ārocetvā ‘‘etha theraṃ saraṇaṃ gacchāmā’’ti pañcasatāni attano attano pañcamātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā ‘‘ayaṃ bhante tumhākaṃ koṭṭhāso’’ti āhaṃsu. Thero ‘‘mayhaṃ visuṃ koṭṭhāsa kiccaṃ natthi’’. Satthā pana tumhehi diṭṭhapubbo’ti. Na diṭṭhapubbo bhante’ti, tenahi iminā satthu maṇḍalamāḷaṃ karotha. Evaṃ satthāraṃ passissathāti te sādhu bhante’ti tena ca koṭṭhāsena attano ca koṭṭhāsena maṇḍalamāḷaṃ kātuṃ ārabhiṃsu. Satthā kirassa āraddhakālato paṭṭhāya paribhogaṃ akāsi. Tatho manussā rattiṃ obhāsaṃ disvā ‘‘mahesakkhā devatā atthī’’ti saññaṃkariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa senāsanāni ca niṭṭhapetvā dānasambhāraṃ sajjetvā ‘‘kataṃ bhante amhehi attanokiccaṃ, satthāraṃ pakkosathā’’ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyāsāvatthiṃ patvā ‘‘bhante vāṇijagāmavāsino tumhe daṭṭhukāmā, tesaṃ anukampaṃ karothā’’ti. Bhagavā adhivāsesi. Thero bhagavato adhivāsanaṃ viditvā sakaṭṭhānameva paccāgato. Bhagavā ānandattheraṃ āmantesi ‘‘ānanda sve sūnāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī’’ti. Thero sādhu bhante’ti bhikkhusaṅghassa tamatthaṃ ārocetvā ‘‘cārikā salākaṃ gaṇhantū’’ti āha. Taṃ divasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahoti. Vāṇijagāmavāsinopi ‘‘sve kira satthā āgamissatī’’ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So kiṃ idanti āvajjetvā satthu sūnāparantagamanaṃ disvā visukammaṃ āmantesi ‘‘tāta ajja bhagavā tīṇimattāni yojanasatāni piṇḍācāraṃ gamissati, pañca kūṭāgārasatāni māpetvā jetavanadvāra koṭṭhamatthake gamanasajjāniṃ katvā ṭhapehī’’ti, so tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhaṃ, sesānaṃ ekamukhaṃ, satthā gandhakuṭito nikkhamma paṭipāṭiyā ṭhapita kūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāraṃ gantvā nisinnā ahesuṃ, ekaṃ tucchakūṭāgāraṃ ahosi. Pañcapi kūṭāgārasatāni ākāse uppatiṃsu. Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapetvā tasmiṃ pabbate saccabandho nāma micchādiṭṭhi, so mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati. Abbhantare cassa antocāṭiyaṃ padīpo viya arahattassa upanissayo jalati, taṃ disvā ‘‘dhammamassa kathessāmī’’ti gantvā dhammaṃ deseti. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi. Maggenevassa abhiññā āgatā, ehi bhikkhu hutvā iddhimayapattacīvaro kūṭāgāraṃ pāvisi. Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehisaddhiṃ vāṇijagāmaṃ gantvā kūṭāgārāni adissamānāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sasatthāraṃ makuḷakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭippassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya gandhañca pupphañca ādāya dhammasavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanā mokkho jāto, mahanta buddhakolāhalaṃ ahosi. Satthā mahājanassa saṅgahatthaṃ katipāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Tattha katipāhaṃ vasitvā vāṇijagāme piṇḍāya caritvā ‘‘tvaṃ idheva vasāhī’’ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadānāgarājā satthu paccuggantvā nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So ‘‘mayhaṃ bhante paricaritabbaṃ dethā’’ti yāci. Bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgahāsu pidhiyati vīcīsu gatāsu vivarati, mahāsakkārappattaṃ ahosi. Satthā tato nikkhamma saccabandhapabbataṃ gantvā saccabandhaṃ āha ‘‘tayā mahājano apāyamagge otārito. Tvaṃ idheva vasitvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī’’ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi. Evaṃ sūnāparantaraṭṭheyeva dve cakkaratanacetiyāni yāvasāsanantaradhānaṃ patiṭṭhāpesi. Sattame pana vasse sāvatthiyaṃ kaṇḍambarukkhamūle titthi maddanaṃ karonto yamakapāṭihāriyaṃ katvā dasahi cakkavāḷa sahassehi āgatānaṃ devatānaṃ mātaraṃ kāyasakkhiṃ katvā abhidhammaṃ desente tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ vasi. Aṭṭhame saṃsumāranagare ekavassaṃ vasi. Navame kosambiyaṃ ekavassaṃ vasi. Tadā bhaddiyo, kimilo, bhagu, ānando, anuruddho, devadatto, cāti cha khattiyā pabbajiṃsu. Tesaṃ vitthāro dhammapade āgato. Dasame pana vasse pālileyyāgāme dakkhiṇavanasaṇḍe bhaddasālamūle pālileyyakena hatthinā upaṭṭhiyamāno phāsukaṃ vassāvāsaṃ vasi. Ekādasame nālandhabrāhmaṇagāme ekavāsaṃ vasi. Dvādasame verañjāyaṃ ekavāsaṃ vasi duccaritassa vipākaṃ anubhavamāno, bhagavatā kira phussassa bhagavato kāle sāvakānaṃ vacīduccaritavasena katupacitassa akusalakammassa tadā laddhokāsavasena upaṭṭhitattā verañjabrāhmaṇena nimantitopi samāno mārāvaṭṭana vasena asallakkhetvā assavāṇijakānaṃ nibaddhavattasaṅkhepena paññattaṃ patthapatthamūlakaṃ yavataṇḍulameva temāsaṃ bhuñjati, vuttañhetaṃ apadāne.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsissaṃ;

Yavaṃ khādatha bhuñjatha, māca bhuñjatha sālino.

Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadāti’’.

Tena vuttaṃ ‘‘dvādasame verañjāyaṃ ekavāsaṃ vasi duccaritassa vipākaṃ anubhavamāno’’ti. Terasame jāliyapabbate ekavāsaṃ vasi. Catuddasame sāvatthiyaṃ anāthapiṇḍikassa ārāme jetavanavihāre paṭhamavāsaṃ vasitvā pannarasame vasse ñātijanasaṅgahatthaṃ kapilavatthuṃ gantvā ekameva vāsaṃ kappesi . Soḷasame vasse āḷavakayakkhadamanatthaṃ aggāḷavīnagare ekavāsaṃ vasi. Sattarasame vasse rājagahameva nivattitvā vāsaṃ kappesi. Aṭṭhārasame vasse jāliyapabbatameva nivattitvā vasi. Ekūnavīsatimepi vasse tattheva jāliyapabbatameva vasi. Vīsatime vasse rājagahassa avidūre bhīsanake bhesakalavanasaṇḍe vāsaṃ kappesī’’ti imāni vīsati vassāni paṭhamabodhīti veditabbāni. Etasmiṃ kāle ehibhikkhūpasampadāyaeva upasampādesīti yebhuyyena bhagavantaṃyeva uddissa ācariyupajjhāyaṃ katvā ehibhikkhu bhāvamāpanne puññavantapuggaleyeva sandhāya vuttaṃ, aññesampi ariyabhāvamanāpannānaṃ sudinnādīnaṃ vā yamakapāṭihāriye pasīditvā āyasmato sāriputtattherassa santike pabbajitānaṃ pubbe kassapabuddhakāle vaggulibhūtapubbānaṃ pañcannaṃ bhikkhusatānaṃ therasseva santike pabbajitabhāvassa dissanato tena vuttaṃ ‘‘bhagavā hi paṭhamabodhiyaṃ etasmiṃ kāle ehi bhikkhūpasampadāya eva upasampādesī’’ti. Ito paresu pana pañcavīsativassesu anāthapiṇḍikena kārite jetavanamahāvihāre ekūnavīsativassā vāsaṃ vasi. Visākhāya sattavīsati koṭidhanapariccāgena kārite pubbārāme chabbassāni vasi. Dvinnaṃ kulānaṃ guṇamahattaṃ paṭicca sāvatthiyaṃ nissāya pañcavīsati vassāni vāsaṃ vasi. Antime pana vasse beḷuvagāme vasitvā maraṇantikā vedanā uppajji, āyusaṅkhārossajjanañca tattha akāsi. Imāni idha nādhippetāni, bhagavato vassakkamajānanatthaṃyeva vuttanti.

Saraṇagamanūpasampadā nāma ‘‘buddhaṃ saraṇaṃ gacchāmi’’tyādinā tikkhattuṃ vācaṃ bhinditvā vuttehi tīhi saraṇagamanehi upasampanno.

Ovādapaṭiggahaṇūpasampadā nāma ‘‘tasmā tiha te kassapa evaṃ sikkhitabbaṃ tibbameva hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesu cāti, evañhi te kassapa sikkhitabbaṃ tasmā tiha te kassapa evaṃ sikkhitabbaṃ yaṃ kiñci dhammaṃ sossāmi kusalūpasañhitaṃ sabbantaṃ aṭṭhiṃ katvā manasikatvā sabbameva cetaso samannāharitvā ohitasoto dhammaṃ sossāmīti, evañhi te kassapa sikkhitabbaṃ tasmā tiha te kassapa evaṃ sikkhitabbaṃ sātasahagataṃ me kāyagatā satiṃ na jahissatīti , evañhi te kassapa sikkhitabbanti iminā ovādapaṭiggaṇena mahākassapattherassa anuññātaupasampadā nāma.

Pañhābyākaraṇūpasampadā nāma sopākassa anuññātaupasampadā, bhagavā kira pubbārāme anucaṅkamanto sopākasāmaṇeraṃ ‘‘uddhumātakasaññāti vā sopāka rūpasaññāti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā byañjanameva nāna’’nti dasaasubhanissite pañhe pucchi. So te byākāsi. Bhagavā tassa sādhukāraṃ datvā ‘‘kativassosi tvaṃ sopākā’’ti pucchi. ‘‘Sattavasso ahaṃ bhagavā’’ti, ‘‘sopāka tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsanditvā pañhe byākāsī’’ti āraddhacitto upasampadaṃ anujānāti, ayaṃ pañhābyākaraṇūpasampadā.

Aṭṭhavācikūpasampadā nāma bhikkhuniyā bhikkhunisaṅghato ñatticatutthena bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi upasampadā. Ñatticatutthakammūpasampadā nāma bhikkhūnaṃ etarahi upasampadā, ayameva idhādhippetā, sampattivipattivasena sambhavato. Kasmā hesa upasampanno nāmāti. Samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena uparibhāvaṃ samāpanno pattoti upasampanno, seṭṭhabhāvaṃ pattotiattho tathā hi gihibhāvato sāmaṇerabhāvo seṭṭho nāma, tatopi upasampannabhāvoyeva seṭṭho. Tattha samaggena saṅghenāti sabbantimena pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā, tesaṃ āgatattā chandārahānaṃ chandassa āhaṭattā, sammukhībhūtānañca appaṭikkosanato etasmiṃ kamme samaggabhāvaṃ upagatena. Ñatticatutthenāti tīhi anusāvanāhi ekāya ca ñattiyā kattabbena. Ettha ca kiñcāpi ñatti sabbapaṭhamaṃ vuttā, tissannaṃ pana anusāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnā ñatti tāsaṃ catutthanti katvā ñatticatutthanti vuccati. Kammenā ti dhammikena kammena, vinayakammenātiattho. Akuppenā ti vatthu ñatti anusāvana sīma parisasampatti sampannattā akopetabbataṃ appaṭikkositabbatañca upagatena. Ṭhānārahenā ti kāraṇārahena, satthusāsanārahenāti attho. Etehi kāraṇehi seṭṭhabhāvamāpannoti attho. Tattha sampattivipattivasena sambhavato ti vatthusampatti ñattisampatti anusāvanasampattisīmasampattiparisasampattivasena pañcahi sampattīhi upasampadakammassa sijjhanatoti attho. Tattha vatthu sampattināma paripuṇṇavīsativassabhāvo idāni purisattabhāvo ca. Unnavīsativassaṃ, antimavatthuajjhāpannapubbaṃ, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako, arahantaghātako, bhikkhunidūsako, saṅghabhedako, lohituppādako, ubhatobyañjanako, ti ime terasa puggalā upasampadāya avatthu. Tattha ūnavīsativassanti sāmaññena vuttepi mātukucchito nikkhamanato paṭṭhāya ekūnavīsaparipuṇṇo purisapuggalo upasampadāya vatthu, tato oraṃ na upasampadāya vatthu tatho hi ekasmiṃ saṃvacchare hemantagimhavassavasena tiṇṇaṃ utūnaṃ sambhavattā tayo utū honti, honti cettha.

‘‘Kattikantikapakkhamhā, hemaṃ phagguṇapuṇṇamā;

Tassanti kapakkhamhā, gimhaṃ āsāḷhipuṇṇamā;

Vassakālaṃ tato sesaṃ, catuvīsatūposathā.

Cātuddasī cha etesu, pakkhā tatiyasattamā;

Sesā pannarasī ñeyyā, aṭṭhārasa uposathāti’’.

Ettha ca kattikassa kāḷapakkhapāṭipadato paṭṭhāya yāva phagguṇapuṇṇamā cattāro māsā hemautu nāma. Phagguṇassa kāḷapakkhapāṭipadato paṭṭhāya yāva āsāḷhīpuṇṇamā cattāro māsā gimhautu nāma. Asāḷhakāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamā cattāro māsā vassautu nāma. Evaṃ ekasmiṃ saṃvacchare tayo utū honti. Tattha ekasmiṃ utumhi pakkhassa tatiyasattamesu dve dve katvā cha catuddasikā, paṭhamadutiyacatutthapañcamachaṭṭhaaṭṭhamesu cha cha katvā aṭṭhārasa pannarasikāti evaṃ ekasaṃvacchare catuvīsati uposathā honti. Imesu catuvīsatuposathesu cātuddasiyā ekūnatiṃsa divasā hontīti katvā ekasaṃvacchare cha ūnā divasā honti. Iminā nayena ekūnavīsatime vasse chamāsādhikāni aṭṭhārasavassāni honti. Tasmiṃ mātukucchimhi nibbattakāle dasamāse pakkhipitvā cattāri māsādhikāni ekūnavīsavassāni paripuṇṇāni. Rājāno pana tiṇṇaṃ tiṇṇaṃ vassānaṃ accayena māsaṃ ākaḍḍhanti , divasena saha māsampi, tasmā aṭṭhārasavasse yeva cha māsādhikāni honti. Taṃ heṭṭhācatumāsādhika ekūnavīsatime vasse pakkhipitvā ekamāsādhikāni vīsativassāni sabbaso paripuṇṇāni honti. Evaṃ ekūnavīsativassato paṭṭhāya gabbhavīso upasampadāya vatthūti veditabbo. Idāni purisattabhāvo ti bhikkhuniyā abhāvato purisapuggalova idāni vaṭṭatīti adhippeto tathā hi mātugāmassa pabbajitatthā pañcavassasatāni saddhammo tiṭṭheyya, paññattattā pana aparāni pañcavassasatāni ṭhassatīti evaṃ vassasahassameva paṭisambhidāppattasaddhammassa patiṭṭhitabhāvo vutto. Mātugāmā ca nāma duppaññā tibbakilesā lāmakā ca. Bhagavatā ca paṭhamabodhiyaṃ ādito paṭṭhāyameva mahāpajāpatiyā gotamiyā aṭṭhagarudhammapaṭiggahaṇena upasampadatte anuññātepi sāsanassa aciraṭṭhitikabhāvo vutto. Duppaññattā itthiyo sāsane ciraṃ na tiṭṭhanti, tibbakilesattā yathā paññatta sikkhāpadānurūpaṃ saṃvarampi rakkhituṃ na sakkonti. Lāmakattāpi tā aṭṭhasamāpattiṃ labhantāpi brāhmapārisajjaṃ nātikkamanti, evaṃ bhikkhuniyā abhāvato idāni purisapuggaloti vuttaṃ. Imasmiṃ ṭhāne ṭhatvā cattāri khettāni veditabbāni tathā hi mātugāmassa pabbajitattā vassasahassameva ṭhassatīti cetaṃ paṭisambhidāppattakhīṇāsavavasena vuttaṃ, tato paraṃ uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassasahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañcavassasahassāni paṭivedhasaddhammo tiṭṭhati. Pariyattisaddhammopi tāniyeva na hi pariyattiyā asati paṭivedho atthi. Nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā antarahitāya ciraṃ pavattissati, idaṃ khandhakabhāṇakānaṃ matena vuttanti veditabbaṃ. Dīghanikāyaṭṭhakathāyaṃ pana evaṃ vuttaṃ ‘‘paṭisambhidāppattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhena vassasahassaṃ aṭṭhāsī’’ti. Idampi dīghabhāṇakattherānaṃ matena vuttaṃ. Aṅguttaranikāyaṭṭhakathāyampi buddhānaṃ parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā , tato tāpi asakkontā tisso vijjā nibbattanti. Gacchantekāle tānipi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgimino, sotāpannāti vuttaṃ. Idampi aṅguttaranikāye vuttaṃ. Saṃyuttanikāyaṭṭhakathāyaṃ pana paṭhamabodhiyaṃ bhikkhū paṭisambhidāppattā. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato chapi abhiññā pattuṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayaṃ pāpuṇissanti, tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ. Gacchantekāle sotāpattiphalampi pattuṃ na sakkhissantī’ti vuttaṃ. Yasmā ce te ācariyā bhinnavādā, tasmā tesaṃ ācariyānaṃ bhāṇakānaṃ matameva buddhaghosācariyena tattha tattha likhitanti gahetabbaṃ, aññathā ācariyasseva pubbāparavirodhappasaṅgo siyā ācariyabuddhaghoseneva hi sīhaḷabhāsaṃ apanetvā māgadhabhāsāya sāṭṭhakathaṃ buddhavacanaṃ likhitaṃ, na aññena ācariyena tasmā aṭṭhakathāya vuttavacanameva pamāṇanti gahetabbaṃ. Nanu cattāropi nikāyaṭṭhakathāsaṅgītiṃ ārūḷhā, atha kasmā evaṃ bhinnāti. Saccaṃ, tathāpi kesañci therānaṃ vādappakāsanatthaṃ vuttaṃ. Na saṅgāhakattherānaṃ, tasmā aṭṭhakathāvacanameva pamāṇanti vuttaṃ.

Antimavatthuajjhāpannapubbanti pārājikabhikkhu, so abhabbo sāsane upasampadakammassa laddhuṃ.

Paṇḍakoticetta pañcavidho hoti āsittapaṇḍako, ussūyapaṇḍako, opakkamikapaṇḍako, napuṃsako, pakkhapaṇḍakoti. Tattha yassa paresaṃ aṅgajātaṃ mukhena gaṇhitvā asucinā āsittassa pariḷāho vūpasamati, ayaṃ āsittapaṇḍako nāma. Yassa paresaṃ ajjhācāraṃ passato ussūyāya uppannāya pariḷāho vūpasamati, ayaṃ ussūyapaṇḍako nāma. Yassa upakkamena bījāni apanītāni honti, ayaṃ opakkamikapaṇḍako nāma. Yo pana paṭisandhiyaṃ yeva abhāvako uppanno hoti, ayaṃ napuṃsako nāma. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāhovūpasamati , ayaṃ pakkhapaṇḍako nāma, keci pana yo kāḷapakkhe itthī hoti, juṇhapakkhe puriso, ayaṃ pakkhapaṇḍakoti vadanti, taṃ tesaṃ matimattameva. Etesu āsittapaṇḍakassa ca ussūyapaṇḍakassa ca pabbajjā na vāritā. Opakkamikanapuṃsakapakkhapaṇḍakānaṃ pana vāritā. Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti, tasmiṃyeva pabbajjā vāritā. Ettha ca apaṇḍakapakkhe pabbajitvā paṇḍakapakkhe nāsetabboti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘apaṇḍakapakkhepabbajito sato kilesakkhayaṃ pāpuṇāti, na nāsetabbo’’ti vadanti, taṃ tesaṃ matimattameva, paṇḍakassa kilesakkhayā sambhavato khīṇakilesassa ca paṇḍakabhāvānupapattito ahetuka paṭisandhikathāyañhi avisesena paṇḍakassa ahetukapaṭisandhi katā vuttā, āsitta ussūyapakkhapaṇḍakānañca paṭisandhito paṭṭhāyeva paṇḍakabhāvo, na pavattiyaṃyevāti vadanti. Teneva ahetukapaṭisandhiniddese jaccandha-jaccabadhirādayo viya paṇḍako jātisaddena visesetvā niddiṭṭho. Catutthapārājikasaṃvaṇṇanāyaṃ pana abhabbapuggale dassentena paṇḍakatiracchānagataubhato byañjanakā tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avāritoti avisesena vuttaṃ, evaṃ pañcavidhā paṇḍakā te paṇḍakasāmaññena avisesetvā ‘‘paṇḍakāti evameva vatvā paṇḍako bhikkhave na upasampādetabbo’’ti vuttanti daṭṭhabbaṃ.

Theyyasaṃvāsako ti yo sayameva pabbajjāliṅgaṃ gahetvā bhikkhuvassaṃ gaṇetvā bhikkhūti paṭiññaṃ sampaṭicchati, yathāvuḍḍhaṃ vandanaṃ sādiyati, so liṅgassa saṃvāsassa ca thenattā ubhayatthenako nāma. Yo pana yathāvuḍḍhaṃ vandanaṃ na sādiyati, asuddhacittavasena liṅgassathenattāliṅgatthenako nāma. Yo vā pana sāmaṇerabhūmiyaṃ ṭhatvā musāvādena bhikkhuti paṭiññaṃ gahetvā bhikkhuvassaggena vandanādiṃ sādiyati, so bhikkhūhi dinnaliṅgattā liṅgatthenako na hoti, saṃvāsassa thenattā saṃvāsatthenako nāma. Ettha ca ubhayatthenakopi asuddhacittena liṅgatthenakeeva paviṭṭhoti veditabbo. Yopi sāmaṇero vuḍḍhasāmaṇerānaṃ vandanaṃ sādiyati, daharabhikkhūpi vuḍḍhabhikkhūnaṃ vandanaṃ sādiyati, sopi theyyasaṃvāsako nāpi hoti, athenattā. Yo vā pana bhikkhupārājikamāpannova bhikkhuliṅge ṭhito yāva paṭijānāti, tāva attheva tassa bhikkhubhāvo, na so anupasampannasaṅkhyaṃ gacchati, tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti, so sahaseyyādiāpattimpi na janeti, omasavāde pācittiyañca na janeti teneva ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadati āpatti omasavādassā’’ti omasavāde pācittiyaṃ vuttaṃ. Asati hi bhikkhubhāve dukkaṭaṃ vadeyya. Yo pana sāmaṇero sāmaṇeraliṅgeneva pāṇātipātādipañcavidhaṃ silavipattiṃ pāpuṇāti, sopi āgato liṅganāsanāya nāsetvā saraṇasīlaṃ dātabbaṃ, athenattā upasampadāya avatthubhāvampi na pāpuṇāti. Vikālabhojanādikaṃ karontassa pana ‘‘accayo maṃ bhante accāgamā’’tyādinā saṅghamajjhe accayaṃ desāpetvā vā daṇḍakammaṃ vā katvā sīlaṃ dātabbameva. Titthiyapakkantako uttānoyeva.

Tiracchānagatoti yokoci amanussabhūto cattāro apāyikāpi upasampadāya avatthuyeva. Te paṭisandhiyā lāmakattā abhabbā sāsane pabbajituṃ. Yadi cattāro apāyikā upasampadāya avatthu bhaveyya, atha kasmā sese anapadisitvā tiracchānagatova avatthūti vuttanti. Sesānaṃ apākaṭavatthuttā, tathā hi sambuddhakāle tiracchānayoniyaṃ nibbatto eko nāgarājā nāgayoniyā aṭṭīyati harāyati jigucchati. Athakho tassa nāgassa etadahosi kenanukho ahaṃ upāyena nāgayoniyā parimucceyyaṃ khippañca manussattaṃ labheyyanti. Athakho tassa nāgassa etadahosi ‘‘ime kho samaṇāsakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ nāgayoniyā parimucceyyaṃ khippañca manussattaṃ paṭilabheyya’’nti. Atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ upasampādesuṃ. Tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṃ paccantime vihāre paṭivasati. Atha kho so bhikkhu rattiyā paccūsasamayaṃ paccūṭṭhāya ajjhokāse caṅkamati. Atha kho so nāgo tassa bhikkhuno nikkhante vissaṭṭho niddaṃ okkamesi. Sabbo vihāro ahinā puṇṇo, vātapānehi bhogā nikkhantā honti. Athakho so bhikkhu ‘‘vihāraṃ pavisissāmī’’ti kavāṭaṃ paṇāmento addasa sabbaṃ vihāraṃ ahināpuṇṇaṃ vātapānehi bhoge nikkhante. Disvāna bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ ‘‘kissa tvaṃ āvuso vissaramakāsī’’ti. Ayaṃ āvuso sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantāti. Atha kho so nāgo tena saddena pabujjhitvā sake āsane nisīdi. Bhikkhū evamāhaṃsu ‘‘koci tvaṃ āvuso’’ti. ‘‘Ahaṃ bhante nāgo’’ti. ‘‘Kissa pana tvaṃ āvuso evarūpaṃ akāsī’’ti. Atha kho so nāgo bhikkhūnaṃ etamatthaṃ ārocesī. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ nāgaṃ etadavoca ‘‘tumhe khvattha nāgā avirūḷhidhammā imasmiṃ dhammavinaye, gaccha tvaṃ nāga, tattheva cātuddase pannarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa, evaṃ tvaṃ nāgayoniyā parimuccissasi khippañca manussattaṃ paṭilabhissasī’’ti. Atha kho so nāgo ‘‘avirūḷhadhammo kirāhaṃ imasmiṃ dhammavinayeti dukkhī dummano assūni pavattayamāno vissaraṃ katvā pakkami. Atha kho bhagavā bhikkhū āmantesi ‘‘dve me bhikkhave paccayā nāgassa sabhāvapātukammāya. Yadā ca sajātiyā methunaṃ dhammaṃ paṭisevati, yadā ca vissaṭṭho niddaṃ okkamati. Ime kho bhikkhave dve paccayā nāgassa sabhāva pātukammāya. Tiracchānagato bhikkhave na upasampādetabbo, upasampanno nāsetabbo’’ti evaṃ tiracchānasseva pākaṭavattuttāti. Ettha ca pavattiyaṃ abhiṇhaṃ sabhāvapātukammadassanavasena ‘‘dve paccayā’’ti vuttaṃ. Nāgassa pana pañcasu kālesu sabhāvapātukammaṃ hoti paṭisandhikāle, tacapajahananakāle, sajātiyā methunakāle, vissaṭṭha niddokkamanakāle, cutikāleti. Nanu ca devāpi upasampadāya avatthuyeva, atha kasmā cattāro apāyikāva upasampadāya avatthūti vuttanti. Saccaṃ, tathāpi devānaṃ abhabbattā paṭivedhasāsanassa ṭhitattā te abhabbato visuṃ karaṇatthāya evaṃ vuttanti daṭṭhabbaṃ. Vakkhati hi samantapāsādikāya vinayaṭṭhakathāya mahāvagge ‘‘tiracchānagato bhikkhaveti ettha nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo sabbova imasmiṃ atthe tiracchānagatoti veditabbo’’ti, tena ‘‘tiracchānagatoti yokoci amanussabhūto’’ti vuttanti. Ettha cāha yadi nāgasupaṇṇā paṭisandhiyā lāmakā bhaveyya, atha kasmā vidhurajātake cattāro janā nāgasupaṇṇasakkadhanañcayakorabyesu bhavanesu taṃ tadeva ṭhānaṃ patthentā dānādīni puññāni karonti, tesu eko āyupariyosāne saputtadāro nāgabhavane nāgarājā hutvā nibbatti, eko supaṇṇabhavane simbalivimāne supaṇṇarājā hutvā nibbatti, eko tāvatiṃsabhavane sakko hutvā nibbatti, eko dhanañcayakorabyarañño aggamahesiyā kucchimhi nibbattīti catunnampi janānaṃ paṭisandhiyaṃ kusalakammeneva pavattabhāvo vutto yadi kusalakammena bhaveyya, ‘‘kusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti imissāpi paṭṭhānapāḷiyā ahetukānampi paṭisandhikkhaṇe kammapaccayabhāvo vutto bhaveyya, na panevaṃ vattabbaṃ atha kathañcidaṃ paccetabbanti. Vuccate, nikantiyā balavattā sattavidhamethunasaṃyogattā ca aparisuddhā tesaṃ kusalacetanā, aparisuddhāyeva sugatibhūmiyaṃ janetuṃ na sakkonti. Duggatibhūmiyaṃ pavattamānāpi kammā yūhanakāle taṃ taṃ bhūmipatthanā taṇhāsampayuttāpubbabhāgacetanā balena tesu tiracchānabhūmīsu nibbattanti, na aññena akusalena. Evañhi patthitapatthanā siddhāpi bhaveyya. Yadi aññena akusalakammena bhaveyya, icchitapatthanāpi asiddhāva bhaveyya. Nikantica nāmesā balavajhānasampayuttacetanāpi paṭibāhituṃ sakkā tathā hi gopakadevadattassa ācariyasamaṇo jhānabalena brahmabhūmīsu anibbattitvā jhānaṃ paṭibāhitvā aññakammena gandhabbadevesuyeva uppajjati ‘‘sīlavato hi bhikkhave cetopaṇidhi samijjhati visuddhattā’’ti tesaṃ vitthāro dīghanikāye āgato, atthikehi tattha oloketabbo. Sattavidhamethunasaṃyogavasenāpi sattā dukkhato na muccanti vuttañhi bhagavatā ‘‘idha brāhmaṇa ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvaya samāpattiṃ samāpajjati, api ca kho mātugāmassa ucchādanaṃ nhāpanaṃ parimaddanaṃ sambāhanaṃ sādiyati, so tadassādeti taṃ nikāmeti, tenacavittiṃ āpajjati. Idampikho brāhmaṇabrahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati brāhmaṇa aparisuddhaṃ brahmacariyaṃ carati. Saṃyutto methunasaṃyogena na parimuccati jātiyā jarāmaraṇena…pe… na parimuccati dukkhasmāti vadāmi. Punaca paraṃ brāhmaṇa idhekacco samaṇovā…pe… paṭijānamāno. Na heva kho mātugāmenasaddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, na pi mātugāmassa ucchādanaṃ…pe… sādiyati, api ca kho mātugāmena saddhiṃ saṃjagghati saṃkīḷati saṃkeḷāyati, so tadassādeti…pe… dukkhasmāti vadāmi. Punaca paraṃ brāhmaṇa idhekacco samaṇo vā…pe… na heva kho mātugāmena saddhiṃ samāpajjati. Napi mātugāmassa ucchādanaṃ sādiyati. Napi mātugāmena saddhiṃ saṃjagghati saṃkīḷati saṃkeḷāyati. Apica kho mātugāmassa cakkhuṃ upanijjhāyati pekkhati, so tadassādeti…pe… dukkhasmāti vadāmi. Punaca paraṃ brāhmaṇa idhekacco samaṇovā brāhmaṇo vā…pe… na heva kho mātugāmena, na mātugāmassa, napi mātugāmena pekkhati. Api ca kho mātugāmassa saddaṃ suṇāti tirokuṭṭaṃvā tiropākāraṃvā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, so tadassādeti…pe… dukkhasmāti vadāmi. Punaca paraṃ brāhmaṇa idhekacco samaṇo vā brahmaṇo vā…pe… naheva kho mātugāmena, napi mātugāmassa, napi mātugāmena, napi mātugāmassa rodantiyā vā…pe… api ca kho yānitāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni anussarati. So tadassā deti…pe… dukkhasmāti vadāmi. Punaca paraṃ brāhmaṇa idhekacco samaṇo vā brahmaṇo vā…pe… na heva kho mātugāmena, napi mātugāmassa…pe… na pi yāni tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni anussarati, api ca kho gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi sahitaṃ samaṅgībhūtaṃ paricārayamānaṃ, so tadassādeti…pe… dukkhasmāti vadāmi. Punaca paraṃ brāhmaṇa…pe… na heva kho mātugāmena…pe… napi anussarati gahapatiṃ vā gahapatiputtaṃ vā paricārayamānaṃ, api ca kho aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapenavā brahmacariyena vā devo vā bhavissāmi devaññataro vāti, so tadassādeti , taṃ nikāmeti, tena ca vittiṃ āpajjati. Idaṃ kho brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampī’’ti evaṃ lābhādihetukena bhedena ca sattavidhamethunasaṃyogena khaṇḍādibhāvo saṅgahitoti veditabbo.

Mātughātake pana yena manussitthibhūtāpi ajanikā posā vanikā mātā vā mahāmātā vā cūḷamātā vā janikāpi amanussitthibhūtā mātā ghātitā, tassa pabbajjā na vāritā, na ca anantariko hoti. Tiracchānitthiyopi manussapurisamāgamma manussabhūtaṃ puttaṃ vijāyanti kontaputtā dvebhātikattherā viya tepi hi aṇḍajāyeva, tathā hi petaloke tiracchāne manusse cāti imesu tīsu bhūmīsu catasso yoniyo sambhavanti. Manussesu panettha kecideva opapātikā honti, seyyathāpi mahāpadumakumārādayo. Aṇḍajāpi konta puttā dvebhātikattherā viya. Vitthāro pana sīhaḷavatthusmiṃ oloketabbo. Ettha ca kontāti kinnarī, tassā puttā kontaputtā, sā hi rañño asokadhammarājassa kāle vanacarakena labhitvā manussasaṃvāsamāgamma dve putte vijāyitvā ‘‘idāni dārake pahāya na gamissatī’’ti saññāya vanacarako tassā potthaṃ adāsi, sā potthaṃ labhitvā pakkhanditvā sakaṭṭhānameva gatā kinnariyo hi potthaṃ vinā pakkhandituṃ na sakkonti, teneva tāpaso ‘‘mā potthaṃ assā adāsī’’ti āha. Kammapaccaya utusamuṭṭhānañhi tāsaṃ potthaṃ, rañño cakkavattissa cakkaratanaṃ viya, tathā hi cakkavattino vehāsagamanādi puññavato iddhināma, na tena cakkaratanaṃ vā hatthiassaratanaṃ vā vinā attano sabhāveneva gantuṃ sakkonti. Tattha cakkaratanaṃ rañño cakkavattissa kammabalena nibbattattā samuddamajjhe jāyamānampi kammapaccayautusamuṭṭhānaṃ nāma. Hatthiassaratanāni pana kammapaccayakammasamuṭṭhānāni nāma. Pakkhīnaṃ vehāsagamanādikā kammavipākajā iddhi. Kinnariyo pana potthaṃ vinā attano sabhāvena pakkhandituṃ na sakkonti, tasmā tāsaṃ potthaṃ kammapaccayautusamuṭṭhānanti daṭṭhabbaṃ. Keci pana devānaṃ alaṅkārā viya paṭisandhiyā saha āgatoti vadanti, na taṃ paccetabbaṃ, aṇḍajajalābujānaṃ tathā asambhavato. Kecipi pavatti kāle katanti vadanti, tampi ayuttameva, saṃsedajāpi padumagabbhevā veḷugabbhe vā nibbattā pokkharasātibrāhmaṇapadumavatīveḷuvatīdevīādayo viya. Jalābujā pana pākaṭāyeva. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariko na hoti tiracchānagatattā panassa pabbajjā paṭikkhittā, kammaṃ panassa bhāriyaṃ hoti, ānantariyaṃ āhacca tiṭṭhati. Manussitthiyopi tiracchānamāgamma gabbhaṃ janenti, seyyathāpi bhūridattassa mātā itthiyo hi aṭṭhahi kāraṇehi gabbhaggahaṇaṃ hoti – ajjhācārena, kāyasaṃsaggena, coḷaggahaṇena, asucipānena, nābhiparāmasanena, rūpadassanena, saddena gandhenāti. Tattha ajjhācārena sudinnassa purāṇadutiyikā gabbhaṃ gaṇhitvā pacchimabhavikaṃ suvaṇṇabimbasadisaṃ bījakaṃ nāma puttaṃ vijāyi. Kadāci ekaccā utusamaye chandarāgarattā purisānaṃ hatthagāhaveṇigāhaaṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ gaṇhanti. Evaṃ kāyasaṃsaggena gabbhaggahaṇaṃ hoti. Udāyittherassa pana purāṇadutiyikā bhikkhunī taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ coḷakeneva saddhiṃ aṅgajāte pakkhipi, sā tena gabbhaṃ gaṇhi. Evaṃ coḷaggahaṇena gabbhaggahaṇaṃ hoti. Migasiṅgatāpasassa mātā migī utusamaye tāpasassa passāvaṭṭhānaṃ āgantvā sasambhavaṃ pivi, sā tena gabbhaṃ gaṇhitvā migasiṅgaṃ nāma tāpasadārakaṃ vijāyi. Evaṃ asucipānena gabbhaggahaṇaṃ hoti. Sāmassa pana bodhisattassa mātā utusamaye nābhiparāmasanena gabbhaṃ gaṇhitvā sāmatāpasadārakaṃ vijāyi, evaṃ maṇḍabyassa ca caṇḍapajjo tassa ca mātā utusamaye nābhiparāmasanavasena, tattha ca diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti ahosi. Caṇḍapajjotassa mātu nābhiyaṃ vicchiko pharitvā gato, tena caṇḍapajjotassa nibbatti ahosi. Idhekaccā itthī utusamaye purisasaṃsaggaṃ alabhamānā chandarāgavasena antogehegatāva purisaṃ upanijjhāyati, rājorodho viya, sā tena gabbhaṃ gaṇhāti. Evaṃ rūpadassanena gabbhaggahaṇaṃ hoti. Balākāsu pana purisonāma natthi, tā utusamaye meghasaddaṃ sutvā gabbhaṃ gaṇhanti. Gāvīeva vā kadāci usabhagandhena gabbhaṃ gaṇhanti. Evaṃ gandhena gabbhaggahaṇaṃ hoti. Evaṃ aṭṭhahi kāraṇehi itthiyo gabbhaṃ gaṇhanti. Ettha ca pitusadisāyeva puttā honti, tasmā bhūridattādayo dhataraṭṭhaṃ nāgarājānaṃ paṭicca nāgāyeva honti. Caṇḍapajjotassa pana vicchikaṃ paṭicca manusso jāto, sambhavena ajātattā. Pitughātakepi eseva nayo.

Arahantaghātako pana amanussa arahantadevataṃ vā manussajātiyaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā anantariyo na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno pana amanussaarahantampi ghātetvā ānantariko na hoti, kammaṃ pana bhāriyaṃ tiracchānagatattā panassa pabbajjā vāritā. Bhikkhunidūsakasaṅghabhedakāni pākaṭāyeva.

Lohituppādako pana yo tathāgatassa abhejjakāyatāya parūpakkamena cammaṃ chinditvā lohitaṃ paggharituṃ na sakkoti, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati, āghātena patubbanamānaṃ sañcitaṃ hoti, tassa bahu apuññaṃ pasavati, ānantariko ca hoti, pabbajjāpissa vāritā, seyyathāpi devadatto. Yo pana jīvako viya rogavūpasamanatthaṃ phāletvā pūtimaṃsañca lohitañca nīharitvā phāsuṃ karoti, ayaṃ lohituppādako na hoti, bahupuññaṃ pasavati brahmapuññaṃ pasavati, seyyathāpi jīvakokomārabhacco.

Ubbhatobyañjanako pana itthi-purisavasena duvidho tattha itthiubhatobyañjanakassa itthinimittaṃ pākaṭaṃ, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ hoti. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gaṇhāpeti. Purisa ubhato byañjanako pana sayaṃ na gaṇhāti, paraṃ gaṇhāpeti. Idameva tesaṃ nānākaraṇaṃ. Ubhatobyañjananti cettha ‘‘byañjananti nimittaṃ. Ubhato byañjanaṃ assa atthīti viggahena ‘‘ubhatobyañja’’nti vakkhatha, ekassa dve indriyāni honti, atha ekamevāti. Ekameva na dve, ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti no. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti noti ekasmiṃ santāne indriya dvayassa paṭisevitattā. Tañca kho itthiubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyamevāti. Yadi ekameva indriyaṃ, evaṃ ubhatobyañjanakabhāvo kathaṃ siyā. Indriyaṃ byañjanakāraṇanti vuttaṃ, tañca tassa natthīti. Vuccate na itthindriyaṃ purisabyañjanassa kāraṇaṃ, tathā purisindriyampi itthibyañjanakassa, kasmā sadā abhāvatoti, tathā hi itthi ubhatobyañjanakassa yadā itthiyā rattaṃ hoti, tadā purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ tathā purisaubhatobyañjanakassapi. Yadi tesaṃ indriyadvayaṃ byañjanānaṃ kāraṇaṃ bhaveyya, sadā byañjana dvayaṃ ekato tiṭṭheyya na pana tiṭṭhati, tasmā ekameva indriyanti niṭṭhametthāva gantabbaṃ. Byañjanakāraṇaṃ indriyaṃ pahāya rāgacittamevettha byañjanadvayassa kāraṇanti daṭṭhabbaṃ, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti, purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhāti, itthindriyasamaṅgisseva gabbhasambhavatoti. Kurundiyaṃ pana ‘‘yadi paṭisandhiyaṃ purisaliṅgaṃ, pavatte itthiliṅgaṃ nibbattati, yadi paṭisandhiyaṃ itthiliṅgaṃ, pavatte purisaliṅgaṃ nibbatī’’ti paṭisandhiyaṃ liṅgasambhavo vutto, so ayuttova. Kasmā, pavattiyaṃyeva itthiliṅgādīni samuṭṭhahanti. Paṭisandhiyameva samuṭṭhāti, na liṅgādīni. Indriyameva liṅganti na sakkā vattuṃ, indriyaliṅgānaṃ bhinnasabhāvattā, yathā ca bīje sati rukkho sambhavati, nāsati, evameva indriye sati liṅgādīni sambhavanti bījasadisañhi indriyaṃ, rukkhasadisāni liṅgādīni evameva tesu puggalesu paṇḍakādayo ekādasapuggalā tasmiṃ yeva bhave niyāmaṃ okkamituṃ na arahanti, tasmā abhabbā nāma. Ūnavīsati antimavatthuajjhāpannapubbā dve upasampadāya avatthumattameva, upanissaye sati tasmiṃyeva bhave niyāmaṃ okkamituṃ arahanti, tasmā bhabbānāma honti.

Vatthusampattikathā niṭṭhitā.

Ñattisampatti nāma.

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahitaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti.

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ apekkhitvā vā evaṃ asakkontenāpi sithiladhanita vimuttaniggahitavasena vuttāni byañjanāni akopetvā vā duruttaṃ vā akatvā vuttaṃ ñattisampatti nāma. Ñattivipatti nāma sabbaso ñattiṃ aṭṭhapetvā vā vatthusaṅghapuggalañattīnaṃ aparāmasanāni pacchā ñattiṭṭhapanañcāti ime tāva pañca ñattidosā. Tattha ayaṃ itthanāmoti upasampadāpekkhassa api akittanaṃ vatthuaparāmasanaṃ nāma. Suṇātu me bhante saṅghoti ettha suṇātu me bhanteti vatvā saṅghoti abhaṇanaṃ saṅghaaparāmasanaṃ nāma. Itthannāmassa upasampadāpekkhoti upajjhāyassa akittanaṃ puggalaaparāmasanaṃ nāma. Sabbena sabbaṃ ñattiyā anuccāraṇaṃ ñattiaparāmasanaṃ nāma. Paṭhamaṃ kammavācaṃ niṭṭhāpetvā esā ñattīti vatvā khamati saṅghassāti evaṃ ñatti kittanaṃ pacchā ñattiṭṭhapanaṃ nāma. Iti ime pañca ñattidosā ñattivipatti nāma. Imehi dosehi vimuttāya ñattiyā sampannaṃ ñattisampatti nāma.

Ñattisampattikathā niṭṭhitā.

Anusāvanasampatti nāma vatthu saṅghapuggalānaṃ aparāmasanāni, sāvanāya hāpanaṃ, akāle sāvananti ime pañca anusāvanadose vajjetvā kathanaṃ anusāvanasampatti nāma. Tattha vatthādīnaṃ aparāmasanāni ñattiyaṃ vuttasadisāneva. Tīsu pana anusāvanāsu yattha katthaci etesaṃ aparāmasanaṃ aparāmasanameva. Sabbena sabbaṃ pana kammavācaṃ avatvā catukkhattuṃ ñattikittanameva vā kammavācabbhantarepi cattāri byañjanāni kopetvā vā akkharassa vā padassa vā duruccāraṇaṃ vā katvā sāvanaṃ sāvanāya hāpanaṃ nāma, tathā hi sithiladhanitavimuttaniggahitavasena cattāri byañjanāni antokammavācāya kammaṃ kopenti. Tattha ‘‘suṇātu me ti sithile vattabbe suṇāthu me’’ti vacanaṃ sithile dhanitaṃ nāma. ‘‘Bhante’’ti vattabbe bhanteti vacanaṃ dhanite sithilaṃ nāma. ‘‘Suṇātu esā ñattī’’ti vattabbe ‘‘suṇantu esaṃ ñattī’’ti vacanaṃ vimutte niggahitaṃ nāma. ‘‘Pattakalla’’nti vattabbe ‘‘pattakallā’’ti vacanaṃ niggahite vimuttaṃ nāma. Evaṃ imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Imāni cattāri akopetvā vadantenāpi aññasmiṃ akkhare vattabbe aññaṃ akkharaṃ vadanto duruttaṃ karoti nāma. Itaresu dīgharassādīsu chasu ṭhānesu dīghaṭṭhāne dīghaṃ, rassaṭṭhāne rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsetvā kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vattabbe dīghaṃ vadati, tathā garuke vattabbe lahukaṃ, lahuke vattabbe garukaṃ vadati. Sambandhe vā vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evampi kammavācā na kuppati. Imāni cha byañjanāni kammaṃ na kopenti. Idameva ācariyānaṃ samānakathā. Apare pana idāni byañjanāni antokammavācāya kammaṃ dūsentīti vadanti, evaṃ sati anupasampannāva bahutarā bhaveyyuṃ, vīmaṃsitvā pana gahetabbaṃ. Suṭṭhutarā vā kammavācā sikkhitabbā. Sāvanāya anokāse paṭhamaṃ ñattiṃ aṭṭhapetvā anusāvanaṃ akāle sāvanaṃ nāma. Iti imehi dosehi vimuttāya anusāvanāya sampannaṃ anusāvanasampattisampannaṃ nāma. Yadi pattacīvararahitaṃ puggalaṃ upasampādeti, ‘‘paripuṇṇassa pattacīvara’’nti anusāvanāya katattā kammakopo na hoti, kārakasaṅgho pana sātisāro tenevāha vimativinodaniyampi pattacīvarānaṃ abhāvepi’paripuṇṇassa pattacīvara’nti kammavācāya sāvitattā kammakopaṃ avatvā dukkaṭameva vuttanti. Sace anupajjhāyako upasampādeti, ‘‘itthannāmassa upasampadāpekkho, itthannāmena upajjhāyenā’’ti vā upajjhāyaṃ sāveti, sūpasampannova hoti. Upajjhāyaṃ na sāveti nupasampanno. Vakkhati hi vimativinodaniyaṃ ‘‘kammaṃ na kuppatīti idaṃ upajjhāyābhāvepi itthannāmassa upasampadāpekkho itthannāmena upajjhāyenā’’ti matassa vā vibbhamantassa vā purāṇaupajjhāyassa vā yassa kassaci avijjamānassāpi nāmena sabbattha upajjhāyakittanassa katattā vuttaṃ. Yadi hi upajjhāyakittanaṃ na kareyya,’puggalaṃ na parāmasatī’ti vuttakammavipattieva siyā, teneva pāḷiyaṃ ‘‘anupajjhāyakanti vutta’’nti. Sace saṅghupajjhāyena gaṇupajjhāyena upasampādeti, kārakasaṅgho sātisāro, kammaṃ pana na kuppati, vakkhati hi vimativinodaniyaṃ ‘‘saṅghena upajjhāyenā’’ti ayaṃ itthannāmo saṅghassa upasampadāpekkho, itthannāmo saṅghaṃ upasampadaṃ yācati. Saṅghena upajjhāyenā’’ti evaṃ kammavācāya saṅghameva upajjhāyaṃ kittetvāti attho. Evaṃ’gaṇena upajjhāyenā’ti etthāpi ayaṃ itthannāmogaṇassa upasampadāpekkho’ti ādinā yojanā veditabbā. Evaṃ vuttepi kammaṃ na kuppati eva, dukkaṭasseva vuttattā, aññathā so ca puggalo anupasampannoti vadeyyā’ti. Sace paṇḍakādinā anupasampannakena upajjhāyena upasampādeti, te vajjetvā pañcavaggādigaṇo hatthapāsaṃ avijahitvā pūrati, kammaṃ na kuppati, kārakasaṅgho pana sātisāro tena vuttaṃ vimativinodaniyaṃ ‘‘paṇḍakādīhi upajjhāyehi kariyamānesu paṇḍakādikena vināva pañcavaggādigaṇo pūrati, kammaṃ na kuppati. Itarathā kuppatī’’ti. Sace cattāro ācariyā ekato anusāventi, ettha pana kathanti vuccate, sabbaaṭṭhakathāsu dvīhi vā tīhi vā ācariyehi visuṃ visuṃ ekena ekassāti ekappahāreneva dve tisso vā kammavācā kātabbā. Sace pana nānācariyā nānupajjhāyā honti, tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārikaṃ anusāveti, gaṇapūrakā honti vaṭṭati. Sace pana nānupajjhāyā honti, eko ācariyo hoti, natveva’nānupajjhāyenā’ti paṭikkhittattā na vaṭṭatīti ettakameva vuttaṃ. Catunnaṃ pana janānaṃ vicāraṇakathāya nāpi kammavipattichāyā dissati, tathāpi na kattabbameva, sabbaaṭṭhakathāsu avicāritattā. Sace vatthālaṅkārādisahitaparūḷhakesamassuṃ upasampādeti, sūpasampannova hoti, pacchā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetuṃ vaṭṭati terasavatthuvimuttattā sampatti yevetthapamāṇattā ca.

Anusāvanasampattikathā niṭṭhitā.

Idāni sīmavisodhaniṃ nāma, nānāganthasamāhanti imissā gāthāya saṃvaṇṇanākkamo anuppatto.

Paññāva sabbañeyyesu, dayā yassa mahesino;

Anantesupi sattesu, pavattittha yathāruci.

Tāya ussāhito satthā, bhikkhūnaṃ hitakāraṇaṃ;

Yaṃ sīmaṃ anujānāti, tattha pañho pavattati.

Dveḷhakā saṃsayā honti, dese sabbattha bhikkhavo;

Ganthāpi visamā honti, attanomatikāraṇā.

Yadi me īdisaṃ vādaṃ, sutvāvupekkhako bhave;

Pabbajjā nipphalā mayhaṃ, vare sambuddhasāsane;

Gambhīro nipuṇo attho, sabbaññujinagocaro.

Sāriputto mahāpañño, therassapi avisayo;

Kathaṃ tvaṃ sakkuṇeyyāsi, sabbaññujinagocare;

Iti me upavadeyyuṃ, dharateva mahāmuni.

Pāliphullo mahāsālo, ucco merunagūpamo;

Parinibbānakālamhi, sambuddho iccamabravi.

Mā tvaṃ ānanda rodasi, mā tvaṃ ānanda socasi;

Ahamekova nibbāyi, dharanteva bahū buddhā.

Sambuddhā caturāsīti, sahassāni imāni te;

Ovadissanti tvaṃ bhikkhu, katapuññosi hohisi.

Vare sāṭṭhakathe pāḷi, ṭhite sabbaññugocare;

Nibbutopi sambuddho, asuññova pajaṃ imaṃ.

Evāhaṃ cintayitvāna, rattidivaṃ atandito;

Dharanteyeva sambuddhe, bhinnavādo avisayo.

Taṃ vādaṃ bhindayitvāna, jahitvā vattanomatiṃ;

Vissajjissamahaṃ dāni, ciraṃ saddhammasuddhiyāti.

Tattha sīmavisodhani’nti sīmavipattijahanaṃ sīmavipattiṃ pahāya sampattilakkhaṇappakāsakaṃ pakaraṇaṃ karissanti attho. Tattha sīmāti pannarasavidhā sīmā. Katame pannarasa. Khaṇḍasīmā, upacārasīmā, samānasaṃvāsasīmā, avippavāsasīmā, lābhasīmā, gāmasīmā, nigamasīmā, nagarasīmā, abbhantarasīmā, udakukkhepasīmā, janapadasīmā, raṭṭhasīmā, rajjasīmā, dīpasīmā, cakkavāḷasīmā’ti. Tattha khaṇḍasīmā nāma pabbajjupasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ mahāsīmāya vā gāmakhette vā khaṇḍitvā paricchinditvā sammatā. Tassāvitthāro ”paṭhamaṃ nimittā kittetabbā”ti ādinā dvāsattatippabhedāya samantapāsādikāya vinayaṭṭhakathāya mahāvagge vutto, idha vuttopi tatheva vutto bhaveyya, tasmā na vakkhāma, duviññeyyaṭṭhānameva kiñciṭhānaṃ nīharitvā pākaṭaṃ karissāma. Tattha sace pana heṭṭhā uparimassa sīmāparicchedassa parato anto leṇaṃ hoti, bahi sīmā na otarati. Athāpi uparimassa sīmāparicchedassa orato bahi leṇaṃ hoti, antosīmā na otaratīti ime dve ekatthā byañjanameva nānaṃ. Ayañhetthatthouparimassa sīmāparicchedassa orimabhāgato heṭṭhā pabbatapāde umaṅgasaṇṭhānena pabbatapasse vijjhitvā leṇaṃ hoti, sīmāparicchedassa parato leṇe ca leṇassa bahibhūte heṭṭhā pabbate ca bhūmibhāge sīmā na otarati, leṇassa upariyeva sīmā hotīti. Tassa uparimassa sīmāparicchedassa orimabhāgato bahibhūte heṭṭhā pabbatapāde umaṅgasaṇṭhānena vijjhitvā pabbatapasse leṇaṃ athāpi hoti, leṇe ca leṇassa parabhūte heṭṭhā pabbate ca bhūmibhāge sīmā na otarati, leṇassa uparibhāge va sīmā hotīti. Esā ca vicāraṇā vimativinodaniyampi katā. Anto ti pabbatassa anto, pabbatamūleti attho. Tameva antosaddaṃ sīmāparicchedena visesetuṃ ‘‘uparimassa sīmāparicchedassa parato’’ti vuttaṃ. Pabbatapādaṃ pana apekkhitvā ‘‘orato’’ti vattabbepi sīmānissayaṃ pabbataggaṃ sandhāya ‘‘parato’’ti vuttanti daṭṭhabbaṃ teneva bahileṇanti ettha bahisaddaṃ visesento ‘‘uparimassa sīmāparicchedassa orato’’ti āha. Bahi sīmā na otaratīti ettha bahī ti pabbatapādeleṇaṃ sandhāya vuttaṃ. Leṇassa bahibhūte upari sīmāparicchedassa heṭṭhābhāge sīmā na otaratīti attho. Antosīmāti leṇassa ca pabbatapādassa ca anto attano otaraṇārahaṭṭhāne na otaratīti attho. Bahi sīmā na otaratīti attho, sīmā na otaratī ti cettha attano otaraṇārahaṭṭhāne leṇabhāvena sīmā sabbathā ‘‘anotaraṇameva dassitanti gahetabbaṃ. Tattha pi anotaraṇanti uparieva sīmā hotī’’ti vimativinodanī. Keci pana veḷususiro viya susirameva leṇanti vadanti, taṃ ayuttaṃ.

Upacārasīmā nāma gāmāraññanigamādivasā yāva brahmalokā tesaṃ tesaṃ sattānaṃ nivāsagehassa vā devavimānakapparukkhādīnaṃ vā upacārārahaṭṭhānameva upacārasīmā te idha nādhippetā, bhikkhūnaṃ avisayatāya . Yaṃ pana padesaṃ paricchinditvā pariveṇaṃ katvā pākārādiparikkhittaṃ vā katvā aparikkhittepi upacārārahaṭṭhānaṃ paricchinditvā vā yasmiṃ padese bhikkhū vasanti, ayameva upacārasīmāti adhippetā. Bhikkhūnaṃ vassūpagamanakathinatthārakaraṇaṭṭhānattā, tathā hi ‘‘kathinatthatasīmāya’’nti upacārasīmaṃ sandhāya vuttaṃ, khandhasīmāya tatruppādābhāvatoti tīsupi gaṇṭhipadesu vuttaṃ. Tatruppādenā bhatanti vihārasantakena khettavatthuādinā ābhataṃ kiñci saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ kathinatthārakabhikkhūnaṃ yeva bhavissatīti yojanā kātabbā. Khettavatthuādinā ti ettha ādisaddena matakacīvaraṃ vā hotu saṃghaṃ uddissa dinnaṃ vā saṅghikena vā ti mahāaṭṭhakathāyaṃ vuttaṃ. Tasmiṃ upacārasīme pavattacīvaraṃ sabbaṃ saṅgaṇhāti, teneva ‘‘tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārito hoti, so tassa vihārassa kate ubhatosaṅghassa akālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhatosaṅghassa kathinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kathinuddhāraṃ yācī’’ti imasmiṃ vatthusmiṃ ānisaṃsapasambhanatthaṃ kathinuddhāraṃ bhagavatā paññattaṃ, teneva thullanandā bhikkhunī ānisaṃsaṃ appaṭippassambhentā cīvaraṃ amhākaṃ bhavissatīti kathinuddhāraṃ paṭibāhi, tasmā kathinatthatasīmāyaṃ anuddhaṭe kathine yāva phagguṇapuṇṇamā pañca māsā etthantare matakacīvaraṃ vā hotu cātuddisaṃ saṅghaṃ uddissa matānaṃ ñātijanānaṃ vā, bhikkhāpaññattiyā vā vihāramahādikiccena vā yenakenaci ākārena saṅghikaṃ cīvaraṃ dinnaṃ hoti, taṃ sabbaṃ tesaṃ kathinatthārakabhikkhūnaṃyeva hoti. Chinnavassānaṃ vā pacchimikāya upagatānaṃ vā tattha sampattānaṃ sīmaṭṭhakabhikkhūnaṃ vā na hoti. Ajānitvā ce gaṇhanti dātabbameva. Yadi taṃ cīvaraṃ taṇḍulādikhādanīyabhojanaṃ karoti, itaresampi hotiyeva. Kasmāti ce ānisaṃsa vigatattā. Teneva gaṇapūraṇavasena sampattānaṃ chinnaṃ vassānaṃ vā pacchimikāya upagatānaṃ vā aññasmiṃ vihāre vutthavassanaṃ vā khādanīyabhojanīyādīni pāpuṇanti. Kathinatthatasāṭakassa dānakammavācā pana khaṇḍasīmāyameva vaṭṭasi. Tasmiṃ vihāre asati aññavihāre baddhasīmāya vā udakukkhepasīmādīsu vā kātabbameva.

Kasmāti ce , tasmiṃ vihāre purimikāya upagatā kathinatthārakusalā na honti. Atthārakusalā khandhakabhāṇakattherā pariyesitvā ānetabbā. Kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti, ānisaṃso pana itaresaṃ vahotī’ti. Aññasīmaṭṭhakabhikkhūnampi kammavāca sāvanassa aṭṭhakathāyaṃ vuttattā. Chinnavassāvā pacchimikāya upagatā vā aññasmiṃ vihāre vutthavassāpi vā purimikāya upagatānaṃ gaṇapūraṇamattameva labhanti, ānisaṃso itaresaṃyeva hoti. Sacepi te chinnavassādayo anumodenti, bhinno kathinatthāro, idaṃ aṭṭhakathāyaṃ vicāritaṃ. Apare pana ‘‘kathinatthatasīmanti upacārasīmaṃ sandhāya vutta’’nti vuttattā upacārasīmāyameva kathinanatthāraka ñattiṃ karonti, taṃ ayuttaṃ, sodhetuṃ dukkarattā. Tathā hi upacārasīmāyameva paviṭṭhagāmasīmāyaṃ tattha otiṇṇe bhikkhū tattha pāsānayanaṃ vā bahisīmakaraṇaṃ vā ko sakkhissati. ‘‘Kathinatthatasīmāya’’nti imināpipadena kathinatthatabhāvoyeva vutto, na kathinatthatasāṭakassa dānakammavācā, sā ca vicāraṇā kammacatukkena dīpetabbā. Tattha apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti. Tattha apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā saṅghaṃ kittetvā ‘‘ruccati saṅghassā’’ti tikkhuttuṃ anusāvetvā kattabbaṃ vuccati. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbaṃ kammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anusāvanāyāti evaṃ ñattidutiyāya anusāvanāya kattabbaṃ kammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anusāvanāhīti evaṃ ñatticatutthāhi tīhi anusāvanāhi kattabbaṃ kammaṃ. Tattha apalokanakammaṃ phalabhājanakālādīsu lahukakammeyeva labbhati. Kathinatthatasāṭakadānepi anatthateyeva kathine tato bahuānisaṃsacīvarasāṭakaṃ labhitvā teneva sāṭakena attharitabbā, puna kammavācāya dānakiccaṃ natthi apalokanakammena saṅghassa anumatiyā dātabbaṃ. Kathinatthatasāṭakadānakammavācā ekā ce vaṭṭati. Puna kamma vācāyakiccaṃ natthi. Ñattikammaṃ pana dhammasaṅgāhakakāle mahākassapattherādīhi attanāva attānaṃ sammannanakāle lahukakammeyeva labbhati. Ñattidutiyakammaṃ pana sīmāsammuti, sīmāsamūhanaṃ, kathinadānaṃ, kathinuddhāro, kuṭivatthudesanā, vihāravatthudesanāti imāni cha garukammāni apaloketvā kātuṃ na vaṭṭati. Ñattidutiyakammavācaṃ sāvetvāva kātabbaṃ. Ito paresu cīvaravippavāsasammutiādīsu ñattidutiyakammesu apaloketvāpi kātabbaṃ, lahukakammattā. Ñatticatutthakammaṃ pana idāni upasampadākammaṃ idāni cattāri kammāni baddhasīmāya vā, tasmiṃ asati udakukkhepasīmāya vā sodhetuṃ asakkonte sati abaddhasīmāya vā kātabbameva. Apare evaṃ vadanti ‘‘kuṭivatthukāravihāravatthukārakāle tāni kuṭivihāravatthūni kathaṃ sīmaṭṭhā kātuṃ sakkhissanti, tasmā tattha tattheva kuṭivihārakaraṇaṭṭhāneyeva kātabba’’nti, taṃ tesaṃ vacanamattameva, na sārato paccetabbaṃ. Vatthuparāmasanamevettha pamāṇaṃ, tathā hi saṅghakuṭivatthuṃ olokentaṃ yācatityādinā vatthuparāmasanaṃ katvā heṭṭhā vatthuñattidose ca vipatti lakkhaṇe ca vajjetvā ñattidutiyakammena sammatabhikkhūhi tattha kuṭivihāraṭṭhānaṃ gantvā oloketabbaṃ teneva pāḷiyaṃ ‘‘tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu oloketabba’’nti vuttaṃ. Aññathā pattacīvaravirahitaṃ puggalaṃ vā anupajjhāyakaṃ vā katvā upasampādentehi ‘‘paripuṇṇassa pattacīvara’’nti vā ‘‘itthannāmassa upasampadāpekkho, itthannāmena upajjhāyenā’’ti kammavācāya sāvitepi kammassa asijjhanaṃ bhaveyya. Apare evaṃ vadanti ‘‘sīmāsammutikāle pana kataṃ, tathā hi sīmāsammutikāle bhikkhū tasmiṃ yeva ṭhāne ṭhatvā kammavācaṃ sāventi, tasmimpi ṭhāne abaddhasīmāva hoti. Yadi baddhasīmā bhaveyya, sīmajjhottharaṇaṃ vā sīmasambhedo vā siyā’’ti. Saccaṃ, tathāpi taṃ sīmāsammutiṭṭhānaṃ bhujissaṃ katvā sīmasammutikammassakatattā visuṃgāme sammatānaṃ bhikkhūnaṃ gāmasīme ṭhitā bhikkhū kammaṃ kopetuṃ na sakkonti. Yadi sīmasammutiṭṭhānaṃ bhujissaṃ katvāva sīmaṃ sammanneyya, kathaṃ bhagavato dharamānakāle chabbaggiyā bhikkhu yathāsukhaṃ sīmaṃ sammannissantīti na panevaṃ daṭṭhabbaṃ tathā hi vāsākhā migāramātāpi navakoṭīhi bhūmiṃ gaṇhitvā pubbārāmaṃ nāma mahā vihāraṃ kāresi, tathā anāthapiṇḍiko kahāpaṇasanthatena jetassa rājakumārassa uyyānaṭṭhānaṃ kiṇāpetvā gaṇhitvā jetavanaṃ nāma mahāvihāraṃ kāresi evaṃ puññakāmā pariveṇaṃ katvā vihāraṃ karonti tasmā chabbaggiyā bhikkhū yathāsukhaṃ sīmaṃ bandhantīti daṭṭhabbanti. Ayaṃ upacārasīmāya vicāraṇā.

Samānasaṃvāsasīmā nāma diṭṭhisīlasāmaññasaṅghātasaṅkhātehi bhikkhugaṇehi uposathādisaṅghakammena samānaṃ ekībhāvaṃ hutvā vasituṃ sammatā sīmā. Avippavāsasīmā nāma ticīvarena vippavasituṃ sammatā sīmā, etā dvesīmā tiyojanaparamatāyapi sambhavato mahāsīmā tipi nāmaṃ labhanti, tāsaṃ vicāraṇā mahāaṭṭhakathāyaṃ sabbaso paripuṇṇaṃ katvā vuttā, tasmā idha na vakkhāma vuccamānampi avisesetvā vuttaṃ bhaveyya, tasmā na vakkhāma.

Lābhasīmā nāma yaṃ gāmaṃ vā nigamaṃ vā pokkharaṇītaḷākavanādikaṃ vā yaṃ yaṃ padesaṃ saṅghassa catuccappayatthāya rājarājamahāmattehi paricchinditvā ṭhapitā, esā lābhasīmā nāma. Neva sammāsambuddhena anuññātā, na dhammasaṅgahakattherehi ṭhapitā, api ca kho lābhadāyakehi ṭhapitāva. Mātikāṭṭhakathāya līnatthappakāsaniyampi lābhasīmāti yaṃ rājarājamahāmattādayo vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantā paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā, yaṃ etthantare uppajjati, taṃ sabbaṃ amhākaṃ vihārassa demā’’ti ṭhapenti, ayaṃ lābhasīmā nāmā’ti vuttaṃ. Imasmiṃ lābhasīmādhikāre rañño mahācetiyadāyakassa divaṅgatakālato ekasmiṃ saṃvacchare atīte tassa jeṭṭhaputtassa dhammarañño kāle īdisaṃ puññaṃ bhūtapubbaṃ. Yadi hi rājarājamahāmattādīsu yo koci yassa vihārassa yāni taḷākakhettavatthādīni datvā taṃ sahitavihāraṃ puggalassa deti, evaṃ sati kiṃ tassa puggalassa taṃ sahitavihāraṃ puggalikabhāvena paṭiggahetuṃ vaṭṭati, udāhu saṅghikabhāvenevāti taḷākakhettavatthādivirahito pana kevalo puggalikavihāro aññesaṃ dammīti adatvā puggale mate saṅghiko hoti, udāhu puggalikoyevāti. Tatrāyaṃ vissajjanā, yadi hi rājarājamahāmattādīsu yokoci vihārassa taḷākakhettāvatthādīni deti, evaṃ sati paṭikkhipituṃ na vaṭṭatītidaṭṭhabbaṃ tena vuttaṃ vinayaṭṭhakathāyaṃ ‘‘imaṃ taḷākaṃ, imaṃ khettaṃ, imaṃ vatthuṃ vihārassa demāti vutte paṭikkhipituṃ na labbhatī’’ti. ‘‘Pāsādassa dāsiṃ, dāsaṃ, khettaṃ, vatthuṃ, gomahiṃsaṃ demāti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hotī’’ti ca. Vinayavinicchayapakaraṇe ca.

‘‘Khettavatthutaḷākaṃ vā, dema goajikādikaṃ;

Vihārassāti vuttepi, nisedhetuṃ na vaṭṭatī’’ti.

Khuddasikkhāpakaraṇe ca ‘‘khettādīni vihārassa, vutte dammīti vaṭṭatī’’ti vuttaṃ. ‘‘Vihārassa demā’’ti cettha saṅghikavihārasseva, na puggalikavihārassāti daṭṭhabbaṃ, tathā hi vuttaṃ vimativinodaniyaṃ vihārassa demāti saṅghikavihāraṃ sandhāya vuttanti. ‘‘Pāsādassā’’ti ca sāmaññena vuttepi ‘‘tena kho pana samayena visākhā migāramātā saṅghassa atthāya sāḷindaṃ pāsādaṃ kārāpetukāmo hoti hatthinakhaka’’nti imasmiṃ vatthusmiṃ pāsādaparibhogassa anuññātattā saṅghikaṃyeva pāsādaṃ sandhāya vuttanti viññāyati tathā hi vuttaṃ vimativinodaniyaṃ sabbaṃ pāsādaparibhoga’nti. Pāḷiyā aṭṭhakathāya vaṇṇanādhikāre ‘‘suvaṇṇarajatādivicitrānī’’tiādi saṅghikasenāsanaṃ sandhāya vuttaṃ. Puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati, ‘‘na kenaci pariyāyena jātarūpajataṃ sādiyitabba’’nti vuttattā, tenevettha aṭṭhakathāyaṃ saṅghikavihāre vā puggalikavihāre vāti na vutta’nti. ‘‘Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne’’ti vuttattā saṅghikameva suvaṇṇādimayaṃ senāsanaṃ senāsanaparikkhārā ca vaṭṭanti, na puggalikānīti gahetabbanti ca, tasmā taḷākakhettavatthādisahitavihāro saṅghikoyeva hoti, na puggalikoti vinayakovidehi daṭṭhabbo. Sace pana rājarājamahāmattādīsu yokoci taḷākakhettavatthādisahitaṃ vihāraṃ puggalassa taṃ sahitavihārabhāvamārocetvā deti, evaṃ sati puggalassa saṅghikavihārabhāveneva paṭiggahetuṃ vaṭṭati, na puggalikavihārabhāvenāti daṭṭhabbaṃ. ‘‘Kasmā, vihārassa demā’’ti vatvā dinnānaṃ taḷākakhettavatthādīnaṃ saṅghasseva vaṭṭamānattā. Tenevāha vimativinodaniyaṃ ‘‘vihārassa demāti vuttaṃ saṅghassa vaṭṭati, na puggalassa, khettādi viya daṭṭhabba’’nti. Tatrāyaṃ yojanā vihārassādemāti vatvā dinnaṃ khettādi saṅghassa vaṭṭati, na puggalassa, evaṃ vihārassa demāti vuttaṃ suvaṇṇādivicittaṃ akappiyamañcaṃ saṅghassa vaṭṭati, na puggalassāti daṭṭhabbanti. Saṅghasseva kappiyavohārena khettādīni paṭiggahetuṃ vaṭṭati, tathā hi vuttaṃ vimativinodaniyaṃ ‘‘cattāropaccaye paribhuñjatūti deti vaṭṭatītiettha bhikkhusaṅghassa catupaccayaparibhogatthāya taḷākaṃ dammīti vā bhikkhusaṅgho cattāro paccaye paribhuñjituṃ taḷākaṃ dammīti vā ito taḷākato uppanne cattāro paccaye dammīti vā vuttampi vaṭṭati. Idañca saṅghassa diyyamānaññeva sandhāya vuttaṃ, puggalassa pana evampi dinnaṃ taḷākakhettādi na vaṭṭati. Suddhacittassa pana udakaparibhogatthaṃ kūpapokkharaṇīādayo vaṭṭanti. Saṅghassataḷākaṃatthi, taṃkathantiādināhisabbattha saṅghassavaseneva vuttanti. ‘‘Khettādayo pana sabbesaṅghasseva vaṭṭanti, pāḷiyaṃ puggalikavasena gahetuṃ ananuññātattāti daṭṭhabba’’nti ca. Puggalassa pana puggalānañca khettavatthādīni kappiyavohārenāpi paṭiggahetuṃ na vaṭṭati. Evañcakatvā vimativinodaniyaṃ ‘‘khettavatthādīnipi kappiyavohārenāpi puggalānaṃ gahetuṃ na vaṭṭati, tathā anuññātattāti viññāyati khettavatthupaṭiggahaṇā paṭivirato hotī’’ti ādinā hi paṭikkhittāsu ekasseva puggalikavasena gahaṇe ananuññāte taditarānaṃ tathāgahetabbatā siddhāva hotī’ti vuttaṃ, tasmā taḷākakhettavatthādisahitassa vihārassa saṅghikabhāveneva paṭiggahetabbatā siddhā hotīti daṭṭhabbā. Ayaṃ paṭhamapañhe vissajjanā.

Taḷākakhettavatthādivirahitaṃ pana vihāraṃ puggalikabhāvenāpi paṭiggahetuṃ vaṭṭati. So ca vihāro tasmiṃ puggale jīvante puggaliko hoti. Aññesaṃ dammīti adatvā mate avissajjanīyo avebhaṅgiyo, saṅghikoyeva hotīti daṭṭhabbo. Yathāha, bhikkhussa bhikkhave kālaṅkate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahūpakārā, anujānāmi bhikkhave saṅghena ticīvarañca gilānupaṭṭhākānaṃ dātuṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetabbaṃ. Yaṃ tattha garubhaṇḍaṃgaruparikkhāraṃ taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjiyaṃ avebhaṅgiyanti. Vinayaṭṭhakathāyañca ‘‘tasmiṃ jīvante puggaliko, mate saṅghikoyevāti aññesaṃ adatvā ṭhapitaparikkhārāpi tattha saṅghasseva honti. Dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālaṅkate itaro sāmi. Bahūnaṃ santakepi eseva nayo, sabbesu matesu saṅghikaṃ hotī’’ti vuttaṃ.

Ettha ca yaṃ tattha garubhaṇḍa’nti ādīsu garubhaṇḍaṃ nāma rāsivasena pañcavidhaṃ, sarūpavasena pana pañcavīsatividhaṃ hoti, tasmā matakasantakabhūtassāpi vihārassa garubhaṇḍabhāvo veditabbo, tenāha aṭṭhakathāyaṃ ‘‘yaṃ tattha lahubhaṇḍaṃ yaṃ tattha garubhaṇḍa’’nti.

Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayīti.

Ettha vihārassa garubhaṇḍabhāvo veditabbo. Ayaṃ dutiyapañhe vissajjanā.

Ayaṃ haṃsāvatiyā pāmokkhamahātherānaṃ vissajjanā. Rāmaññaraṭṭhavāsino pana mahātherā puggalikabhāvenāpi paṭiggahetabbamevāti vadanti, tathā jaṃmāyaraṭṭhavāsinopi mahātherā, tathā sūnāparantaraṭṭhavāsinopi mahātherā tathā isinagaravāsinopi mahātherā puggalikabhāvena paṭiggahaṇe doso natthī’ti vadanti tesaṃ mahātherānaṃ ayamadhippāyo lābhasīmānāmesā neva sammāsambuddhena anuññātā. Na dhammasaṅgāhakattherehipi ṭhapitā. Api ca kho puññatthikehi lābhadāyakehi ṭhapitā tasmā puññatthikā rājarājamahāmattādayo vihāraṃ kārāpetvā tassa vihārassa lābhatthāya padesaṃ paricchinditvā ṭhapenti ‘‘yaṃ etthantare uppajjati, taṃ sabbaṃ amhākaṃ vihārassa demā’’ti. Taṃ pana vihāraṃ attano rucitassa yassakassaci puggalassa ‘‘imaṃ vihāraṃ tuyhaṃ dammi, tava vihāro hotū’’tivā attano ruciyā deti sopi puggalo ‘‘anujānāmi bhikkhave pañcaleṇāni vihāra’’nti ādinā anuññātavihārameva paṭiggaṇhāti, bhagavato anuññātavihāramattasseva paṭiggahitattāti. Tasmiṃ vihāre khettavatthādīni atthīti ce. ‘‘Khettavatthupaṭiggahaṇā paṭivirato hotī’’ti ādinā yaṃ khettādivatthupaṭiggahaṇaṃ paṭikkhittaṃ, tassa khettādivatthussa appaṭiggahitattā vihāramattameva hi paṭiggahite tappaṭibaddhā khettādivatthusmiṃ uppannacīvara piṇḍapātagilānapaccayabhesajjaparikkhārāpi tasseva puggalassa kappiyabhāveneva pavattanti, puggalassa paṭiggahaṇe vā paribhutte vā doso natthi, bhagavatā eva anuññātassa kappiyapaccayassa paribhuñjitattā. Suttaṃ āharāti ce, ‘‘anujānāmi bhikkhave sabbaṃ pāsādaparibhoga’’nti. Nanu ca visākhā migāramātā saṅghasseva atthāya sāḷindaṃ pāsādaṃ hatthinakhakanti. Saccaṃ, tathāpi puggalo saṅghapariyāpanno saṅghassa pāsādaparibhoge anuññāte tadantogadhassapi puggalassa anuññātameva hoti. Aññathā puggale antovihāre nisinnoyeva saṅgho tasmiṃ yeva vihārasīme kammaṃ karontopi kammakopo na bhaveyya, avaggārahattāti vakkhati ca sāratthadīpaniyaṃ ‘‘anujānāmi bhikkhave sabbaṃ pāsādaparibhoga’’nti vacanato puggalikepi senāsane se nāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭatī’’ti, imināpi vacanena puggalikavihārassapi sabbakappiyabhāvo viññāyati ‘‘anujānāmi bhikkhave sabbaṃ pāsādaparibhoga’’nti ñāpakassa dassanato. Suvaṇṇaghaṭādikanti ettha ādisaddo mariyādattho, pakārattho vā, tena rajatahārakūṭa-jātiphalikādīni akappiyaghaṭāni suvaṇṇarajatahārakūṭa jātiphalikādibhājanasaravādīni ca senāsanaparikkhārāni saṅgaṇhāti, tāni bhikkhussa parikkhārabhāvena na vaṭṭanti tathā dāsidāsagomahiṃsāpi, tathā khettādivatthumpi bhikkhussa attano santakabhāvena paṭiggahetuṃ na vaṭṭanti, vihārassa pana paṭisedhetabbaṃ natthi, sabbasaddassa dassanato tenevāha samantapāsādikāya vinayaṭṭhakathāya ‘‘senāsane pana dvārakavāṭa vātapānakavāṭādīsu sabbaṃ ratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanā’’ti, iminā ṭhapetvā’gāmañca gāmūpacārañcā’ti ettha viruddhasenāsanaṃ ṭhapetvā sabbakappiyākappiyaṃ vihārassa kappati, kiñciappamattakampi paṭisedhetabbaṃ nāma natthīti viññāyati, tenevāha vinayavinicchaye.

‘‘Khettavatthu taḷākaṃvā, dema goajikādikaṃ;

Vihārassāti vuttepi, nisedhetuṃ na vaṭṭatī’’ti.

Nanuca vihārassa demāti saṅghikavihāraṃ sandhāya vuttanti vimativinodaniyaṃ vuttanti. Vuttaṃ ettha hi ācariyassaadhippāyena bhavitabbaṃ ‘‘khettavattādīnipuggalikavihārassa demā’’ti vutte ‘‘na kappati upāsakā’’ti paṭikkhipitabbaṃ. Kasmā puggalo tassa vihārassa sāmi, vihārassa dinne puggalassa dinnameva hoti, evaṃ sati ca ‘‘khettavatthupaṭiggahaṇā paṭivirato hotī’’ti ādinā vuttasikkhāpadena kāretabbataṃ āpajjati. Saṅghikavihārassa pana na paṭikkhipitabbaṃ. Kasmā so puggalo tassa saṅghikavihārassa anissaro. Cātuddisaṃ saṅghaṃ uddissa dinnaṃ yaṃkiñci khuddakaṃ vā mahantaṃ vā padesaṃ acchinditvā gaṇhantassapi pārājiko na hoti, sabbasseva cātuddisikassa saṅghassa dhuranikkhepassa asambhavato tasmā saṅghikavihārassa dinne paṭikkhitte saṅghassa lābhantarāyakaro hotīti. Imamevatthaṃ sandhāya vihārassa demāti saṅghikavihāraṃ sandhāya vutta’nti vuttaṃ bhaveyya, na puggalikabhāvenāpi paṭiggahetabbanti. Evañca sati sāmikānaṃ dhuranikkhepenā’ti ettha ekassa santake taḷāke khette ca jāte tasseva dhuranikkhepena pārājikaṃ. Yadi pana taṃ taḷākaṃ sabbasādhāraṇaṃ, khettāni pāṭipuggalikāni, tassa ca dhuranikkhepe avahāro. Atha khettānipi sabbasādhāraṇāni, sabbesaṃ dhuranikkhepeyeva pārājikaṃ, nāsatīti daṭṭhabbanti vimativinodaniyaṃ vuttavacanena avirodho siyā, tathā hi khettavatthādisahitassa vihārassa puggalikabhāvena akappiye sati. Kathaṃ puggalassa khettavatthādikamārabbha abhiyuñjabhāvo bhaveyya, evañca pana vadeyya ‘‘dhuraṃ nikkhipatīti ettha ekassa santake taḷāke khette cātiettha gihisantakameva sandhāya vutta’’nti. Tathāpi na vattabbaṃ. Kasmā ‘‘dhuraṃ nikkhipatīti yadā pana sāmiko ayaṃ thaddho kakkhaḷo, jīvitabrahmacariyantarāyampi me kareyya, alaṃ dāni mayhaṃ iminā’’ti padassa dissanato teneva ‘‘khettāni pāṭipuggalikāni, tassa ca dhuranikkhepe’’ti vimativinodaniyaṃ vuttaṃ. Tathā ‘‘anujānāmi bhikkhave sabbaṃ pāsādaparibhoga’’nti vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ na vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭatī’’ti sāratthadīpaniyaṃ vutta vacanenāpi avirodho siyā, tathā ‘‘senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsananā’’ti aṭṭhakathāvacanenāpi saṃsandameva. Tathā ‘‘yaṃ bhikkhave mayā idaṃ na kappatīti appaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’ti iminā suttānulomenapisaṃndameva. Kathaṃ ‘‘anujānāmi bhikkhave pañcaleṇāni vihārantyā’’dinā anuññātavihārassa paṭiggahitatthā. Tappaṭibaddhacīvarādikappiyapaccayasseva paribhuñjitattā ca vihārapiṇḍapātagilānapaccayabhesajjaparikkhārāpi bhikkhussa sabbakappiyā kappiyānulomā ca honti. Evaṃ suttasuttānulomaācariyavādaattanomatīhi saṃsandanato aññadatthu gaṅgodakena yamunodakaṃ viya khettavatthādisahitavihāro puggalikabhāvenāpi paṭiggahetabboti kappiyā kappiyāni vinayakovidehi daṭṭhabbo. Ayaṃ isinagaravāsīnaṃ mahātherānaṃ samānavissajjanā.

‘‘Ye ca janā garubhaṇḍaṃ saṃvidhāya avaharuṃ. Dhuranikkhepo ca hoti, pārājikamanāpannā, pañhāmesā kusalehi cintitā’’ti.

Ayaṃ pañhā saṅghikabhūmithenake bhikkhu sandhāya vuttā, tattha hi paccuppannasaṅghassa dhuranikkhepena cātuddisikasaṅghassa dhuranikkhepābhāvato avahāro natthīti. Ayaṃ lābhasimāya vicāraṇā.

Gāmasīmānigamasīmānagarasīmā pana pākaṭāyeva. Tāsaṃ pana viseso evaṃ veditabbo yasmiṃ pana padese āpaṇameva atthi, na pākāraparikkhittaṃ pākāraparikkhittameva vā atthi na āpaṇaṃ ayaṃ padeso gāmo nāma. Yasmiṃ pana ṭṭhāne gāmoyeva atthi, na pana āpaṇapākārā santi, ayaṃ padeso nigamo nāma. Yattha pana āpaṇampi atthi pākāraparikkhittampi, ayaṃ padeso nagaraṃ nāma. Ayaṃ padeso nāgāravanti etthāti vacanatthena rājūnaṃ vā mahāmattānaṃ vā nivāsanayogyaṭṭhānattā nagaranti vuccati. Lokiyasatthe pana.

‘‘Vicittadevāyatanaṃ, pāsādāpaṇamandiraṃ;

Nagaraṃ dassaye vidvā, rājamaggo pasobhita’’nti.

Vuttaṃ. Evaṃ gāmanigamanagarānaṃ visesaṃ ñatvā gāmoyeva gāmasīmā, nigamoyeva nigamasīmā, nagarameva nagarasīmāti tāsaṃ vacanattho veditabbo. Tattha yaṃ padesaṃ asammatāya bhikkhave sīmāya aṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa gāmassa vā gāmasīmā nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekūposathā’ti anuññātaṃ, tasmiṃ padese sabbopi vā gāmapadeso. Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ ‘‘ayaṃ visuṃ gāmo hotū’’ti paricchinditvā rājā kassaci deti sopi visuṃgāmasīmā hotiyeva tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisāyeva honti. Kevalaṃ pana ticīvaravippavāsaparihāraṃ na labhanti. Ettha ca apare evaṃ vadanti, ‘‘rājā pasenadīkosalādayo pokkharasātipabhutīnaṃ dakkhiṇodakapātanavasena denti viya brahmadeyyavasena dinnameva visuṃ gāmasīmā hoti, na āyamattassa, chejjabhejjassa anissarattā’’ti taṃ na panevaṃ daṭṭhabbaṃ, chejjabhejjassa rājārahattā tathā hi lokavohārasaṅketavasena ayaṃ padeso imassa gāmassa paricchedo’’ti issarehi kataparicchinnameva pamāṇaṃ hoti. Yadi chejjabhejjakaro bhaveyya, rājātveva saṅkhyaṃ gacchati. Sopi gāmadeso nagararajjasīmā bhaveyya, na pana gāmasīmāmattameva, tenevāha samantapāsādikāya vinayaṭṭhakathāya ‘‘yattake padese tassa gāmassa gāmabhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmātveva saṅkhyaṃ gacchati. Nagaranigamasīmāsupi eseva nayo’’ti. Ayaṃ gāma nigamanagarasīmānaṃ vicāraṇā.

Abbhantarasīmā nāma yaṃ paṭapadesaṃ agāmake bhikkhave araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekūposathā’ti anuññātā abbhantarasīmā nāma. Tattha samantā sattabbhantarāti yasmiṃ viñjhāṭavisadise araññe bhikkhu vasati, athassa ṭhitokāsato samantā puratthimāya sattabbhantarā pacchimāya sattabbhantarā dakkhiṇāya sattabbhantarā uttarāya sattabbhantarāti samantā sattabbhantarā. Vinibbedhena cuddasā ti puratthimapacchimavasena cuddasabbhantarā, dakkhiṇuttaravasenapi cuddasabbhantarāti evaṃ nibbedhena cuddasa cuddasa katvā samantā aṭṭhavīsati abbhantarā honti. Ettha ca ekaṃ abbhantaraṃ aṭṭhavīsati hatthappamāṇaṃ hoti, tasmā puratthimāya sattabbhantare channavutisatahatthappamāṇaṃ hoti, evaṃ dakkhiṇuttarapacchimesupīti sabbaṃ sampiṇḍetvā caturāsītisattasatahatthappamāṇaṃ hoti. Parimaṇḍalavasena pana sabbaṃ chasattatiekasatuttarāni ca ekaṃ sahassañca hoti. Pakatiayanavasena minite pana –

‘‘Pañcahattho mato daṇḍo, vīsadaṇḍo usabho;

Athītiusabhā gāvī, catugāvī yojana’’nti.

Vuttattā ayanavasena vinibbedhe cuddasabbhantare dvehatthādhikaaṭṭhasattati hoti. Sabbaṃ aṭṭhavīsati abbhantaraṃ sampiṇḍetvā catuhatthādhikachappaññāsuttara ekasataṃ hoti. Parimaṇḍalavasena pana chahatthādhikacatutiṃsuttaradvesatāni honti, usabhavasena pana vinibbedhena cuddasa abbhantare dvehi ūnāni cattāri usabhāni ca dveratanañca honti. Sabbaṃ sampiṇḍetvā aṭṭhavīsatiyā abbhantare caturatanañca soḷasa ayanāni adhikāni satta usabhāni honti. Parimaṇḍalavasena pana charatanañca cuddasaayanāni ca adhikāni ekādasa usabhāni honti. Ayamettha sārato vinicchayo. Keci pana abbhantarasaddaṃ hattharatanavācakaṃ parikappetvā evaṃ vadanti majjhe ṭhitassa samantā satta vinibbedhena cuddasā’ti vuttattā puratthimāya satta hatthā dakkhiṇuttarapacchimesupi satta satta hatthāti katvā evaṃ nibbedhena cuddasa hatthā honti. Sabbaṃ sampiṇḍetvā aṭṭhavīsatihatthaṃ abbhantaranti taṃ tesaṃ matimattameva, na sārato paccetabbaṃ. Kasmā aṭṭhakathāyaṃ tattha ekaṃ abbhantaraṃ aṭṭhavīsatihattha’nti vuttattā. Yadi tesaṃ matena sabbaṃ sampiṇḍetvā aṭṭhavīsatihatthabbhantaraṃ bhaveyya, aṭṭhakathāyaṃ tattha abbhantaraṃ nāma aṭṭhavīsatihatthappamāṇaṃ hoti, majjhe ṭhitassa samantā sattavinibbedhena cuddasā hontī’ti vattabbaṃ bhaveyya, na panevaṃ vuttaṃ, tasmā taṃ tesaṃ matimattamevāti daṭṭhabbaṃ. Tattha ayañhetthattho tattha tatthā’ti niddhāraṇe bhummaṃ. Ekanti gaṇanaparicchedo. Abbhantaranti paricchinnaniddeso, niyamitaparidīpanaṃ vā. Aṭṭhavīsatihatthappamāṇanti paricchinditabbadhammasamudāyaniddeso tattha tesu samantā sattabbhantaresu ekaṃ abbhantaraṃ nāma aṭṭhavīsatihatthappamāṇaṃ hotīti attho daṭṭhabbo. Ettha pana saṅkhyā kathetabbā. Sā duvidhā parimāṇaminanavasena. Tattha parimāṇa saṅkhyā evaṃ veditabbā catasso muṭṭhiyo eko kuḍuvo. Cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako. Cattāro āḷhakā ekaṃ doṇaṃ, cattāri doṇāni ekā mānikā. Catasso mānikā ekā khārī. Vīsati khārikā eko vāho. Tadeva ekaṃ sakaṭanti suttanipātaṭṭhakathādīsu vuttaṃ. Sāratthadīpaniyaṃ pana nava vāhasahassānīti ettha catasso muṭṭhiyo kuḍuvo, cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako. Cattāro āḷhakā ekaṃ doṇaṃ, cattāri doṇāni ekā mānikā, cattasso mānikā ekā khārī. Vīsatikhārikā eko vāho. Tadeva ekaṃ sakaṭanti suttanipātaṭṭhakathādīsu vutta’nti vatvā ‘‘idha pana dve sakaṭāni eko vāhoti vadantī’’ti likhitaṃ paccantavohārena minite pana saṭṭhisataṃ eko vāhoti rañño dhammāsokassa sūvakāhatasāliyā minite pana paccantavohārena vīsādhikatisataṃ hoti eko vāhoti vadanti. Minana saṅkhyā pana evaṃ veditabbā. Tathā hi –

‘‘Chattiṃsa paramāṇūnaṃ, aṇumattanti vuccati;

Chattiṃ saaṇumattaṃ, tajjārīti pavuccati.

Chattiṃ samattātajjārī, rathareṇupamāṇaṃ;

Chattiṃsa rathareṇū ca, ekā likkhāti vuccati.

Sattalikkhā ca ekūkā, sattūkā dhaññamāsako;

Sattadhaññaṅguli ekā, vidatthi dvādasaṅguli.

Dve vidatthitu ratanaṃ, sattahatthaṃ ekayaṭṭhi;

Vīsayaṭṭhitu usabhaṃ, usabhāsīti gāvutaṃ;

Gāvutāni cattāri, meruyojananti vuccatī’’ti.

Vuttattā ekā rajo paramāṇu atisukhumā acakkhuviññeyyā, sarīrampi ghanaselamayaṃ sinerupabbatarājampi vinijjhitvā gatā. Tassā chattiṃsaparimāṇaṃ ekoaṇu tajjāritassa chattiṃsaparimāṇaṃ ekārathareṇu. Tassā chattiṃsaparimāṇaṃ ekalikkhā. Sattalikkhā ekā ūkā. Satta ūkā ekaṃ dhaññaṃ. Sattadhaññaṃ ekā aṅguli, dvādasaaṅguli ekā vidatthi. Dve vidatthi ekaratanaṃ. Sattahatthaṃ ekayaṭṭhi, vīsayaṭṭhi ekā usabhā, asīti usabhā gāvutaṃ. Cattāri gāvutāni meruyojananti vuccati. Tattha aṇurajo kiḷañjakuṭṭachiddādīsu vāte pahaṭakāle sūriyālokesu dissati. Tajjārī pana sakaṭamaggādīsu dakkhiṇavāma passādīsu dissati . Rathareṇu pana tassā allīyanaṭṭhānesu dissati. Likkhā pana atioḷārikā pākaṭā hoti. Ayaṃ meruayanavasena vuttaṃ.

Aparampi

‘‘Dasa kesā ekatilaṃ, chatilaṃ yavakaṃ bhave;

Catuyavañca aṅguli, pañcadasa ekapāda’’nti.

Vuttattā dasa kesā ekatilaṃ nāma. Chatilaṃ ekaṃ yavaṃ nāma. Catuyavaṃ eko aṅguli nāma. Pañcadasaṅguliyo eko pādoti vuccati. Idaṃ tīsu vedesu āgatavasena vuttaṃ.

Aparampi

‘‘Dasa kesā ekatilaṃ, chatilaṃ yavakaṃ bhave;

Catuyavañca aṅguli, aṭṭhaṅguli ekā muṭṭhi, ratanaṃ timuṭṭhi bhave’’ti.

Vuttattā dasakesā ekaṃ tilaṃ nāma. Chatilaṃ ekaṃ yavaṃ nāma. Catuyavaṃ ekāaṅguli nāma. Aṭṭhaṅgulaṃ ekāmuṭṭhi. Trimuṭṭhi ekaratanaṃ. Pañca ratanāni ekodaṇḍo. Vīsati daṇḍāni ekousabho. Asīti usabhā ekā gāvī. Catasso gāviyo ekayojananti vuttaṃ, tenevāha.

‘‘Pañcahattho mato daṇḍo, vīsadaṇḍo ca usabho;

Asīti usabhā gāvī, catugāvī ca yojana’’nti.

Idaṃ pakatiayanavasena vuttaṃ. Cakkavāḷaayanayojanavasena pana

‘‘Sattahattho mato daṇḍo, vīsadaṇḍo ca usabho;

Asīti usabhā gāvī, catugāvī ca yojana’’nti vuttaṃ.

Aparampi.

‘‘Dasa kesā ekatilaṃ; Chatilaṃ ekaṃ yavaṃ;

Catuyavaṃ ekaṅguli; Aṭṭhaṅgulaṃ ekāmuṭṭhi;

Trimuṭṭhi ekaratanaṃ, aṭṭhavīsatiratanaṃ ekaṃabbhantaranti.

Vuttaṃ. Tenevāha ‘‘tattha ekaṃ aṭṭhavīsatihattappamāṇaṃ hotī’’ti. Ettha ca agāmake ceti ettha akāro kataratthoti, tathā hi akāro.

Paṭisedhe vuddhitabbhāve, aññatthe sadisepica;

Viruddhe garahe suññe, akāro viraha’ppake’ti.

Vuttesu dissati tathā hi ajanetvā tiādīsu paṭisedhe dissati. ‘‘Aparihānīyā dhammā’’ti ādīsu vuddhimhi. ‘‘Anavajjaṃ bhante’’ti ādīsu tabbhāve akkharā’ti ādīsu aññatthe. ‘‘Amaru rājā’’tiādīsu sadise. ‘‘Amala’’nti ādīsu viruddhe. ‘‘Aseṭṭhoyaṃ brāhmaṇo abrahmacārī’’ti ādīsu garahe. ‘‘Agāmo’’ti ādīsu suññe. ‘‘Apatikāyaṃitthī’’ti ādīsu virahe. ‘‘Atha nāyaṃ kaññā’’ti ādīsu appake. Idha pana suññe virahe vā daṭṭhabbo. Suññatthena pana agāmake nimanusse kevalāraññeti attho. Virahattho vā agāmake gāmavirahite padeseti attho daṭṭhabbo. Teneva suññatthena virahatthena ‘‘agāmake’’timināpadena gāmanadījātassarasamudde muñcitvā yaṃ anavasesaṃ heṭṭhā pathavīsandhārakaudakampiudakasandhārako vātopi ajaṭākāsampi, tathā yāva uparibrahmalokaṃ upādāya sabbaṃ asurayakkhasurādiākāsaṭṭhakadevabrahmavimānānipi araññantveva saṅgahitā. Nadīsamuddantaresupi macchabandhānaṃ agamanapatho dīpako vā pabbato vā, sopi araññasīmātveva saṅkhyaṃ gacchati, tasmā ayaṃ sattabbhantarasīmā nimanusse kevalāraññe pathavīmaṇḍalepi devaloke vimānakapparukkhādīsupi labbhateva. Pathaviyaṃ pana yasmiṃ gāmakhette heṭṭhā pathaviyā yattha vā suvaṇṇamaṇiādīni khaṇitvā gahetuṃ sakkonti, taṃ padesaṃ gāmakhettameva. Tato parā yāva pathavīsandhārakaudakā ajaṭākāsepi labbhateva. Nanu chakāmāvacara devalokesupi devavimānakapparukkhagāmanigamādayopi attheva. Atha kasmā ‘‘araññā’’ti kathitāti amanussā vā sattā jātibhinnattā ca te agāmāyeva, teneva ‘‘nimanussamhi araññamhī’’ti vuttaṃ. Tiracchānavatthusmimpi ‘‘nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiko sabbova imasmiṃ atthe tiracchānagatoti veditabbo’’ti vuttaṃ, tasmā jātibhinnatāya amanussāvāso araññanti veditabbo. Abbhantarasīmāya vicāraṇā.

Idāni udakukkhepasīmāya saṃvaṇṇanākkamo sampatto. Tattha ‘‘sabbā bhikkhave nadī asīmā. Sabbo samuddo asīmo. Sabbo jātassaro asīmo. Nadiyā vā bhikkhave samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti paññattā, ayaṃ udakukkhepasīmā nāma. Tattha ‘‘sabbā bhikkhave nadī asīmā’’ti ettha asīmasadde akāro virahattho, asīmā baddhasīmā virahitāti attho. Ñattidutiyakammavācaṃ sāvetvāpi bandhasīmāvirahitāti vuttaṃ hoti. Paṭisedhattho vā, asammannitabbāti attho. Vuḍḍhiattho vā, ‘‘asekkhā dhammā’’ti yathā sikkhitasikkhā niṭṭhitasikkhāti vuttaṃ hoti. Evaṃ asīmāsīmakiccaniṭṭhappattāti attho. Ñattidutiyakamma vācaṃ sāvetvā sammatāpi asammatāyeva, attano sabhāveneva gāmasīmā viya baddhasīmāsadisāti vuttaṃ hoti. Etena nadījātassarasamuddānaṃ baddhasīmāya akhettabhāvo dassito hoti. Evaṃ ‘‘sabbā bhikkhave nadī asīmā’’tiādinā nadīsamuddajātassarānaṃ baddhasīmābhāvaṃ paṭikkhipitvā tattha lokavohārasiddhāsu etāsu nadīādīsu abaddhasīmāsu puna vaggakammaparihāratthaṃ vālikādīhi sīmaparicchindanaṃ kattukāmo bhagavā ‘‘nadiyā vā bhikkhave samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā’’ti ādimāha. Tattha majjhimassa purisassati thāmamajjhimassa purisassa tenevāha samantapākādikāya vinayaṭṭhakathāyaṃ ‘‘thāmamajjhimena purisenā’’ti. Yadi vaḍḍhakīpurisamiccheyya, ‘‘vaḍḍhakīpurisenā’’ti vuttaṃ bhaveyya, na panevaṃ vuttaṃ, tena ñāyati ‘‘thāmamajjhimassa purisassā’’ti. Tividhā hi purisā uttamapuriso majjhimapuriso pakatipurisoti. Tattha uttamapuriso nāma sabbaññu bhagavā, so hi bhagavā sabbasattuttamo thāmayasasampattiissariyādīhi tathā hi tathāgatassa thāmo.

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathaṃ chaddantime’’ti.

Vuttānaṃ dasannaṃ hatthikulānaṃ balānusārena veditabbo. Tattha kāḷāvaka nti pakatihatthikulaṃ yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa balaṃ. Yaṃ dasannaṃ gaṅgeyyānaṃ balaṃ, taṃ ekassa paṇḍarassa balaṃ, yaṃ dasannaṃ paṇḍarānaṃ balaṃ, taṃ ekassa tambassa balaṃ. Yaṃ dasannaṃ tambānaṃ balaṃ, taṃ ekassa piṅgalassa balaṃ. Yaṃ dasannaṃ piṅgalānaṃ balaṃ, taṃ ekassa gandhahatthino balaṃ. Yaṃ dasannaṃ gandhahatthīnaṃ balaṃ, taṃ ekassa maṅgalassa balaṃ. Yaṃ dasannaṃ maṅgalānaṃ balaṃ, taṃ ekassa hemassa balaṃ. Yaṃ dasannaṃ hemavatānaṃ balaṃ, taṃ ekassa uposathassa balaṃ. Yaṃ dasannaṃ uposathānaṃ balaṃ, taṃ ekassa chaddantassa balaṃ. Yaṃ dasannaṃ chaddantānaṃ balaṃ, taṃ ekassa tathāgatassa kāyabalaṃ. ‘‘Nārāyanasaṅkhātaṃ bala’’ntipi idameva vuccati. Tattha nārā vuccanti rasmiyo, tā bahū nānāvidhā tato uppajjantīti nārayanaṃ, vajiraṃ, tasmā vajirasaṅkhātaṃ balanti pi attho, tadetaṃ pakatihatthigaṇanāya hatthikoṭisahassaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti, idaṃ tathāgatassa kāyabalaṃ. Issariyādibalavidhānaṃ pana taṃtaṃ suttānusārena veditabbaṃ. Majjhimapuriso nāma vaḍḍhakipuriso so hi tathāgatassa balaṃ paṭicca sinerupabbatarājaṃ sāsapabījena minanto viya satenapisahassenapi satasahassenapi minetuṃ abhabbo, antamaso pādaṅguṭṭha so pādaṅguṭṭhakampi gaṇhetuṃ abhabbova. Tassa pakatipurisato mahantabhāvena majjhe bhavattā majjhimapuriso nāma jāto, tathā hi sugatavidatthi vaḍḍhakissa tisso vidatthiyo, vaḍḍhakihatthena diyaḍḍhahattho hoti, tathā vaḍḍhakividatthi pakatipurisassa dve vidatthiyo, pakatipurisahatthena paripuṇṇahattho hoti tathā hi sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakihatthena diyaḍḍho hattho hotīti kuṭikārasikkhāpadaṭṭhakathāyaṃ vuttaṃ. Ayaṃ idha majjhimapurisoti nādhippetā. Kasmā kuṭikārasikkhāpadeyeva tihatthāti vaḍḍhakihatthena tihatthā. Pamāṇayutto mañcoti pakatividatthiyā navavidatthippamāṇo mañcoti vuccati yathā, evaṃ majjhimapurisenā’ti idha avatvā’thāmamajjhimena purisenā’ti aṭṭhakathāyaṃ vuttattā. Pakatipuriso nāma’yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino bala’nti vuttapuriso pakatipuriso nāma. Tattha kiñcāpi ekacce puññavantā rājā ajātasattu jīvako komārabhacco itthiyāpi visākhā migāramātāti evamādayo pañcannaṃ hatthīnaṃ balaṃ dhārenti, na pana te majjhimapurisā nāma honti, pakatipuriso yeva, puññavantabhāvena visesapurisattā. Idha pana pakatipurisoyeva thāma majjhimapurisoti adhippeto. Udakukkhepāti udakukkhepena paricchinnā, tenevāha mātikāṭṭhakathāyaṃ līnatthappakāsaniyaṃ udakukkhepāti karaṇatthe nissakkavacananti āha. Udakukkhepenā’ti ayañhetthattho . Nadīsamuddajātassaresu yaṃṭhānaṃ majjimassa purisassa samantā parisapariyantato udakukkhepena paricchinnaṃ, ayaṃ tattha nadīādīsu lokavohāra siddhāsu tāsueva abaddhasīmāsu aparāpi samānasaṃvāsā ekūposathāti kaṅkhāvitaraṇiyaṃ pana yaṃ majjhimassa purisassa samantā udakukkhepāti yaṃ ṭhānaṃ thāmamajjhimassa purisassa samantato udakukkhepena paricchinnaṃ. Tattha yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālikaṃ vā hatthena gahetvā majjhimena purisena sabbathāmena khipitabbaṃ. Yattha evaṃ khittaṃ udakaṃ vā vālikā patati, ayaṃ udakukkhepo nāma. Ayaṃ tattha samāna saṃvāsā ekūposathāti, ayaṃ tesu nadīādīsu udakukkhepaparicchinnā sīmā samānasaṃvāsāceva ekūposathācā’ti atthayojanaṃ katvā ayaṃ etesaṃ nadīādīnaṃ antoyeva labbhati, na bahi, tasmā nadiyā vā jātassare vā yattakaṃ padesaṃ pakativassakāle catūsu māsesu udakaṃ ottharati, samudde yasmiṃ padese pakativīciyo osaritvā saṇṭhahanti, tatopaṭṭhāya kappiyabhūmi. Dubbuṭṭhikāle vā gimhe vā nadījātassaresu sukkhesupi sāeva kappiyabhūmi. Sace pana sukkhe jātassare vāpiṃ vā khaṇanti vappaṃ vā karonti, taṃ ṭhānaṃ gāmakhettaṃ hoti. Yā panesā kappiyabhūmīti vuttā, tato bahi udakukkhepasīmā na gacchati, antoyeva gacchati, tasmā tesaṃ antoparisapariyantato paṭṭhāya samantāudakukkhepa paricchedo kātabbo’’ti vuttaṃ. Gaṇṭhipade pana yaṃ majjhimassa purisassa samantā udakukkhepāti pana etissā nadiyā catuvaggādīnaṃ saṅghānaṃ visuṃ catuvaggakaraṇīyādikammakaraṇakāle sīmāparicchedadassanatthaṃ vuttaṃ, ticīvarena vippavāsaparicchedadassanatthampi sattabbhantarasīmāya paricchedadassanaṃ viyāti ācariyā, tasmā udakukkhepaparicchedābhāvepi antonadiyaṃ kātuṃ vaṭṭatīti siddha’nti likhitaṃ. Tattha udakukkhepaparicchedābhāvepī’ti idaṃ padaṃ samantato udakukkhepena paricchinna’nti mahāaṭṭhakathāvacanena vā samantā udakukkhepaparicchedo kātabbo’ti mātikāṭṭhakathāya kaṅkhā vitaraṇiyañca vuttavacanena vā, ‘‘tatthāpi hi majjhimapuriso na ñāyati, tathā sabbathāmena khipana’’nti vā, ‘‘etadatthameva hi vālikādīhi sīmaparicchindana’’nti vā vimativinodanīvacanehi vā na sameti. Ganthakārenāpi parūpavādavivajjanatthaṃ ‘‘ayaṃ amhākaṃ khantī’’ti avatvā’acariyā’ti aññakattāre nidassitvā parato nigamane ‘‘idaṃ sabbaṃ suṭṭhu vicāretvā garukule payirupāsitvā gahetabbaṃ yuttaṃ gahetabbaṃ, itaraṃ chaḍḍetabba’’nti vuttaṃ tasmā aññesaṃ ācariyānaṃ matena likhitanti daṭṭhabbaṃ. Aññathā tissopi saṅgītiyo ārūḷhe aṭṭhakathāvacane ca kaṅkhāvitaraṇī-vimativinodanīvacanāni ca makkhetabbāni bhaveyyuṃ, ganthāpi aññamaññaviruddhā bhaveyyuṃ, bhagavatā paññattasikkhāpadampi sāvakānaṃ matena paṭisaṅkharitabbaṃ bhaveyya bhagavatā paññattasikkhāpadaṃ pana na makkhetabbaṃ, yathā paññatteyeva vattitabbaṃ vakkhati hi vatthuṃ jānitvāpi majjaṃ pivato bhikkhussa pācittiyaṃ, sāmaṇerassa pana jānitvā pivato sīlabhedo, na ajānitvāti vuttaṃ tattha kāraṇaṃ maggitabbaṃ, sikkhāpada paññattiyā buddhānameva visayattā na vā maggitabbaṃ, yathā paññatteyeva vattitabba’nti tasmā samantā udakukkhepāti paññattasikkhāpadānurūpaṃ samantato udakukkhepena paricchinnanti vā udakaṃ ukkhipitabbanti vā udakukkhepena pi paricchinnā sīmātivā samantā udakukkhepaparicchedo kātabboti vā vuttadhammasaṅgāhakattherānaṃ vacanameva pamāṇaṃ te hi buddhamataññuno, idañca vacanaṃ bhagavato na paccakkhavacanaṃ nāpisaṅgāhakattherānaṃ vacanaṃ athavā ‘‘yaṃ majjhimassa purisassa samantā udakukkhepā’’ti pana etissā nadiyā…pe… sattabbhantarasīmāya paricchedadassanaṃ viya sīmaparicchedadassanatthaṃ vutta’nti ācariyā yasmā vadanti, tasmā udakukkhepaparicchedābhāvepi antonadiyaṃ kātuṃ vaṭṭatīti siddhanti imissā atthayojanāya na dhammasaṅgāhakattherāpi paviṭṭhā, ganthakāropi apaviṭṭho. Kasmāti ce tissopi saṅgītiyo ārūḷhesu vinayaṭṭhakathāsuceva tabbivaraṇabhūtāsu silokaṭīkāsu ca ‘‘udakukkhepena paricchinnaṃ, udakaṃ ukkhipitabbaṃ, udakukkhepaparicchedo kātabbo’’ti ādinā bahūhi ākārehi udakukkhepaparicchedameva likhanti, tasmā dhammasaṅgāhakattherāpi appaviṭṭhāti viññāyati ganthakāro pi parūpavādavivajjanatthaṃ ‘‘ācariyā’’ti aññakattāre nidasseti, tasmā gantthakāropi appaviṭṭhoti viññāyati, idañca vacanaṃ kesañci therānaṃ attanomati, attanomatica nāmesā sabbadubbalā, sinerupabbatarājaṃ sāsapabījena minento viya sabbaññubuddhena paññattassa udakukkhepāti sikkhāpadassa atthaṃ vadantānaṃ mahākassapayasamoggaliputtatissapabhutīnañca tesaṃ sissānusissānaṃ mahāvihāravāsīnañca vacanaṃ ko nāma puggalo makkhetuṃ sakkhissati, upasampadādikammassa ca garukammattā sāsanassa mūlattā ca garukeyeva ṭhātabbaṃ. ‘‘Yaṃ majjhimassa purisassa samantā udakukkhepā’’ti bhagavatā paññattaṃ, kathaṃ majjhimassa purisassa udakukkhepārahaṭṭhānameva udakukkhepasīmā, udāhu udakukkhepeneva udakukkhepasīmāti codanaṃ pariharanto aṭṭhakathācariyo kathaṃ pana udakaṃ ukkhipitabbantyādimāha. Tattha kathanti kathetukamyatā pucchā, kathaṃ kena kāraṇena udakaṃ ukkhipitabbaṃ udakāsiñcanasaṅkhepena ukkhipitabbaṃ atha kho leḍḍukhipanadāruguḷakhipanākārena ukkhipitabbanti attho. Akkhadhuttāti sāmaññena vuttepi ‘‘sīho gāyati naṅguṭṭhaṃ, sīho cāleti vāladhi’’nti ettha viya dāruguḷaṃ khipanti saddantarasannidhānato atthavasena dāruguḷakīḷakā dhuttajanāti viññāyati akkhasaddo hi jūtepi nirūḷho. Dāruguḷanti bhamaṃ āropetvā āraggena katadāruvikati ayañhetthattho… yathā akkhadhuttā dāruguḷakā dhuttajanā dāruguḷaṃ hatthena gahetvā attano balaṃ dassentā viya sabbathāmena attānaṃ onamitvā khipanti, evameva thāmamajjhimena purisena udakaṃ vā vālikaṃ vā hatthena gahetvā attano balaṃ dassentāviya onamitvā sabbathāmena nisinnassa vā ṭhitassa vā parisapariyantato anupariyāyitvā khipitabbaṃ, evaṃ cittaṃ udakaṃ vā vālikaṃ vā yattha yasmiṃ ṭhāne patati, ayameko udakukkhepo nāmāti ‘‘ayameko udakukkhepo’’ti iminā padena dvinnaṃ saṅghānaṃ visuṃvisuṃ kammakaraṇādhikāre sīmantarikattā aññassāpi udakukkhepassa sambhavaṃ dasseti, teneva mātikāṭṭhakathāyaṃ ‘‘sace pana dve saṅghā visuṃvisuṃ uposathādikammaṃ karonti, dvinnaṃ udakukkhepānaṃ antare añño eko udakukkhepo upacāratthāya ṭhapetabbo’’ti vuttaṃ, vimativinodaniyampi ‘‘tassa antoti tassa udakukkhepaparicchinnassa ṭhānassa anto na kevalañca tasseva anto, tato bahipi ekassa udakukkhepassa anto ṭhātuṃ na vaṭṭatīti vacanaṃ udakukkhepaparicchedassa dubbijānato kammakopasaṅkā hotī’’ti vuttaṃ, sāratthadīpaniyaṃ pana ‘‘tassa anto hatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā paricchedato bahi yattha katthaci ṭhito kammaṃ na kopetīti dīpetī’’ti vatvā mātikāṭṭhakathāvacanampi paṭikkhipi, taṃ ekasaṅghaṃ sannipātaṃ sandhāya vuttanti daṭṭhabbaṃ, yathā ca mahāsīmāya khaṇḍitvā baddhānaṃ khaṇḍasīmānaṃ aññamaññasaṅkaravivajjanatthaṃ sīmantarikā ṭhapitā, evameva attano sabhāvena gāmasīmā viya sayaṃ jātasīmāyaṃ nadīsamuddajātassarānaṃ atimahantabhāvena udakukkhepena udakukkhepasīmā bhagavatā anuññātā, tathāpi dvinnaṃ baddhasīmānamiva aññamaññasaṅkaravivajjanatthaṃ dvinnaṃ udakukkhepasīmānaṃ antare sīmantarikatthāya añño udakukkhepo ṭhapetabbo’ti vuttaṃ, sanimittā baddhasīmā, saudakukkhepā udakukkhepasīmā, sīmantarikā viya eko udakukkhepo daṭṭhabbo, teneva vimativinodaniyaṃ ‘‘idañcettha sīmantarikāvidhānaṃ dvinnaṃ baddhasīmānaṃ sīmantarikāanujānanasuttānulomato siddhanti daṭṭhabba’’nti vuttaṃ, ekasmiṃ saṅghasannipāte pana ekassa udakukkhepassa bahi tiṭṭhantopi kammaṃ na kopetīti daṭṭhabbaṃ vuttañhi vimativinodaniyaṃ bhagavatā nidānavasena ekagāmasīmanissitānaṃ ekasabhāgānañca dvinnaṃ baddhasīmānameva aññamaññaṃ sambhedajjhottharaṇaṃ sīmantarikaṃ vinā abyavadhāne ṭhānañca bhagavatā anumatamevāti ñatvā aṭṭhakathācariyā idhāpi sīmantarikāvidhānamakaṃsu visabhāgasīmānampi hi ekasīmanissitattaṃ ekasabhāvattañcāti dvīhaṅgehi samannāgate sati eva sīmantarikaṃ vinā ṭhānaṃ sambhedāya hoti, nāsatīti daṭṭhabba’nti. Evaṃ nadīsamuddajātassaresu samantāudakukkhepāti paññattasikkhāpadānurūpaṃ udakukkhepena paricchedaṃ dassetvā rassapabhave nadījātassarapadese udakukkhepena vināva attano sabhāvena gāmasīmāyamiva sabbathā kappiyabhāvaṃ dassetuṃ sace pana nātidīghā hoti, pabhavato paṭṭhāya tyādimāha. Tattha pabhavato paṭṭhāyāti yasmiṃ padese catumāsaparamā nadī sandati, tassa uparimabhāgato paṭṭhāyāti attho. Yāva mukhadvārā ti yāva nadītīramevettha mukhadvārāti adhippetā. Sabbatthā’ti sabbasmiṃ nadīpadese udakukkhepasīmākammaṃ natthī ti udakukkhepena pavattā sīmā udakukkhepasīmā. Karitabbanti kammaṃ, karakaraṇeti dhātu, rammapaccayo. Karaṇeti manodvāravīthiyā sattamakusalajavanacittasamuṭṭhāpitavāyodhātuyā vikārabhūto kāyapayogo, tena kāyapayogena khipitabbaṃ uddhaṭaṃ kammanti vuccati paramatthavasena pana kāyapayogasaṅkhātāya cittaṃ javāyodhātuyā vipphārena desantarappattisamuṭṭhāpikā aṭṭhakalāpapuñjāyeva. Udakukkhepasīmāya kammaṃ udakukkhepasīmākammaṃ taṃ ettha rassapabhavanadiyā natthīti attho. Ayañhetthattho sace nadī nātidīghā hoti aḍḍhayojanaṃ vā gāvutaṃ vā aḍḍhagāvutaṃ vā, tassā pavattanaṭṭhānato paṭṭhāya yāva nadītīrā sabbattha nadīpadese ajjhottharitvā saṅgho nisīdati, tattha tasmiṃ nadīpadese samantato avasesanadiyā abhāvā vaggakammasaṅkābhāvena udakukkhepasīmā kammaṃ natthi, kevalā nadī sīmāyevāti sāratthadīpaniyampi mātikāṭṭhakathāyalīnatthappakāsaniyampi etadeva sanniṭṭhānaṃ vuttaṃ vimativinodaniyaṃ pana yattha khuddake araññe mahantehi vā bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha satthabbhantarasīmā na uppajjati, kevalāraññasīmāyeva tattha saṅghena kammaṃ kātabbaṃ nadīādīsupi eseva nayo vakkhati hi sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāvamukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmākammaṃ natthī’ti ādi ca ubhayatthāpi ca. Yassaṃ disāyaṃ sattabbhantarassa vā udakukkhepassa vā okāso nappahoti, tattha kathaṃ minanaṃ khipanaṃ vā bhaveyya, gāmakhettādīsu pavisanato akhette sīmā paviṭṭhā nāmātisīmā vipajjeyya, apekkhāya sīmuppattiyaṃ pana yato pahoti, tattha sattabbhantaraudakukkhepasīmā sayameva paripuṇṇā jāyanti. Yato pana nappahoti, tattha attano khettappamāṇeneva jāyanti, na bahīti vuttaṃ, ettha ca’sīmāpekkhāya sattabbhantaraudakukkhepasīmā sayameva paripuṇṇā jāyantī’ti vuttattā udakukkhepaṃ vināyeva apekkhāya sīmāya udakukkhepasīmā uppajjatī’ti atthaṃ vadanti, taṃ ayuttarūpaṃ viya dissati. Kasmāti ce pāḷinayavirodhato vimativinodaniyaṃ parato vuttavacanenāpi virodhato ca. Idañca vacanaṃ ācariyassa kesañci puggalānaṃ vādappakāsanatthaṃ vuttaṃ bhaveyya. Kasmā parato vuttavacanena aghaṭiyattā ca pāḷiyaṭṭhakathāṭīkāvacanehipi virujjhanato ca, taṃ parato vaṇṇayissāma. Yathā ca loke vatiṃ aparikkhipitvā ‘‘idaṃ vatiyā ṭhāna’’nti ca yathā ca naṅgalakoṭiyā akasitvā ‘‘idaṃ kasikaṭṭhāna’’nti ca yathā ca vatthuṃ karontā manussā kudhārīpharasuādinā rukkhe acchinditvā ‘‘idaṃ mama kudhāripatanaṭṭhāna’’nti ca yathā ca dāttena alāyitvā ‘‘idaṃ mama lāyitaṭṭhāna’’nti ca na sakkā vattuṃ, evameva udakaṃ vā vālikaṃ vā hatthena akhipitvā ‘‘ayameko udakukkhepoti ca, udakapatanaṭṭhānanti ca na sakkā vattuṃ. Ettha ca dve bhikkhū evaṃ vivādaṃ karonti vimativinodaniyaṃ ‘‘yattha khuddake araññe mahantehi bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha sattabbhantarasīmā na uppajjati, kevalāraññasīmāyeva tattha saṅghena kammaṃ kattabbaṃ nadī ādīsupi eseva nayo. Vakkhati hi sace nadī nātidīghā hoti. Pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmākammaṃ natthī’tiādiṃ, iminā eva vacanena vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasīmā sattabbhantarasīmā uppajjanti, nāsatīti daṭṭhabba’nti vuttattā udakukkhepaṃ vināva parisapariyantato paṭṭhāya sīmāpekkhāya saheva udakukkhepasīmā uppajjati tasmā udakukkhepena payojanaṃ natthevāti te evaṃ vattabbā ‘‘mā sappurisā evaṃ vadeyyātha ācariyavarañca mā abbhācikkhatha idañca vacanaṃ ācariyavarassa neyyavacanaṃ, paratopi ācariyavaro sanniṭṭhānaṃ vakkhati vinayaṭṭhakathāsuceva sāratthadīpaniyañca vuttavacanehipi tava vacanaṃ asaṃsandeva, vimativinodaniyameva parato vuttavacanenāpi na ghaṭiyati. Kathaṃ neyyavacanaṃ hotīti. ‘‘Sīmāpekkhāya sati eva…pe… nassatī’’ti ettha sīmāpekkhāya vinā maggagamananhānādi atthehi bhikkhūhi araññe vā nadīādīsupivā paviṭṭhakkhaṇeyeva nuppajjati, sīmāpekkhāya satieva araññe samantā sattabbhantarā’ti paññattasikkhāpadānurūpaṃ abbhantarasīmā uppajjati’ nadīsamuddajātassaresupi majjhimassa purisassa samantā udakukkhe’pāti paññatta sikkhāpadānurūpaṃ udakukkhepena saha udakukkhepasīmā uppajjati, na udakukkhepena vināti ayaṃ neyyattho. Nāsatītiettha udakukkhepena vināti atthopi na labbhate. Evañca sati vimativinodaniyaṃ yeva puna tatthāti lokavohārasiddhāsu etāsu nadīādīsu tīsu abaddhasīmāsu punavaggakammaparihāratthaṃ sāsanavohārasiddhāya abaddhasīmāya paricchedaṃ dassentoti adhippāyo. Pāḷiyaṃ ‘‘yaṃ majjhimassa purisassā’’ti ādīsu udakaṃ ukkhipitvā khipiyati etthāti udakukkhepo, udakassa pathanokāso, tasmā udakukkhepā. Ayañhettha padasambandhavasena attho… ‘‘parisa pariyantato paṭṭhāya samantā yāva majjhimassa purisassa udakukkhepo udakapatanaṭṭhānaṃ, tāva yaṃ taṃ paricchinnaṃ ṭṭhānaṃ, ayaṃ tattha nadīādīsu aparā samānasaṃvāsā udakukkhepasīmā’’ti vuttaatthapadehipi samānaṃ bhaveyya ācariyameva hi kecipana samantā abbhantaraṃ minitvā paricchedakaraṇeneva sīmā sañjāyati, na sayamevāti vadanti, taṃ na gahetabbhantyādinā kecivādaṃ paṭikkhipitvā minanakhipane dosaṃ dassetvā ca yaṃ panettha abbhantaraminanappamāṇassa vālikādikhipanakammassa ca dassanaṃ, taṃ sayaṃjātasīmānaṃ ṭhitaṭṭhānaparicchedadassanatthaṃ kataṃ, gāmūpacāragharūpacārajānanatthaṃ leḍḍusuppādikhipanavijānanadassanaṃ viya, teneva mātikāṭṭhakathāyaṃ sīmaṃ vā bandhanti udakukkhepaṃ vā pariccheda’nti vuttaṃ, evaṃ katepi tassa paricchedassa pabhavato ñātuṃ asakkuṇeyyattena thūlato ñatvā antotiṭṭhantehi nirāsaṅkaṭṭhāne ṭhātabbaṃ aññaṃ bahikarontehi atidūre nirāsaṅkaṭṭhāne pesetabbanti vā, tasmā yathā vuttasīmāpekkhavaseneva tāsaṃ sattabbhantaraudakukkhepasīmānaṃ uppatti, tabbigamena vināso ca gahetabboti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ, añño vā pakāro ito yuttataro gavesitabbo’ti āha. Vīmaṃsitvā gahetabbaṃ. Añño vā pakāro ito yuttataro gavesitabbo’ti iminā ācariyassa vacanena imassa vacanassa attanomatibhāvañca ācariyassa apaṭisambhidāpattabhāvañca dasseti. Idañca vacanaṃ na bhagavato paccakkhavacanaṃ, nāpidhammasaṅgāhakattherānaṃ vacanaṃ, tissopi saṅgītiyo anārūḷhā, nāpi aṭṭhakathāya saṃvaṇṇanācariyassa vādappakāsanameva tasmā asallakkhitabbameva sāratthadīpaniyampi sace nadī nātidīghā hotīti imissā saṃvaṇṇanādhikāre udakukkhepasīmā kammaṃ natthīti yasmā sabbopi nadīpadeso bhikkhūhi ajjhotthaṭo, tasmā samantato nadiyā abhāvā udakukkhepena payojanaṃ natthī’ti vuttaṃ tathā hi samantato nadiyā abhāvā udakukkhepena payojanaṃ natthī’tiimassa anvayavasena vā atthāpattivasena vā samantato nadiyā bhāve sati udakukkhepena payojanaṃ attheva vaggakammaparihāratthanti attho labbhate mātikāṭṭhakathāya līnatthappakāsaniyampi ‘‘samantā udakukkhepaparicchedo kātabboti pahonakaṭṭhānaṃ sandhāya vuttaṃ yattha pana kunnadiyaṃ nappahoti. Tattha pahonakaṭṭhāne udakukkhepaparicchedo kātabbo’tivuttaṃ. Udakukkhepaparicchedo kātabbo’ti iminā vacanena sīmāpekkhāya saha udakukkhepaṃ vinā attano sabhāveneva nuppajjatīti viññāyati, tathā hi udakukkhepaparicchedake kattāre asati kathaṃ udakukkhepaparicchedo kātabbo bhaveyya tasmā ‘‘vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasattabbhantarasīmā uppajjanti, nāsatī’ti idaṃ vacanaṃ sāratthadīpaniyañca mātikāṭṭhakathāyañca vuttavacanehi aññamaññaviruddhaṃ viya dissati vimativinodaniyaṃyeva ca ‘‘mahoghena pana unnataṭṭhānato ninnaṭṭhāne patantena khato khuddako vā mahanto vā lakkhaṇayutto jātassarova etthāpi khuddake udakukkhepakiccaṃ natthi samudde pana sabbathā udakukkhepasīmāyameva kammaṃ kātabbaṃ, sodhetuṃ dukkarattā’’ti vuttaṃ tathā hi ayamācariyavaro pubbe ‘‘vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasattabbhantarasīmā uppajjanti, nāsatī’’ti vatvā parato kathamācariyavarena ‘‘etthāpi khuddake udakukkhepakiccaṃ natthi’’tyādivacanamuccate, tatthāyaṃ viggaho udakaṃ ukkhipitvā khipīyati etthāti udakukkhepo udakassa patanokāso kintuṃ, ṭhānaṃ karitabbaṃ kiccaṃ kara karaṇeti dhātu riccapaccayo yaṃ. ‘‘Ajjeva kiccaṃ ātappa’’nti yathā, udakukkhepassa kiccaṃ karaṇaṃ udakukkhepakiccaṃ. Samudde panā ti ettha pana saddo visesattho, pakkhantaratthotipi apare visesatthe pana nadījātassaresu mahantesu udakukkhepasīmāyameva kātabbaṃ, khuddake pana kevale nadījātassarepi kātabbaṃ samudde pana visesato udakukkhepasīmāyameva kātabbanti ayaṃ pana saddassa visesattho. Sabbathā ti sabbena sabbaṃ. Udakukkhepasīmāyamevā ti ettha evakāro sanniṭṭhānattho, udakukkhepasīmāyameva kammaṃ kātabbaṃ, na samuddasīmāya kadācīti attho yujjateva. Nadījātassaresu pana mahantesu udakukkhepasīmāya kātabbaṃ, khuddake nadījātassareyeva na kātabbanti ayaṃ attho sāmatthiyato labbhateva nadījātassaresu khuddakamahantabhāvena nadījātassaraudakukkhepāti dve dve sīmā labbhanti samudde pana kasmā samuddaudakukkhepavasena dve na labbhantīti samudde pana kasmā samuddaudakukkhepavasena dve na labbhantīti codanaṃ manasisandhāyāha ‘‘sodhetuṃ dukkarattā’’ti. Tattha sodhetuṃ dukkarattā ti samuddassa atimahantabhāvena samuddamotiṇṇe bhikkhū hatthapāsanayanaṃ vā bahisamuddakaraṇaṃ vā kātuṃ atidukkaraṃ tasmā sabbathā sabbena sabbaṃ udakukkhepasīmāyameva kātabbanti ayamācariyavarassa adhippāyo. Yadi vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasīmā uppajjeyya, evaṃ sati samuddamotiṇṇe bhikkhusamūheva hatthapāsato bahi kareyya, evañca sati sodhetuṃ dukkarattā’ti hetupadampi niratthakaṃ bhaveyya na panevaṃ sakkā vattuṃ, tena ñāyati ‘‘vaggakammaparihāratthaṃ udakukkhepapayojana’’nti. Apica tesaṃ ācariyānaṃ adhippāyena ‘‘mayaṃ udakukkhepasīmāya na karoma, kevalaṃ samuddeyeva karomā’’ti icchamāne sati kathaṃ karissanti. Tasmā tesaṃ matena sīmāpekkhāya saheva udakukkhepasīmāya sambhavato gatagataṭṭhāne udakukkhepasīmā bhaveyya evañca sati ‘‘samudde pana sabbathā udakukkhepasīmāyameva kammaṃ kātabbaṃ, sodhetuṃ dukkarattā’’ti vacanampi niratthakaṃ bhaveyya evañca pana vadeyya… sabbaso samuddasīmāya alabbhamānataṃ sandhāya ‘‘samudde panā’’tyādivacanaṃ ācariyavarena vuttanti tathāpi na vattabbaṃ kasmā evañca atthe icchamāne sati ‘‘samudde pana sabbattha udakukkhe pasīmāva labbhatī’’ti vattabbaṃ siyā nanevaṃ vuttaṃ. Athavā pakaraṇādivasena saddatthe vibhajjīyamānepi virujjhateva kathaṃ saṃyogavasena ‘‘savacchaṃ dhenumānehī’’ti vutte ‘‘gāvī’’ti viññāyati, na vaḷavā. ‘‘Avacchaṃ dhenu’’nti vutte gāvīti viññāyati, na vaḷavāti ettha viya kadācipi evasaddena nivattetabbassa samuddassa nadiyamiva nātidīghabhāve alabbhamāne sati ‘‘samudde pana sabbathā udakukkhepasīmāyameva kammaṃ kātabba’’nti evakārena avattabbaṃ siyā, tathā hi saṃyogavippayogavasena ‘‘savacchaṃ dhenuṃ, avacchaṃ dhenu’’nti vutte gāvīti viññāyati, na vaḷavā. Vaḷavā ca nāma yonimaggassa atisambādhattā vijāyituṃ na sakkonti, gabbhassa pariṇatakāle kucchiṃ phāletvā ājaññapotakaṃ gaṇhanti evaṃ ekagabbheneva maranti tasmā ‘‘vaḷavaṃ savaccha’’ntivā avaccha’’nti vā vattuṃ nārahati evameva kadācipi nātidīghasamuddassapi anupalabbhamānattā taṃ nivattāpakena evasaddena ‘‘samudde pana sabbathā udakukkhepasīmāyameva kammaṃ kātabba’’nti apadisituṃ nārahatiyeva tasmā udakukkhepena sīmā uppajjatīti niṭṭhametthāva gantabbaṃ tena vuttaṃ ‘‘evañca atthe icchamāne sati samudde pana sabbathā udakukkhepasīmāva labbhatīti vattabbaṃ siyā na panevaṃ vutta’’nti tena ñāyati vaggakammaparihāratthaṃ vālikādīhi khipananti apica vimativinodaniyaṃyeva ‘‘gacchantiyā pana nāvāya kātuṃ na vaṭṭati. Kasmā udakukkhepamattameva hi sīmā, taṃ nāvā sīghameva atikkameti evaṃ sati aññissā sīmāya ñatti, aññissā anusāvanā hotī’’ti imassa saṃvaṇṇanādhikāre tanti sīmaṃ. Sīghameva atikkametīti iminā taṃ anatikkamitvā anto eva parivattamānāya kātuṃ vaṭṭatīti dasseti. Etadatthameva hi vālikādīhi sīmāparicchindanaṃ. Itarathā ‘‘bahiparivattā nukho no vā’’ti kammakopasaṅkā bhaveyya. Aññissā anusāvanāti kevalāya nadīsīmāya anusāvanā’ti ācariyavarena vuttaṃ. Yadisī māpekkhāya saha attano sabhāvena udakukkhepasīmā uppajjeyya, evaṃ sati nāvāya gatagataṭṭhāne samantato sabhā viya parikhipitvā udakukkhepasīmā uppajjeyya, uppajjamānepi ca aññissā anusāvanāti ca aparāya udakukkhepasīmāya anusāvanāti vattabbaṃ bhaveyya na panevaṃ vuttaṃ athāpi vadeyya ‘‘paṭhamotiṇṇaṭṭhāneyeva sīmāpekkhā hoti, gatagataṭṭhāne natthī’’ti, tampi vacanaṃ ayuttameva. Kasmā yāva kammaṃ na nipphannaṃ, tāva sīmāpekkhāya vinā asambhavato tena ñāyati ‘‘vaggakammaparihāratthaṃ udakukkhepaṃ vinā sīmāpekkhāya saheva attano sabhāvena udakukkhepasīmā nuppajjatī’’ti niṭṭhametthāva gantabbaṃ tasmā nāvāya kammaṃ karontehi thirataraṃ katvā nāvaṃ agamanīyaṃ katvāva kātabbaṃ. Sāratthadīpaniyampi ‘‘gacchantiyā pana nāvāya kātuṃnavaṭṭatīti ettha udakukkhepaṃ anatikkamitvā parivattamānāya kātuṃ vaṭṭatīti veditabba’’nti vuttaṃ. Evañca pana vadeyya ‘‘yāva parisā vaḍḍhati, tāva sīmāpi vaḍḍhati parisapariyantato udakukkhepoyeva pamāṇanti vinayaṭṭhakathāyaṃ vuttattā parisavasena vaḍḍhamānā udakakhipanaṃ vināyeva vaḍḍhati upacārasīmā viya tasmā udakukkhepena payojanaṃ natthevā’’ti. Taṃ nu, ayañhetthattho… udakukkhepasīmā nāmesā vaḍḍhamānā parisavaseneva vaḍḍhati baddhasīmāyaṃ pana vaḍḍhamānā samūhavasena vaḍḍhati. Kasmā parisavasena vaḍḍhamānā parisapariyantato udakukkhepo kātabboti. Apare evaṃ vadanti pubbe udakukkhepoyeva pamāṇaṃ, puna udakukkhepakiccaṃ natthi, kathinatthatasāṭakadānakammavācāviya tathā hi kathinatthatasāṭakadānakāle vuttakammavācā ekāyevavaṭṭati, atthateyeva kathine puna varasāṭakaṃ labhitvā kammavācāya dānakiccaṃ natthi evameva etthāpi pubbe udakukkhepoyeva pamāṇaṃ, puna udakukkhepakiccaṃ natthīti te upacārasīmāyamiva maññitvā vadanti upacārasīmāyañhi purisāya nisinnaṭṭhānameva upacārasīmābhāvena vaḍḍhati idha pana parisapariyantato udakukkhepappamāṇena vaḍḍhatiyeva na udakukkhepaṃ vināva ijjhate ‘‘kathaṃ pana udakaṃ ukkhipitabbaṃ yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālikaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ, yattha evaṃ khittaṃ udakaṃ vā vālikaṃ vā patati, ayameko udakukkhepo’’ti aṭṭhakathāvacanaṃ bhindanti nāma. Kimivāti ce, ye pana ‘‘kammameva kammakaraṇaṃ karoti, natthi nirayapālā’’ti vadanti, te ‘‘atthi bhikkhave niraye nirayapālā’’ti devadūtasuttaṃ bhindanti viyāti. Evañcapana vadeyya ye udakukkhepena saha ijjhanti, tepi ‘‘sacepi hi bhikkhusahassaṃ tiṭṭhati, tassa ṭhitokāsassa bāhirantato paṭṭhāya bhikkhūnaṃ vaggakammaparihāratthaṃ sīmāpekkhāya uppannāya tāya saha sayameva sañjātā sattabbhantarasīmā samānasaṃvāsakāti adhippāyo. Yattha pana khuddake araññe mahantehi vā bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha sattabbhantarasīmā na uppajjati, kevalāraññasīmāyameva tattha saṅghena kammaṃ kātabbaṃ nadīādīsupi esevanayo’’ti vimati vinodaniyaṃ vuttavacanaṃ bhindanti nāmāti. Taṃ na, tena no kā hāni evampi amhākaṃ vāde koci virodho na vijjateva. Kasmāti ce, ime dve saddaracanāpi asambandhāva bhinnalakkhaṇā bhinnavisayā cetā sīmā. Kathaṃ saddaracanā asambandhā. Yathā araññe tattha sattabbhantarasīmā na uppajjati, kevalāraññamevāti vuccati, eva meva ‘‘nadiyāpi sabbattha saṅgho nisīdati, udakukkhepasīmā nuppajjatī’’ti avatvā ‘‘udakukkhepasīmā kammaṃ natthī’’ti kriyāparāmasanavasena vuttaṃ. Karitabbaṃ kammaṃ. Kiṃ taṃ, khipanaṃ. Evampi saddaracanā asambandhāva. ‘‘Vaggakammaparihāratthaṃ…pe… udakukkhepasīmā sattabbhantarasīmā uppajjati, nāsatī’’ti ettha ‘‘nāsatī’’ti imassa udakukkhepena vināpīti atthopi yujjateva. Kasmāti ce ‘‘sīmāpekkhāya satievā’’ti iminā anulomanayavasena ‘‘sīmāpekkhāya asati nuppajjatī’’ti attho yujjateva. Kecipana ‘‘samantā abbhantaraṃ minitvā paricchedakaraṇeneva sīmā sañjāyati, na sayamevā’’ti vadanti taṃ na gahetabbaṃ. Yadi hi…pe… yathā cettha, evaṃ udakukkhepasīmāyapi nadīādīsupi tatthāpi hi majjhimapuriso na ñāyati, tathā sabbathāmena khipananti imināpi vacanena ācariyavarassa udakukkhepena saheva sīmāpekkhāya sati udakukkhepasīmā uppajjati, nāsatīti adhippāyo ñāyati. Kathaṃ bhinnalakkhaṇā, gāmasīmasattabbhantaraudakukkhepasīmā kiñcāpi abaddhasīmasāmaññena samānā, na pana samānalakkhaṇā tathā hi ‘‘asammatāya bhikkhave sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa gāmassa vā gāmasīmā, nigamassa vā nigamasīmā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti imasmiṃ sikkhāpade khuddako vā mahanto vā sabbopi gāmapadeso gāmasīmāti anuññātā, na sattabbhantarasīmāya viya samantā leḍḍupātukkhepena anuññātā abbhantarasīmāyapi agāmake ce araññe yaṃ nissāya viharati, tassa araññassa araññasīmāti nānuññātā tathā nadīsamuddajātassaresupi gāmasīmāyamiva sabbo nadīsamuddajātassarapadeso nadīsamuddajātassa rasīmāti evameva na anuññātā tathā abbhantarasīmāyamiva samantā sattabbhantarāti vā nānuññātā evamimā gāmasīmasattabbhantaraudakukkhepasīmā bhinnalakkhaṇā, tasmā bhagavatā paññattasikkhāpadānusāreneva gāmasīmāyapi khuddako vā mahanto vā sabbo gāmapadeso gāmasīmāva hoti, sattabbhantarasīmāyapi ‘‘samantā sattabbhantarā’’ti paññattasikkhāpadānusārena samantā sattabbhantarasīmā sīmāpekkhāya saha sayameva uppajjatī’’ti minanāminanavicāraṇā pana niratthakāva tathā udakukkhepasīmāyapi ‘‘majjhimassa purisassa samantā udakukkhepā’’ti paññattasikkhāpadānurūpaṃ udakukkhepena saheva uppajjatīti natthi khipanākhipana vicāraṇāya payojananti. Kathaṃ bhinnavisayā sattabbhantarasīmā araññavisayā, udakukkhepasīmā nadīsamuddajātassaravisayā, evampi etā gāmasīmasattabbhantaraudakukkhepasīmā bhinnavisayāva tasmā ‘‘nadīādīsu eseva nayo’’ti vuttepi sattabbhantarasīmā apekkhāya saheva attano sabhāveneva sattabbhantarasīmā uppajjati yathā. Evameva udakukkhepasīmāyapi apekkhāya saha udakukkhepaṃ katvāva vaggakammaparihāratthaṃ udakukkhepasīmā uppajjati, na vināti sanniṭṭhānaṃ kātabbaṃ. Nanu ca mātikāṭṭhakathāyaṃ paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi, paricchedā bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sinniṭṭhāna’nti vuttavacane navirujjhatīti ce. Taṃ na, mātikāṭṭhakathāyaṃ ‘‘sace pana dvesaṅghā visuṃvisuṃ uposathādikammaṃ karonti, dvinnaṃ udakukkhepānaṃ antare añño eko udakukkhepo upacāratthāya ṭhapetabbo’’ti dvinnaṃ saṅghānaṃ visuṃ visuṃ kammakaraṇādhikāre vuttattā. Sāratthadīpaniyampi ‘‘tattha aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetīti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati. Yadi cetaṃ dvinnaṃ saṅghānaṃ visuṃvisuṃ uposathādikammakaraṇādhikāre vuttattā udakukkhepato bahi aññaṃ udakukkhepaṃ anatikkamitvā uposathādikaraṇatthaṃ. Ṭhito saṅgho sīmāsambhedasambhavato kammaṃ kopetīti iminā adhippāyena vuttaṃ siyā. Evaṃ sati yujjeyya, teneva mātikāṭṭhakathāyaṃ līnatthappakāsaniyaṃ aññaṃ tattakaṃyeva paricchedanti dutiyaṃ udakukkhepaṃ anatikkamantopi kopeti. Kasmā, attano udakukkhepasīmāya paresaṃ udakukkhepasīmāya ajjhotthatattā sīmāsambhedo hoti, tasmā kopetī’ti ‘‘idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti ca iminā adhippāyena vuttanti gahetabbaṃ. Sabbāsupi aṭṭhakathāsu sīmāsambhedassa anicchitattā teneva attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabboti vuttaṃ. Aññe panettha aññathāpi papañcenti, taṃ na gahetabba’nti vatvā paṭikkhittaṃ. Tassa ‘‘antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetī’’ti iminā paricchedato bahi yatthakatthaci ṭhito kammaṃ na kopetīti dīpetīti sāratthadīpanīvacanenāpi ekasmiṃ saṅghasannipāte paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ na kopetīti veditabbametaṃ sāratthadīpaniyaṃyeva imamatthaṃ daḷhikaraṇavasena udakukkhepappamāṇā sīmantarikā suviññeyyatarā hoti, sīmāsambhedasaṅkā ca na siyāti sāmicidassanatthaṃ añño udakukkhepo sīmantarikatthāya ṭhapetabbo’ti vuttaṃ. Yattakena pana sīmāsambhedo na hoti, tattakaṃ ṭhapetuṃ vaṭṭatiyeva, tenāhu porāṇā ‘‘yattakena sīmasaṅkaro na hoti, tattakampi ṭhapetuṃ vaṭṭati. Khuddakaṃ pana na vaṭṭatī’’ti idampi udakukkhepasīmāya parisavasena vaḍḍhanato sīmasambhedasaṅkā siyā. Taṃ nivāraṇatthameva vuttanti.

Pāḷiṃ aṭṭhakathañceva, ṭīkāvimatiādike;

Oloketvā punappunaṃ, maññantu kavipuṅgavāti;

Ayamettha udakukkhepasīmāya vicāraṇā.

Janapadasīmā nāma ekassa rañño vijite pavatto mahāmaccānaṃ nivāsabhūto ekameko padeso janapadasīmā nāma.

Raṭṭhasīmā nāma kāsikosalādikā soḷasa mahājanapadā. ‘‘Soḷasamahānagara’’ntipi tesaṃ nāmaṃ. Tattha soḷasa mahājanapadāni nāma. Aṅgaraṭṭhaṃ, magadharaṭṭhaṃ, kosalaraṭṭhaṃ, vajjiraṭṭhaṃ, cetiyaraṭṭhaṃ, kururaṭṭhaṃ, pañcālaraṭṭhaṃ, majjharaṭṭhaṃ, surasenaraṭṭhaṃ, assakaraṭṭhaṃ, avantiraṭṭhaṃ, gandhālaraṭṭhaṃ, mallaraṭṭhaṃ, kambojaraṭṭhanti imāni soḷasamahājanapadāni nāma. Ime soḷasamahājanapadā majjhimapadeseyeva pavattā mahāraṭṭhā nāma tadaññepi sunāparantaraṭṭhādikā bahutarāva. Tathā paccantavisayepi rāmaññādikā anekappabhedā mahāraṭṭhā attheva tepi sabbe raṭṭhasīmā nāma. Lokiyasatthesu pana yasmiṃ padese khattiyabrāhmaṇavessasuddavasena catuvaṇṇāni vasanti, so padeso ‘‘mahāraṭṭho’’ti pavuccati. Vuttañhe taṃ porāṇehi.

‘‘Pavattā catuvaṇṇānaṃ, yasmiṃ padese na vijjate;

So milakkhudeso vutto, puññabhūmi tato para’’nti.

Rajjasīmā nāma ekassa rañño āṇāpavattaṭṭhānaṃ rajjasīmā nāma.

Dīpasīmā nāma samuddantare vā nadimajjhe vā pavattā dīpā dīpasīmā nāma. Yasmiṃ pana dīpe gāmā vasanti, so gāmasīmātveva saṅkhyaṃ gacchati, vakkhati hi sukkhe jātassare vāpiṃ vā khaṇanti vappaṃ vā karonti, taṃ ṭhānaṃ gāmakhettaṃ hotīti.

Cakkavāḷasīmā nāma ‘‘āyāmato ca vitthārato ca yojanānaṃ dvādasasatasahassāni tīṇisahassāni cattārisatāni paññāsañcayojanāni.

Parikkhepato

‘‘Sabbaṃ satasahassāni, chattiṃsaparimaṇḍalaṃ;

Dasañceva sahassāni, aḍḍhuḍḍhāni satānicā’’ti.

Vuttaṃ ekaṃ cakkavāḷaṃ cakkavāḷasīmā nāma. Evaṃ pannarasappabhedā hoti sīmā. Tattha iddhimā puggalo yasmiṃ yasmiṃ vā sīme uposathādisaṅghakammaṃ karoti, tattha tattha gate bhikkhū hatthapāsanayanaṃ vā bahisīmakaraṇaṃ vā kātuṃ chandārahānaṃ, chandaṃ āharitvā kātuṃ sakkuṇeyyabhāvoyeva pamāṇaṃ. Evamasakkonte aniddhimapuggale sandhāya atimahantāraññe samantā sattabbhantarasīmā anuññātā. Tattha sīmāpekkhāya saha samantā sattabbhantarasīmā attano sabhāveneva jātā tathā nadīsamuddajātassaresupi majjhimassa purisassa samantā udakukkhepasīmā anuññātā tatthapi vaggakammaparihāratthaṃ sīmāpekkhaṃ katvā udakukkhepena saha udakukkhepasīmā uppajjati tathā gāmanigamajanapadanagararaṭṭharajjasīmāsupi vaggakammaparihāratthaṃ baddhasīmā anuññātā. Tato paresu pana gāmasīmasattabbhantaraudakukkhepasīmā nuññātasuttānulomanayasāmatthiyato khuddakesu gāmanigamajanapadanagaresu tattha tattha gate bhikkhū sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyāva uposathādisaṅghakammaṃ kātabbameva tathā khuddake araññepi nadījātassarepi yathāsukhaṃ uposathādisaṅghakammaṃ kātabbamevāti.

Evaṃ paricchindanalakkhaṇena abhedepi baddhābaddhavasena duvidhā. Tappabhedena pannarasavidhā, sarūpavasena pana khaṇḍasīmā, upacārasīmā, samānasaṃvāsasīmā, avippavāsasīmā, lābhasīmā, gāmasīmā. Nigamasīmā, nagarasīmā, abbhantarasīmā, araññasīmā, udakukkhepasīmā, nadīsīmā, jātassarasīmā, samuddasīmā, janapadasīmā, raṭṭhasīmā, rajjasīmā, dīpasīmā, cakkavāḷasīmātiekūnavīsappabhede pi sīme vipattilakkhaṇaṃ pahāya sampattilakkhaṇappakāsakaṃ sīmavisodhanīnāma pakaraṇaṃ samattaṃ.

Iti

‘‘Sīmavisodhaniṃ nāma, nānāganthasamāhaṭaṃ;

Karissaṃ me nisāmentu, sādhavo kavipuṅgavā.

Pāḷiṃ aṭṭhakathañceva, mātikāpadabhājaniṃ;

Ogāhetvāna taṃ sabbaṃ, punappunamasesato.

Attanomatiganthesu, ṭīkāgaṇṭhipadesu ca;

Vinicchayavimatīsu, mātikāṭṭhakathāsupi.

Sabbaṃ asesakaṃ katvā, saṃsanditvāna ekato;

Pavattā vaṇṇanā esā, tosayantī vicakkhaṇe’’ti.

Imesaṃ gāthāpadānaṃ attho sabbaso saṃvaṇṇito hoti.

Sīmasampattikathā niṭṭhitā.

Parisasampattināma ekavīsativajjanīyapuggale vajjetvā etarahi ñatticatutthakammena upasampannā bhikkhū paccantimesu janapadesu pañcavaggato paṭṭhāya, majjhimesu janapadesu dasavaggato paṭṭhāya sabbe hatthapāsaṃ avijahitvā nisinnā honti, ayaṃ parisasampatti nāma. Tattha ekavīsati vajjanīyā nāma ‘‘na bhikkhave saga ṭṭhāya parisāyā’’ti vacanato heṭṭhā ‘‘na bhikkhave bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’nti ādinānayena vuttā bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerī, sikkhāpaccakkhātako, antimavatthuajjhāpannako, āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, māghātutako, pitughātako, arahantaghātako, bhikkhunidūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti te bahisīmakaraṇavasena nisinnāti attho. Yadi te hatthapāse vā sīmeyeva vā honti, te avajjetvā pañcavaggādiko pakatattagaṇo hatthapāsaṃ avijahitvā nisinno hoti, kārakasaṅgho sāvajjo, kammaṃpana na kuppati kasmā avaggārahattā. Aparepana evaṃ vadanti antimavatthuajjhāpannassa avandanīyesu avuttattā, tena saddhiṃ sayantassa sahaseyyāpattiyā abhāvato tassa ca paṭiggahaṇassa rūhanatoti tadeva yuttataranti viññāyati, kiñcāpi yāva so bhikkhubhāvaṃ paṭijānāti, tāva vanditabbo. Yadā pana ‘‘assamaṇomhī’’ti paṭijānāti, tadā na vanditabboti ayamettha viseso veditabbo. Antimavatthuajjhāpannassa hi bhikkhubhāvaṃ paṭijānantasseva bhikkhubhāvo, na tatoparaṃ. Bhikkhubhāvaṃ appaṭijānanto hi anupasampannapakkhaṃ bhajatīti majjhimagaṇṭhipade sāratthadīpaniyañca vuttattā antimavatthu ajjhāpannapubbo bhikkhu attano kāraṇaṃ ajānitvāva tena saha pañcavaggagaṇo uposathādisaṅghakammaṃ karoti, kārakasaṅgho anavajjo, kammampi na kuppatīti, tesaṃ matimattameva. Kasmā sahaseyyāpatti abhāvopi tassa bhikkhusaññāya patiṭṭhitattā, paṭiggahaṇaruhaṇassa ca tasmiṃ puggale bhikkhūti saddahitattā tena puggalena sahaseyyāpattipi natthi, paṭiggahaṇañca ruhati, ekavīsativajjanīyapuggalepi tathāvidhassa avicārikattā tena saha pañcavaggagaṇo uposathādisaṅghakammaṃ karonto kārakasaṅgho asañcicca anupavajjo. Kammaṃ pana kuppatīti amhākaṃ khanti, ito yuttataro labbhamāno pariyesitabbova.

Parisasampattikathā niṭṭhitā.

Evaṃ vatthuñattianusāvanasīmaparisasampattivasena pañcahi aṅgehi sampannoti pañcaṅgoti vā samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena uparibhāvaṃ samāpannoti vā dvīhi kāraṇehi laddhanāmo ñatti catutthaupasampannabhāvo atidullabhova.

Evaṃ buddhuppādo dullabho, tato pabbajjā ca upasampadā cā ti imesaṃ tiṇṇaṃ padānaṃ atto vuttoyeva hoti.

Iti sāgarabuddhittheraviracite sīmavisodhane

Upasampadākaṇḍo paṭhamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app