1. Sīlaniddesavaṇṇanā

Sīlasarūpādikathāvaṇṇanā

6.Evanti vuttappakārena. Anekaguṇasaṅgāhakenāti adhisīlasikkhādīnaṃ, aññesañca anekesaṃ guṇānaṃ saṅgāhakena. Sīlasamādhipaññāmukhenāti ‘‘sabbe saṅkhārā aniccā’’tiādīsu (dha. pa. 277; theragā. 676; netti. 5) viya vipassanāmattādimukhena saṅkhepato adesetvā sīlasamādhipaññāmukhena desitopi, sattatiṃsāyapi vā bodhipakkhiyadhammānaṃ visuddhimaggantogadhattā tattha sīlasamādhipaññā mukhaṃ pamukhaṃ katvā desitopi. Etena sīlasamādhipaññāsu avasesabodhipakkhiyadhammānaṃ sabhāvato, upakārato ca antogadhabhāvo dīpitoti veditabbaṃ. Atisaṅkhepadesitoyeva hoti sabhāvavibhāgādito avibhāvitattā. Nālanti na pariyattaṃ na samatthaṃ. Sabbesanti nātisaṅkhepanātivitthārarucīnampi, vipañcitaññuneyyānampi vā. Saṅkhepadesanā hi saṃkhittarucīnaṃ, ugghaṭitaññūnaṃyeva ca upakārāya hoti, na panitaresaṃ. Assa visuddhimaggassa. Pucchanaṭṭhena pañhā, kiriyā karaṇaṃ kammaṃ, pañhāva kammaṃ pañhākammaṃ, pucchanapayogo.

Kiṃ sīlanti sarūpapucchā. Kenaṭṭhena sīlanti kena atthena sīlanti vuccati, ‘‘sīla’’nti padaṃ kaṃ abhidheyyaṃ nissāya pavattanti attho. Tayidaṃ sīlaṃ sabhāvato, kiccato, upaṭṭhānākārato, āsannakāraṇato ca kathaṃ jānitabbanti āha ‘‘kānassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī’’ti. Paṭipatti nāma diṭṭhānisaṃse eva hotīti āha ‘‘kimānisaṃsa’’nti. Katividhanti pabhedapucchā. Vibhāgavantānaṃ hi sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti. Vodānaṃ visuddhi. Sā ca saṃkilesamalavimutti. Taṃ icchantena yasmā upāyakosallatthinā anupāyakosallaṃ viya saṃkileso jānitabboti āha ‘‘ko cassa saṃkileso’’ti.

Tatrāti tasmiṃ, tassa vā pañhākammassa. Vissajjananti vivaraṇaṃ. Pucchito hi attho avibhāvitattā nigūḷho muṭṭhiyaṃ kato viya tiṭṭhati. Tassa vivaraṇaṃ vissajjanaṃ vibhūtabhāvakāraṇato. Pāṇātipātādīhīti ettha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Tassa saraseneva patanasabhāvassa antare eva ativa pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho, atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇaghāto. Ādisaddena adinnādānādiṃ saṅgaṇhāti. Tehi pāṇātipātādīhi dussīlyakammehi. Viramantassāti samādānavirativasena, sampattavirativasena ca oramantassa. Vattapaṭipattinti upajjhāyavattādivattakaraṇaṃ. Cetanādayo dhammāti saṅkhepato vuttamatthaṃ pāḷivasena vibhajitvā dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Tattha cetayatīti cetanā, attanā sampayuttadhammehi saddhiṃ ārammaṇe abhisandahatīti attho. Cetanāya anukūlavaseneva hi taṃsampayuttā dhammā ārammaṇe pavattanti. Cetanā kāmaṃ kusalattikasādhāraṇā, idha pana sīlacetanā adhippetāti katvā ‘‘kusalā’’ti veditabbā. Cetasi niyuttaṃ cetasikaṃ, cittasampayuttanti attho. Cetanāya satipi cetasikatte ‘‘cetanā sīla’’nti visuṃ gahitattā tadaññameva viratianabhijjhādikaṃ cetasikaṃ sīlaṃ daṭṭhabbaṃ gobalībaddañāyena. Saṃvaraṇaṃ saṃvaro. Yathā akusalā dhammā citte na otaranti, tathā pidahanaṃ. Avītikkamo vītikkamassa paṭipakkhabhūtā avītikkamavasena pavattacittacetasikā. Tattha cetanā sīlaṃ nāmātiādi yathāvuttassa suttapadassa vivaraṇaṃ. Viramantassa cetanāti viratisampayuttaṃ padhānabhūtaṃ cetanamāha. Pūrentassa cetanāti vattapaṭipattiāyūhinī. Viramantassa viratīti viratiyā padhānabhāvaṃ gahetvā vuttaṃ.

Ettha hi yadā ‘‘tividhā, bhikkhave, kāyasañcetanā kusalaṃ kāyakamma’’ntiādi (kathā. 539) vacanato pāṇātipātādīnaṃ paṭipakkhabhūtā tabbirativisiṭṭhā cetanā tathāpavattā padhānabhāvena pāṇātipātādipaṭiviratisādhikā hoti, tadā taṃsampayuttā viratianabhijjhādayo ca cetanāpakkhikā vā, abbohārikā vāti imamatthaṃ sandhāya cetanāsīlaṃ vuttaṃ. Yadā pana pāṇātipātādīhi saṅkocaṃ āpajjantassa tato viramaṇākārena pavattamānā cetanāvisiṭṭhā virati, anabhijjhādayo ca tattha tattha padhānabhāvena kiccasādhikā honti, tadā taṃsampayuttā cetanā viratiādipakkhikā vā hoti, abbohārikā vāti imamatthaṃ sandhāya cetasikasīlaṃ vuttaṃ.

Idāni sutte āgatanayena kusalakammapathavasena cetanācetasikasīlāni vibhajitvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Pajahantassāti samādānavasena ‘‘ito paṭṭhāya na karissāmī’’ti sampattavatthukānipi anajjhācaraṇena pajahantassa. Satta kammapathacetanāti pāṇātipātādipahānasādhikā paṭipāṭiyā satta kusalakammapathacetanā. Abhijjhādivasena yaṃ paradāragamanādi karīyati, tassa pahāyakā anabhijjhādayo sīlanti āha ‘‘cetasikaṃ sīlaṃ nāma anabhijjhā…pe… sammādiṭṭhidhammā’’ti. Yathā hi abhijjhābyāpādavasena micchācārapāṇātipātādayo karīyanti, evaṃ micchādiṭṭhivasenāpi te puttamukhadassanādiatthaṃ karīyanti. Tesañca pajahanakā anabhijjhādayoti. Pātimokkhasaṃvaro cārittavārittavibhāgaṃ vinayapariyāpannaṃ sikkhāpadasīlaṃ. Satisaṃvaro manacchaṭṭhānaṃ indriyānaṃ ārakkhā, sā ca tathāpavattā satiyeva. Ñāṇasaṃvaro paññā. Khantisaṃvaro adhivāsanā, sā ca tathāpavattā adosapadhānā khandhā, adoso eva vā. Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyaṃ. Pātimokkhasaṃvarasatisaṃvarādīsu yaṃ vattabbaṃ, taṃ parato āvi bhavissati.

Sotānīti taṇhādiṭṭhiavijjāduccaritaavasiṭṭhakilesasotāni. ‘‘Sotānaṃ saṃvaraṃ brūmī’’ti vatvā ‘‘paññāyete pidhiyyare’’ti vacanena sotānaṃ saṃvaro pidahanaṃ samucchedanaṃ ñāṇanti viññāyati.

Idamatthikataṃ manasi katvā yena ñāṇena yoniso paccavekkhitvā paccayā paṭisevīyanti. Taṃ paccayapaṭisevanampi ñāṇasabhāvattā ettheva ñāṇasaṃvare eva samodhānaṃ saṅgahaṃ gacchati. Khamati adhivāsetīti khamo. Uppannanti tasmiṃ tasmiṃ ārammaṇe jātaṃ nibbattaṃ. Kāmavitakkanti kāmūpasaṃhitaṃ vitakkaṃ. Nādhivāsetīti cittaṃ āropetvā abbhantare na vāseti. Ājīvapārisuddhipīti buddhapaṭikuṭṭhaṃ micchājīvaṃ pahāya anavajjena paccayapariyesanena sijjhanakaṃ ājīvapārisuddhisīlampi ettheva vīriyasaṃvare eva samodhānaṃ gacchati vīriyasādhanattā. Ettha ca yathā ñāṇaṃ taṇhādisotānaṃ pavattinivāraṇato pidahanaṭṭhena saṃvaraṇato saṃvaro ca, parato pavattanakaguṇānaṃ ādhārādibhāvato sīlanaṭṭhena sīlaṃ , evaṃ khanti anadhivāsanena uppajjanakakilesānaṃ adhivāsanena saṃvaraṇato saṃvaro ca, khamanahetu uppajjanakaguṇānaṃ ādhārādibhāvato sīlanaṭṭhena sīlaṃ, vīriyaṃ vinodetabbānaṃ pāpadhammānaṃ vinodanena saṃvaraṇato saṃvaro ca, vinodanahetu uppajjanakaguṇānaṃ ādhārādibhāvato sīlanaṭṭhena sīlanti veditabbaṃ. Yathā pana pātimokkhasīlādi tassa tassa pāpadhammassa pavattituṃ appadānavasena saṃvaraṇaṃ pidahanaṃ, taṃ upādāya saṃvaro, evaṃ asamādinnasīlassa āgatavatthuto viramaṇampīti āha ‘‘yā ca pāpabhīrukānaṃ…pe… saṃvarasīlanti veditabba’’nti. Na vītikkamati etenāti avītikkamo. Tathāpavatto kusalacittuppādo.

7.Avasesesu pana pañhesu. Samādhānaṃ saṇṭhapanaṃ. Dussīlyavasena hi pavattā kāyakammādayo sampati, āyatiñca ahitadukkhāvahā, na sammā ṭhapitāti asaṇṭhapitā vippakiṇṇā visaṭā ca nāma honti, susīlyavasena pana pavattā tabbipariyāyato saṇṭhapitā avippakiṇṇā avisaṭā ca nāma honti yathā taṃ okkhittacakkhutā abāhuppacālanādi. Tenāha ‘‘kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho’’ti. Etena samādhikiccato sīlanaṃ viseseti. Tassa hi samādhānaṃ sampayuttadhammānaṃ avikkhepahetutā. Idaṃ kāyakammādīnaṃ saṇṭhapanaṃ saṃyamanaṃ. Upadhāraṇaṃ adhiṭṭhānaṃ mūlabhāvo. Tathā hissa ādicaraṇādibhāvo vutto. Tena pathavīdhātukiccato sīlanaṃ visesitaṃ hoti. Sā hi sahajātarūpadhammānaṃ sandhāraṇavasena pavattati. Idaṃ pana anavajjadhammānaṃ mūlādhiṭṭhānabhāvena. Tenāha ‘‘kusalānaṃ dhammāna’’ntiādi. Tattha kusaladhammā nāma sapubbabhāgā mahaggatānuttarā dhammā. Aññe pana ācariyā. Siraṭṭhoti yathā sirasi chinne sabbo attabhāvo vinassati, evaṃ sīle bhinne sabbaṃ guṇasarīraṃ vinassati. Tasmā tassa uttamaṅgaṭṭho sīlaṭṭho. ‘‘Siro sīsa’’nti vā vattabbe niruttinayena ‘‘sīla’’nti vuttanti adhippāyo. Sītalaṭṭho pariḷāhavūpasamanaṭṭho. Tena ta-kārassa lopaṃ katvā niruttinayeneva ‘‘sīla’’nti vuttanti dasseti. Tathā hidaṃ payogasampāditaṃ sabbakilesapariḷāhavūpasamakaraṃ hoti. Evamādināti ādi-saddena sayanti akusalā etasmiṃ sati apaviṭṭhā hontīti sīlaṃ, supanti vā tena vihatussāhāni sabbaduccaritānīti sīlaṃ, sabbesaṃ vā kusaladhammānaṃ pavesārahasālāti sīlanti evamādīnaṃ saṅgaho daṭṭhabbo.

8. ‘‘Sīlanaṭṭhena sīla’’nti pubbe saddatthuddhārena pakāsitopi bhāvattho evāti āha ‘‘sīlanaṃ lakkhaṇaṃ tassā’’ti. Na hi tassa cetanādibhedabhinnassa anavasesato saṅgāhako tato añño attho atthi, yo lakkhaṇabhāvena vucceyya. Nanu ca anekabhedasaṅgāhakaṃ sāmaññalakkhaṇaṃ nāma siyā, na visesalakkhaṇanti anuyogaṃ manasi katvā āha ‘‘sanidassanattaṃ rūpassa, yathā bhinnassanekadhā’’ti.

Yathā hi nīlādivasena anekabhedabhinnassāpi rūpāyatanassa sanidassanattaṃ visesalakkhaṇaṃ tadaññadhammāsādhāraṇato. Na aniccatādi viya, ruppanaṃ viya vā sāmaññalakkhaṇaṃ, evamidhāpi daṭṭhabbaṃ. Kiṃ panetaṃ sanidassanattaṃ nāma? Daṭṭhabbatā cakkhuviññāṇassa gocarabhāvo. Tassa pana rūpāyatanato anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā saha nidassanena sanidassananti vuccati. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro sabhāvo, so aññaṃ viya katvā upacarituṃ yutto. Evaṃ hi atthavisesāvabodho hotīti. Atha vā ‘‘saha nidassanenā’’ti ettha tabbhāvattho saha-saddo yathā nandirāgasahagatāti (saṃ. ni. 5.1081; mahāva. 14; paṭi. ma. 2.30).

Dussīlyaviddhaṃsanarasanti kāyikaasaṃvarādibhedassa dussīlyassa vidhamanakiccaṃ. Anavajjarasanti agārayhasampattikaṃ agarahitabbabhāvena sampajjanakaṃ, avajjapaṭipakkhabhāvena vā sampajjanakaṃ. Lakkhaṇādīsūti lakkhaṇarasādīsu vuccamānesu kiccameva, sampatti vā rasoti vuccati, na rasāyatanarasādīti adhippāyo. Keci pana ‘‘kiccamevā’’ti avadhāraṇaṃ tassa itararasato balavabhāvadassanatthanti vadanti, taṃ tesaṃ matimattaṃ, kiccameva, sampatti eva vā rasoti imassa atthassa adhippetattā.

Soceyyapaccupaṭṭhānanti kāyādīhi sucibhāvena paccupaṭṭhāti. Gahaṇabhāvanti gahetabbabhāvaṃ. Tena upaṭṭhānākāraṭṭhena paccupaṭṭhānaṃ vuttaṃ, phalaṭṭhena pana avippaṭisārapaccupaṭṭhānaṃ, samādhipaccupaṭṭhānaṃ vā. Sīlaṃ hi sampatiyeva avippaṭisāraṃ paccupaṭṭhāpeti, paramparāya samādhiṃ. Imassa pana ānisaṃsaphalassa ānisaṃsakathāyaṃ vakkhamānattā idha aggahaṇaṃ daṭṭhabbaṃ. Keci pana phalassa anicchitattā idha aggahaṇanti vadanti, tadayuttaṃ phalassa anekavidhattā, lokiyādisīlassāpi vibhajiyamānattā. Tathā hi vakkhati ‘‘nissitānissitavasenā’’tiādi (visuddhi. 1.10). Yathā pathavīdhātuyā kammādi dūrakāraṇaṃ, sesabhūtattayaṃ āsannakāraṇaṃ, yathā ca vatthassa tantavāyaturivemasalākādi dūrakāraṇaṃ, tantavo āsannakāraṇaṃ, evaṃ sīlassa saddhammassavanādi dūrakāraṇaṃ, hiriottappamassa āsannakāraṇanti dassento āha ‘‘hirottappañca panā’’tiādi. Hirottappe hītiādi tassa āsannakāraṇabhāvasādhanaṃ. Tattha uppajjati samādānavasena, tiṭṭhati avītikkamavasenāti veditabbaṃ.

Sīlānisaṃsakathāvaṇṇanā

9.Avippaṭisārādīti ettha vippaṭisārapaṭipakkho kusalacittuppādo avippaṭisāro. So pana visesato ‘‘lābhā vata me, suladdhaṃ vata me, yassa me suparisuddhaṃ sīla’’nti attano sīlassa paccavekkhaṇavasena pavattoti veditabbo. Ādi-saddena pāmojjabhogasampattikittisaddādiṃ saṅgaṇhāti. Avippaṭisāratthānīti avippaṭisārappayojanāni. Kusalānīti anavajjāni. Avippaṭisārānisaṃsānīti avippaṭisāruddayāni. Etena avippaṭisāro nāma sīlassa uddayamattaṃ, saṃvaḍḍhitassa rukkhassa chāyāpupphasadisaṃ. Añño eva panānena nipphādetabbo samādhiādiguṇoti dasseti.

Sīlavato sīlasampadāyāti parisuddhaṃ paripuṇṇaṃ katvā sīlassa sampādanena sīlavato, tāya eva sīlasampadāya. Appamādādhikaraṇanti appamādakāraṇā. Bhogakkhandhanti bhogarāsiṃ. Kalyāṇo kittisaddo abbhuggacchatīti ‘‘itipi sīlavā, itipi kalyāṇadhammo’’ti sundaro thutighoso uṭṭhahati, lokaṃ pattharati. Visāradoti attani kiñci garahitabbaṃ upavaditabbaṃ apassanto vigatasārajjo nibbhayo. Amaṅkubhūtoti avilakkho. Asammūḷhoti ‘‘akataṃ vata me kalyāṇa’’ntiādinā (ma. ni. 3.248) vippaṭisārābhāvato, kusalakammādīnaṃyeva ca tadā upaṭṭhānato amūḷho pasannamānaso eva kālaṃkaroti. Kāyassa bhedāti upādinnakkhandhapariccāgā, jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Sugatinti sundaraṃ gatiṃ. Tena manussagatipi saṅgayhati. Sagganti devagatiṃ. Sā hi rūpādīhi visayehi suṭṭhu aggoti saggo, lokiyati ettha uḷāraṃ puññaphalanti lokoti ca vuccati.

Ākaṅkheyya ceti yadi iccheyya. Piyo ca assanti piyāyitabbo piyacakkhūhi passitabbo pemaniyo bhaveyyanti attho. Manāpoti sabrahmacārīnaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti vuttaṃ hoti. Garūti garuṭṭhāniyo pāsāṇachattasadiso. Bhāvanīyoti ‘‘addhā ayamāyasmā jānaṃ jānāti, passaṃ passatī’’ti sambhāvanīyo. Sīlesvevassa paripūrakārīti catupārisuddhisīlesu eva paripūrakārī assa, anūnakārī paripūraṇākārena samannāgato bhaveyya. ‘‘Ādinā nayenā’’ti etena ‘‘ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārāna’’nti (ma. ni. 1.65) evamādike sīlathomanasuttāgate sattarasa sīlānisaṃse saṅgaṇhāti.

Idāni na kevalamime eva avippaṭisārādayo, atha kho aññepi bahū sīlānisaṃsā vijjantīti te dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tattha sāsaneti imasmiṃ sakalalokiyalokuttaraguṇāvahe satthusāsane. Ācārakulaputtānaṃ yaṃ sīlaṃ vinā patiṭṭhā avaṭṭhānaṃ natthi, tassa evaṃ mahānubhāvassa sīlassa ānisaṃsānaṃ paricchedaṃ parimāṇaṃ ko vade ko vattuṃ sakkuṇeyyāti attho. Etena sabbesaṃyeva lokiyalokuttarānaṃ guṇānaṃ sīlameva mūlabhūtanti dassetvā tato parampi malavisodhanena, pariḷāhavūpasamanena, sucigandhavāyanena, sagganibbānādhigamūpāyabhāvena, sobhālaṅkārasādhanatāya bhayavidhamanena, kittipāmojjajanena ca sīlasadisaṃ aññaṃ sattānaṃ hitasukhāvahaṃ natthīti dassento ‘‘na gaṅgā’’tiādikā gāthā abhāsi.

Tattha sarabhūti ekā nadī, ‘‘yaṃ loke sarabhū’’ti vadanti. Ninnagā vāciravatīti ‘‘aciravatī’’ti evaṃnāmikā nadī, ti sabbattha vā-saddo aniyamattho. Tena avuttā godhāvarīcandabhāgādikā saṅgaṇhāti. Pāṇanaṭṭhena pāṇīnaṃ sattānaṃ yaṃ malaṃ sīlajalaṃ visodhayati, taṃ malaṃ visodhetuṃ na sakkuṇanti gaṅgādayo nadiyoti paṭhamagāthāya na-kāraṃ ānetvā sambandhitabbaṃ. Hārāti muttāhārā. Maṇayoti veḷuriyādimaṇayo. Ariyanti visuddhaṃ. Sīlasamuṭṭhāno kittisaddo gandho manoharabhāvato, disāsu abhibyāpanato ca ‘‘sīlagandho’’ti vutto. So hi paṭivātepi pavattati. Tenāha bhagavā ‘‘satañca gandho paṭivātametī’’ti (dha. pa. 54; a. ni. 3.80; mi. pa. 5.4.1). Dosānaṃ balaṃ nāma vatthujjhācāro, taṃ tesaṃ kātuṃ adentaṃ sīlaṃ dosānaṃ balaṃ ghātetīti veditabbaṃ.

Sīlappabhedakathāvaṇṇanā

10.‘‘Katividha’’nti ettha vidha-saddo koṭṭhāsapariyāyo ‘‘ekavidhena rūpasaṅgaho’’tiādīsu viya, pakārattho vā, katippakāraṃ kittakā sīlassa pakārabhedāti attho. Sīlanalakkhaṇenāti sīlanasaṅkhātena sabhāvena.

Caranti tena sīlesu paripūrakāritaṃ upagacchantīti carittaṃ, carittameva cārittaṃ. Vāritato tena attānaṃ tāyanti rakkhantīti vārittaṃ. Adhiko samācāro abhisamācāro, tattha niyuttaṃ, so vā payojanaṃ etassāti ābhisamācārikaṃ. Ādi brahmacariyassāti ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ. Viramati etāya, sayaṃ vā viramati, viramaṇaṃ vā virati, na viratīti avirati. Nissayatīti nissitaṃ, na nissitanti anissitaṃ. Pariyanto etassa atthīti pariyantaṃ, kālena pariyantaṃ kālapariyantaṃ, yathāparicchinno vā kālo pariyanto etassāti kālapariyantaṃ. Yāva pāṇanaṃ jīvanaṃ koṭi etassāti āpāṇakoṭikaṃ. Attano paccayehi loke niyuttaṃ, tattha vā viditanti lokiyaṃ. Lokaṃ uttaratīti lokuttaraṃ.

Paccayato, phalato ca majjhimapaṇītehi nihīnaṃ, tesaṃ vā guṇehi parihīnanti hīnaṃ. Attano paccayehi padhānabhāvaṃ nītanti paṇītaṃ. Ubhinnameva vemajjhe bhavaṃ majjhimaṃ. Attādhipatito āgataṃ attādhipateyyaṃ. Sesapadadvayepi eseva nayo. Taṇhāya, diṭṭhiyā vā parāmaṭṭhaṃ padhaṃsitanti parāmaṭṭhaṃ. Tappaṭikkhepato aparāmaṭṭhaṃ. Paṭippassaddhakilesaṃ paṭippassaddhaṃ. Sikkhāsu jātaṃ, sekkhassa idanti vā sekkhaṃ. Pariniṭṭhitasikkhākiccatāya asekkhadhammapariyāpannaṃ asekkhaṃ. Tadubhayapaṭikkhepena nevasekkhanāsekkhaṃ. Hānaṃ bhajati, hānabhāgo vā etassa atthīti hānabhāgiyaṃ. Sesesupi eseva nayo. Appaparimāṇattā pariyantavantaṃ, pārisuddhivantañca sīlaṃ pariyantapārisuddhisīlaṃ. Anappaparimāṇattā apariyantaṃ, pārisuddhivantañca sīlaṃ apariyantapārisuddhisīlaṃ. Sabbaso puṇṇaṃ, pārisuddhivantañca sīlaṃ paripuṇṇapārisuddhisīlaṃ.

11.Vuttanayenāti ‘‘sīlanaṭṭhena sīla’’ntiādinā (visuddhi. 1.7) heṭṭhā vuttena nayena. Idaṃ kattabbanti paññattasikkhāpadapūraṇanti idaṃ ābhisamācārikaṃ kattabbaṃ paṭipajjitabbanti evaṃ paññattassa sikkhāpadasīlassa pūraṇaṃ. Sikkhāpadasīlaṃ hi pūrento sikkhāpadampi pūreti pāleti nāma. Sikkhā eva vā sikkhitabbato, paṭipajjitabbato ca sikkhāpadaṃ. Tassa pūraṇantipi yojetabbaṃ. Idaṃ na kattabbanti paṭikkhittassa akaraṇanti idaṃ duccaritaṃ na kattabbanti bhagavatā paṭikkhittassa akaraṇaṃ viramaṇaṃ. Caranti tasminti tasmiṃ sīle taṃsamaṅgino carantīti sīlassa adhikaraṇataṃ vibhāvento tesaṃ pavattiṭṭhānabhāvaṃ dasseti. Tenāha ‘‘sīlesu paripūrakāritāya pavattantī’’ti. Vāritanti idaṃ na kattabbanti paṭikkhittaṃ akappiyaṃ . Tāyantīti akaraṇeneva tāyanti. Tenāti vārittasīlamāha. Vāreti vā satthā ettha, etena vāti vāritaṃ, sikkhāpadaṃ. Taṃ avikopento tāyanti tenāti vārittaṃ. Saddhāvīriyasādhananti saddhāya, uṭṭhānavīriyena ca sādhetabbaṃ. Na hi asaddho, kusīto ca vattapaṭipattiṃ paripūreti, saddho eva satthārā paṭikkhitte aṇumattepi vajje bhayadassāvī samādāya sikkhati sikkhāpadesūti āha ‘‘saddhāsādhanaṃ vāritta’’nti.

Adhisīlasikkhāpariyāpannattā abhivisiṭṭho samācāroti abhisamācāroti āha ‘‘uttamasamācāro’’ti. Abhisamācārova ābhisamācārikaṃ, yathā venayikoti (a. ni. 8.11; pārā. 8) adhippāyo. Abhisamācāro ukkaṭṭhaniddesato maggasīlaṃ, phalasīlañca, taṃ ārabbha uddissa tadatthaṃ tappayojanaṃ paññattaṃ ābhisamācārikaṃ. Suparisuddhāni tīṇi kāyakammāni, cattāri vacīkammāni, suparisuddho ājīvoti idaṃ ājīvaṭṭhamakaṃ. Tattha kāmaṃ ājīvahetukato sattavidhaduccaritato virati sammāājīvoti sopi sattavidho hoti, sammājīvatāsāmaññena pana taṃ ekaṃ katvā vuttaṃ. Atha vā tividhakuhanavatthusannissayato micchājīvato viratiṃ ekajjhaṃ katvā vutto ‘‘ājīvo suparisuddho’’ti. Seṭṭhacariyabhāvato maggo eva brahmacariyanti maggabrahmacariyaṃ, tassa. Ādibhāvabhūtanti ādimhi bhāvetabbataṃ nipphādetabbataṃ bhūtaṃ pattaṃ ādibhāvabhūtaṃ. Kiñcāpi desanānukkamena sammādiṭṭhi ādi, paṭipattikkamena pana ājīvaṭṭhamakasīlaṃ ādīti. Tassa sampattiyāti ābhisamācārikassa sampajjanena paripūraṇena ādibrahmacariyakaṃ sampajjati. Yo hi lahukānipi appasāvajjāni parivajjeti, so garukāni mahāsāvajjāni bahvādīnavāni parivajjessatīti vattabbameva natthīti. Suttaṃ pana etamatthaṃ byatirekavasena vibhāveti. Tattha dhammanti sīlaṃ. Taṃ hi upariguṇavisesānaṃ dhāraṇaṭṭhena dhammoti vuccati.

Viratisīlassa itarasīlena satipi sampayogādike asammissakatādassanatthaṃ ‘‘veramaṇimatta’’nti vuttaṃ.

‘‘Nissitānissitavasenā’’ti ettha labbhamānanissayaṃ tāva dassetuṃ ‘‘nissayo’’tiādi vuttaṃ. Tattha taṇhācaritena nissayitabbato taṇhāva taṇhānissayo. Tathā diṭṭhinissayo. Diṭṭhicarito hi asatipi diṭṭhiyā taṇhāvirahe diṭṭhinissitova pavattati. Devoti catumahārājasakkasuyāmādipākaṭadevamāha . Devaññataroti apākaṭaṃ. Taṇhaṃ eva nissitanti taṇhānissitaṃ. Taṇhāya nissitanti ca keci vadanti. Tesaṃ ‘‘dve nissayā’’tiādinā virujjhati. Suddhidiṭṭhiyāti ‘‘iti saṃsārasuddhi bhavissatī’’ti evaṃ pavattadiṭṭhiyā, lokuttaraṃ sīlanti adhippāyo. Tassevāti lokuttarasseva sambhārabhūtaṃ kāraṇabhūtaṃ, vivaṭṭūpanissayanti attho.

Kālaparicchedaṃ katvāti ‘‘imañca rattiṃ, imañca diva’’ntiādinā (a. ni. 8.41) viya kālavasena paricchedaṃ katvā. Kālaparicchedaṃ akatvā samādinnampi antarāvicchinnaṃ sampattavirativasena yāvajīvaṃ pavattitampi āpāṇakoṭikaṃ na hotīti dassetuṃ ‘‘yāvajīvaṃ samādiyitvā tatheva pavattita’’nti vuttaṃ.

Lābhayasañātiaṅgajīvitavasenāti lābhayasānaṃ anuppannānaṃ uppādanavasena, uppannānaṃ rakkhaṇavasena ceva vaḍḍhanavasena ca ñātiaṅgajīvitānaṃ avināsanavasena. Kiṃ so vītikkamissatīti yo vītikkamāya cittampi na uppādeti, so kāyavācāhi vītikkamissatīti kiṃ idaṃ, natthetanti attho. Paṭikkhepe hi ayaṃ kiṃ-saddo.

Ārammaṇabhāvena vaṇo viya āsave kāmāsavādike paggharatīti sampayogabhāvābhāvepi sahāsavehīti sāsavaṃ. Tebhūmakadhammajātanti sīlaṃ tappariyāpannanti āha ‘‘sāsavaṃ sīlaṃ lokiya’’nti. Bhavavisesā sampattibhavā. Vinayoti vinayapariyatti, tattha vā āgatasikkhāpadāni. Pāmojjaṃ taruṇapīti. Yathābhūtañāṇadassanaṃ sapaccayanāmarūpadassanaṃ, tadadhiṭṭhānā vā taruṇavipassanā. Nibbidāti nibbidāñāṇaṃ. Tena balavavipassanamāha. Virāgo maggo. Vimutti arahattaphalaṃ. Vimuttiñāṇadassanaṃ paccavekkhaṇā. Kathāti vinayakathā. Mantanāti vinayavicāraṇā. Upanisāti yathāvuttakāraṇaparamparāsaṅkhāto upanissayo. Lokuttaraṃ maggaphalacittasampayuttaṃ ājīvaṭṭhamakasīlaṃ. Tattha maggasīlaṃ bhavanissaraṇāvahaṃ hoti, paccavekkhaṇañāṇassa ca bhūmi, phalasīlaṃ pana paccavekkhaṇāñāṇasseva bhūmi.

12. Hīnādhimuttivasena chandādīnampi hīnatā. Paṇītādhimuttivasena paṇītatā. Tadubhayavemajjhatāvasena majjhimatā. Yatheva hi kammaṃ āyūhanavasena hīnādibhedabhinnaṃ hoti, evaṃ chandādayopi pavattiākāravasena. So ca nesaṃ pavattiākāro adhimuttibhedenāti daṭṭhabbaṃ. Yasakāmatāyāti kittisilokābhiratiyā, parivāricchāya vā. ‘‘Kathaṃ nāma mādiso īdisaṃ kareyyā’’ti pāpajigucchāya ariyabhāvaṃ nissāya. Anupakkiliṭṭhanti attukkaṃsanaparavambhanāhi, aññehi ca upakkilesehi anupakkiliṭṭhaṃ. Bhavabhogatthāyāti bhavasampattiatthañceva bhogasampattiatthañca. Attano vimokkhatthāya pavattitanti sāvakapaccekabodhisattasīlamāha. Sabbasattānaṃ vimokkhatthāyāti sabbasattānaṃ saṃsārabandhanato vimocanatthāya. Pāramitāsīlaṃ mahābodhisattasīlaṃ. Yā karuṇūpāyakosallapariggahitā mahābodhiṃ ārabbha pavattā paramukkaṃsagatasoceyyasallekhā desakālasattādivikapparahitā sīlapāramitā.

Ananurūpanti asāruppaṃ. Attā eva garu adhipati etassāti attagaru, lajjādhiko. Attādhipatito āgataṃ attādhipateyyaṃ. Loko adhipati garu etassāti lokādhipati, ottappādhiko. Dhammo nāmāyaṃ mahānubhāvo ekantaniyyāniko, so ca paṭipattiyāva pūjetabbo. Tasmā ‘‘naṃ sīlasampadāya pūjessāmī’’ti evaṃ dhammamahattaṃ pūjetukāmena.

Parāmaṭṭhattāti parābhavavasena āmaṭṭhattā. Taṇhādiṭṭhiyo hi ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā, iminā me sīlena saṃsārasuddhi bhavissatī’’ti pavattassa sīlaṃ parāmasantiyo taṃ parābhavaṃ pāpenti maggassa anupanissayabhāvakaraṇato. Puthujjanakalyāṇakassāti puthujjanesu kalyāṇakassa. So hi puthujjanova hutvā kalyāṇehi sīlādīhi samannāgato. Parāmasanakilesānaṃ vikkhambhanato, samucchindanato ca tehi na parāmaṭṭhanti aparāmaṭṭhaṃ. Tassa tassa kilesadarathassa paṭippassambhanato vūpasamanato paṭippassaddhaṃ.

Katapaṭikammanti vuṭṭhānadesanāhi yathādhammaṃ katapaṭikāraṃ. Evaṃ hi taṃ sīlaṃ paṭipākatikameva hoti. Tenāha ‘‘taṃ visuddha’’nti. ‘‘Katapaṭikamma’’nti iminā ca ‘‘na punevaṃ karissa’’nti adhiṭṭhānampi saṅgahitanti daṭṭhabbaṃ. ‘‘Acchamaṃsaṃ nu kho, sūkaramaṃsaṃ nu kho’’tiādinā vatthumhi vā, ‘‘pācittiyaṃ nu kho, dukkaṭaṃ nu kho’’tiādinā āpattiyā vā, ‘‘mayā taṃ vatthu vītikkantaṃ nu kho, na nu kho vītikkanta’’ntiādinā ajjhācāre vā vematikassa saṃsayāpannassa. Visodhetabbaṃ yathādhammaṃ paṭikammena. Vimati eva vematikaṃ, tasmiṃ vematike sati, vimatiyā uppannāyāti attho. Vimati paṭivinetabbāti sayaṃ vā taṃ vatthuṃ vicāretvā, vinayadhare vā pucchitvā kaṅkhā vinodetabbā. Nikkaṅkhena pana kappiyaṃ ce kātabbaṃ, akappiyaṃ ce chaḍḍetabbaṃ. Tenāha ‘‘iccassa phāsu bhavissatī’’ti.

‘‘Catūhiariyamaggehī’’tiādinā maggaphalapariyāpannaṃ sīlaṃ maggaphalasampayuttaṃ vuttaṃ. Samudāyesu pavattavohārā avayavesupi pavattantīti. Sesanti sabbaṃ lokiyasīlaṃ.

Pakatipīti sabhāvopi. Sukhasīlo sakhilo sukhasaṃvāso. Tena pariyāyenāti pakatiatthavācakatthena. Ekaccaṃ abyākataṃ sīlaṃ idhādhippetasīlena ekasaṅgahanti akusalassevāyujjamānataṃ dassetuṃ ‘‘tattha akusala’’ntiādi vuttaṃ. Tathā hi sekkhattikaṃ idha gahitaṃ, idha na upanītaṃ kusalattikanti adhippāyo. Vuttanayenevāti vutteneva nayena kusalattikaṃ aggahetvā hīnattikādīnaṃ pañcannaṃ tikānaṃ vasena assa sīlassa tividhatā veditabbā.

13.Yodhāti yo idha. Vatthuvītikkameti āpattiyā vatthuno vītikkamane ajjhācāre. Kāmasaṅkappādayo nava mahāvitakkā micchāsaṅkappā. Evarūpassāti edisassa. Tassa hi sīlavante anupasaṅkamitvā dussīle sevantassa tato eva tesaṃ diṭṭhānugatiṃ āpajjanena paṇṇattivītikkame adosadassāvino micchāsaṅkappabahulatāya manacchaṭṭhāni indriyāni arakkhato sīlaṃ ekaṃseneva hānabhāgiyaṃ hoti, na ṭhitibhāgiyaṃ, kuto visesādibhāgiyatā. Sīlasampattiyāti sīlapāripūriyā catupārisuddhisīlena. Aghaṭantassa uttarīti uttari visesādhigamāya avāyamantassa. Ṭhitibhāgiyaṃ sīlaṃ bhavati asamādhisaṃvattaniyattā. Sampādite hi samādhismiṃ sīlassa samādhisaṃvattaniyatā nicchiyati. Samādhatthāyāti samathavasena samādhānatthāya. Nibbidanti vipassanaṃ. Balavavipassanādassanatthaṃ nibbidāgahaṇaṃ tāvatāpi sīlassa nibbedhabhāgiyabhāvasiddhito.

Yāni ca sikkhāpadāni nesaṃ rakkhitabbānīti sambandho, tāni pana asādhāraṇapaññattito aññāni. Nesanti ‘‘rakkhitabbānī’’ti padaṃ apekkhitvā kattari sāmivacanaṃ, tehi bhikkhūhīti attho. Sati vā ussāheti ussakkitvā sīlāni rakkhituṃ ussāhe sati. Dasāti sāmaṇerehi rakkhitabbasīlamāha ghaṭikārādīnaṃ viya. Aṭṭhāti naccādimālādiveramaṇiṃ ekaṃ katvā sabbapacchimavajjāni aṭṭha.

Avītikkamoti pañcannaṃ sīlānaṃ avītikkamo. Pakatisīlanti sabhāvasīlaṃ. Tatrūpapattiniyataṃ hi sīlaṃ uttarakurukānaṃ. Mariyādācārittanti tassa tassa sāvajjassa akaraṇe mariyādabhūtaṃ, tattha tattha kulādīsu pubbapurisehi ṭhapitaṃ cārittaṃ. Kuladesapāsaṇḍadhammo hi ‘‘ācārasīla’’nti adhippetaṃ. Tattha kuladhammo tāva brāhmaṇādīnaṃ amajjapānādi, desadhammo ekaccajanapadavāsīnaṃ ahiṃsanādi, pāsaṇḍadhammo titthiyānaṃ yamaniyamādi. Titthiyamataṃ hi diṭṭhipāsena, taṇhāpāsena ca ḍeti pavattati, pāsaṃ vā bādhaṃ ariyavinayassa ḍetīti ‘‘pāsaṇḍa’’nti vuccati. ‘‘Pakatiyā sīlavatī hotī’’ti (dī. ni. 2.20) vacanato bodhisattamātu pañcasikkhāpadasīlaṃ paripuṇṇameva. Idaṃ pana ukkaṃsagataṃ bodhisattapitaripi cittuppādamattenapi asaṃkiliṭṭhaṃ ‘‘dhammatāsīla’’nti vuttaṃ. Kāmaguṇūpasaṃhitanti kāmakoṭṭhāsesu assādūpasaṃhitaṃ kāmassādagadhitaṃ. Dhammatāsīlanti dhammatāya kāraṇaniyāmena āgataṃ sīlaṃ. Sīlapāramiṃ hi paramukkaṃsaṃ pāpetvā kucchigatassa mahābodhisattassa sīlatejena guṇānubhāvena bodhisattamātu saraseneva paramasallekhappattaṃ sīlaṃ hoti. Mahākassapādīnanti ādi-saddena bhaddādike saṅgaṇhāti. Te kira suciraṃ kālaṃ suparisuddhasīlā eva hutvā āgatā. Tenāha ‘‘suddhasattāna’’nti. Tāsu tāsu jātīsūti sīlavarājamahiṃsarājādijātīsu. Pubbe purimajātiyaṃ siddho hetu etassāti pubbahetukasīlaṃ. Idaṃ pana pakatisīlādisamādānena vinā avītikkamalakkhaṇaṃ sampattaviratisaṅgahaṃ daṭṭhabbaṃ.

Yaṃ bhagavatā evaṃ vuttaṃ sīlanti sambandho. Idhāti vakkhamānasīlaparipūrakassa puggalassa sannissayabhūtasāsanaparidīpanaṃ, aññasāsanassa ca tathābhāvapaṭisedhanaṃ. Vuttaṃ hetaṃ ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (dī. ni. 2.214; ma. ni. 1.139; a. ni. 4.241). Bhikkhūti tassa sīlassa paripūrakapuggalaparidīpanaṃ. Pātimokkhasaṃvarasaṃvutoti idamassa pātimokkhasīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti idamassa tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti idaṃ pātimokkhasaṃvarassa, upariadhigantabbaguṇānañca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti idaṃ pātimokkhato acavanabhāvaparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ . Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ. Yaṃ panettha vattabbaṃ, taṃ parato āvi bhavissati.

Soti pātimokkhasaṃvarasīle patiṭṭhitabhikkhu. Tena yādisassa indriyasaṃvarasīlaṃ icchitabbaṃ, taṃ dasseti. Cakkhunāti yato so saṃvaro, taṃ dasseti. Rūpanti yattha so saṃvaro, taṃ dasseti. Disvā na nimittaggāhī hoti nānubyañjanaggāhīti saṃvarassa upāyaṃ dasseti. Yatvādhikaraṇa…pe… anvāssaveyyunti saṃvarassa paṭipakkhaṃ tattha ādīnavaṃ dasseti. Saṃvarāya paṭipajjatīti pageva satiyā upaṭṭhapetabbataṃ dasseti. Rakkhati cakkhundriyanti satiyā upaṭṭhāpanameva cakkhundriyassa ārakkhāti dasseti. Cakkhundriye saṃvaraṃ āpajjatīti tathābhūtā satiyevettha saṃvaroti dasseti. Vītikkamassa vasenāti sambandho. Channaṃ sikkhāpadānanti ‘‘ājīvahetu ājīvakāraṇā asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī’’tiādinā āgatānaṃ channaṃ pārājikādipaṭisaṃyuttānaṃ sikkhāpadānaṃ. Sāmantajappanādinā tividhena kuhanavatthunā vimhāpanaṃ kuhanā. Attānaṃ, dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ kathanaṃ lapanā. Nimittaṃ vuccati paccayadānasaññuppādakaṃ kāyavacīkammaṃ, tena nimittena carati, nimittaṃ vā karotīti nemittiko, tassa bhāvo nemittikatā. Gandhādayo viya lābhāya paresaṃ akkosanādinā nipisatīti nippeso, nippesova nippesiko, tassa bhāvo nippesikatā. Mahicchatāya attanā laddhalābhena parato lābhapariyesanā lābhena lābhaṃ nijigīsanatā. Evamādīnanti ādi-saddena anuppiyabhāṇitācāṭukamyatādiṃ saṅgaṇhāti. Paṭisaṅkhānena paccavekkhaṇāya parisuddho asaṃkiliṭṭho paṭisaṅkhānaparisuddho. Cattāro paccayā paribhuñjīyanti etenāti catupaccayaparibhogo, tathāpavattā anavajjacetanā.

Pātimokkhasaṃvarasīlavaṇṇanā

14.Tatrāti tesu pātimokkhasaṃvarādīsu. Ādito paṭṭhāyāti ‘‘idha bhikkhū’’tiādinā (vibha. 508; dī. ni. 1.194) āgatadesanāya ādito pabhuti. Vinicchayakathāti tattha saṃsayavidhamanena vinicchayāvahā kathā. Paṭhamassa atthassa sabbasādhāraṇattā asādhāraṇaṃ pabbajitāveṇikaṃ pariyāyaṃ dassento ‘‘chinnabhinnapaṭadharāditāya vā’’ti āha. Evaṃ hissa paripuṇṇapātimokkhasaṃvarayogyatā dassitā hoti. Bhinnapaṭadharādibhāvo ca nāma daliddassāpi niggahitassa hotīti tato visesetuṃ ‘‘saddhāpabbajito’’ti vatvā paṭipattiyā yogyabhāvadassanatthaṃ ‘‘kulaputto’’ti vuttaṃ. Ācārakulaputto vā hi paṭipajjituṃ sakkoti jātikulaputto vā. Sikkhāpadasīlanti cārittavārittappabhedaṃ sikkhāpadavasena paññattaṃ sīlaṃ. Yoti aniyamaniddeso yo koci puggalo. Nanti vinayapariyāpannaṃ sīlaṃ. Tanti puggalaṃ. Mokkheti sahakārikāraṇabhāvato. Apāye bhavāni āpāyikāni. Ādi-saddena tadaññaṃ sabbasaṃsāradukkhaṃ saṅgaṇhāti. Saṃvaraṇaṃ kāyavacīdvārānaṃ pidahanaṃ. Yena te saṃvutā pihitā honti, so saṃvaro. Yasmā pana so sattannaṃ āpattikkhandhānaṃ avītikkamo vītikkamapaṭipakkhoti katvā, tasmā vuttaṃ ‘‘kāyikavācasikassa avītikkamassetaṃ nāma’’nti. Pātimokkhasaṃvarena saṃvutoti pātimokkhasaṃvarena pihitakāyavacīdvāro. Tathābhūto ca yasmā taṃ upeto tena ca samaṅgī nāma hoti, tasmā vuttaṃ ‘‘upagato samannāgatoti attho’’ti.

Aparo nayo – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto ‘‘vimutto’’ti vuccati. Vuttaṃ hi ‘‘cittavodānā visujjhantī’’ti, ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca. Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pātī, ‘‘avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkhaṃ . ‘‘Kaṇṭhekāḷo’’tiādīnaṃ viyassa samāsasiddhi veditabbā. Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttaṃ hi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkhaṃ, patati vā etena apāyadukkhe, saṃsāradukkhe cāti pātī, taṇhādisaṃkileso. Vuttaṃ hi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso’’ti (itivu. 15, 105; a. ni. 4.9; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa) ca ādi. Tato pātito mokkhoti pātimokkhaṃ. Atha vā patati etthāti pātīni, cha ajjhattikabāhirāni āyatanāni. Vuttaṃ hi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkhaṃ. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkhaṃ, atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati. Muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkhaṃ. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttenatthena mokkho cāti patimokkho, patimokkho eva pātimokkhaṃ. Tathā hi vuttaṃ ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atī-ti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idaṃ hi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena, samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkhaṃ, pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho, patimokkho eva pātimokkhaṃ. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya yathārahaṃ kilesanibbāpanato, patimokkhoyeva pātimokkhaṃ. Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evamettha pātimokkha-saddassa attho veditabbo. Iriyatīti attabhāvaṃ pavatteti. ‘‘Viharatī’’ti iminā pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro dassito. Pāḷiyanti jhānavibhaṅgapāḷiyaṃ (vibha. 508 ādayo).

Tattha kāmaṃ samaṇacāraṃ, samaṇagocarañca dassetuṃ ‘‘ācāragocarasampanno’’ti vuttaṃ, yathā pana maggaṃ ācikkhanto ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti vajjetabbapubbakaṃ gahetabbaṃ vadeyya, yathā vā sasīsanhānena pahīnasedamalajallikassa mālāgandhavilepanādivibhūsanasaṃvidhānaṃ yuttarūpaṃ, evaṃ pahīnapāpadhammassa kalyāṇadhammasamāyogo yuttarūpoti ‘‘atthi ācāro, atthi anācāro’’ti dvayaṃ uddisitvā anācāraṃ tāva vibhajituṃ ‘‘tattha katamo anācāro’’tiādi vuttaṃ. Tattha kāyiko vītikkamoti tividhaṃ kāyaduccaritaṃ. Vācasiko vītikkamoti catubbidhaṃ vacīduccaritaṃ. Kāyikavācasikoti tadubhayaṃ.

Evaṃ ājīvaṭṭhamakasīlassa vītikkamo dassito. Idāni mānasaṃ anācāraṃ dassetuṃ ‘‘sabbampi dussīlyaṃ anācāro’’ti vatvā tattha ekacciyaṃ dassento ‘‘idhekacco veḷudānena vā’’tiādimāha. Tattha veḷudānenāti paccayuppādanatthena veḷudānena. Pattadānādīsupi eseva nayo. Veḷūti manussānaṃ payojanāvaho yo koci veḷudaṇḍo. Pattaṃ gandhikādīnaṃ gandhapaliveṭhanādiatthaṃ vā, tālanāḷikerādipattaṃ vā. Pupphaṃ yaṃ kiñci manussānaṃ payojanāvahaṃ. Tathā phalaṃ. Sinānaṃ sirīsacuṇṇādinhāniyacuṇṇaṃ. Mattikāpi ettheva saṅgahaṃ gacchati. Dantakaṭṭhaṃ yaṃ kiñci mukhasodhanatthaṃ dantaponaṃ. Cāṭukamyatā attānaṃ dāsaṃ viya nīcaṭṭhāne ṭhapetvā parassa khalitavacanaṃ saṇṭhapetvā piyakāmatāya paggayhavacanaṃ. Muggasūpyatāti muggasūpasamatā saccālikena jīvitakappanaṃ. Yathā hi muggasūpe paccante bahū muggā paccanti, katipayā na paccanti, evaṃ saccālikena jīvitakappane bahu alikaṃ hoti, appakaṃ saccanti. Paribhaṭatīti paribhaṭo, paresaṃ dārake pariharanto. Paribhaṭassa kammaṃ pāribhaṭyaṃ, sā eva pāribhaṭyatā, alaṅkaraṇādinā kuladārakapariharaṇassetaṃ nāmaṃ. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇaṃ jaṅghapesanikaṃ. Aññataraññatarenāti etesaṃ vā veḷudānādīnaṃ vejjakammabhaṇḍāgārikakammapiṇḍapaṭipiṇḍakammasaṅghuppādacetiyuppādapaṭṭhapanādīnaṃ vā micchājīvena jīvitakappanakakammānaṃ yena kenaci . Buddhapaṭikuṭṭhenāti buddhehi garahitena paṭisiddhena. Micchājīvenāti na sammāājīvena. Ayaṃ vuccati anācāroti ayaṃ sabbopi ‘‘anācāro’’ti kathīyati. Ācāraniddeso vuttapaṭipakkhanayeneva veditabbo.

Gocaraniddesepi paṭhamaṃ agocarassa vacane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Gocaroti piṇḍapātādīnaṃ atthāya upasaṅkamituṃ yuttaṭṭhānaṃ. Ayuttaṭṭhānaṃ agocaro. Vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena upasaṅkamitabbaṭṭhānanti attho. Vesiyā nāma rūpūpajīviniyo, tā mittasanthavavasena na upasaṅkamitabbā, samaṇabhāvassa antarāyakarattā, parisuddhāsayassāpi garahahetuto, tasmā dakkhiṇādānavasena satiṃ upaṭṭhapetvāva upasaṅkamitabbā. Vidhavā vuccanti matapatikā, pavutthapatikā vā. Thullakumārikāti mahallikā aniviṭṭhakumāriyo, paṇḍakāti napuṃsakā. Te hi ussannakilesā avūpasantapariḷāhā lokāmisasannissitakathābahulā, tasmā na upasaṅkamitabbā. Bhikkhuniyo nāma ussannabrahmacariyā. Tathā bhikkhūpi. Tesaṃ aññamaññaṃ visabhāgavatthubhāvato santhavavasena upasaṅkamane katipāheneva brahmacariyantarāyo siyā, tasmā na upasaṅkamitabbā. Gilānapucchanādivasena upasaṅkamane satokārinā bhavitabbaṃ. Pānāgāranti surāpānagharaṃ. Taṃ soṇḍajanehi avivittaṃ hoti. Tattha tehi soṇḍatādivasena na upasaṅkamitabbaṃ brahmacariyantarāyakarattā. Saṃsaṭṭho viharati rājūhītiādīsu rājāno nāma ye rajjamanusāsanti. Rājamahāmattā rājissariyasadisāya issariyamattāya samannāgatā. Titthiyāti viparītadassanā bāhirakaparibbājakā. Titthiyasāvakāti tesu daḷhabhattā paccayadāyakā. Ananulomikena saṃsaggenāti tissannaṃ sikkhānaṃ ananulomikena paccanīkabhūtena saṃsaggena saṃsaṭṭho viharati, yena brahmacariyantarāyaṃ vā sallekhaparihāniṃ vā pāpuṇāti.

Idāni aparenapi pariyāyena agocaraṃ dassetuṃ ‘‘yāni vā pana tānī’’tiādi vuttaṃ. Tattha assaddhānīti buddhādīsu saddhāvirahitāni. Tato eva appasannāni, kammakammaphalasaddhāya vā abhāvena assaddhāni. Ratanattayappasādābhāvena appasannāni. Akkosakaparibhāsakānīti akkosavatthūhi akkosakāni ceva bhayadassanena santajjanakāni ca. Atthaṃ na icchanti anatthameva icchantīti anatthakāmāni. Hitaṃ na icchanti ahitameva icchantīti ahitakāmāni. Phāsu na icchanti aphāsuṃyeva icchantīti aphāsukakāmāni. Yogakkhemaṃ nibbhayaṃ na icchanti, ayogakkhemameva icchantīti ayogakkhemakāmāni. Bhikkhūnanti ettha sāmaṇerānampi saṅgaho. Bhikkhunīnanti ettha sikkhamānasāmaṇerīnaṃ. Sabbesaṃ hi sāsanikānaṃ anatthakāmatādīpanapadamidaṃ vacanaṃ. Tathārūpāni kulānīti tādisāni khattiyakulādīni. Sevatīti nissāya jīvati. Bhajatīti upasaṅkamati. Payirupāsatīti punappunaṃ upagacchati. Ayaṃ vuccatīti ayaṃ vesiyādiko, rājādiko, assaddhakulādiko ca taṃ taṃ sevantassa tippakāropi ayutto gocaroti agocaro. Ettha hi vesiyādiko pañcakāmaguṇanissayato agocaro. Yathāha ‘‘ko ca, bhikkhave, bhikkhuno agocaro paravisayo? Yadidaṃ pañca kāmaguṇā’’ti (saṃ. ni. 5.372). Rājādiko samaṇadhammassa anupanissayato, lābhasakkārāsanivicakkanippothanadiṭṭhivipattihetuto ca. Assaddhakulādiko saddhāhānicittasantāsāvahato agocaro.

Gocaraniddese ‘‘na vesiyāgocaro’’tiādīni vuttapaṭipakkhavasena veditabbāni. Opānabhūtānīti udapānabhūtāni bhikkhusaṅghassa, bhikkhunīsaṅghassa ca catumahāpathe khatapokkharaṇī viya yathāsukhaṃ ogāhanakkhamāni. Kāsāvapajjotānīti bhikkhūnaṃ, bhikkhunīnañca nivatthapārutakāsāvānaṃyeva pabhāhi ekobhāsāni. Isivātapaṭivātānīti gehaṃ pavisantānaṃ , nikkhamantānañca bhikkhubhikkhunīsaṅkhātānaṃ isīnaṃ cīvaravātena ceva samiñjanapasāraṇādijanitasarīravātena ca paṭivātāni pavāyitāni viniddhutakibbisāni vā.

Idāni niddese āgatanayenāpi ācāragocare dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Etthāti etasmiṃ pātimokkhasīlaniddese. Imināpi nayenāti idāni vuccamānavidhināpi. Saṅghagatoti saṅghasannipātaṃ gato. Acittīkārakatoti akatacittīkāro, akatagāravoti attho. Ghaṭṭayantoti sarīrena, cīvarena vā ghaṃsanto. Puratopi tiṭṭhati acittīkārakatoti sambandhitabbaṃ. Ṭhitakopīti upari tiṭṭhanto viya āsannataraṭṭhāne ṭhitakopi bhaṇati. Bāhāvikkhepakoti bāhuṃ vikkhipanto. Anupāhanānanti anādare sāmivacanaṃ. Saupāhanoti upāhanāruḷho. There bhikkhū anupakhajjāti therānaṃ bhikkhūnaṃ ṭhitaṭṭhānaṃ anupavisitvā tesaṃ āsannataraṭṭhānaṃ upagantvā. Kaṭṭhaṃ pakkhipati aggikuṇḍe. Vokkammāti passato atikkamitvā. Gūḷhāni sabhāvato paṭicchannāni sāṇipākārādinā paṭicchāditāni. Anāpucchāti anāpucchitvā. Assāti anācārassa.

Apica bhikkhūtiādi sabbasseva bhikkhuno ācāradassanavasena pavattaṃ aṭṭhakathāvacanaṃ, na niddesapāḷi. Saddhāsīlasutacāgādiguṇahetuko garubhāvo garukaraṇaṃ vā gāravo, saha gāravenāti sagāravo. Garuṭṭhāniyesu gāravasārajjādivasena paṭissāyanā patissā, sappatissavapaṭipatti. Saha patissāyāti sappatisso. Savisesaṃ hirimanatāya, ottappibhāvena ca hirottappasampanno. Sekhiyadhammapāripūrivasena sunivattho supāruto. Pāsādikenāti pasādāvahena, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Eseva nayo ito paresupi chasu padesu. Abhikkantenāti abhikkamena. Iriyāpathasampannoti sampannairiyāpatho. Tena sesairiyāpathānampi pāsādikatamāha. Indriyesu guttadvāroti cakkhundriyādīsu chasu dvāresu susaṃvihitārakkho. Bhojane mattaññūti paribhuñjitabbato bhojanasaññite catubbidhepi paccaye pariyesanapaṭiggahaṇaparibhogādivasena sabbaso pamāṇaññū. Jāgariyamanuyuttoti pubbarattāpararattaṃ bhāvanāmanasikārasaṅkhātaṃ jāgariyaṃ sātaccakāritāvasena anu anu yutto tattha yuttapayutto. Satisampajaññena samannāgatotiādi yathāvuttassa ācārassa sambhāradassanaṃ. Tattha appicchoti niiccho. Santuṭṭhoti yathālābhādivasena santosena tuṭṭho. Sakkaccakārīti ādarakārī. Garucittīkārabahuloti garuṭṭhāniyesu garukaraṇabahulo. Ayaṃ vuccati ācāroti ayaṃ sagāravatādi atthakāmehi ācaritabbato ācāro.

Sīlādīnaṃ guṇānaṃ upanissayabhūto upanissayagocaro. Satisaṅkhāto cittassa ārakkhabhūto eva gocaro ārakkhagocaro. Kammaṭṭhānasaṅkhāto cittassa upanibandhanaṭṭhānabhūto gocaro upanibandhagocaro. Appicchatādīhi dasahi vivaṭṭanissitāya kathāya vatthubhūtehi guṇehi samannāgato dasakathāvatthuguṇasamannāgato. Tato eva kalyāṇo sundaro mittoti kalyāṇamitto. Tassa lakkhaṇaṃ parato āgamissati. Assutaṃ suttageyyādiṃ. Suṇātīti sutamayaṃ ñāṇaṃ uppādeti. Sutaṃ pariyodāpetīti tameva yathāsutaṃ avisadatāya apariyodātaṃ punappunaṃ paripucchanādinā visodheti nijjaṭaṃ nigumbaṃ karoti. Tattha ca ye kaṅkhaṭṭhāniyā dhammā, tesu saṃsayaṃ chindanto kaṅkhaṃ vitarati. Kammakammaphalesu, ratanattaye ca sammādiṭṭhiyā ujukaraṇena diṭṭhiṃ ujuṃ karoti. Tato eva ca duvidhāyapi saddhāsampadāya cittaṃ pasādeti. Atha vā yathāsutaṃ dhammaṃ pariyodapetvā tatthāgate rūpārūpadhamme pariggahetvā sapaccayaṃ nāmarūpaṃ pariggaṇhanto sattadiṭṭhivaṅkavidhamanena diṭṭhiṃ ujuṃ karoti. Dhammānaṃ paccayapaccayuppannatāmattadassanena tīsupi addhāsu kaṅkhaṃ vitarati. Tato paraṃ ca udayabbayañāṇādivasena vipassanaṃ vaḍḍhetvā ariyabhūmiṃ okkamanto aveccapasādena ratanattaye cittaṃ pasādeti. Tathābhūtova tassa kalyāṇamittassa anusikkhanena saddhādīhi guṇehi na hāyati, aññadatthu vaḍḍhateva. Tenāha ‘‘yassa vā’’tiādi.

Antaragharanti antare antare gharāni ettha, taṃ etassāti vā ‘‘antaraghara’’nti laddhanāmaṃ gocaragāmaṃ paviṭṭho. Tattha ghare ghare bhikkhāpariyesanāya vīthiṃ paṭipanno. Okkhittacakkhūti heṭṭhākhittacakkhu. Kittakena pana okkhittacakkhu hotīti āha ‘‘yugamattadassāvī’’ti. Susaṃvutoti saṃyato. Yathā panettha susaṃvuto nāma hoti, taṃ dassetuṃ ‘‘na hatthiṃ olokento’’tiādi vuttaṃ.

Yatthāti yesu satipaṭṭhānesu. Cittaṃ bhāvanācittaṃ. Upanibandhatīti upanetvā nibandhati. Vuttañhetaṃ –

‘‘Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti. (visuddhi. 1.217; dī. ni. aṭṭha. 2.374; ma. ni. aṭṭha. 1.107; pārā. aṭṭha. 2.165; paṭi. ma. aṭṭha. 2.1.163);

Satipaṭṭhānānaṃ upanibandhagocarabhāvaṃ dassetuṃ ‘‘vuttañheta’’ntiādi vuttaṃ. Tattha sako pettiko visayoti attano pitu sammāsambuddhassa santako, tena diṭṭho dassito ca visayo.

Aṇuppamāṇesūti paramāṇuppamāṇesu. Asañciccaāpannasekhiyaakusalacittuppādādibhedesūti asañcicca āpannasekhiyesu akusalacittuppādādibhedesūti evaṃ asañciccaggahaṇaṃ sekhiyavisesanaṃ daṭṭhabbaṃ. Sekhiyaggahaṇena cettha vattakkhandhakādīsu (cūḷava. 356 ādayo) āgatavattādīnampi gahaṇaṃ. Tepi hi sikkhitabbaṭṭhena ‘‘sekhiyā’’ti icchitā. Tathā hi mātikāyaṃ pārājikādīnaṃ viya sekhiyānaṃ paricchedo na kato. Evañca katvā ‘‘asañcicca āpannasekhiyā’’ti asañciccaggahaṇaṃ samatthitaṃ hoti. Na hi mātikāyaṃ āgatesu pañcasattatiyā sekhiyesu nosaññāvimokkho nāma atthi, asañciccaggahaṇeneva cettha asatiajānanānampi saṅgaho kato. Keci panettha asiñcicca āpannaggahaṇena acittakāpattiyo gahitāti vadanti, taṃ tesaṃ matimattaṃ, garukāpattīsupi kāsañci acittakabhāvasabbhāvato, adhiṭṭhānāvikammassa, desanāvikammasseva vā sabbalahukassa vajjassa idhādhippetattā. Tenāha ‘‘yāni tāni vajjāni appamattakāni oramattakāni lahukāni lahusammatānī’’tiādi. Ādisaddena pātimokkhasaṃvaravisuddhatthaṃ anatikkamanīyānaṃ anāpattigamanīyānaṃ saṅgaho daṭṭhabbo. Bhayadassanasīloti paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatasadisaṃ katvā dassanasabhāvo, sabbalahukaṃ vā dubbhāsitamattaṃ pārājikasadisaṃ katvā dassanasabhāvo. Yaṃ kiñcīti mūlapaññattianupaññattisabbatthapaññattipadesapaññattiādibhedaṃ yaṃ kiñci sikkhitabbaṃ paṭipajjitabbaṃ pūretabbaṃ sīlaṃ. Sammā ādāyāti sammadeva sakkaccaṃ, sabbaso ca ādiyitvā. Ayaṃ pana ācāragocarasampadā kiṃ pātimokkhasīle pariyāpannā, udāhu apariyāpannāti? Pariyāpannā. Yadi evaṃ kasmā puna vuttāti codanaṃ sandhāyāha ‘‘ettha cā’’tiādi.

Indriyasaṃvarasīlavaṇṇanā

15. Indriyasaṃvarasīlaṃ pātimokkhasaṃvarasīlassa sambhārabhūtaṃ, tasmiṃ satiyeva icchitabbanti vuttaṃ ‘‘soti pātimokkhasaṃvarasīle ṭhito bhikkhū’’ti. Sampādite hi etasmiṃ pātimokkhasaṃvarasīlaṃ suguttaṃ surakkhitameva hoti, susaṃvihitakaṇṭakavati viya sassanti. Kāraṇavasenāti asādhāraṇakāraṇassa vasena. Asādhāraṇakāraṇavasena hi phalaṃ apadisīyati, yathā yavaṅkuro bherisaddoti. Nissayavohārena vā etaṃ nissitavacanaṃ, yathā mañcā ukkuṭṭhiṃ karontīti. Rūpanti rūpāyatanaṃ. Cakkhunā rūpaṃ disvāti ettha yadi cakkhu rūpaṃ passeyya, aññaviññāṇasamaṅginopi passeyyuṃ, na cetaṃ atthi, kasmā? Acetanattā cakkhussa. Tenāha ‘‘cakkhu rūpaṃ na passati acittakattā’’ti. Atha viññāṇaṃ rūpaṃ passeyya, tirokuṭṭādigatampi naṃ passeyya appaṭighabhāvato, idampi natthi sabbassa viññāṇassa dassanābhāvato. Tenāha ‘‘cittaṃ na passati acakkhukattā’’ti. Tattha yathā cakkhusannissitaṃ viññāṇaṃ passati, na yaṃ kiñci. Tañca kenaci kuṭṭādinā antarite na uppajjati, yattha ālokassa vibandho. Yattha pana na vibandho phalikagabbhapaṭalādike, tattha antaritepi uppajjateva. Evaṃ viññāṇādhiṭṭhitaṃ cakkhu passati, na yaṃ kiñcīti viññāṇādhiṭṭhitaṃ cakkhuṃ sandhāyetaṃ vuttaṃ ‘‘cakkhunā rūpaṃ disvā’’ti.

Dvārārammaṇasaṅghaṭṭeti dvārassa ārammaṇena saṅghaṭṭe sati, cakkhussa rūpārammaṇe āpāthagateti adhippāyo. Pasādavatthukena cittenāti cakkhupasādavatthukena tannissāya pavattena viññāṇena, yaṃ ‘‘cakkhuviññāṇa’’nti vuccati. Passatīti oloketi. Cakkhupasādasannissaye hi viññāṇe ālokānuggahitaṃ rūpārammaṇaṃ sannissayaguṇena obhāsente taṃsamaṅgipuggalo ‘‘rūpaṃ passatī’’ti vuccati. Obhāsanañcettha ārammaṇassa yathāsabhāvato vibhāvanaṃ, yaṃ ‘‘paccakkhato gahaṇa’’nti vuccati. Usunā lakkhassa vedhe sijjhante tassa sambhārabhūtena dhanunā vijjhatīti vacanaṃ viya viññāṇena rūpadassane sijjhante cakkhunā rūpaṃ passatīti īdisī sasambhārakathā nāmesā hoti. Sasambhārā kathā sasambhārakathā, dassanassa kāraṇasahitāti attho. Sasambhārassa vā dassanassa kathā sasambhārakathā. Tasmāti yasmā kevalena cakkhunā, kevalena vā viññāṇena rūpadassanaṃ natthi, tasmā.

Itthipurisanimittaṃ vāti ettha itthisantānanissitarūpamukhena gayhamānaṃ saṇṭhānaṃ thanamaṃsāvisadatā nimmassumukhatā kesabandhanavatthaggahaṇaṃ avisadaṭṭhānagamanādi ca sabbaṃ ‘‘itthī’’ti sañjānanassa kāraṇabhāvato itthinimittaṃ. Vuttavipariyāyato purisanimittaṃ veditabbaṃ. Subhanimittādikaṃ vāti ettha rāguppattihetubhūto iṭṭhākāro subhanimittaṃ. Ādi-saddena paṭighanimittādīnaṃ saṅgaho. So pana dosuppattiādihetubhūto aniṭṭhādiākāro veditabbo. Kāmañcettha pāḷiyaṃ abhijjhādomanassāva sarūpato āgatā, upekkhānimittassāpi pana saṅgaho icchitabbo, asamapekkhanena uppajjanakamohassāpi asaṃvarabhāvato. Tathā hi vakkhati ‘‘muṭṭhasaccaṃ vā aññāṇaṃ vā’’ti. Upekkhānimittanti cettha aññāṇupekkhāya vatthubhūtaṃ ārammaṇaṃ, tañcassa asamapekkhanavasena veditabbaṃ. Evaṃ saṅkhepato rāgadosamohānaṃ kāraṇaṃ ‘‘subhanimittādika’’nti vuttaṃ. Tenāha ‘‘kilesavatthubhūtaṃ nimitta’’nti. Diṭṭhamatteyeva saṇṭhātīti ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’ti (udā. 10) sutte vuttanayena vaṇṇāyatane cakkhuviññāṇena, vīthicittehi ca gahitamatteyeva tiṭṭhati, na tato paraṃ kiñci subhādiākāraṃ parikappeti. Pākaṭabhāvakaraṇatoti paribyattabhāvakaraṇato vibhūtabhāvakaraṇato. Visabhāgavatthuno hi hatthādiavayavesu subhādito parikappentassa aparāparaṃ tattha uppajjamānā kilesā paribyattā hontīti te tesaṃ anubyañjanā nāma. Te pana yasmā tathā tathā sanniviṭṭhānaṃ bhūtupādāyarūpānaṃ sannivesākāro. Na hi taṃ muñcitvā paramatthato hatthādi nāma koci atthi. Tasmā vuttaṃ ‘‘hatthapāda…pe… ākāraṃ na gaṇhātī’’ti. Kiṃ pana gaṇhātīti āha ‘‘yaṃ tattha bhūtaṃ, tadeva gaṇhātī’’ti. Yaṃ tasmiṃ sarīre vijjamānaṃ kesalomādi bhūtupādāyamattaṃ vā, tadeva yāthāvato gaṇhāti. Tattha asubhākāragahaṇassa nidassanaṃ dassento ‘‘cetiyapabbatavāsī’’tiādinā mahātissattheravatthuṃ āhari.

Tattha sumaṇḍitapasādhitāti suṭṭhu maṇḍitā pasādhitā ca. Ābharaṇādīhi āhārimehi maṇḍanaṃ. Sarīrassa ucchādanādivasena paṭisaṅkharaṇaṃ pasādhananti vadanti, ābharaṇehi, pana vatthālaṅkārādīhi ca alaṅkaraṇaṃ pasādhanaṃ. Ūnaṭṭhānapūraṇaṃ maṇḍanaṃ. Vipallatthacittāti rāgavasena viparītacittā. Olokentoti thero kammaṭṭhānamanasikāreneva gacchanto saddakaṇṭakattā pubbabhāgamanasikārassa hasitasaddānusārena ‘‘kimeta’’nti olokento. Asubhasaññanti aṭṭhikasaññaṃ. Aṭṭhikakammaṭṭhānaṃ hi thero tadā pariharati. Arahattaṃ pāpuṇīti thero kira tassā hasantiyā dantaṭṭhidassaneneva pubbabhāgabhāvanāya subhāvitattā paṭibhāganimittaṃ, sātisayañca upacārajjhānaṃ labhitvā yathāṭhitova tattha paṭhamajjhānaṃ adhigantvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā maggaparamparāya āsavakkhayaṃ pāpuṇi. Pubbasaññaṃ anussarīti pubbakaṃ yathāraddhaṃ kālena kālaṃ anuyuñjiyamānaṃ aṭṭhikakammaṭṭhānaṃ anussari samannāhari. Anumagganti anupathaṃ tassā padānupadaṃ. Therassa kira bhāvanāya paguṇabhāvato dantaṭṭhidassaneneva tassā sakalasarīraṃ aṭṭhikasaṅghātabhāvena upaṭṭhāsi. Na taṃ ‘‘itthī’’ti vā ‘‘puriso’’ti vā sañjāni. Tenāha ‘‘nābhijānāmi…pe… mahāpathe’’ti.

‘‘Yassa cakkhundriyāsaṃvarassa hetū’’ti vatvā puna ‘‘tassa cakkhundriyassa satikavāṭena pidahanatthāyā’’ti vuttaṃ, na asaṃvarassāti. Yadidaṃ yaṃ cakkhundriyāsaṃvarassa hetu abhijjhādianvāssavanaṃ dassitaṃ, taṃ asaṃvutacakkhundriyasseva hetu pavattaṃ dassitanti katvā vuttaṃ. Cakkhudvārikassa hi abhijjhādianvāssavanassa taṃdvārikaviññāṇassa viya cakkhundriyaṃ padhānakāraṇaṃ. Cakkhundriyassa asaṃvutatte sati te anvāssavantīti asaṃvariyamānacakkhundriyahetuko so asaṃvaro tathā vuttoti. Yatvādhikaraṇanti hi yassa cakkhundriyassa kāraṇāti attho. Kīdisassa ca kāraṇāti? Asaṃvutassa, kiñca asaṃvutaṃ? Yassa cakkhundriyāsaṃvarassa hetu abhijjhādayo anvāssavanti, tassa saṃvarāyāti ayamettha yojanā.

Javanakkhaṇe pana sace dussīlyaṃ vātiādi puna avacanatthaṃ idheva sabbaṃ vuttanti chasu dvāresu yathāsambhavaṃ veditabbaṃ. Na hi pañcadvāre kāyavacīduccaritasaṅkhātaṃ dussīlyaṃ atthi, tasmā dussīlyāsaṃvaro manodvāravasena, sesāsaṃvaro chadvāravasena yojetabbo. Muṭṭhasaccādīnaṃ hi satipaṭipakkhākusaladhammādibhāvato siyā pañcadvāre uppatti, na tveva kāyikavācasikavītikkamabhūtassa dussīlyassa tattha uppatti, pañcadvārikajavanānaṃ aviññattijanakattā. Dussīlyādayo cettha pañca asaṃvarā sīlasaṃvarādīnaṃ pañcannaṃ saṃvarānaṃ paṭipakkhabhāvena vuttā. Tasmiṃ satīti tasmiṃ asaṃvare sati.

Yathākinti yena pakārena javane uppajjamāno asaṃvaro ‘‘cakkhundriye asaṃvaro’’ti vuccati, taṃ nidassanaṃ kinti attho. Yathātiādinā nagaradvāre asaṃvare sati taṃsambandhānaṃ gharādīnaṃ asaṃvutatā viya javane asaṃvare sati taṃsambandhānaṃ dvārādīnaṃ asaṃvutatāti evaṃ aññāsaṃvare aññāsaṃvutatā sāmaññameva nidasseti, na pubbāparasāmaññaṃ, antobahisāmaññaṃ vā. Sati vā dvārabhavaṅgādike puna uppajjamānaṃ javanaṃ bāhiraṃ viya katvā nagaradvārasamānaṃ vuttaṃ , itarañca antonagare gharādisamānaṃ. Paccayabhāvena hi purimanipphannaṃ javanakāle asantampi bhavaṅgādi cakkhādi viya phalanipphattiyā santaṃyeva nāma hoti. Na hi dharamānaṃyeva ‘‘santa’’nti vuccati. ‘‘Bāhiraṃ viya katvā’’ti ca paramatthato javanassa bāhirabhāve, itarassa ca abbhantarabhāve asatipi ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkiliṭṭha’’ntiādi (a. ni. 1.49) vacanato āgantukabhūtassa kadāci kadāci uppajjamānassa javanassa bāhirabhāvo, tabbidhurasabhāvassa itarassa abbhantarabhāvo ekena pariyāyena hotīti katvā vuttaṃ. Javane vā asaṃvare uppanne tato paraṃ dvārabhavaṅgādīnaṃ asaṃvarahetubhāvāpattito. Asaṃvarassa hi uppattiyā dvārabhavaṅgādīnaṃ tassa hetubhāvo paññāyatīti. Nagaradvārasadisena javanena pavisitvā dussīlyādicorānaṃ dvārabhavaṅgādīsu musanaṃ kusalabhaṇḍavināsanaṃ kathitaṃ. Yasmiṃ hi dvāre asaṃvaro uppajjati, so tattha dvārādīnaṃ saṃvarūpanissayabhāvaṃ upacchindantoyeva pavattatīti. Dvārabhavaṅgādīnaṃ javanena saha sambandho ekasantatipariyāpannato daṭṭhabbo.

Ettha ca cakkhudvāre rūpārammaṇe āpāthagate niyamitādivasena kusalākusalajavane sattakkhattuṃ uppajjitvā bhavaṅgaṃ otiṇṇe tadanurūpameva manodvārikajavane tasmiṃyevārammaṇe sattakkhattuṃyeva uppajjitvā bhavaṅgaṃ otiṇṇe puna tasmiṃyeva dvāre tadevārammaṇaṃ nissāya ‘‘itthī puriso’’tiādinā vavatthapentaṃ pasādarajjanādivasena sattakkhattuṃ javanaṃ javati. Evaṃ pavattamānaṃ javanaṃ sandhāya ‘‘javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi agutta’’ntiādi vuttaṃ.

Tasmiṃ pana javane. Sīlādīsūti sīlasaṃvarasatisaṃvarañāṇasaṃvarakhantisaṃvaravīriyasaṃvaresu uppannesu. Yathā hi pageva satiārakkhaṃ anupaṭṭhapentassa dussīlyādīnaṃ uppatti, evaṃ pageva satiārakkhaṃ upaṭṭhapentassa sīlādīnaṃ uppatti veditabbā. Saddādīsupi yathārahaṃ nimittānubyañjanāni veditabbāni. Sotaviññāṇena hi saddaṃ sutvā ‘‘itthisaddo’’ti vā ‘‘purisasaddo’’ti vā iṭṭhāniṭṭhādikaṃ vā kilesavatthubhūtaṃ nimittaṃ na gaṇhāti, sutamatte eva saṇṭhāti. Yo ca gītasaddādikassa kilesānaṃ anu anu byañjanato ‘‘anubyañjana’’nti laddhavohāro mandatārādivasena vavatthito chajjādibhedabhinno ākāro, tampi na gaṇhātīti. Evaṃ gandhādīsupi yathārahaṃ vattabbaṃ. Manodvāre pana sāvajjanabhavaṅgaṃ manodvāraṃ tasmiṃ dvāre dhammārammaṇe āpāthagate taṃ javanamanasāva viññāya vijānitvātiādinā yojetabbaṃ. Kileso anubandho etassāti kilesānubandho, so eva nimittādigāho, tato parivajjanalakkhaṇaṃ kilesānubandhanimittādiggāhaparivajjanalakkhaṇaṃ. Ādi-saddena anubyañjanaṃ saṅgaṇhāti.

Ājīvapārisuddhisīlavaṇṇanā

16.Vutteti idheva uddesavasena pubbe vutte. Tathā hi ‘‘ājīvahetu paññattānaṃ channaṃ sikkhāpadāna’’nti paduddhāraṃ katvā tāni pāḷivaseneva dassetuṃ ‘‘yāni tānī’’tiādi āraddhaṃ. Tattha yāni tāni evaṃ paññattāni cha sikkhāpadānīti sambandho. Ājīvahetūti jīvikanimittaṃ, ‘‘evāhaṃ paccayehi akilamanto jīvissāmī’’ti adhippāyena. Ājīvakāraṇāti tasseva vevacanaṃ. Pāpicchoti pāpikāya asantaguṇasambhāvanicchāya samannāgato. Icchāpakatoti icchāya apakato upadduto, abhibhūto vā. Asantanti avijjamānaṃ. Abhūtanti anuppannaṃ. Anuppannattā hi tassa taṃ asantanti purimassa pacchimaṃ kāraṇavacanaṃ. Uttarimanussadhammanti uttarimanussānaṃ ukkaṭṭhapurisānaṃ dhammaṃ, manussadhammato vā uttari ukkaṭṭhaṃ. Ullapatīti uggatāyuko lapati. Sīlaṃ hi bhikkhuno āyu, taṃ tassa tathālapanasamakālameva vigacchati. Tenāha ‘‘āpatti pārājikassā’’ti pārājikasaṅkhātā āpatti assa, pārājikasaññitassa vā vītikkamassa āpajjanaṃ ullapananti attho. Sañcarittaṃ samāpajjatīti sañcaraṇabhāvaṃ āpajjati, itthiyā vā purisamatiṃ, purisassa vā itthimatiṃ ārocetīti adhippāyo. ‘‘Imesaṃ channaṃ sikkhāpadānaṃ vītikkamassa vasenā’’ti sambandho heṭṭhā dassito eva.

Kuhanātiādīsūti heṭṭhā uddiṭṭhapāḷiyāva paduddhāro. Ayaṃ pāḷīti ayaṃ vibhaṅge (vibha. 861) āgatā niddesapāḷi.

17. Cīvarādipaccayā labbhantīti lābhā. Te eva sakkaccaṃ ādaravasena diyyamānā sakkārā. Patthaṭayasatā kittisaddo. Taṃ lābhañca sakkārañca kittisaddañca. Sannissitassāti ettha taṇhānissayo adhippetoti āha ‘‘patthayantassā’’ti. Asantaguṇadīpanakāmassāti asante attani avijjamāne saddhādiguṇe sambhāvetukāmassa. Asantaguṇasambhāvanatālakkhaṇā, paṭiggahaṇe ca amattaññutālakkhaṇā hi pāpicchatā. Icchāya apakatassāti pāpikāya icchāya sammāājīvato apeto katoti apakato. Tathābhūto ca ājīvūpaddavena upaddutoti katvā āha ‘‘upaddutassāti attho’’ti.

Kuhanameva paccayuppādanassa vatthūti kuhanavatthu. Tividhampetaṃ tattha āgataṃ tassa nissayabhūtāya imāya pāḷiyā dassetunti evamattho daṭṭhabbo. Tadatthikassevāti tehi cīvarādīhi atthikasseva. Paṭikkhipanenāti cīvarādīnaṃ paṭikkhipanahetu. Assāti bhaveyya. Paṭiggahaṇena cāti ca-saddena pubbe vuttaṃ paṭikkhipanaṃ samuccinoti.

Bhiyyokamyatanti bahukāmataṃ. Yanti kiriyāparāmasanaṃ, tasmā ‘‘dhāreyyā’’ti ettha yadetaṃ saṅghāṭiṃ katvā dhāraṇaṃ, etaṃ samaṇassa sāruppanti yojanā. Pāpaṇikānīti āpaṇato chaḍḍitāni. Nantakānīti antarahitāni coḷakhaṇḍāni. Uccinitvāti uñchanena cinitvā saṅgahetvā. Uñchācariyāyāti uñchācariyāya laddhena. Gilānassa paccayabhūtā bhesajjasaṅkhātā jīvitaparikkhārā gilānapaccayabhesajjaparikkhārā. Pūtimuttanti purāṇassa, apurāṇassa ca sabbassa gomuttassetaṃ nāmaṃ. Pūtimuttenāti pūtibhāvena muttena parehi chaḍḍitena, pūtibhūtena vā gomuttena. Dhutavādoti paresampi dhutaguṇavādī. Sammukhībhāvāti sammukhato vijjamānattā, labbhamānatāyāti attho.

Attānaṃ uttarimanussadhammādhigamassa sāmante katvā jappanaṃ sāmantajappanaṃ. Mahesakkhoti mahānubhāvo, uttarimanussadhammādhigamenāti adhippāyo. ‘‘Mitto’’ti sāmaññato vatvā puna taṃ viseseti ‘‘sandiṭṭho sambhatto’’ti . Diṭṭhamatto hi mitto sandiṭṭho. Daḷhabhattiko sambhatto. Sahāyoti saha āyanako, sakhāti attho. Sattapadino hi ‘‘sakhā’’ti vuccanti. Vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogo dīghapāsādo, garuḷasaṇṭhānapāsādotipi vadanti. Pāsādo caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Kūṭāgāraṃ dvīhi kaṇṇikāhi kattabbapāsādo. Aṭṭo paṭirājūnampi paṭibāhanayogyo catupañcabhūmako paṭissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto paṭissayaviseso. Uddaṇḍo agabbhikā ekadvārā dīghasālāti vadanti. Apare pana bhaṇanti – vihāro nāma dīghamukhapāsādo. Aḍḍhayogo ekapassena chadanakasenāsanaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassachadanakaṃ hoti. Pāsādo āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayuttaṃ. Guhā kevalā pabbataguhā. Leṇaṃ dvārabaddhaṃ. Kūṭāgāraṃ yo koci kaṇṇikābaddhapāsādo. Aṭṭo bahalabhittigehaṃ. Yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hoti. Aṭṭālakākārena karīyatītipi vadanti. Māḷo vaṭṭākārena katasenāsanaṃ. Uddaṇḍo eko paṭissayaviseso. Yo ‘‘bhaṇḍasālā, udosita’’ntipi vuccati. Upaṭṭhānasālā sannipatanaṭṭhānaṃ.

Kucchitarajabhūtāya pāpicchatāya niratthakaṃ kāyavacīvipphandaniggaṇhanaṃ korajaṃ, taṃ etassa atthīti korajiko, kohaññena saṃyatakāyo, ativiya, abhiṇhaṃ vā korajiko korajikakorajiko. Atiparisaṅkitoti keci. Ativiya kuho kuhakakuhako, sātisayavimhāpakoti attho. Ativiya lapo lapanako lapakalapako. Mukhasambhāvikoti korajikakorajikādibhāvena pavattavacanehi attano mukhamattena aññehi sambhāviko. So evarūpo evarūpatāya eva attānaṃ paraṃ viya katvā ‘‘ayaṃ samaṇo’’tiādīni katheti. Gambhīrantiādi tassā kathāya uttarimanussadhammapaṭibaddhatāya vuttaṃ.

Sambhāvanādhippāyakatenāti ‘‘kathaṃ nu kho maṃ jano ‘ariyo’ti vā ‘visesalābhī’ti vā sambhāveyyā’’ti iminā adhippāyena katena. Gamanaṃ saṇṭhapetīti visesalābhīnaṃ gamanaṃ viya attano gamanaṃ sakkaccaṃ ṭhapeti , sato sampajānova gacchanto viya hoti. Paṇidhāyāti ‘‘arahāti maṃ jānantū’’ti cittaṃ saṇṭhapetvā, patthetvā vā. Samāhito viyāti jhānasamādhinā samāhito viya. Āpāthakajjhāyīti manussānaṃ āpāthaṭṭhāne samādhisamāpanno viya nisīdanto āpāthake janassa pākaṭaṭṭhāne jhāyī. Iriyāpathasaṅkhātanti iriyāpathasaṇṭhapanasaṅkhātaṃ.

Paccayapaṭisevanasaṅkhātenāti ayoniso uppāditānaṃ paccayānaṃ paṭisevananti evaṃ kathitena, tena vā paccayapaṭisevanena saṅkhātabbena kathitabbena. Aññaṃ viya katvā attano samīpe bhaṇanaṃ sāmantajappitaṃ. Ā-kārassa rassattaṃ katvā ‘‘aṭṭhapanā’’ti vuttaṃ. Kuhanaṃ kuho, tassa ayanā pavatti kuhāyanā, kuhassa vā puggalassa ayanā gati kiriyā kuhāyanā. Kuheti, kuhena vā itoti kuhito, kuhako.

Puṭṭhassāti ‘‘ko tisso, ko rājapūjito’’ti puṭṭhassa. Uddhaṃ katvāti ukkhipitvā vibhavasampattiādinā paggahetvā.

Unnahanāti uddhaṃ uddhaṃ bandhanā paliveṭhanā. Dve kira bhikkhū ekaṃ gāmaṃ pavisitvā āsanasālāya nisīditvā ekaṃ kumārikaṃ pakkosiṃsu. Tāya āgatāya tatreko ekaṃ pucchi ‘‘ayaṃ, bhante, kassa kumārikā’’ti? ‘‘Amhākaṃ upaṭṭhāyikāya telakandarikāya dhītā, imissā mātā mayi gehaṃ gate sappiṃ dadamānā ghaṭeneva deti, ayampi mātā viya ghaṭena detī’’ti (vibha. aṭṭha. 862) ukkācesi. Imaṃ sandhāya vuttaṃ ‘‘telakandarikavatthu cettha vattabba’’nti.

Dhammānurūpā vāti mattāvacanānurūpaṃ vā. Mattāvacanaṃ hi ‘‘dhammo’’ti vuccati. Yathāha ‘‘subhāsitaṃ uttamamāhu santo, dhammaṃ bhaṇe nādhammaṃ taṃ dutiya’’nti (saṃ. ni. 1.213; su. ni. 452). Tena bahuṃ vippalapanamāha, saccato vā aññā subhāsitā vācā ‘‘dhammo’’ti veditabbo. Muggasūpasadisakammo puggalo muggasūpyo. Tenāha ‘‘ayaṃ puggalo muggasūpyoti vuccatī’’ti. Paribhaṭassa kammaṃ pāribhaṭyaṃ, tadeva pāribhaṭyatā.

Nimittena caranto, jīvanto vā nimittako, tassa bhāvo nemittikatā. Attano icchāya pakāsanaṃ obhāso. Ko pana soti ? ‘‘Ajja bhikkhūnaṃ paccayā dullabhā jātā’’tiādikā paccayapaṭisaṃyuttakathā. Icchitavatthussa samīpe kathanaṃ sāmantajappā.

Akkosanabhayenāpi dadeyyāti dasahi akkosavatthūhi akkosanaṃ. Tathā vambhanādayo. Upekkhanā upāsakānaṃ dāyakādibhāvato bahi chaḍḍanā. Khipanāti khepavacanaṃ. Taṃ pana avahasitvā vacanaṃ hotīti āha ‘‘uppaṇḍanā’’ti. Pāpanāti adāyakattassa, avaṇṇassa vā patiṭṭhāpanaṃ. Paresaṃ piṭṭhimaṃsakhādanasīlo parapiṭṭhimaṃsiko, tassa bhāvo parapiṭṭhimaṃsikatā. Abbhaṅganti abbhañjanaṃ. Nipisitvā gandhamagganā viyāti anippisite alabbhamānassa gandhassa nipisane lābho viya paraguṇe anippisite alabbhamānānaṃ paccayānaṃ nipisanena lābho daṭṭhabboti.

Nikattuṃ appena lābhena bahukaṃ vañcetvā gahetuṃ icchanaṃ nijigīsanaṃ, tassa bhāvo nijigīsanatā. Tasseva icchanassa pavattiākāro, taṃsahajātaṃ vā gavesanakammaṃ.

Aṅganti hatthapādādiaṅgāni uddissa pavattaṃ vijjaṃ. Nimittanti nimittasatthaṃ. Uppātanti ukkāpātadisāḍāha-bhūmicālādiuppātapaṭibaddhavijjaṃ. Supinanti supinasatthaṃ. Lakkhaṇanti itthipurisānaṃ lakkhaṇajānanasatthaṃ. Mūsikacchinnanti vatthādīnaṃ asukabhāge mūsikacchede sati idaṃ nāma phalaṃ hotīti jānanakasatthaṃ. Palāsaggiādīsu iminā nāma agginā hute idaṃ nāma hotīti aggivasena homavidhānaṃ aggihomaṃ. Iminā nayena dabbihomaṃ veditabbaṃ. Ādi-saddena thusahomādīnaṃ, aññesañca sutte āgatānaṃ micchājīvānaṃ saṅgaho daṭṭhabbo. Vīriyasādhanattā ājīvapārisuddhisīlassa ‘‘paccayapariyesanavāyāmo’’ti vuttaṃ. Tassa pārisuddhi anavajjabhāvo, yena dhammena samena paccayalābho hoti. Na hi alaso ñāyena paccaye pariyesituṃ sakkotīti.

Paccayasannissitasīlavaṇṇanā

18.Paṭisaṅkhāti ayaṃ ‘‘sayaṃ abhiññā’’tiādīsu (mahāva. 11) viya ya-kāralopena niddeso. Yonisoti cettha upāyattho yoniso-saddoti dassento āha ‘‘upāyena pathenā’’ti. ‘‘Paṭisaṅkhāya ñatvā’’ti vatvā tayidaṃ paṭisaṅkhānaṃ paccavekkhaṇanti dassetuṃ ‘‘paccavekkhitvāti attho’’tiādi vuttaṃ. Yathā hi paccavekkhitvāti sītapaṭighātādikaṃ taṃ taṃ payojanaṃ pati pati avekkhitvā, ñāṇena passitvāti attho, evaṃ paṭisaṅkhāyāti tadeva payojanaṃ pati pati saṅkhāya, jānitvāti attho. Ñāṇapariyāyo hi idha saṅkhā-saddoti. Ettha ca ‘‘paṭisaṅkhā yoniso’’tiādi kāmaṃ paccayaparibhogakālena vuccati, dhātuvasena pana paṭikūlavasena vā paccavekkhaṇāya paccayasannissitasīlaṃ sujjhatīti apare. Bhijjatīti keci. Eke pana paṭhamaṃ eva pariyattanti vadanti, vīmaṃsitabbaṃ. ‘‘Cīvara’’nti ekavacanaṃ ekattamattaṃ vācakanti adhippāyena ‘‘antaravāsakādīsu yaṃ kiñcī’’ti vuttaṃ, jātisaddatāya pana tassa pāḷiyaṃ ekavacananti yattakāni cīvarāni yoginā pariharitabbāni, tesaṃ sabbesaṃ ekajjhaṃ gahaṇanti sakkā viññātuṃ, yaṃ kiñcīti vā anavasesapariyādānametaṃ, na aniyamavacanaṃ. ‘‘Nivāseti vā pārupati vā’’ti vikappanaṃ pana paṭisevanapariyāyassa paribhogassa vibhāgadassananti taṃ paññapetvā sayananisīdana-cīvarakuṭikaraṇādivasenāpi paribhogassa saṅgaho daṭṭhabbo.

Payojanānaṃ mariyādā payojanāvadhi, tassa paricchindanavasena yo niyamo, tassa vacanaṃ payojanā…pe… vacanaṃ. Idāni taṃ niyamaṃ vivaritvā dassetuṃ ‘‘ettakameva hī’’tiādi vuttaṃ. Tattha avadhāraṇena līḷāvibhūsāvilambanānaṭambarādivasena vatthaparibhogaṃ nisedheti. Tenāha ‘‘na ito bhiyyo’’ti. Līḷāvasena hi ekacce sattā vatthāni paridahanti ceva upasaṃviyanti ca. Yathā taṃ yobbane ṭhitā nāgarikamanussā. Ekacce vibhūsanavasena, yathā taṃ rūpūpajīviniādayo. Vilambanavasena vilambakā. Naṭambaravasena bhojādayo. Ajjhattadhātukkhobho sītarogādiuppādako. Utupariṇāmanavasenāti utuno parivattanavasena visabhāgasītautusamuṭṭhānena. -saddena hemantādīsu himapātādivasena pavattassa saṅgaho daṭṭhabbo, na uppādeti sītanti adhippāyo. Yadatthaṃ pana taṃ vinodanaṃ, taṃ matthakappattaṃ dassetuṃ ‘‘sītabbhāhate’’tiādi vuttaṃ. Sabbatthāti ‘‘uṇhassa paṭighātāyā’’tiādīsu sabbesu sesapayojanesu. Yadipi sūriyasantāpopi uṇhova, tassa pana ātapaggahaṇena gahitattā ‘‘aggisantāpassā’’ti vuttaṃ. Ekacco dāvaggisantāpo kāyaṃ cīvarena paṭicchādetvā sakkā vinodetunti āha ‘‘tassa vanadāhādīsu sambhavo veditabbo’’ti. Ḍaṃsāti piṅgalamakkhikā. Te pana yasmā ḍaṃsanasīlā, tasmā vuttaṃ ‘‘ḍaṃsanamakkhikā’’ti. Sappādayoti sappasatapadiuṇṇanābhisarabūvicchikādayo. Phuṭṭhasamphassoti phuṭṭhavisamāha. Tividhā hi sappā – daṭṭhavisā phuṭṭhavisā diṭṭhavisā. Tesu purimakā dve eva gahitā. Satapadiādīnampi tādisānaṃ saṅgaṇhanatthaṃ. Niyatapayojanaṃ ekantikaṃ, sabbakālikañca payojanaṃ. Hirī kuppati nillajjatā saṇṭhāti. Tenāha ‘‘vinassatī’’ti. Kūpāvataraṇaṃ vā paṭicchādanaṃ arahatīti kopinaṃ. Hiriyitabbaṭṭhena hirī ca taṃ kopinañcāti hirikopinanti evamettha attho daṭṭhabbo. Tassa cāti ca-saddo pubbe vuttapayojanānaṃ sampiṇḍanattho.

Yaṃ kiñci āhāranti khādanīyabhojanīyādibhedaṃ yaṃ kiñci āharitabbavatthuṃ. Piṇḍāya bhikkhāya ulatīti piṇḍolo, tassa kammaṃ piṇḍolyaṃ. Tena piṇḍolyena bhikkhācariyāya. Patitattāti pakkhipitattā. Piṇḍapāto patte pakkhittabhikkhāhāro. Piṇḍānaṃ vā pātoti ghare ghare laddhabhikkhānaṃ sannipāto. ‘‘Natthi davā’’tiādīsu (dī. ni. aṭṭha. 3.305) sahasā kiriyāpi ‘‘davā’’ti vuccati, tato visesanatthaṃ ‘‘davatthaṃ, kīḷānimittanti vuttaṃ hotī’’ti āha. Muṭṭhikamallā muṭṭhiyuddhayujjhanakā. Ādi-saddena nibuddhayujjhanakādīnaṃ gahaṇaṃ. Balamadanimittanti balaṃ nissāya uppajjanakamado balamado. Taṃ nimittaṃ, balassa uppādanatthanti attho. Porisamadanimittanti porisamado vuccati purisamāno ‘‘ahaṃ puriso’’ti uppajjanakamāno. Asaddhammasevanāsamatthataṃ nissāya pavatto māno, rāgo eva vā porisamadoti keci. Taṃ nimittaṃ. Antepurikā rājorodhā. Sabbesaṃ sannivesayogyatāya vesiyo rūpūpajīviniyo. Maṇḍanaṃ nāma idhāvayavapāripūrīti āha ‘‘aṅgapaccaṅgānaṃ pīṇabhāvanimitta’’nti, paribrūhanahetūti attho. Naṭā nāma raṅganaṭā. Naccakā laṅghakādayo. Vibhūsanaṃ sobhāsamuppādananti āha ‘‘pasannacchavivaṇṇatānimitta’’nti.

Etaṃ padaṃ. Mohūpanissayappahānatthanti mohassa upanissayatāpahānāya. Davā hi mohena hoti, mohañca vaḍḍhetīti tassā vajjanena mohassa anupanissayatā. Dosūpanissayappahānatthanti idaṃ balamadassa, purisamadassa ca dosahetuno vasena vuttaṃ, itarassa pana vasena ‘‘rāgūpanissayappahānattha’’nti vattabbaṃ. Maṇḍanavibhūsanapaṭikkhepo siyā mohūpanissayappahānāyapi, rāgūpanissayatāya pana ujupaṭipakkhoti vuttaṃ ‘‘rāgūpanissayappahānattha’’nti. Yadipi ekaccassa davamade ārabbha parassa paṭighasaṃyojanādīnaṃ uppatti hotiyeva manopadosikadevādīnaṃ viya, attano pana davamade ārabbha yesaṃ savisesaṃ rāgamohamānādayo pāpadhammā uppajjanti. Te sandhāya ‘‘attano saṃyojanuppattipaṭisedhanattha’’nti vatvā maṇḍanavibhūsanāni paṭicca savisesaṃ parassapi rāgamohādayo pavattantīti ‘‘parassapi saṃyojanuppattipaṭisedhanattha’’nti vuttaṃ. Ayoniso paṭipattiyāti ettha kāmasukhallikānuyogaṃ muñcitvā sabbāpi micchāpaṭipatti ayoniso paṭipatti. Purimehi dvīhi padehi ayoniso paṭipattiyā, pacchimehi dvīhi kāmasukhallikānuyogassa pahānaṃ vuttanti vadanti. ‘‘Catūhipi cetehī’’ti pana vacanato sabbehi ubhinnampi pahānaṃ vuttanti veditabbaṃ. Kāmakīḷāpi davantogadhā hotiyeva, purisamadopi kāmasukhallikānuyogassa hetuyevāti.

Cātumahābhūtikassāti catumahābhūte sannissitassa. Rūpakāyassāti catusantatirūpasamūhassa. Ṭhitiyāti ṭhitatthaṃ. Sā panassa ṭhiti pabandhavasena icchitāti āha ‘‘pabandhaṭṭhitattha’’nti. Pavattiyāti jīvitindriyappavattiyā. Tathā hi jīvitindriyaṃ ‘‘yāpanā vattanā’’ti (dha. sa. 19, 634) ca niddiṭṭhaṃ. Tassā ca avicchedo āhārūpayogena hoti. Kāyassa cirataraṃ yāva āyukappo, tāva avatthānaṃ yāpanāti dassento ‘‘cirakālaṭṭhitatthaṃ vā’’ti āha. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘gharūpatthambhamivā’’tiādi vuttaṃ. Tatthāyaṃ yojanā – yathā jiṇṇagharasāmiko gharassa upatthambhanaṃ karoti tassa apatanatthaṃ, yathā ca sākaṭiko akkhabbhañjanaṃ karoti tassa sampavattanatthaṃ, evamesa yogī kāyassa ṭhitatthaṃ, yāpanatthañca piṇḍapātaṃ paṭisevati paribhuñjatīti. Etena ṭhiti nāma apatanaṃ yāpanā pavattīti dasseti. Na davamadamaṇḍanavibhūsanatthanti idaṃ ‘‘yāvadevā’’ti avadhāraṇena nivattitatthadassanaṃ. Tiṭṭhanti upādinnadhammā etāyāti ṭhiti, āyūti āha ‘‘ṭhitīti jīvitindriyassetaṃ adhivacana’’nti. Tathā hi taṃ āyu ‘‘ṭhitī’’ti niddiṭṭhaṃ, ṭhitiyā yāpanāyāti kāyassa ṭhitihetutāya ‘‘ṭhitī’’ti laddhavohārassa jīvitindriyassa pavattanatthanti attho. Tenāha ‘‘jīvitindriyapavattāpanattha’’nti. Ābādhaṭṭhenāti vibādhanaṭṭhena, rogaṭṭhena vā. Jighacchāparamā hi rogā. Uparamatthanti vūpasamatthaṃ. Vaṇālepanamiva vaṇiko. Uṇhasītādīsu abhibhavantesu tappaṭikāraṃ sītuṇhaṃ viya paṭisevatīti sambandho. Maggabrahmacariyaṃ ṭhapetvā sikkhattayasaṅgahā sāsanāvacaritabbā anusāsanī sāsanabrahmacariyanti āha ‘‘sakalasāsanabrahmacariyassa ca maggabrahmacariyassa cā’’ti. Anuggahaṇatthanti anu anu gaṇhanatthaṃ sampādanatthaṃ. Kāyabalaṃ nissāyāti yathāsamāraddhaṃ guṇavisesapāripūrihetubhūtaṃ kāyabalamattaṃ nissāya. Tenāha ‘‘sikkhattayānuyogavasenā’’tiādi. Kantāranittharaṇatthikā jāyampatikā, nadīsamuddanittharaṇatthikā ca puttamaṃsādīni yathā agiddhā amucchitā kevalaṃ taṃ taṃ atthasiddhimeva avekkhantā paṭisevanti tehi vinā asijjhanato, evamayampi kevalaṃ bhavakantāranittharaṇatthiko agiddho amucchito tena vinā asijjhanato piṇḍapātaṃ paṭisevatīti upamāsaṃsandanaṃ.

Itīti pakāratthe nipātapadaṃ. Tena paṭiseviyamānassa piṇḍapātassa paṭisevanākāro gayhatīti āha ‘‘evaṃ iminā piṇḍapātapaṭisevanenā’’ti. Purāṇanti bhojanato purimakālikattā purātanaṃ. Paṭihaṅkhāmīti paṭihanissāmi. Navañca vedanaṃ na uppādessāmīti paṭisevatīti yojanā. Kīdisaṃ, kathañcāti āha ‘‘aparimita…pe… aññataro viyā’’ti. Aparimitaṃ aparimāṇaṃ bhojanaṃ paccayo etissāti aparimitabhojanapaccayā, taṃ aparimitabhojanapaccayaṃ attano gahaṇītejapamāṇato atikkantapamāṇabhojanahetukanti attho. Yo bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto ‘‘āhara hattha’’nti vadati, ayaṃ āharahatthako. Yo bhuñjitvā accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti, ayaṃ alaṃsāṭako. Yo bhuñjitvā uṭṭhātuṃ asakkonto tattheva parivattati, ayaṃ tatravaṭṭako. Yo yathā kākehi āmasituṃ sakkā, evaṃ yāva mukhadvāraṃ āhāreti, ayaṃ kākamāsako. Yo bhuñjitvā mukhe sandhāretuṃ asakkonto tattheva vamati, ayaṃ bhuttavamitako. Etesaṃ aññataro viya. Atha vā purāṇavedanā nāma abhuttapaccayā uppajjanakavedanā. Taṃ ‘‘paṭihanissāmī’’ti paṭisevati. Navavedanā nāma atibhuttapaccayena uppajjanakavedanā. Taṃ ‘‘na uppādessāmī’’ti paṭisevati. Atha vā navavedanā nāma abhuttapaccayena uppajjanakavedanā, tassā anuppannāya anuppajjanatthameva paṭisevati. Abhuttapaccayā uppajjanakāti cetaṃ khuddāya visesanaṃ. Yassā appavatti bhojanena kātabbā, tassā dassanatthaṃ. Abhuttapaccayena, bhuttapaccayena ca uppajjanakānuppajjanakavedanāsu purimā yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyopavaḍḍhanavasena uppajjati. Pacchimāpi khuddānimittāva aṅgadāhasūlādivedanā pavattā. Sā hi bhuttapaccayā pubbe anuppannāva nuppajjissatīti ayametāsaṃ viseso. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

 vedanā. Adhunāti etarahi. Asappāyāparimitabhojanaṃ nissāyāti asappāyāparimitassa āhārassa bhuñjanapayogaṃ āgamma uppajjatīti attho. Purāṇakammapaccayavasenāti pubbe purimajātiyaṃ katattā purāṇassa kammassa paccayatāvasena payogavipattiṃ āgamma uppajjanārahatāya taṃ vajjetvā payogasampattiyā upaṭṭhāpanaṃ dukkhavedanāpaccayaghāto, paṭihananañca hotīti āha ‘‘tassā paccayaṃ vināsento taṃ purāṇañca vedanaṃ paṭihaṅkhāmī’’ti. Ayuttaparibhogo paccaye apaccavekkhitvā paribhogo. So eva katūpacitakammatāya kammūpacayo. Taṃ nissāya paṭicca āyatiṃ anāgate kāle uppajjanato yā cāyaṃ ‘‘navavedanā’’ti vuccatīti yojanā. Yuttaparibhogavasenāti paccavekkhitvā paccayānaṃ paribhogavasena, tassā navavedanāya mūlaṃ ayuttaparibhogakammaṃ anibbattento sabbena sabbaṃ anuppādento. Ettāvatāti ‘‘iti purāṇa’’ntiādinā vuttena padadvayena. ‘‘Vihiṃsūparatiyā’’tiādinā vā padacatukkena yuttaparibhogasaṅgaho pabbajitānucchavikassa paccayaparibhogassa vuttattā. Attakilamathānuyogappahānaṃ jighacchādidukkhapaṭighātassa bhāsitattā. Jhānasukhādīnaṃ paccayabhūtassa kāyasukhassa avissajjanato dhammikasukhāpariccāgo ca dīpito hoti.

Asappāyāparimitūpayogena jīvitindriyupacchedako, iriyāpathabhañjanako vā siyā parissayo, sappāyaparimitūpayogena pana so na hoti. Tathā sati cirakālappavattisaṅkhātā sarīrassa yātrā yāpanā bhavissatīti imamatthaṃ dassento ‘‘parimitaparibhogena…pe… bhavissatī’’ti āha. Yo rogo sāddho asāddho ca na hoti, so yāpyarogo, so etassa atthīti yāpyarogī. So hi niccakālaṃ bhesajjaṃ upasevati, tathā ayampīti. Yadi yātrāpi yāpanā, pubbepi ‘‘yāpanāyā’’ti vuttaṃ, ko ettha visesoti? Pubbe ‘‘yāpanāyā’’ti jīvitindriyayāpanā adhippetā, idha pana catunnampi iriyāpathānaṃ avicchedasaṅkhātā yāpanā yātrāti ayamettha viseso. Buddhapaṭikuṭṭhena micchājīvena paccayapariyesanā ayuttapariyesanā. Dāyakadeyyadhammānaṃ, attano ca pamāṇaṃ ajānitvā paṭiggahaṇaṃ, saddhādeyyavinipātanatthaṃ vā paṭiggahaṇaṃ ayuttapaṭiggahaṇaṃ, yena vā āpattiṃ āpajjati. Apaccavekkhitvā paribhogo ayuttaparibhogo. Tesaṃ parivajjanaṃ dhammena samena paccayuppādanādivasena veditabbaṃ. Dhammena hi paccaye pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ anavajjatā nāma.

Aratīti ukkaṇṭhā. Pantasenāsanesu, adhikusaladhammesu ca anabhirati. Tandīti pacalāyikā niddā. Vijambhitāti thinamiddhābhibhavena kāyassa vijambhanā. Viññūhi garahā viññūgarahā. Ekacco hi anavajjaṃyeva sāvajjaṃ karoti, ‘‘laddhaṃ me’’ti pamāṇādhikaṃ bhuñjitvā taṃ jīrāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati, sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanāpasutā honti. Aññe te ‘‘kiṃ ida’’nti pucchitvā ‘‘asukassa udaraṃ uddhumāta’’ntiādīni sutvā ‘‘niccakālamesa evaṃpakatiko attano kucchipamāṇaṃ nāma na jānātī’’ti nindanti, evaṃ anavajjaṃyeva sāvajjaṃ karoti. Evaṃ akatvā ‘‘anavajjatā ca bhavissatī’’ti paṭisevati. Attano hi pakatiaggibalādiṃ jānitvā ‘‘evaṃ me aratiādīnaṃ abhāvena kāyasukhatā, agarahitabbatā ca bhavissatī’’ti pamāṇayuttameva paṭisevati. Yāvatako bhojanena attho, tassa sādhanena yāvadatthaṃ udarassa paripūraṇena udarāvadehakaṃ bhojanaṃ yāvadatthaudarāvadehakabhojanaṃ, tassa parivajjanena. Seyyāya sayanena laddhabbasukhaṃ seyyasukhaṃ, ubhohi passehi samparivattanakaṃ sayantassa uppajjanasukhaṃ passasukhaṃ , middhena niddāyanena uppajjanasukhaṃ middhasukhaṃ, tesaṃ seyya…pe… sukhānaṃ pahānato catunnaṃ iriyāpathānaṃ yogyabhāvassa paṭipādanaṃ kāyassa catuiriyāpathayogyabhāvapaṭipādanaṃ, tato. Sukho iriyāpathavihāro phāsuvihāro. Pacchime vikappe, sabbavikappesu vā vuttaṃ phāsuvihāralakkhaṇaṃ āgamena samatthetuṃ ‘‘vuttampi heta’’ntiādi vuttaṃ. Tīsupi vikappesu āhārassa ūnaparibhogavaseneva hi phāsuvihāro vuttoti.

Ettāvatāti ‘‘yātrā’’tiādinā vuttena padattayena. ‘‘Yātrā ca me bhavissatī’’ti payojanapariggahadīpanā. Yātrā hi naṃ āhārūpayogaṃ payojetīti. Dhammikasukhāpariccāgahetuko phāsuvihāro majjhimā paṭipadā antadvayaparivajjanato. Imasmiṃ pana ṭhāne aṭṭha aṅgāni samodhānetabbāni – ‘‘neva davāyā’’ti ekaṃ aṅgaṃ, ‘‘na madāyā’’ti ekaṃ, ‘‘na maṇḍanāyā’’ti ekaṃ, ‘‘na vibhūsanāyā’’ti ekaṃ, ‘‘yāvadeva imassa kāyassa ṭhitiyā yāpanāyā’’ti ekaṃ, ‘‘vihiṃsūparatiyā brahmacariyānuggahāyā’’ti ekaṃ, ‘‘iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmī’’ti ekaṃ, ‘‘yātrā ca me bhavissatī’’ti ekaṃ. ‘‘Anavajjatā ca phāsuvihāro cā’’ti ayamettha bhojanānisaṃso. Mahāsivatthero panāha ‘‘heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭhaṅgāni samodhānetabbānī’’ti. Tattha ‘‘yāvadeva imassa kāyassa ṭhitiyā’’ti ekaṃ aṅgaṃ, ‘‘yāpanāyā’’ti ekaṃ, ‘‘vihiṃsūparatiyā’’ti ekaṃ, ‘‘brahmacariyānuggahāyā’’ti ekaṃ, ‘‘iti purāṇañca vedanaṃ paṭihaṅkhāmī’’ti ekaṃ, ‘‘navañca vedanaṃ na uppādessāmī’’ti ekaṃ, ‘‘yātrā ca me bhavissatī’’ti ekaṃ, ‘‘anavajjatā cā’’ti ekaṃ. Phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhārento paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati nāma.

Yattha yatthāti bhummaniddesena sena-saddassa adhikaraṇatthavuttimāha. Tathā āsana-saddassāti. Aḍḍhayogādimhīti ādi-saddena pāsādādiṃ, mañcādiñca saṅgaṇhāti. Yattha yattha vihāre vā aḍḍhayogādimhi vā āsatīti vihāraaḍḍhayogādike ānetvā sambandhitabbaṃ. Idha ādi-saddena pīṭhasanthatādīnampi saṅgaho veditabbo. Parisahanaṭṭhenāti abhibhavanaṭṭhena, vibādhanaṭṭhenāti attho. Utuyeva utuparissayoti sītuṇhādiutuyeva asappāyo vuttanayena utuparissayo. Tassa utuparissayassa vinodanatthaṃ, anuppannassa anuppādanatthaṃ, uppannassa vūpasamanatthañcāti attho. Nānārammaṇato paṭisaṃharitvā kammaṭṭhānabhūte ekasmiṃyeva ārammaṇe cittassa sammadeva layanaṃ paṭisallānaṃ, tattha ārāmo abhirati paṭisallānārāmo, tadatthaṃ. Senāsanaṃ hi vivittaṃ yogino bhāvanānukūlaṃ suññāgārabhāvato. Taṃ panetaṃ atthadvayaṃ vibhāvetuṃ ‘‘yo sarīrābādhacittavikkhepakaro’’tiādi vuttaṃ. Tattha ekībhāvasukhatthanti ekībhāvahetukaṃ sukhaṃ ekībhāvasukhaṃ, tadatthaṃ. Gaṇasaṅgaṇikakilesasaṅgaṇikābhāvena uppajjanakasukhaṃ.

Yadi utuyeva utuparissayo, ‘‘utu ca sītuṇha’’nti sītuṇhapaṭighātaṃ vatvā utuparissayavinodanaṃ kasmā vuttanti codanaṃ sandhāyāha ‘‘kāmañcā’’tiādi. Tattha ‘‘niyataṃ utuparissayavinodana’’nti etena ‘‘sītassa paṭighātāya uṇhassa paṭighātāyā’’ti ettha vuttaṃ sītuṇhaṃ aniyataṃ kadāci kadāci uppajjanakaṃ, utuparissayo pana sabbadābhāvī adhippetoti dasseti. Vuttappakāroti ‘‘sītādiko, asappāyo’’ti ca evaṃ vuttappakāro vivaṭaṅgaṇarukkhamūlādīsu nisinnassa apariguttiyā asaṃvutadvārāditāya pākaṭaparissayā, asappāyarūpadassanādinā apākaṭaparissayā ca bhikkhussa kāyacittānaṃ ābādhaṃ kareyyuṃ. Yattha gutte senāsane ābādhaṃ na karonti. Evaṃ jānitvāti ubhayaparissayarahitanti evaṃ ñatvā paṭisevanto bhikkhu veditabboti sambandho.

Dhātukkhobhalakkhaṇassa, taṃhetukadukkhavedanālakkhaṇassa vā rogassa paṭipakkhabhāvo paṭiayanaṭṭho. Tenāha ‘‘paccanīkagamanaṭṭhenāti attho’’ti, vūpasamanaṭṭhenāti vuttaṃ hoti. Yassa kassacīti sappiādīsu yassa kassaci. Sappāyassāti hi tassa vikāravūpasamenāti adhippāyo. Bhisakkassa kammaṃ tena vidhātabbato. Tenāha ‘‘tena anuññātattā’’ti. Nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi. Vivaṭaparikkhepo parikkhā uḍḍāpo pākāro esikā paligho pākārapatthaṇḍilanti satta ‘‘nagaraparikkhārā’’ti vadanti. Sīlaparikkhāroti suvisuddhasīlālaṅkāro . Ariyamaggo hi idha ‘‘ratho’’ti adhippeto. Tassa ca sammāvācādayo alaṅkāraṭṭhena ‘‘parikkhāro’’ti vuttā. Jīvitaparikkhārāti jīvitassa pavattikāraṇāni. Samudānetabbāti sammā uddhaṃ uddhaṃ ānetabbā pariyesitabbā. Parivāropi hoti antarāyānaṃ parito vāraṇato. Tenāha ‘‘jīvita…pe… rakkhaṇato’’ti.

Tattha antaranti vivaraṃ, okāsoti attho. Verikānaṃ antaraṃ adatvā attano sāmikānaṃ parivāretvā ṭhitasevakā viya rakkhaṇato. Assāti jīvitassa. Kāraṇabhāvatoti cirappavattiyā kāraṇabhāvato. Rasāyanabhūtaṃ hi bhesajjaṃ sucirampi kālaṃ jīvitaṃ pavattetiyeva. Yadipi anuppannā eva dukkhavedanā bhesajjaparibhogena paṭihaññanti, na uppannā tāsaṃ saraseneva bhijjanato, uppannasadisā pana ‘‘uppannā’’ti vuccanti. Bhavati hi taṃsadisesu tabbohāro, yathā sā eva tittiri, tāniyeva osadhānīti. Tasmā vuttaṃ ‘‘uppannānanti jātānaṃ bhūtānaṃ nibbattāna’’nti. Sañcayato paṭṭhāya so dhātukkhobho samuṭṭhānaṃ etesanti taṃsamuṭṭhānā. ‘‘Dukkhavedanā’’ti vatvā sā akusalasabhāvāpi atthīti tato visesetuṃ ‘‘akusalavipākavedanā’’ti vuttaṃ. Byābādhanaṭṭhena byābādho, byābādhova byābajjhaṃ, dukkhanti attho. Natthi ettha byābajjhanti abyābajjhaṃ, niddukkhatā. Tenāha ‘‘abyābajjhaparamatāyā’’ti niddukkhaparamatāyāti. Taṃ dukkhanti roganimittakaṃ dukkhaṃ.

Cīvarādīnaṃ paccayānaṃ nissayanaṃ paribhogo evāti dassetuṃ ‘‘te paṭicca nissāyā’’ti vatvā ‘‘paribhuñjamānā’’ti vuttaṃ. Pavattantīti jīvanti. Jīvanampi hi pavattanaṃ, yato jīvitindriyaṃ ‘‘pavattanarasa’’nti vuccati.

Catupārisuddhisampādanavidhivaṇṇanā

19. Evaṃ pātimokkhasaṃvarādibhedena niddiṭṭhaṃ sīlaṃ puna sādhanavibhāgena dassetuṃ ‘‘evametasmi’’ntiādimāraddhaṃ. Tattha sādhīyati sampādiyati etenāti sādhanaṃ, saddhā sādhanaṃ etassāti saddhāsādhano. Nanu ca vīriyasatipaññāhipi vinā pātimokkhasaṃvaro na sijjhatīti? Saccaṃ na sijjhati, saddhāya pana visesahetubhāvaṃ sandhāya evaṃ vuttanti dassento āha

‘‘Sāvakavisayātītattāsikkhāpadapaññattiyā’’ti. Garukalahukādibhede otiṇṇe vatthusmiṃ tassa tassa aparādhassa anurūpaṃ sikkhāpadapaññāpanaṃ nāma sāvakānaṃ avisayo, buddhānaṃ eva visayo. Sikkhāpadapaññāpanaṃ tāva tiṭṭhatu, tassa kālopi nāma sāvakānaṃ avisayo, buddhānaṃ eva visayoti dassento ‘‘sikkhāpadapaññattiyācanapaṭikkhepo cettha nidassana’’nti āha. Tathā hi vuttaṃ ‘‘āgamehi tvaṃ sāriputta, āgamehi tvaṃ sāriputta, tathāgatova tattha kālaṃ jānissatī’’ti (pārā. 21). Tattha ca-saddo samuccayattho. Tena ‘‘apaññattaṃ na paññapema, paññattaṃ na samucchindāma, yathāpaññattesu sikkhāpadesu samādāya vattāmā’’ti (pārā. 565) evamādīnaṃ saṅgaho daṭṭhabbo. Saddhāyāti saddahanena satthari, dhamme ca saddhāya paccupaṭṭhāpanena. Jīvitepi pageva jīvitaparikkhāreti adhippāyo.

Kikīva aṇḍanti kikīsakuṇikā viya attano aṇḍaṃ. Sā kira jīvitampi pariccajitvā aṇḍameva rakkhati. Camarīva vāladhinti camarīmigo viya attano vāladhiṃ. Camarīmigā kira byādhena paripātiyamānā jīvitampi pariccajitvā kaṇḍakagumbādīsu laggaṃ attano vālameva rakkhanti. Piyaṃva puttaṃ ekakanti ānetvā sambandhitabbaṃ. Yathā hi ekaputtako kuṭumbiko taṃ ekaputtaṃ, ekanayano ca taṃ ekanayanaṃ suṭṭhutaraṃ rakkhati. Tatheva sīlaṃ anurakkhamānakāti anukampanavasena vuttaṃ. Supesalāti suṭṭhu piyasīlā. Sadā sabbakālaṃ daharamajjhimatherakālesu. Channampi gāravānaṃ vasena sagāravā, garukāravantoti attho.

Evameva khoti yathā mahāsamuddo ṭhitadhammo velaṃ nātikkamati, evameva. Mama sāvakāti ariyasāvake sandhāyāha. Te hi dhuvasīlā. Imasmiṃ attheti jīvitahetupi sīlassa avītikkamane.

Mahāvattaniaṭavī nāma viñjhāṭavī. Himavantapasse aṭavīti keci. Theranti nāmagottavasena apaññātaṃ ekaṃ theraṃ. Nipajjāpesuṃ gantvā kassaci mā āroceyyāti.

Pūtilatāyāti gaḷocilatāya. Samasīsīti jīvitasamasīsī. Yassa hi kilesasīsaṃ avijjaṃ maggapaṭipāṭiyā arahattamaggo pariyādiyati, tato ekūnavīsatime paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgottaraṇe vaṭṭasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati, so imāya vārasamatāya ‘‘jīvitasamasīsī’’ti vuccati. So ca thero tathā parinibbāyi. Tena vuttaṃ ‘‘samasīsī hutvā parinibbāyī’’ti. Abhayatthero kira mahābhiñño. Tasmā cetiyaṃ kārāpesīti vadanti. Appevāti appeva nāma attano jīvitampi jaheyya, na bhindeti na bhindeyya, na vītikkameyya.

Satiyāadhiṭṭhitānanti pageva upaṭṭhitāya satiyā ārakkhavasena adhiṭṭhitānaṃ indriyānaṃ. Ananvāssavanīyatoti dvārabhāvena abhijjhādīhi ananubandhitabbato. Varanti seṭṭhaṃ. Tattāyāti uṇhāya. Ādittāyāti ādito paṭṭhāya dittāya. Sampajjalitāyāti samantato jalantiyā. Sajotibhūtāyāti ekajālībhūtāya. Sampalimaṭṭhanti sabbaso āmaṭṭhaṃ, añcitanti attho. Na tveva varanti ānetvā sambandhitabbaṃ. Rūpesūti rūpārammaṇesu. Anubyañjanaso nimittaggāhoti kilesānaṃ anu anu byañjanavasena uppādanena pākaṭīkaraṇavasena subhādinimittaggāho, atha vā anubyañjanasoti hatthapādādianubyañjanato, nimittaggāhoti itthipurisādisubhādinimittaggahaṇaṃ. Cakkhudvārādipavattassāti cakkhudvārādīhi pavattassa. Viññāṇassāti javanaviññāṇassa. Nimittādiggāhaṃ nisedhentena sampādetabboti sambandho. Asaṃvihitasākhāparivāranti sammā avihitavatiparikkhepaṃ. Parassahārīhīti parasantakāvahārakehi corehi. Samativijjhatīti sabbaso ativijjhati anupavisati.

Rūpesūti rūpahetu rūpanimittaṃ. Uppajjanakaanatthato rakkha indriyanti sambandho. Evaṃ sesesu. Ete hi dvārāti ete cakkhādidvārā. Satikavāṭena asaṃvutattā vivaṭā. Tato eva arakkhitā. Kilesuppattiyā hetubhāvena taṃsamaṅginaṃ hanantīti kāraṇūpacāreneva vuttaṃ. Ete vā rūpādayo. Kilesānaṃ ārammaṇabhūtā dvārā cakkhādidvārā. Te kīdisā vivaṭā arakkhitā asaṃvutacakkhādihetuṃ taṃsamaṅginaṃ hanantīti kāraṇūpacāreneva vuttaṃ. Agāranti gehaṃ. Ducchannanti na sammā chāditaṃ. Abhāvitanti lokuttarabhāvanārahitaṃ.

Sampāditetiādissa vodānapakkhassa attho vuttavipariyāyena veditabbo. Ayaṃ pana sabbaso kilesānaṃ anuppādo atiukkaṭṭhadesanā maggenāgatasadisattā. Sampādetabboti ‘‘na punevaṃ karissa’’nti adhiṭṭhānasuddhiyā sampādetabbo.

Adhunāpabbajitenāti na cirapabbajitena, navapabbajitenāti attho. Kāmarāgena ḍayhāmīti kāmarāgagginā pariḍayhāmi. So ca pana dāho idāni cittagatoti dassento āha ‘‘cittaṃ me pariḍayhatī’’ti. Sādhūti āyācanā. Nibbāpananti tassa nibbāpanupāyaṃ. Gotamāti theraṃ gottena ālapati.

Saññāyavipariyesāti ‘‘asubhe subha’’nti pavattasaññāvipariyesahetu viparītasaññānimittaṃ. Nimittaṃ parivajjehi kīdisaṃ? Rāgūpasañhitaṃ rāguppattihetubhūtaṃ subhanimittaṃ parivajjehi na manasi karohi. Na kevalaṃ subhanimittassāmanasikāro eva, atha kho asubhabhāvanāya attano cittaṃ bhāvehi. Kathaṃ? Ekaggaṃ susamāhitaṃ yathā taṃ asubhārammaṇe vikkhepābhāvena ekaggaṃ, suṭṭhu appitabhāvena susamāhitañca hoti, evaṃ bhāvehīti. Evaṃ samathabhāvanāya kāmarāgassa vikkhambhanaṃ dassetvā idāni samucchedanavidhiṃ dassetuṃ ‘‘saṅkhāre’’tiādi vuttaṃ. Tattha saṅkhāre parato passāti sabbepi saṅkhāre avidheyyakatāya ‘‘pare’’ti passa. Aniccatāya pana udayabbayapaṭipīḷitattā dukkhato, anattasabhāvattā, attavirahato ca no attato passa. Evaṃ lakkhaṇattayaṃ āropetvā vipassanaṃ vaḍḍhento maggapaṭipāṭiyā catutthamaggena sabbaso nibbāpehi mahārāgaṃ tebhūmakassa abhibhavanato mahāvisayatāya mahārāgaṃ vūpasamehi. Yathā etarahi, evaṃ mā ḍayhittho punappunanti daḷhataraṃ rāgavinodane niyojesi.

Evaṃ indriyasaṃvarasīlassa sampādane vidhiṃ dassetvā evaṃ taṃ susampāditaṃ hotīti nayaṃ dassetuṃ ‘‘apicā’’tiādinā tattha paripūrakārino there nidasseti. Tattha ‘‘leṇaṃ na ullokitapubba’’nti idaṃ sabbattheva therassa yugamattadassitāya vuttaṃ. Kiṃ pana thero senāsanaṃ na sodheti ? ‘‘Ullokā paṭhamaṃ ohāretabba’’nti hi vuttaṃ, antevāsikādayo eva kirassa senāsanaṃ sodhenti. Assa nāgarukkhassa.

Tasmiṃ gāmeti mahāgāme. Taruṇā thaññapivanakā puttadhītaro yāsaṃ tā taruṇaputtā, tāsaṃ. Lañjāpesīti thanapaṭṭikāya thane bandhāpetvā rājamuddikāya lañjāpesi. Rājā theraṃ cirataraṃ daṭṭhuṃ kālavikkhepaṃ karonto ‘‘sve sīlāni gaṇhissāmī’’ti āha. Thero rañño ca deviyā ca vandanakāle sattākāramattaṃ gaṇhāti. Itthī purisoti pana vivekaṃ na karoti. Tenāha ‘‘vavatthānaṃ na karomī’’ti. ‘‘Aho suparisuddhasīlo vatāyaṃ ayyo’’ti daṇḍadīpikaṃ gahetvā aṭṭhāsi. Atiparisuddhaṃ pākaṭanti sappāyalābhena kammaṭṭhānaṃ ativiya parisuddhaṃ vibhūtaṃ ahosi. Sakalaṃ pabbataṃ unnādayantoti pathavikampanena sakalaṃ pabbataṃ ekaṃ ninnādaṃ karonto. Tannivāsidevatānaṃ sādhukāradānenāti keci. Bhantoti anavaṭṭhito. Bāloti taruṇadārako. Utrastoti ñātakehi vinābhāvena santrasto.

Visagaṇḍakarogoti thanakandaḷarogamāha. Māsarogādikopi visagaṇḍakarogoti vadanti. Yato pabbajito, tato paṭṭhāya pabbajitakālato pabhutīti attho. Indriyānīti indriyasaṃvarasīlāni. Tesu hi bhinnesu indriyānipi bhinnānīti vuccanti ārakkhābhāvato, indriyāneva vā nimittānubyañjanaggāhassa dvārabhūtāni bhinnāni nāma taṃsamaṅgino anatthuppattito, vipariyāyato abhinnānīti veditabbāni. Indriyānaṃ vā ayoniso upasaṃhāro bhedanaṃ, yoniso upasaṃhāro abhedananti apare. Mittattherovāti mahāmittatthero viya. Vareti seṭṭhe.

Tathā vīriyenāti tathā-saddena vīriyaṃ viseseti. Yathā sati anavajjalakkhaṇāva indriyasaṃvarasādhanaṃ, tathā vīriyaṃ anavajjalakkhaṇaṃ ājīvapārisuddhisādhananti. Vīriyāpekkhameva visesanaṃ daṭṭhabbaṃ. Tenevāha ‘‘sammāāraddhavīriyassā’’ti. Ayuttā esanā anesanā, yathāvuttamicchājīvasaṅgahā. Sā eva satthusāsanassa na patirūpāti appatirūpaṃ, taṃ anesanaṃ appatirūpaṃ. Atha vā patirūpavirodhinī appatirūpā, pariggahitadhutaṅgassa dhutaṅganiyamavirodhinī yassa kassaci sallekhavikopinī paṭipatti. Imasmiṃ pakkhe ca-saddo luttaniddiṭṭho, anesanaṃ, appatirūpañca pahāyāti. Paṭisevamānena parivajjayatā sampādetabbāti sambandho. ‘‘Parisuddhuppāde’’ti imināva dhammadesanādīnaṃ parisuddhāya samuṭṭhānatā dīpitā hotīti ‘‘dhammadesanādīhi cassa guṇehi pasannāna’’nti vuttaṃ. Ādi-saddena bāhusaccavattaparipūraṇairiyāpathasampattiādīnaṃ gahaṇaṃ veditabbaṃ. Dhutaguṇe cassa pasannānanti etthāpi eseva nayo. Piṇḍapātacariyādīhīti ādi-saddena mittasuhajjapaṃsukūlacariyādīnaṃ saṅgaho daṭṭhabbo. Dhutaṅganiyamānulomenāti taṃtaṃdhutaṅganiyatāya paṭipattiyā anulomavasena, avikopanavasenāti attho. Mahicchasseva micchājīvena jīvikā, na appicchassa. Appicchatāya ukkaṃsagatāya micchājīvassa asambhavo evāti dassetuṃ ‘‘ekabyādhivūpasamattha’’ntiādi vuttaṃ. Tattha pūtiharitakīti pūtimuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitaṃ haritakaṃ. Ariyavaṃso etassa atthīti, ariyavaṃse vā niyuttoti ariyavaṃsiko, paccayagedhassa dūrasamussāritattā uttamo ca so ariyavaṃsiko cāti uttamaariyavaṃsiko. Yassa kassacīti pariggahitāpariggahitadhutaṅgesu yassa kassaci.

Nimittaṃ nāma paccaye uddissa yathā adhippāyo ñāyati evaṃ nimittakammaṃ. Obhāso nāma ujukameva akathetvā yathā adhippāyo vibhūto hoti, evaṃ obhāsanaṃ. Parikathā nāma pariyāyena kathanaṃ. Tathā uppannanti nimittādivasena uppannaṃ.

Dvāraṃ dinnanti rogasīsena paribhogassa dvāraṃ dinnaṃ. Tasmā arogakālepi paribhuñjituṃ vaṭṭati, āpatti na hotīti attho. Tenāha ‘‘kiñcāpi āpatti na hotī’’tiādi. Na vaṭṭatīti sallekhapaṭipattiyaṃ ṭhitassa na vaṭṭati, sallekhaṃ kopetīti adhippāyo. ‘‘Ājīvaṃ pana kopetī’’ti imināva senāsanapaṭisaṃyuttadhutaṅgadharassa nimittādayo na vaṭṭantīti vadanti. Tadaññadhutaṅgadharassāpi na vaṭṭantiyevāti apare. Akarontoti yathāsakaṃ anuññātavisayepi akaronto. Aññatrevāti ṭhapetvā eva.

Gaṇavāsaṃ pahāya araññāyatane paṭippassaddhivivekassa muddhabhūtāya aggaphalasamāpattiyā viharanto mahāthero ‘‘pavivekaṃ brūhayamāno’’ti vutto. Udarasannissito vātābādho udaravātābādho. Asambhinnaṃ khīraṃ etassāti asambhinnakhīraṃ, tadeva pāyāsanti asambhinnakhīrapāyāsaṃ, udakena asammissakhīrena pakkapāyāsanti attho. Tassāti pāyāsassa. Uppattimūlanti ‘‘gihikāle me, āvuso, mātā sappimadhusakkarādīhi yojetvā asambhinnakhīrapāyāsaṃ adāsi, tena me phāsu ahosī’’ti attano vacīnicchāraṇasaṅkhātaṃ uppattihetuṃ. ‘‘Aparibhogāraho piṇḍapāto’’ti kasmā vuttaṃ, nanu therassa obhāsanādicittuppattiyeva natthīti? Saccaṃ natthi, ajjhāsayaṃ pana ajānantā ekacce puthujjanā tathā maññeyyuṃ, anāgate ca sabrahmacārino evaṃ mama diṭṭhānugatiṃ āpajjeyyunti paṭikkhipi. Apica mahātherassa paramukkaṃsagatā sallekhapaṭipatti. Tathā hi daharabhikkhuno ‘‘kassa sampannaṃ na manāpa’’nti (pāci. 209, 257, 612, 1228, 1234; cūḷava. 343) vacanaṃ nissāya yāva parinibbānā piṭṭhakhādanīyaṃ na khādati.

Vacīviññattivipphārāti vacīnicchāraṇahetu. Atthaviññāpanavasena pavattamāno hi saddo asatipi viññattiyā tassa kenaci paccayena paccayabhāve vacīviññattivaseneva pavattatīti ‘‘vacīviññattivipphāro’’ti vuccati. Bhuttoti bhuttavā sace bhaveyyaṃ ahaṃ. Sāti assa. Akāralopena hi niddeso ‘‘evaṃsa te’’tiādīsu (ma. ni. 1.23; a. ni. 6.58; 8.7) viya. Antaguṇanti antabhogo. Bahi careti āsayato nikkhamitvā gocaraggahaṇavasena bahi yadi vicareyya. Paramappicchaṃ dassetuṃ lokavohārenevamāha. Loke hi ayuttabhojanaṃ odariyaṃ garahantā evaṃ vadanti ‘‘kiṃsu nāma tassa antāni bahi carantī’’ti. Ārādhemīti ādito paṭṭhāya rādhemi, vase vattemīti attho.

Mahātissatthero kira dubbhikkhakāle maggaṃ gacchanto bhattacchedena, maggakilamathena ca kilantakāyo dubbalo aññatarassa phalitassa ambassa mūle nipajji, bahūni ambaphalāni tahaṃ tahaṃ patitāni honti. Tattheko vuḍḍhataro upāsako therassa santikaṃ upagantvā parissamaṃ ñatvā ambapānaṃ pāyetvā attano piṭṭhiṃ āropetvā vasanaṭṭhānaṃ neti. Thero –

‘‘Na pitā napi te mātā, na ñāti napi bandhavo;

Karotetādisaṃ kiccaṃ, sīlavantassa kāraṇā’’ti. (visuddhi. 1.20) –

Attānaṃ ovaditvā sammasanaṃ ārabhitvā vipassanaṃ vaḍḍhetvā tassa piṭṭhigato eva maggapaṭipāṭiyā arahattaṃ sacchākāsi. Imaṃ sandhāya vuttaṃ ‘‘ambakhādakamahātissattheravatthupi cettha kathetabba’’nti. Sabbathāpīti sabbappakārenapi anesanavasena, cittuppattivasenapi, pageva kāyavacīvipphanditavasenāti adhippāyo. Tenāha ‘‘anesanāyā’’tiādi.

Apaccavekkhitaparibhoge iṇaparibhogaāpattiādīnavassa, tabbipariyāyato paccavekkhitaparibhoge ānisaṃsassa ca dassanaṃ ādīnavānisaṃsadassanaṃ. Tassa pana paccayādhikārattā vuttaṃ ‘‘paccayesū’’ti. Kāraṇakāraṇampi hi kāraṇabhāvena vuccati yathā tiṇehi bhattaṃ siddhanti. Yena kāraṇena bhikkhuno apaccavekkhitaparibhogo nāma siyā, tasmiṃ vajjite paccayasannissitasīlaṃ sijjhati, visujjhati cāti dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tattha paccayagedhanti gedhaggahaṇeneva sammohopi gahitoti daṭṭhabbo tena saha pavattanato, tadupanissayato ca. Dhammena samena uppanneti idaṃ paccayānaṃ āgamanasuddhidassanaṃ, na paccayasannissitasīlavisuddhidassanaṃ. Paccayānaṃ hi idamatthitaṃ upadhāretvā paribhuñjanaṃ paccayasannissitasīlaṃ. Yasmā pana te paccayā ñāyādhigatā eva bhikkhunā paribhuñjitabbā, tasmā vuttaṃ ‘‘dhammena samena uppanne paccaye’’ti. Yathāvuttena vidhināti ‘‘sītassa paṭighātāyā’’tiādinā (ma. ni. 1.23; a. ni. 6.58; mahāni. 206) vuttavidhinā.

Dhātuvasenavāti ‘‘yathāpaccayaṃ vattamānaṃ dhātumattamevetaṃ, yadidaṃ cīvarādi, tadupabhuñjako ca puggalo’’ti evaṃ dhātumanasikāravasena vā. Paṭikūlavasena vāti piṇḍapāte tāva āhāre paṭikūlasaññāvasena, ‘‘sabbāni pana imāni cīvarādīni ajigucchanīyāni, imaṃ pūtikāyaṃ patvā ativiya jigucchanīyāni jāyantī’’ti evaṃ paṭikūlamanasikāravasena vā. Tato uttarīti paṭilābhakālato upari. Anavajjovaparibhogo āditova paññāya parisodhitattā adhiṭṭhahitvā ṭhapitapattacīvarānaṃ viyāti. Paccavekkhaṇāya ādisuddhidassanaparametaṃ, na paribhogakāle paccavekkhaṇapaṭikkhepaparaṃ. Tenāha ‘‘paribhogakālepī’’tiādi. Tatrāti tasmiṃ paribhogakāle paccavekkhaṇe. Sanniṭṭhānakaroti asandehakaro ekantiko.

Theyyaparibhogo nāma anarahassa paribhogo. Bhagavatāpi attano sāsane sīlavato paccayā anuññātā, na dussīlassa. Dāyakānampi sīlavato eva pariccāgo, na dussīlassa. Attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā, dāyakehi ca apariccattattā dussīlassa paribhogo theyyāya paribhogo theyyaparibhogo. Iṇavasena paribhogo iṇaparibhogo, paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho. Tasmāti ‘‘sīlavato’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Cīvaraṃ kāyato mocetvā paribhoge paribhoge purebhatta…pe… pacchimayāmesu paccavekkhitabbanti sambandho. Tathā asakkontena yathāvuttakālavisesavasena ekadivase catukkhattuṃ tikkhattuṃ dvikkhattuṃ sakiṃyeva vā paccavekkhitabbaṃ. Sace aruṇaṃ uggacchati, iṇaparibhogaṭṭhāne tiṭṭhati. Hiyyo yaṃ mayā cīvaraṃ paribhuttaṃ, taṃ yāvadeva sītassa paṭighātāya…pe… hirikopīnapaṭicchādanatthaṃ. Hiyyo yo mayā piṇḍapāto paribhutto, so ‘‘neva davāyā’’tiādinā sace atītaparibhogapaccavekkhaṇaṃ na kareyyāti vadanti, taṃ vīmaṃsitabbaṃ. Senāsanampi paribhoge paribhogeti pavese pavese. Satipaccayatāti satiyā paccayabhāvo paṭiggahaṇassa, paribhogassa ca paccavekkhaṇasatiyā paccayabhāvo yujjati, paccavekkhitvāva paṭiggahetabbaṃ, paribhuñjitabbañcāti attho. Tenevāha ‘‘satiṃ katvā’’tiādi. Evaṃ santepīti yadipi dvīsupi ṭhānesu paccavekkhaṇā yuttā, evaṃ santepi. Apare panāhu – sati paccayatāti sati bhesajjaparibhogassa paccayabhāve, sati paccayeti attho. Evaṃ santepīti paccaye satipīti. Taṃ tesaṃ matimattaṃ. Tathā hi paccayasannissitasīlaṃ paccavekkhaṇāya visujjhati, na paccayassa bhāvamattena.

Evaṃ paccayasannissitasīlassa visuddhiṃ dassetvā teneva pasaṅgena sabbāpi visuddhiyo dassetuṃ ‘‘catubbidhā hi suddhī’’tiādimāha. Tattha sujjhati etāyāti suddhi, yathādhammaṃ desanāva suddhi desanāsuddhi. Vuṭṭhānassāpi cettha desanāya eva saṅgaho daṭṭhabbo. Chinnamūlāpattīnaṃ pana abhikkhutāpaṭiññāva desanā. Adhiṭṭhānavisiṭṭho saṃvarova suddhi saṃvarasuddhi. Dhammena samena paccayānaṃ pariyeṭṭhi eva suddhi pariyeṭṭhisuddhi. Catūsupi paccayesu vuttavidhinā paccavekkhaṇāva suddhi paccavekkhaṇasuddhi. Esa tāva suddhīsu samāsanayo. Suddhimantesu pana desanā suddhi etassāti desanāsuddhi. Sesesupi eseva nayo. Suddhi-saddo pana vuttanayova. Evanti saṃvarabhedaṃ sandhāyāha. Pahāyāti vajjetvā, akatvāti attho.

Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā. Ananuññātesu sabbena sabbaṃ paribhogābhāvato, anuññātesu eva ca paribhogasambhavato bhikkhūhi paribhuñjitabbapaccayā bhagavato santakā. ‘‘Dhammadāyādā me, bhikkhave, bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā’’’ti (ma. ni. 1.29) evaṃ pavattaṃ dhammadāyādasuttañca ettha etasmiṃ atthe sādhakaṃ.

Avītarāgānaṃ taṇhāparavasatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruciparibhogasambhavato. Tathā hi te paṭikūlampi appaṭikūlākārena, appaṭikūlampi paṭikūlākārena, tadubhayampi vajjetvā ajjhupekkhanākārena paccaye paribhuñjanti, dāyakānañca manorathaṃ paripūrenti. Tenāha ‘‘te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantī’’ti.

Sabbesanti ariyānaṃ, puthujjanānañca. Kathaṃ puthujjanānaṃ ime paribhogā sambhavanti? Upacāravasena. Yo hi puthujjanassāpi sallekhapaṭipattiyaṃ ṭhitassa paccayagedhaṃ pahāya tattha tattha anupalittena cittena paribhogo, so sāmiparibhogo viya hoti. Sīlavato pana paccavekkhitaparibhogo dāyajjaparibhogo viya hoti, dāyakānaṃ manorathassa avirādhanato. Tathā hi vuttaṃ ‘‘dāyajjaparibhogeyeva vā saṅgahaṃ gacchatī’’ti. Kalyāṇaputhujjanassa paribhoge vattabbameva natthi, tassa sekkhasaṅgahato. Sekkhasuttaṃ (saṃ. ni. 5.13) hetassatthassa sādhakaṃ. Tenāha ‘‘sīlavāpihī’’tiādi. Paccanīkattāti yathā iṇāyiko attano ruciyā icchitadesaṃ gantuṃ na labhati, evaṃ iṇaparibhogayutto lokato nissarituṃ na labhatīti tappaṭipakkhattā sīlavato paccavekkhitaparibhogo āṇaṇyaparibhogoti āha ‘‘āṇaṇyaparibhogo vā’’ti. Etena nippariyāyato catuparibhogavinimutto visuṃyevāyaṃ paribhogoti dasseti. Imāya sikkhāyāti sīlasaṅkhātāya sikkhāya. Kiccakārīti paṭiññānurūpaṃ paṭipajjanato yuttapattakārī.

Idāni tameva kiccakāritaṃ suttapadena vibhāvetuṃ ‘‘vuttampi ceta’’ntiādi vuttaṃ. Tattha vihāranti patissayaṃ. Sayanāsananti mañcādiṃ. Ubhayenapi senāsanameva vuttaṃ. Āpanti udakaṃ. Saṅghāṭirajūpavāhananti paṃsumalādino saṅghāṭigatarajassa dhovanaṃ. Sutvāna dhammaṃ sugatena desitanti cīvarādīsu ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā’’tiādinā (ma. ni. 1.23; a. ni. 6.58; mahāni. 206) nayena bhagavatā desitaṃ dhammaṃ sutvā. Saṅkhāya seve varapaññasāvakoti ‘‘piṇḍa’’nti vuttaṃ piṇḍapātaṃ, vihārādipadehi vuttaṃ senāsanaṃ, ‘‘pipāsāgelaññassa vūpasamanato pānīyampi gilānapaccayo’’ti āpamukhena dassitaṃ gilānapaccayaṃ, saṅghāṭiyādicīvaranti catubbidhaṃ paccayaṃ saṅkhāya ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; 8.9; dha. sa. 1355) nayena paccavekkhitvā. Seve sevituṃ sakkuṇeyya uttamapaññassa bhagavato sāvako sekho vā puthujjano vā.

Yasmā ca saṅkhāya sevī varapaññasāvako, tasmā hi piṇḍe…pe… pokkhare vāribindu, tathā hoti. Kālenāti ariyānaṃ bhojanakāle. Laddhāti labhitvā. Paratoti aññato dāyakato. Anuggahāti anukampāya bahumhi upanīte mattaṃ so jaññā jāneyya satataṃ sabbakālaṃ upaṭṭhito upaṭṭhitassati. Ālepanarūhane yathāti bhesajjalepanena vaṇassa ruhane viya, mattaṃ jāneyyāti yojanā. Āhareti āhareyya. ‘‘Āhareyyāhāra’’nti vā pāṭho. Yāpanatthanti sarīrassa yāpanāya. Amucchitoti taṇhāmucchāya amucchito gedhaṃ taṇhaṃ anāpanno.

Attano mātulassa saṅgharakkhitattherasseva nāmassa gahitattā bhāgineyyasaṅgharakkhitasāmaṇero. Sālikūranti sālibhattaṃ. Sunibbutanti susītalaṃ. Asaññatoti apaccavekkhaṇaṃ sandhāyāha. Sabbāsavaparikkhīṇoti parikkhīṇasabbāsavo.

Paṭhamasīlapañcakavaṇṇanā

20. Pariyanto etesaṃ atthīti pariyantāni, pariyantāni sikkhāpadāni yesaṃ te pariyantasikkhāpadā, tesaṃ pariyantasikkhāpadānaṃ. Upasampannānanti ṭhapetvā kalyāṇaputhujjanasekkhāsekkhe tadaññesaṃ upasampannānaṃ. Sāmaññajotanāpi hi visese tiṭṭhati. Kusaladhamme yuttānanti vipassanācāre yuttapayuttānaṃ. Sekkhadhammā pariyantā paramā mariyādā etassāti sekkhapariyanto. Nāmarūpaparicchedato, kusaladhammasamādānato vā pana paṭṭhāya yāva gotrabhū, tāva pavattakusaladhammappabandho sekkhadhamme āhacca ṭhito sekkhapariyanto. Sekkhadhammānaṃ vā heṭṭhimantabhūtā sikkhitabbā lokiyā tisso sikkhā sekkhapariyanto, tasmiṃ sekkhapariyante. Paripūrakārīnanti kiñcipi sikkhaṃ ahāpetvā pūrentānaṃ. Uparivisesādhigamatthaṃ kāye ca jīvite ca anapekkhānaṃ. Tato eva sīlapāripūriatthaṃ pariccattajīvitānaṃ. Diṭṭhisaṃkilesena aparāmasanīyato pārisuddhivantaṃ sīlaṃ aparāmaṭṭhapārisuddhisīlaṃ. Kilesānaṃ sabbaso paṭippassaddhiyā pārisuddhivantaṃ sīlaṃ paṭippassaddhipārisuddhisīlaṃ.

Anupasampannānaṃ asekkhānaṃ, sekkhānaṃ, kalyāṇaputhujjanānañca sīlaṃ mahānubhāvatāya ānubhāvato apariyantamevāti āha ‘‘gaṇanavasena sapariyantattā’’ti. Kāyavācānaṃ saṃvaraṇato, vinayanato ca saṃvaravinayā. Peyyālamukhena niddiṭṭhāti tattha tattha satthārā desitavitthāranayena yathāvuttagaṇanato niddiṭṭhā. Sikkhāti sīlasaṅkhātā sikkhā. Vinayasaṃvareti vinayapiṭake. Gaṇanavasena sapariyantampi upasampannānaṃ sīlanti heṭṭhā vuttaṃ ānetvā sambandhitabbaṃ. Yaṃ kiñci hi upasampannena sikkhitabbaṃ sīlaṃ nāma, tattha kassacipi anavasesato anavasesavasenaSamādānabhāvanti samādānasabbhāvaṃ. Lābha…pe… vasena adiṭṭhapariyantabhāvo lābhādihetu sīlassa avītikkamo.

Dhanaṃ caje aṅgavarassa hetu pāripanthikacorādīhi upadduto. Aṅgaṃ caje jīvitaṃ rakkhamāno sappadaṭṭhādikāle. Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, caje naro dhammamanussaranto sutasomamahābodhisattādayo viya. Tenāha ‘‘imaṃ sappurisānussatiṃ avijahanto’’ti. Jighacchāparissamena jīvitasaṃsaye satipi. Sikkhāpadaṃ avītikkammāti assāmikesu ambaphalesu bhūmiyaṃ patitesu samīpeyeva santesupi paṭiggāhakābhāvena aparibhuñjanto paṭiggahaṇasikkhāpadaṃ avītikkamitvā.

Sīlavantassāti sīlavantabhāvassa kāraṇā, sīlavantassa vā tuyhaṃ etādisaṃ aṃsena vāhaṇādikaṃ kiccaṃ karoti, kāraṇā sīlassāti adhippāyo. Sudhotajātimaṇi viyāti catūsu pāsāṇesu sammadeva dhotajātimaṇi viya. Mahāsaṅgharakkhitabhāgineyyasaṅgharakkhitattherānaṃ viyāti mahāsaṅgharakkhitattherassa, tasseva bhāgineyyasaṅgharakkhitattherassa viya ca. ‘‘Kimatthaṃ mayaṃ idhāgatā’’ti mahājanassa vippaṭisāro bhavissatīti adhippāyo. Accharikāyāti aṅguliphoṭanena. Asatiyāti satisammosena. Aññāṇapakatanti aññāṇena aparajjhitvā kataṃ, ajānitvā katanti attho.

Appassutopi ce hotīti suttageyyādisutarahito hoti ce. Sīlesu asamāhitoti pātimokkhasaṃvarādisīlesupi na sammā patiṭṭhito hoti ce. Nāssa sampajjate sutanti assa sīlarahitassa puggalassa sutaṃ attano, paresañca katthaci bhavasampattiāvahaṃ na hoti. ‘‘Dussīloyaṃ purisapuggalo’’ti hi sikkhākāmā na tassa santikaṃ upasaṅkamanti. Bahussutopi ceti ettha ce-ti nipātamattaṃ. Pasaṃsitoti pasaṃsito eva nāma.

Rāgavasena aparāmaṭṭhagahaṇena taṇhāparāmāsābhāvamāha. Tathārūpanti rāgavasena aparāmaṭṭhaṃ. Bhinditvāti hanitvā. Saññapessāmīti saññattiṃ karissāmi, appakaṃ velaṃ maṃ vissejjetunti adhippāyo. Aṭṭiyāmīti jigucchāmi. Harāyāmīti lajjāmi.

Palipannoti sīdanto, sammakkhito vā. Sīleneva saddhiṃ marissāmīti sīlaṃ avināsento tena saheva marissāmi, na idāni kadācipi taṃ pariccajissāmi. Sati hi bhavādāne sīlena viyogo siyā, bhavameva nādiyissāmīti adhippāyo. Rogaṃ sammasantoti rogabhūtaṃ vedanaṃ vedanāmukhena sesārūpadhamme, rūpadhamme ca pariggahetvā vipassanto.

Ruppatoti vikāraṃ āpādiyamānasarīrassa. Parisussatīti samantato sussati. Yathā kiṃ? Pupphaṃ yathā paṃsuni ātape kataṃ sūriyātapasantatte paṃsuni ṭhapitaṃ sirīsādipupphaṃ viyāti attho. Ajaññanti amanuññaṃ jigucchanīyaṃ. Jaññasaṅkhātanti bālehi ‘‘jañña’’nti evaṃ kittitaṃ. Jaññarūpaṃ apassatoti yathābhūtaṃ appassato aviddasuno ‘‘jañña’’nti pasaṃsitaṃ. Dhiratthumanti dhi atthu imaṃ, dhi-saddayogena sabbattha upayogavacanaṃ, imassa pūtikāyassa dhikāro hotūti attho. Duggandhiyanti duggandhikaṃ duggandhavantaṃ. Yattha yathāvutte pūtikāye rāgahetu pamattā pamādaṃ āpannā. Pajāti sattā. Hāpenti maggaṃ sugatūpapattiyāti sugatūpapattiyā maggaṃ, sīlampi hāpenti, pageva jhānādinti adhippāyo. Kevalaṃ ‘‘arahanto’’ti vattabbā sāvakakhīṇāsavā, itare pana paccekabuddhā sammāsambuddhāti saha visesanenāti āha ‘‘arahantādīna’’nti. Sabbadarathappaṭippassaddhiyāti sabbakilesadarathappaṭippassaddhiyā.

Dutiyasīlapañcakavaṇṇanā

Pāṇātipātādīnanti ādi-saddena adinnādānādīnaṃ aggamaggavajjhakilesapariyosānānaṃ saṅgaho daṭṭhabbo. Pahānādīti ādi-saddena veramaṇiādīnaṃ catunnaṃ. Kesuci potthakesu ‘‘pahānavasenā’’ti likhanti, sā pamādalekhā. Pāṇātipātassa pahānaṃ sīlanti hirottappakaruṇālobhādipamukhena yena kusalacittuppādena pāṇātipāto pahīyati, taṃ pāṇātipātassa pahānaṃ sīlanaṭṭhena sīlaṃ. Tathā pāṇātipātā virati veramaṇī sīlaṃ. Pāṇātipātassa paṭipakkhacetanā cetanā sīlaṃ. Pāṇātipātassa saṃvaraṇaṃ pavesadvārapidhānaṃ saṃvaro sīlaṃ. Pāṇātipātassa avītikkamanaṃ avītikkamo sīlaṃ. Adinnādānassātiādīsupi eseva nayo. Abhijjhādīnaṃ pana anabhijjhādivasena pahānaṃ veditabbaṃ. Veramaṇī cetanā taṃsampayuttā saṃvarāvītikkamā tappamukhā dhammā.

Evaṃ dasakusalakammapathavasena pahānasīlādīni dassetvā idāni saupāyānaṃ aṭṭhannaṃ samāpattīnaṃ, aṭṭhārasannaṃ mahāvipassanānaṃ, ariyamaggānañca vasena tāni dassetuṃ ‘‘nekkhammenā’’tiādi āraddhaṃ. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena. Kusalā hi dhammā kāmapaṭipakkhā idha ‘‘nekkhamma’’nti adhippetā. Tenāha ‘‘kāmacchandassa pahānaṃ sīla’’ntiādi. Tattha pahānasīlādīni heṭṭhā vuttanayeneva veditabbāni. Visesameva vakkhāma. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasañjānanena . Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena. Sapaccayanāmarūpavavatthānenātipi vadanti.

Evaṃ kāmacchandādinīvaraṇappahānena ‘‘abhijjhaṃ loke pahāyā’’tiādinā (vibha. 538) vuttāya paṭhamajjhānādhigamassa upāyabhūtāya pubbabhāgapaṭipadāya vasena pahānasīlādīni dassetvā idāni saupāyānaṃ aṭṭhasamāpattiādīnaṃ vasena dassetuṃ ‘‘ñāṇenā’’tiādi vuttaṃ. Nāmarūpapariggahakaṅkhāvitaraṇānaṃ hi vibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāya ṭhitassa aniccasaññādayo sijjhanti. Tathā jhānasamāpattīsu abhiratinimittena pāmojjena. Tattha anabhiratiyā vinoditāya jhānādīnaṃ samadhigamoti samāpattivipassanānaṃ arativinodanaavijjāpadālanādinā upāyoti vuttaṃ ‘‘ñāṇena avijjāya, pāmojjena aratiyā’’ti. Uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhānīvaraṇesupi saṅgahadassanatthanti daṭṭhabbaṃ.

‘‘Paṭhamenajhānena nīvaraṇāna’’ntiādīsu kathaṃ jhānānaṃ sīlabhāvo, kathaṃ vā tattha viratiyā sambhavo. Suvisuddhakāyakammādikassa hi cittasamādānavasena imāni jhānāni pavattanti, na parittakusalāni viya kāyakammādivisodhanavasena, nāpi maggaphaladhammā viya duccaritadurājīvasamucchedapaṭippassambhanavasenāti? Saccametaṃ. Mahaggatadhammesu nippariyāyena natthi sīlanaṭṭho, kuto viramaṇaṭṭho. Pariyāyena panetaṃ vuttanti daṭṭhabbaṃ. Ko pana so pariyāyo? Yadaggena mahaggatā kusaladhammā paṭipakkhe pajahanti, tadaggena tato oratā. Te ca yathā cittaṃ nārohanti, evaṃ saṃvutā nāma honti. Pariyuṭṭhānasaṅkhāto manodvāre vītikkamo natthi etesūti avītikkamāti ca vuccanti, cetanā pana taṃsampayuttāti. Soyamattho parato āgamissati. Evañca katvā vitakkādipahānavacanampi samatthitaṃ hoti. Na hi nippariyāyato sīlaṃ kusaladhammānaṃ pahāyakaṃ yujjati, na cettha akusalavitakkādayo adhippetā. Kiñcāpi paṭhamajjhānūpacāreyeva dukkhassa, catutthajjhānūpacāre ca sukhassa pahānaṃ hoti, atisayapahānaṃ pana sandhāya vuttaṃ ‘‘catutthena jhānena sukhadukkhānaṃ pahāna’’nti. ‘‘Ākāsānañcāyatanasamāpattiyā’’tiādīsu yaṃ vattabbaṃ, taṃ āruppakathāyaṃ (visuddhi. 1.275 ādayo) āgamissati.

Aniccassa, aniccanti vā anupassanā aniccānupassanā. Tebhūmikadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññāyāti ‘‘saṅkhatadhammā niccā sassatā’’ti evaṃ pavattāya micchāsaññāya, saññāggahaṇeneva diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito parāsupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya. Nandiyāti sappītikataṇhāya. Virāgānupassanāyāti virajjanākārena pavattāya anupassanāya. Rāgassāti saṅkhāresu rāgassa. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā vā saṅkhārā nirujjhantiyeva, āyatiṃ punabbhavavasena na uppajjanti, evaṃ anupassanā nirodhānupassanā. Tenevāha ‘‘nirodhānupassanāya nirodheti no samudetī’’ti (paṭi. ma. 1.83). Muñcitukāmatāya hi ayaṃ balappattā. Saṅkhārānaṃ paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhā santiṭṭhanā hi ayaṃ . Ādānassāti niccādivasena gahaṇassa. Santatisamūhakiccārammaṇavasena ekattagahaṇaṃ ghanasaññā, tassā ghanasaññāya. Āyūhanassāti abhisaṅkharaṇassa. Saṅkhārānaṃ avatthādivisesāpatti vipariṇāmo. Dhuvasaññāyāti thirabhāvagahaṇassa. Nimittassāti samūhādighanavasena sakiccaparicchedatāya ca saṅkhārānaṃ saviggahatāya. Paṇidhiyāti rāgādipaṇidhiyā, taṇhāvasena saṅkhāresu ninnatāyāti attho. Abhinivesassāti attānudiṭṭhiyā. Aniccadukkhādivasena sabbatebhūmakadhammatiraṇā adhipaññādhammavipassanā. Sārādānābhinivesassāti asāresu sāragahaṇavipallāsassa. Yathābhūtañāṇadassanaṃ thirabhāvapattā aniccādianupassanāva. Udayabbayañāṇanti keci. Sappaccayanāmarūpadassananti apare. ‘‘Issarakuttādivasena loko samuppanno’’ti abhiniveso sammohābhiniveso. Ucchedasassatābhinivesoti keci. ‘‘Ahosiṃ nu kho ahamatītamaddhāna’’ntiādinayappavattā (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) saṃsayāpatti sammohābhinivesoti apare. Saṅkhāresu tāṇaleṇabhāvagahaṇaṃ ālayābhiniveso. ‘‘Ālayaratā ālayasammuditā’’ti (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7-8) vacanato ālayo taṇhā. Sā eva cakkhādīsu, rūpādīsu ca abhinivisanavasena pavattiyā ālayābhinivesoti apare. ‘‘Evaṃ ṭhitā te saṅkhārā paṭinissajjīyantī’’ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Appaṭisaṅkhā paṭisaṅkhāya paṭipakkhabhūtā mohappadhānā akusaladhammā. Vaṭṭato vigatattā vivaṭṭaṃ nibbānaṃ, tattha ninnabhāvasaṅkhātena anupassanena pavatti vivaṭṭānupassanā, saṅkhārupekkhā ceva anulomañāṇañca. Saññogābhiniveso saṃyujjanavasena saṅkhāresu abhinivisanaṃ.

Diṭṭhekaṭṭhānanti diṭṭhiyā sahajekaṭṭhānañca pahānekaṭṭhānañca. Oḷārikānanti uparimaggavajjhe kilese upādāya vuttaṃ. Aññathā dassanena pahātabbāpi dutiyamaggavajjhehi oḷārikā. Aṇusahagatānanti aṇubhūtānaṃ, idaṃ heṭṭhimamaggavajjhe upādāya vuttaṃ. Sabbakilesānanti avasiṭṭhasabbakilesānaṃ. Na hi paṭhamamaggādīhi pahīnā kilesā puna pahīyanti.

‘‘Cittassaavippaṭisārāya saṃvattantī’’tiādīsu saṃvaro avippaṭisāratthāya. ‘‘Avippaṭisāratthāni kho, ānanda, kusalāni sīlānī’’ti (a. ni. 10.1) vacanato cetaso avippaṭisāratthāya bhavanti. Avippaṭisāro pāmojjatthāya. ‘‘Yoniso manasi karoto pāmojjaṃ jāyatī’’ti (dī. ni. 3.359) vacanato pāmojjāya saṃvattanti. Pāmojjaṃ pītiyā. ‘‘Pamuditassa pīti jāyatī’’ti (dī. ni. 1.466; 3.359; a. ni. 3.96; 6.10; 11.12) vacanato pītiyā saṃvattanti. Pīti passaddhatthāya. ‘‘Pītimanassa kāyo passambhatī’’ti (dī. ni. 1.466; 3.359; a. ni. 3.96; 6.10; 11.12) vacanato passaddhiyā saṃvattanti. Passaddhi sukhatthāya. ‘‘Passaddhakāyo sukhaṃ vedetī’’ti (dī. ni. 1.466; 3.359; a. ni. 3.96; 6.10; 11.12) vacanato somanassāya saṃvattantīti. ‘‘Sukhatthāya sukhaṃ vedetī’’ti cettha somanassaṃ ‘‘sukha’’nti vuttaṃ. Āsevanāyāti samādhissa āsevanāya. Nirāmise hi sukhe siddhe ‘‘sukhino cittaṃ samādhiyatī’’ti (dī. ni. 1.466; 3.359; a. ni. 3.96; 6.10; 11.12) vacanato samādhi siddhoyeva hoti, tasmā samādhissa āsevanāya paguṇabalavabhāvāya saṃvattantīti attho. Bhāvanāyāti tasseva samādhissa vaḍḍhiyā. Bahulīkammāyāti punappunaṃ kiriyāya. Alaṅkārāyāti tasseva samādhissa pasādhanabhūtasaddhindriyādinipphattiyā alaṅkārāya saṃvattanti. Parikkhārāyāti avippaṭisārādikassa samādhisambhārassa siddhiyā tasseva samādhissa parikkhārāya saṃvattanti. Sambhārattho hi idha parikkhāra-saddo. ‘‘Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā’’tiādīsu (ma. ni. 1.191) viya sambhāroti ca paccayo veditabbo. Kāmañcāyaṃ parikkhāra-saddo ‘‘ratho sīlaparikkhāro’’tiādīsu (saṃ. ni. 5.4) alaṅkārattho. ‘‘Sattahi nagaraparikkhārehi suparikkhattaṃ hotī’’tiādīsu (a. ni. 7.67) parivārattho vutto. Idha pana alaṅkāraparivārānaṃ visuṃ gahitattā ‘‘sambhārattho’’ti vuttaṃ . Parivārāyāti mūlakāraṇabhāveneva samādhissa parivārabhūtasativīriyādidhammavisesasādhanena parivārasampattiyā saṃvattanti. Pāripūriyāti vasībhāvasampāpanena, vipassanāya padaṭṭhānabhāvāpādanena ca paripuṇṇabhāvasādhanato samādhissa pāripūriyā saṃvattanti.

Evaṃ suparisuddhasīlamūlakaṃ sabbākāraparipūraṃ samādhiṃ dassetvā idāni ‘‘samāhito pajānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati , virāgā vimuccatī’’ti (a. ni. 10.2; sa. ni. 3.14) vacanato sīlamūlakāni samādhipadaṭṭhānāni payojanāni dassetuṃ ‘‘ekantanibbidāyā’’tiādi vuttaṃ. Nibbidāya hi dassitāya tassā padaṭṭhānabhūtaṃ yathābhūtañāṇadassanaṃ dassitameva hoti, tasmiṃ asati nibbidāya asijjhanato. Nibbidādayo atthato vibhattā eva. Yathābhūtañāṇadassananti panettha sappaccayanāmarūpadassanaṃ adhippetaṃ. Evamettha amatamahānibbānapariyosānaṃ sīlassa payojanaṃ dassitanti veditabbaṃ.

Idāni pahānādīsu sīlatthaṃ dassetuṃ ‘‘ettha cā’’tiādi āraddhaṃ. Tattha pajahanaṃ anuppādanirodho pahānanti tassa bhāvasādhanataṃ sandhāya ‘‘pahānanti koci dhammo nāma natthī’’ti vuttaṃ. Yathā panassa dhammabhāvo sambhavati, tathā heṭṭhā saṃvaṇṇitameva. Evaṃ hissa sīlabhāvo suṭṭhu yujjati. Taṃ taṃ pahānanti ‘‘pāṇātipātassa pahānaṃ, adinnādānassa pahāna’’nti evaṃ vuttaṃ taṃ taṃ pahānaṃ. Tassa tassa kusaladhammassāti pāṇātipātassa pahānaṃ mettādikusaladhammassa, adinnādānassa pahānaṃ cāgādikusaladhammassāti evaṃ tassa tassa kusaladhammassa. Patiṭṭhānaṭṭhenāti patiṭṭhānabhāvena. Pahānaṃ hi tasmiṃ sati hoti, asati na hoti, tassa ‘‘patiṭṭhāna’’nti vattabbataṃ labhatīti katvā yasmiṃ santāne pāṇātipātādayo tassa pakampahetavoti tappahānaṃ vikampābhāvakaraṇena ca samādhānaṃ vuttaṃ. Evaṃ sesapahānesupi vattabbaṃ. Samādhānaṃ saṇṭhapanaṃ, saṃyamanaṃ vā. Itare cattāroti veramaṇiādayo cattāro dhammā na pahānaṃ viya vohāramattanti adhippāyo. Tato tatoti tamhā tamhā pāṇātipātādito. Tassa tassāti pāṇātipātādikassa saṃvaraṇavasena, tassa tassa vā saṃvarassa vasena. Tadubhayasampayuttacetanāvasenāti veramaṇīhi, saṃvaradhammehi ca sampayuttāya cetanāya vasena. Taṃ taṃ avītikkamantassāti taṃ taṃ pāṇātipātādiṃ avītikkamantassa puggalassa, dhammasamūhassa vā vasena cetaso pavattisabbhāvaṃ sandhāya vuttā. Tasmā ekakkhaṇepi labbhantīti adhippāyo.

Sīlasaṃkilesavodānavaṇṇanā

21. Saṃkilissati tenāti saṃkileso. Ko pana soti āha ‘‘khaṇḍādibhāvo sīlassa saṃkileso’’ti. Vodāyati visujjhati etenāti vodānaṃ, akhaṇḍādibhāvo. Lābhayasādīti ādi-saddena ñātiaṅgajīvitādīnaṃ saṅgaho. Sattasu āpattikkhandhesu ādimhi vā ante vā vemajjheti ca idaṃ tesaṃ uddesādipāḷivasena vuttaṃ. Na hi añño koci āpattikkhandhānaṃ anukkamo atthi. Khaṇḍanti khaṇḍavantaṃ, khaṇḍitaṃ vā. Chiddanti etthāpi eseva nayo. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya.

Evanti idāni vuccamānākārena. Methunasaṃyogavasenāti rāgapariyuṭṭhānena sadisabhāvāpattiyā mithunānaṃ idanti methunaṃ, nibandhanaṃ. Methunavasena samāyogo methunasaṃyogo. Idha pana methunasaṃyogo viyāti methunasaṃyogo, tassa vasena. Idhāti imasmiṃ loke. Ekaccoti eko. Samaṇo vā brāhmaṇo vāti pabbajjāmattena samaṇo vā jātimattena brāhmaṇo vā. Dvayaṃdvayasamāpattinti dvīhi dvīhi samāpajjitabbaṃ, methunanti attho. Na heva kho samāpajjatīti sambandho. Ucchādanaṃ ubbattanaṃ. Sambāhanaṃ parimaddanaṃ. Sādiyatīti adhivāseti. Tadassādetīti taṃ ucchādanādiṃ abhiramati. Nikāmetīti icchati. Vittinti tuṭṭhiṃ. Idampi khoti ettha idanti yathāvuttaṃ sādiyanādiṃ khaṇḍabhāvādivasena ekaṃ katvā vuttaṃ. Pi-saddo vakkhamānaṃ upādāya samuccayattho. Kho-saddo avadhāraṇattho. Idaṃ vuttaṃ hoti – yadetaṃ brahmacārīpaṭiññassa asatipi dvayaṃdvayasamāpattiyaṃ mātugāmassa ucchādananhāpanasambāhanasādiyanādi, idampi ekaṃsena tassa brahmacariyassa khaṇḍādibhāvāpādanato khaṇḍampi chiddampi sabalampi kammāsampīti. Evaṃ pana khaṇḍādibhāvāpattiyā so aparisuddhaṃ brahmacariyaṃ carati, na parisuddhaṃ, saṃyutto methunasaṃyogena, na visaṃyutto. Tato cassa na jātiādīhi parimuttīti dassento ‘‘ayaṃ vuccatī’’tiādimāha.

Sañjagghatīti kilesavasena mahāhasitaṃ hasati. Saṃkīḷatīti kāyasaṃsaggavasena kīḷati. Saṃkelāyatīti sabbaso mātugāmaṃ kelāyanto viharati. Cakkhunāti attano cakkhunā. Cakkhunti mātugāmassa cakkhuṃ. Upanijjhāyatīti upecca nijjhāyati oloketi. Tirokuṭṭāti kuṭṭassa parato. Tathā tiropākārā. Mattikāmayā bhitti kuṭṭaṃ, iṭṭhakāmayā pākāroti vadanti. Yā kāci vā bhitti porisato diyaḍḍharatanuccappamāṇā kuṭṭaṃ, kuṭṭato adhiko pākāro.

Assāti brahmacārīpaṭiññassa. Pubbeti vatasamādānato pubbe. Kāmaguṇehīti kāmakoṭṭhāsehi. Samappitanti suṭṭhu appitaṃ sahitaṃ. Samaṅgībhūtanti samannāgataṃ. Paricārayamānanti kīḷantaṃ, upaṭṭhahiyamānaṃ vā. Paṇidhāyāti patthetvā. Sīlenātiādīsu yamaniyamādisamādānavasena sīlaṃ. Avītikkamavasena vataṃ. Ubhayampi sīlaṃ. Dukkaracariyavasena pavattitaṃ vataṃ. Taṃtaṃakiccasammatato vā nivattilakkhaṇaṃ sīlaṃ. Taṃtaṃsamādānavato vesabhojanakiccakaraṇādivisesapaṭipatti vataṃ. Sabbathāpi dukkaracariyā tapo. Methunavirati brahmacariyaṃ.

Sabbasoti anavasesato, sabbesaṃ vā. Abhedenāti avītikkamena. Aparāya ca pāpadhammānaṃ anuppattiyā, guṇānaṃ uppattiyā saṅgahitoti yojanā. Tattha kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Paresaṃ guṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo paḷāso. Parasampattiusūyanalakkhaṇā issā. Attasampattinigūhanalakkhaṇaṃ macchariyaṃ. Santadosapaṭicchādanalakkhaṇā māyā. Asantaguṇasambhāvanalakkhaṇaṃ sāṭheyyaṃ. Cittassa thaddhabhāvalakkhaṇo thambho. Karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Majjanalakkhaṇo mado. Cittavosaggalakkhaṇo pamādo. Ādi-saddena lobhamohaviparītamanasikārādīnaṃ saṅgaho.

Idāni ‘‘akhaṇḍādibhāvo panā’’tiādinā vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘yāni hī’’tiādimāha. Tattha anupahatānīti anupaddutāni. Vivaṭṭūpanissayatāya taṇhādāsabyato mocanena bhujissabhāvakaraṇaṃ. Aviññūnaṃ appamāṇattā vuttaṃ ‘‘viññūhi pasatthattā’’ti. Samādhisaṃvattanaṃ vā etesaṃ payojanaṃ, samādhisaṃvattane vā niyuttānīti samādhisaṃvattanikāni. Niddānena sassasampatti viya paṭipakkhavigamena sīlasampadā, sā ca tattha sati dosadassaneti āha ‘‘sīlavipattiyā ca ādīnavadassanenā’’ti. Nisammakārīnaṃ payojanagarukatāya diṭṭhaguṇeyeva sammāpaṭipattīti vuttaṃ ‘‘sīlasampattiyā ca ānisaṃsadassanenā’’ti.

Tattha sīlavipattiyā ādīnavo sīlasampadāya heṭṭhā dassitaānisaṃsapaṭipakkhato veditabbo, taṃ suviññeyyanti avitthāretvā pakārantarehi dassetuṃ ‘‘apicā’’ti āraddhaṃ. Tattha yathā sīlasampadā sattānaṃ manuññabhāvakāraṇaṃ, evaṃ sīlavipatti amanuññabhāvakāraṇanti āha ‘‘dussīlo…pe… devamanussāna’’nti. Ananusāsanīyo jigucchitabbato. Dukkhitoti sañjātadukkho. Vippaṭisārīti ‘‘akataṃ vata me kalyāṇa’’ntiādinā paccānutāpī. Dubbaṇṇoti guṇavaṇṇena, kāyavaṇṇena ca virahito. Assāti dussīlassa. Samphassitānaṃ dukkho dukkhāvaho samphasso etassāti dukkhasamphasso. Guṇānubhāvābhāvato appaṃ agghatīti appaggho. Anekavassagaṇikagūthakūpo viyāti anekavassasamūhe sañcitukkārāvāṭo viya. Dubbisodhano sodhetuṃ asakkuṇeyyo. Chavālātaṃ chavaḍāhe santajjanummukkaṃ. Ubhato paribāhiroti sāmaññato, gihibhogato ca parihīno. Sabbesaṃ verī, sabbe vā verī etassāti sabbaverī, so eva sabbaveriko, puriso. Saṃvāsaṃ nārahatīti asaṃvāsāraho. Saddhammeti paṭipattisaddhamme, paṭivedhasaddhamme ca.

‘‘Aggikkhandhapariyāye vuttadukkhabhāgitāyā’’ti saṅkhepena vuttamatthaṃ vitthārato dassetuṃ ‘‘dussīlānañhī’’tiādi āraddhaṃ. Pañcakāmaguṇaparibhogasukhe, parehi kayiramānavandanamānanādisukhe ca assādena gadhitacittā pañcakāma…pe… gadhitacittā, tesaṃ. Te yathāvuttasukhassādā paccayā etassāti tappaccayaṃ. Dukkhanti sambandho.

Passatha noti passatha nu, api passatha. Mahantanti vipulaṃ. Aggikkhandhanti aggisamūhaṃ. Ādittanti padittaṃ. Sampajjalitanti samantato pajjalitaṃ acchivipphuliṅgāni muccantaṃ. Sajotibhūtanti sapabhaṃ samantato uṭṭhitāhi jālāhi ekappabhāsamudayabhūtaṃ. Taṃ kiṃ maññathāti taṃ idāni mayā vuccamānamatthaṃ kiṃ maññathāti anumatigahaṇatthaṃ pucchati. Āliṅgetvāti upagūhitvā. Upanisīdeyyāti teneva āliṅganena upecca nisīdeyya. Yadatthamettha satthā aggikkhandhāliṅganaṃ, kaññāliṅganañca ānesi, tamatthaṃ vibhāvetuṃ ‘‘ārocayāmī’’tiādimāha . Tattha ārocayāmīti āmantemi. Voti tumhe. Paṭivedayāmīti pabodhemi. Dussīlassāti nissīlassa sīlavirahitassa. Pāpadhammassāti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvassa. Asucisaṅkassarasamācārassāti aparisuddhakāyasamācārāditāya asucissa hutvā saṅkāya saritabbasamācārassa. Dussīlo hi kiñcideva asāruppaṃ disvā ‘‘idaṃ asukena kataṃ bhavissatī’’ti paresaṃ āsaṅkanīyova hoti, kenacideva vā karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā kataṃ kammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāroti. Paṭicchannakammantassāti lajjitabbatāya paṭicchādetabbakammantassa. Assamaṇassāti na samaṇassa. Salākaggahaṇādīsu ‘‘ahampi samaṇo’’ti micchāpaṭiññāya samaṇapaṭiññassa. Aseṭṭhacāritāya abrahmacārissa. Uposathādīsu ‘‘ahampi brahmacārī’’ti micchāpaṭiññāya brahmacāripaṭiññassa. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtikassa. Chahi dvārehi rāgādikilesānuvassanena tintattā avassutassa. Sañjātarāgādikacavarattā, sīlavantehi chaḍḍetabbattā ca kasambujātassa. Aggikkhandhūpamāya hīnūpamabhūtāyāti attho. Tenāha bhagavā – ‘‘etadeva tassa vara’’nti. Bhagavā dukkhaṃ dassetvā dukkhaṃ dassetīti sambandho.

Vāḷarajjuyāti vāḷehi katarajjuyā. Sā hi kharatarā hoti. Ghaṃseyyāti padhaṃsanavasena ghaṃseyya. Teladhotāyāti telena nisitāya. Paccorasminti patiurasmiṃ urābhimukhaṃ, uramajjheti adhippāyo. Ayosaṅkunāti saṇḍāsena. Pheṇuddehakanti pheṇaṃ uddehetvā, anekavāraṃ pheṇaṃ uṭṭhapetvāti attho.

Aggikkhandhāliṅganadukkhatopi adhimattadukkhatāya kaṭukabhūtaṃ dukkhaṃ phalaṃ etassāti aggikkhandhāliṅganadukkhādhikadukkhakaṭukaphalaṃ. Kāmasukhaṃ avijahato bhinnasīlassa dussīlassa kuto tassa sukhaṃ natthevāti adhippāyo. Sādaneti sādiyane. Yanti añjalikammasādanaṃ. Asīlinoti dussīlassa. Upahatanti sīlabyasanena upaddutaṃ. Khatanti kusalamūlānaṃ khaṇanena khataṃ, khaṇitaṃ vā guṇaṃ sarīreti adhippāyo. Sabbabhayehīti attānuvādādisabbabhayehi. Upacārajjhānaṃ upādāya sabbehi adhigamasukhehi.

Vuttappakāraviparītatoti sīlavipattiyaṃ vuttākārapaṭipakkhato ‘‘manāpo hoti devamanussāna’’ntiādinā. Kāyagandhopi pāmojjaṃ, sīlavantassa bhikkhuno. Karoti api devānanti ettha ‘‘gandho isīnaṃ ciradikkhitāna’’ntiādikā (jā. 2.17.55) gāthā vitthāretabbā. Avighātīti appaṭighātī. Vadhabandhādiparikilesā diṭṭhadhammikā āsavā upaddavā. Samparāyikadukkhānaṃ mūlaṃ nāma dussīlyaṃ. Antamatikkantaṃ accantaṃ, accantaṃ santā accantasantā kilesapariḷāhasaṅkhātadarathānaṃ abhāvena sabbadā santā. Ubbijjitvāti ñāṇutrāsena uttasitvā. Vodāpetabbanti visodhetabbaṃ.

Sīlaniddesavaṇṇanā niṭṭhitā.

Iti paṭhamaparicchedavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app