Namo tassa bhagavato arahato sammāsambuddhassa

Vuttodayaṃ

1. Saññāparibhāsāniddesa-paṭhamapariccheda

Ratanattayappaṇāma

1.

Nama’tthu jana santāna, tama santāna bhedino;

Dhammu’jjalanta rucino, munindo’dāta rocino.

Nimitta

2.

Piṅgalā’cariyādīhi, chandaṃ ya muditaṃ purā;

Suddhamāgadhikānaṃ taṃ, na sādheti yathicchitaṃ [ya’dicchitaṃ yati’cchitaṃ (ka.)].

Ganthaparimāṇa

3.

Tato māgadhabhāsāya, mattā,vaṇṇa,vibhedanaṃ;

Lakkhya lakkhaṇa saṃyuttaṃ, pasanna’ttha,pada,kkamaṃ.

Abhidhānādi

4.

Idaṃ vuttodayaṃ nāma, lokiya’cchandanissitaṃ;

Ārabhissa’mahaṃ dāni, tesaṃ sukhavibuddhiyā.

Gaṇasaṅketasaññā

5.

Sabbaglā mnā,’digalahū, bhyā’,majjha’nta garū jasā;

Majjha’ntalā ra,te’te’ṭṭha, gaṇā go garu,lo lahu.

Gaṇaniyama

6.

Bha,ja,sā sabbaga,lahū, pañci’me saṇṭhitā gaṇā;

Ariyādimhi viññeyyā, gaṇo idha catu’kkalo.

Garu,lahusarūpa

7.

Saṃyogā’di ca, dīgho ca, niggahītaparo ca, yo;

Garu, vaṅko, pādanto,vā, rasso’ñño mattiko lu’ju.

8.

Pare pādādisaṃyoge, yo pubbo garuka’kkharo;

Lahu sa kvaci viññeyyo, tadudāharaṇaṃ yathā.

9.

Dassanarasā’nubhāvane, nibaddhagedhā jinassa’yaṃ janatā;

Vimhayajananī saññata, kriyā nu kaṃ nā’nurañjayati.

10.

Viññeyyā lokato saññā, samuddo,su,rasādinaṃ;

Pādoñeyyo catutthaṃ’so, padacchedo yatī bhave.

11.

Sama,maḍḍhasamaṃ, vuttaṃ, visamaṃ cā’paraṃ tidhā;

Samā lakkhaṇato pādā, cattāro yassa taṃ samaṃ.

12.

Yassa’ntimena dutiyo, tatiyenā’dimo samo;

Ta’daḍḍhasama, maññaṃ tu, bhinna lakkhaṇa pādikaṃ.

13.

Pāda’mekakkharā’rabbha, yāva chabbīsata’kkharā;

Bhave pādehi taṃ chandaṃ, nānānāmo’ditaṃ tato.

14.

Daṇḍakā caṇḍavuṭṭhyā’di, pādehi chahi, tīhi tu;

Gāthā’ti ca paratthe’vaṃ, chando saññā pakāsitā.

15.

Anantaro’ditaṃ ca’ñña, metaṃ sāmañña nāmato;

Gāthā’icceva niddiṭṭhaṃ, munindavacane pana.

16.

Visesanāmato kiñci, gahetvā sabbatho’citaṃ;

Dassayissāma’haṃ te’ttha, nāmānā’vi bhavissare.

Iti vuttodaye chandasi saññāparibhāsā niddeso nāma

Paṭhamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app