1. Saṅgahavāravaṇṇanā

Yanti aniyamattho sabbanāmasaddo kammasādhanavasena vutto. Atthāvabodhanattho saddappayogo atthaparādhīno kevalo atthapadatthako , so padatthavipariyesakārinā iti-saddena parabhūtena saddapadatthako jāyatīti āha ‘‘yanti aniyamato upayoganiddeso’’ti. Lokoti kattuniddesotiādīsupi eseva nayo.

Evaṃ ‘‘ya’’ntiādīnaṃ gāthāpadānaṃ kammakattukiriyākattuvisesanādidassanavasena atthaṃ vatvā idāni avayavajotanavasena padatthaṃ dassetuṃ ‘‘lokiyanti etthā’’tiādimāha. Lokasaddo idha sāmatthiyato sattalokavacano daṭṭhabbo. Tenāha ‘‘pūjanakiriyāyogyabhūtatāvasenā’’ti. Sāsanantaradhānato paraṃ pūjanā aññabuddhuppādena veditabbā, yathetarahi vipassīādisammāsambuddhānaṃ. ‘‘Dīpaṅkaro’’tiādinā yadipi buddhavaṃsadesanāyaṃ (bu. vaṃ. 2.75) bhagavatāva vuttaṃ, sumedhapaṇḍitattabhāvena pana pavattiṃ sandhāya vuttanti āha ‘‘yathāha bhagavā sumedhabhūto’’ti.

Pariññākkamenāti ñātapariññādipaṭipāṭiyā. Lakkhaṇāvabodhappaṭipattiyāti vipassanāya. Tena vuttaṃ ‘‘suññatamukhādīhī’’ti. Tathā ca vuttanti viññūhi vedanīyatāya eva sāsanavarassa vuttaṃ bhagavatā –

‘‘Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva sāmaññeva ussati, sāmaṃ dakkhitī’’tiādi (ma. ni. 2.281).

Yaṃ-saddo sāsanavisayo, lokapālasaddo satthuvisayopi lokaṃ pati guṇībhūtoti ‘‘tassā’’ti paṭiniddesassa kathaṃ satthuvisayatāti codanaṃ manasikatvā āha ‘‘salokapāloti cetthā’’tiādi, guṇībhūtopi lokapālasaddo padhānabhūto viya paṭiniddesaṃ arahati. Añño hi saddakkamo, añño atthakkamoti.

Dhammagāravena bhagavā dhammaṃ pūjento veneyyabandhave acintetvā samāpattisamāpajjanadhammapaccavekkhaṇāhi sattasattāhaṃ vītināmesīti āha ‘‘bhagavato…pe… dīpetabbā’’ti. Tattha ādisaddena sāvakehi dhammassavanassa, tesaṃ paccuggamanādīnañca saṅgaho veditabbo.

Iccassāti iti assa, evaṃ bhagavato aviparītaanantarāyikaniyyānikadhammadesanāya sabbaññutānāvaraṇabhāvadīpanenāti attho. Tenāti catuvesārajjayogena. Tadavinābhāvinā dasabala…pe… pakāsitā hoti. Āveṇikabuddhadhammādīti ettha ādisaddena tīsu kālesu appaṭihatañāṇāni, catusaccañāṇāni, catupaṭisambhidāñāṇāni, pañcagatiparicchedakañāṇāni, cha abhiññāñāṇāni, satta ariyadhanāni, satta bojjhaṅgā, aṭṭha vijjā, aṭṭhasu parisāsu akampanañāṇāni, aṭṭha vimokkhā, nava samādhicariyā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa ariyavāsā, dvādasa dhammacakkākārā, terasa dhutadhammā, cuddasa buddhañāṇāni, pannarasa caraṇadhammā, soḷasa ñāṇacariyā, soḷasa ānāpānassatī, ekūnavīsati paccavekkhaṇañāṇāni, catuvīsati paccayavibhāvanañāṇāni, catucattārīsa ñāṇavatthūni, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ, anantanayasamantapaṭṭhānapavicayadesanākārappavattañāṇāni cāti evamādīnaṃ bhagavato guṇavisesānaṃ saṅgaho daṭṭhabbo.

Aparo nayo – guṇavisiṭṭhataṃ dīpeti, sā ca guṇavisiṭṭhatā mahākaruṇāmahāpaññāhi veditabbā tāhi satthusampattisiddhito. Tattha mahākaruṇāya pavattibhedo ‘‘bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’tiādinā paṭisambhidāmagge (paṭi. ma. 1.117) vuttanayena veditabbo. Mahāpaññāya pana pavattibhedo vutto eva. Tattha karuṇāya bhagavato caraṇasampatti, paññāya vijjāsampatti. Karuṇāya sattādhipatitā, paññāya dhammādhipatitā. Karuṇāya lokanāthatā, paññāya attanāthatā. Karuṇāya pubbakāritā, paññāya kataññutā. Karuṇāya aparantapatā, paññāya anattantapatā. Karuṇāya buddhakaradhammasiddhi, paññāya buddhabhāvasiddhi. Karuṇāya paresaṃ tāraṇaṃ, paññāya sayaṃ tāraṇaṃ. Karuṇāya sabbasattesu anuggahacittatā, paññāya sabbadhammesu virattacittatā pakāsitā hotīti anavasesato parahitapaṭipattiyā, attahitasampattiyā ca pāripūrī veditabbā. Tīsupi avatthāsūti hetuphalasattūpakārāvatthāsu.

Abhisamayo paṭivedhasāsanassa, manasikaraṇaṃ paṭipattisāsanassa, savanādīhi paricayakaraṇaṃ pariyattisāsanassāti tiṇṇampi vasena yojetabbo. Tenāha ‘‘yathāraha’’nti. ‘‘Sakkaccaṃ dhammadesanenā’’ti iminā idha ‘‘sāsana’’nti vuttassa tividhassāpi saddhammassa avisesena desanāpūjaṃ vatvā thomanāpūjanassa vasena taṃ vibhajitvā dassento ‘‘ariyaṃ, vo bhikkhave’’tiādimāha. Tattha ‘‘thomanenā’’ti padenāpi ‘‘sakkacca’’nti padaṃ yojetabbaṃ. Pūjanādvayassāpi vā vasena idhāpi padayojanā veditabbā. Ariyabhāvādayoti ariyaseṭṭhaaggabhāvādayo. Niyyānādayoti niyyānahetudassanādayo. Svākkhātatādayoti svākkhātasandiṭṭhikatādayo.

Idāni ariyasaṅghaguṇānampi imāya gāthāya pakāsitabhāvaṃ dassetuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Bālyādisamatikkamanatoti bālaabyattabhāvādisamatikkamanato.

Ñāṇaviseso sutacintābhāvanāmayañāṇāni. Sotabbamanasikātabbapaṭivijjhitabbāvatthā avatthābhedo. Ubhayanti byañjanapadaṃ, atthapadañca. Ubhayathāti karaṇakammasādhanavasena paccekaṃ yojetabbaṃ. Paṭipajjitabbattāti ñātabbattā.

‘‘Ayañca gāthā’’tiādi kesañci vādo. Tathā hi apare ‘‘therenevāyaṃ gāthā bhāsitā’’ti vadanti. Attūpanāyikāpi hi kadāci dhammadesanā hoti eva yathā ‘‘dasabalasamannāgato , bhikkhave, tathāgato catuvesārajjavisārado’’tiādi (saṃ. ni. 2.21-22). Evañca katvā ‘‘katame soḷasa hārā’’tiādivacanaṃ samatthitaṃ hoti.

Yathāvuttaatthamukhenevāti mūlapadasaṅkhātaatthuddhāreneva. Parato āgamissatīti niddesavārassa pariyosāne āgamissati ‘‘tīṇi ca nayā anūnā’’tiādinā (netti. 4 dvādasapada).

Vuccatīti kattari kammaniddesoti āha ‘‘vadatī’’ti. Atha vā vuccatīti kammakattuniddesoyaṃ. Ayañhettha attho – hārā, nayā cāti ubhayaṃ pariggahitaṃ saṃvaṇṇakena sabbathā gahitañce, vuccati suttaṃ, sayameva suttaṃ saṃvaṇṇetīti , etena hāranayesu vasībhāvena suttasaṃvaṇṇanāya sukarataṃ dasseti.

Pakārantarenāti pubbe ‘‘sāsana’’nti vuttamatthaṃ ‘‘desanā, desita’’nti tato aññena pakārena. Niyametvāti tassa ekantato viññeyyataṃ avadhāretvā. Viññeyyatā visiṭṭhesu desanādesitesu viññeyyapade labbhamānā vijānanakiriyā.

Desanādesitāni ca yāvadeva vijānanatthānīti vijānanaṃ padhānanti tameva niddhārento ‘‘tatrāti tasmiṃ vijānane’’ti āha.

Etthāhāti navaṅgasāsananavavidhasuttantāti etasmiṃ atthavacane āha codako. Tassāyaṃ adhippāyo – navahi aṅgehi vavatthitehi aññamaññasaṅkararahitehi bhavitabbaṃ, tathā ca sati asuttasabhāvāneva geyyaṅgādīnīti navavidhasuttantavacanaṃ virujjheyya. Atha suttasabhāvāni geyyaṅgādīni, evaṃ sati ‘‘sutta’’nti visuṃ suttaṅgaṃ na siyā, evaṃ sante aṭṭhaṅgasāsanaṃ āpajjatīti. Tenāha ‘‘kathaṃ panā’’tiādi. Geyyaṅgādīsu katipayānampi suttabhāve yathāvuttadosānativatti, pageva sabbesanti dasseti ‘‘yañcā’’tiādinā. Saṅgahesūti aṭṭhakathāsu. Porāṇaṭṭhakathānañhi saṅkhepabhūtā idāni aṭṭhakathā ‘‘saṅgahā’’ti vuttā. Suttaṃ nāma sagāthakaṃ vā siyā, niggāthakaṃ vāti aṅgadvayeneva tadubhayaṅgaṃ katanti visuṃ suttaṅgassa asambhavo tadubhayavinimuttassa suttassa abhāvato. Tena vuttaṃ ‘‘suttaṅgameva na siyā’’ti. Athāpi kathañci. Siyāti vakkhamānaṃ sāmaññavidhiṃ sandhāyāha. Evampi ayaṃ dosoti dassento ‘‘maṅgalasuttādīna’’ntiādimāha.

Tabbhāvanimittanti geyyaṅgabhāvanimittaṃ. Veyyākaraṇassa tabbhāvanimittanti sambandho. Codako ‘‘gāthāvirahe’’ti vacanaṃ aggaṇhanto ‘‘pucchāvissajjanaṃ byākaraṇa’’nti vacanamattameva gahetvā ‘‘evaṃ sante’’tiādinā codeti. Itaro pana okāsavidhito anokāso vidhi balavāti ñāyaṃ gāthāvirahitaṃyeva veyyākaraṇanti, idhādhippetanti ca dassento ‘‘nāpajjatī’’tiādinā pariharati. Tathā hīti teneva kāraṇena, satipi saññantaranimittayoge anokāsasaññānaṃ balavabhāvenevāti attho.

Saṅgahavāravaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app