1. Ratanacaṅkamanakaṇḍavaṇṇanā

Idāni pana –

1.

‘‘Brahmā ca lokādhipatī sahampatī, katañjalī anadhivaraṃ ayācatha;

Santīdha sattāpparajakkhajātikā, desehi dhammaṃ anukampimaṃ paja’’nti. –

Ādinayappavattassa abbhantaranidānassa atthavaṇṇanā hoti.

Ettha ‘‘ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe’’tiādisuttantesu viya – ‘‘ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ buddhavaṃsaṃ apucchī’’ti evamādinā nayena nidānaṃ avatvā kasmā ‘‘brahmā ca lokādhipatī sahampatī, katañjalī anadhivaraṃ ayācathā’’tiādinā nayena nidānaṃ vuttanti? Vuccate – bhagavato sabbadhammadesanākāraṇabhūtāya brahmuno dhammadesanāyācanāya sandassanatthaṃ vuttanti.

‘‘Kadāyaṃ dhammadesanatthaṃ, ajjhiṭṭho brahmunā jino;

Kadā kattha ca kenāyaṃ, gāthā hi samudīritā’’ti.

Vuccate – buddhabhūtassa pana bhagavato aṭṭhame sattāhe satthā dhammadesanatthāya brahmunā ajjhiṭṭho āyācito. Tatrāyaṃ anupubbikathā – mahāpuriso kira katābhinīhāro mahābhinikkhamanadivase vivaṭapākaṭabībhacchasayanāsanaceṭikā nāṭakitthiyo disvā atīva saṃviggahadayo paṭekadesāvacchannaṃ channaṃ āmantetvā – ‘‘arinaravaramanthakaṃ kaṇḍakaṃ nāma turaṅgavaramāharā’’ti kaṇḍakaṃ āharāpetvā channasahāyo varaturaṅgamāruyha nagaradvāre adhivatthāya devatāya nagaradvāre vivaṭe nagarato nikkhamitvā tīṇi rajjāni tena rattāvasesena atikkamitvā anomasatto anomāya nāma nadiyā tīre ṭhatvā channamevamāha – ‘‘channa, tvaṃ mama imāni aññehi asādhāraṇāni ābharaṇāni kaṇḍakañca varaturaṅgamādāya kapilapuraṃ gacchāhī’’ti channaṃ vissajjetvā asitoraganīluppalasadisenāsinā sakesamakuṭaṃ chinditvā ākāse ukkhipitvā devadattiyaṃ pattacīvaraṃ gahetvā sayameva pabbajitvā anupubbena cārikaṃ caramāno anilabalasamuddhutataraṅgabhaṅgaṃ asaṅgaṃ gaṅgaṃ nadiṃ uttaritvā maṇigaṇaraṃsijālavijjotitarājagahaṃ rājagahaṃ nāma nagaraṃ pavisitvā tattha issariyamadamattaṃ janaṃ parihāsento viya ca uddhatavesassa janassa lajjamuppādayamāno viya ca vayakantīhi nāgarajanahadayāni attani bandhanto viya ca dvatiṃsavaramahāpurisalakkhaṇavirājitāya rūpasiriyā sabbajananayanāni vilumpamāno viya ca rūpīpādasañcaro puññasañcayo viya ca pabbato viya ca gamanena nissaṅgo santindriyo santamānaso yugamattaṃ pekkhamāno rājagahaṃ piṇḍāya caritvā yāpanamattaṃ bhattaṃ gahetvā nagarato nikkhamitvā paṇḍavapabbatapasse chāyūdakasampanne sucibhūmibhāge paramaramaṇīye pavivitte okāse nisīditvā paṭisaṅkhānabalena missakabhattaṃ paribhuñjitvā paṇḍavagirānusārena bimbisārena magadhamahārājena mahāpurisassa santikaṃ gantvā nāmagottaṃ pucchitvā tena pamuditahadayena ‘‘mama rajjabhāgaṃ gaṇhāhī’’ti rajjena nimantiyamāno – ‘‘alaṃ, mahārāja, na mayhaṃ rajjenattho ahaṃ rajjaṃ pahāya lokahitatthāya padhānamanuyuñjitvā loke vivaṭacchado buddho bhavissāmīti nikkhanto’’ti vatvā tena ca ‘‘buddho hutvā sabbapaṭhamaṃ mama vijitaṃ osareyyāthā’’ti vutto ‘sādhū’ti tassa paṭiññaṃ datvā āḷārañca udakañca upasaṅkamitvā tesaṃ dhammadesanāya sāraṃ avindanto tato pakkamitvā uruvelāyaṃ chabbassāni dukkarakārikaṃ karontopi amataṃ adhigantuṃ asakkonto oḷārikāhārapaṭisevanena sarīraṃ santappesi.

Tadā pana uruvelāyaṃ senānigame senānigamakuṭumbikassa dhītā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanamakāsi – ‘‘sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī’’ti. Tassā sā patthanā samijjhi. Sā vesākhapuṇṇamadivase ‘‘ajja balikammaṃ karissāmī’’ti pātova pāyāsaṃ anāyāsaṃ paramamadhuraṃ sampaṭipādesi. Bodhisattopi tadaheva katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova gantvā tasmiṃ nigrodharukkhamūle nisīdi. Atha kho puṇṇā nāma dāsī tassā dhātī rukkhamūlasodhanatthāya gatā bodhisattaṃ pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ sañjhāppabhānurañjitavarakanakagirisikharasadisasarīrasobhaṃ timiranikaranidhānakaraṃ kamalavanavikasanakaraṃ ghanavivaramupagataṃ divasakaramiva taruvaramupagataṃ munidivasakaramaddasa. Sarīrato cassa nikkhantāhi pabhāhi sakalañca taṃ rukkhaṃ suvaṇṇavaṇṇaṃ disvā tassā etadahosi – ‘‘ajja amhākaṃ devatā rukkhato oruyha sahattheneva baliṃ paṭiggahetukāmā hutvā nisinnā’’ti. Sā vegena gantvā sujātāya etamatthaṃ ārocesi.

Tato sujātā sañjātasaddhā hutvā sabbālaṅkārena alaṅkaritvā satasahassagghanikaṃ suvaṇṇapātiṃ paramamadhurassa madhupāyāsassa pūretvā aparāya suvaṇṇapātiyā pidahitvā sīsenādāya nigrodharukkhābhimukhī agamāsi. Sā gacchantī dūratova taṃ bodhisattaṃ rukkhadevatamiva sakalaṃ taṃ rukkhaṃ sarīrappabhāya suvaṇṇavaṇṇaṃ katvā puññasañcayamiva rūpavantaṃ nisinnaṃ disvā pītisomanassajātā sujātā ‘‘rukkhadevatā’’ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato taṃ suvaṇṇapātiṃ otāretvā mahāsattassa hatthe ṭhapetvā pañcapatiṭṭhitena vanditvā – ‘‘yathā mama manoratho nipphanno, evaṃ tumhākampi nipphajjatū’’ti vatvā pakkāmi.

Atha kho bodhisattopi suvaṇṇapātiṃ gahetvā nerañjarāya nadiyā tīraṃ gantvā suppatiṭṭhitassa nāma titthassa tīre suvaṇṇapātiṃ ṭhapetvā nhatvā paccuttaritvā ekūnapaññāsapiṇḍe karonto taṃ pāyāsaṃ paribhuñjitvā – ‘‘sacāhaṃ ajja buddho bhavissāmi, ayaṃ suvaṇṇapāti paṭisotaṃ gacchatū’’ti khipi. Sā pāti paṭisotaṃ gantvā kāḷassa nāma nāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālakāni ukkhipitvā tesaṃ heṭṭhā aṭṭhāsi.

Mahāsatto tattheva vanasaṇḍe divāvihāraṃ vītināmetvā sāyanhasamaye sotthiyena nāma tiṇahārakena mahāpurisassa ākāraṃ ñatvā dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bodhimaṇḍamāruyha dakkhiṇadisābhāge aṭṭhāsi. So pana padeso paduminipatte udakabindu viya akampittha. Mahāpuriso – ‘‘ayaṃ padeso mama guṇaṃ dhāretuṃ asamattho’’ti pacchimadisābhāgamagamāsi. Sopi tatheva kampittha. Puna uttaradisābhāgamagamāsi. Sopi tatheva kampittha. Puna puratthimadisābhāgamagamāsi. Tattha pallaṅkappamāṇaṭṭhānaṃ niccalaṃ ahosi. Mahāpuriso – ‘‘idaṃ ṭhānaṃ kilesaviddhaṃsanaṭṭhāna’’nti sanniṭṭhānaṃ katvā tāni tiṇāni agge gahetvā cālesi. Tāni tūlikaggena paricchinnāni viya ahesuṃ. Bodhisatto – ‘‘bodhiṃ apatvāva imaṃ pallaṅkaṃ na bhindissāmī’’ti caturaṅgavīriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho nisīdi.

Taṅkhaṇaññeva sabbalokābhihāro māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ himagirisikharasadisaṃ girimekhalaṃ nāma arivaravāraṇaṃ varavāraṇaṃ abhiruyha navayojanikena dhanuasipharasusarasattisabalenātibahalena mārabalena samparivuto samantā pabbato viya ajjhottharanto mahāsapattaṃ viya mahāsattaṃ samupāgami. Mahāpuriso sūriye dharanteyeva atitumūlaṃ mārabalaṃ vidhamitvā vikasitajayasumanakusumasadisassa cīvarassa upari patamānehi rattapavālaṅkurasadisaruciradassanehi bodhirukkhaṅkurehi pītiyā viya pūjiyamāno eva paṭhamayāme pubbenivāsānussatiñāṇaṃ labhitvā majjhimayāme dibbacakkhuñāṇaṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ sammasanto aruṇodaye buddho hutvā –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154) –

Imaṃ udānaṃ udānetvā sattāhaṃ vimuttisukhapaṭisevanena vītināmetvā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā tāsaṃ kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā – ‘‘imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha’’nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.

Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antare puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ nāma māpesuṃ, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami; tatthāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento ajapālanigrodhe sattāhaṃ vītināmesi.

Evaṃ aparaṃ sattāhaṃ mucalinde nisīdi. Tassa nisinnamattasseva bhagavato sakalacakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi. Tasmiṃ pana uppanne mucalindo nāgarājā cintesi – ‘‘ayaṃ mahāmegho satthari mayhaṃ bhavanaṃ paviṭṭhamatte uppanno vāsāgāramassa laddhuṃ vaṭṭatī’’ti. So sattaratanamayaṃ devavimānasadisaṃ dibbavimānaṃ nimminituṃ samatthopi evaṃ kate – ‘‘na mayhaṃ mahapphalaṃ bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī’’ti atimahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari mahantaṃ phaṇaṃ katvā aṭṭhāsi. Atha bhagavā parikkhepassa antova mahati okāse sabbaratanamaye paccagghapallaṅke upari viniggalantavividhasurabhikusumadāmavitāne vividhasurabhigandhavāsite gandhakuṭiyaṃ viharanto viya vihāsi. Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi. Tatthāpi vimuttisukhapaṭisaṃvediyeva. Ettāvatā sattasattāhāni paripuṇṇāni ahesuṃ. Etthantare bhagavā jhānasukhena phalasukhena ca vītināmesi.

Athassa sattasattāhātikkame – ‘‘mukhaṃ dhovissāmī’’ti cittaṃ uppajji. Sakko devānamindo agadaharītakaṃ āharitvā adāsi. Athassa sakko nāgalatādantakaṭṭhañca mukhadhovanaudakañca adāsi. Tato bhagavā dantakaṭṭhaṃ khāditvā anotattadahodakena mukhaṃ dhovitvā rājāyatanamūle nisīdi. Tasmiṃ samaye catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ vāṇijānaṃ manthañca madhupiṇḍikañca paṭiggahetvā paribhuñjitvā paccāgantvā ajapālanigrodharukkhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatassa dhammassa gambhīrabhāvaṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – ‘‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo’’ti (ma. ni. 2.281; saṃ. ni. 1.172; mahāva. 7) paresaṃ dhammaṃ adesetukāmatākārappatto parivitakko udapādi.

Atha brahmā sahampati dasabalassa cetasā cetoparivitakkamaññāya – ‘‘nassati vata, bho, loko, vinassati vata, bho, loko’’ti (saṃ. ni. 1.172; ma. ni. 1.282; mahāva. 8) vācaṃ nicchārento dasasahassacakkavāḷabrahmagaṇaparivuto sakkasuyāmasantusitaparanimmitavasavattīhi anugato āgantvā bhagavato purato pāturahosi. So attano patiṭṭhānatthāya pathaviṃ nimminitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā jalajāmalāvikalakamalamakulasadisaṃ dasanakhasamodhānasamujjalamañjaliṃ sirasmiṃ katvā – ‘‘desetu, bhante , bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro’’ti (saṃ. ni. 1.172; mahāva. 8) –

‘‘Pāturahosi magadhesu pubbe, dhammo asuddho samalehi cintito;

Apāpuretaṃ amatassa dvāraṃ, suṇantu dhammaṃ vimalenānubuddhaṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko, avekkhassu jātijarābhibhūtaṃ.

‘‘Uṭṭhehi vīra vijitasaṅgāma, satthavāha anaṇa vicara loke;

Desassu bhagavā dhammaṃ, aññātāro bhavissantī’’ti. (ma. ni. 1.282; saṃ. ni. 1.172; mahāva. 8) –

‘‘Nanu tumhehi ‘buddho bodheyyaṃ tiṇṇo tāreyyaṃ mutto moceyya’’’nti –

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.55) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññubhāvaṃ pattoti ca, ‘‘tumhehi dhamme adesiyamāne ko hi nāma añño dhammaṃ desessati, kimaññaṃ lokassa saraṇaṃ tāṇaṃ leṇaṃ parāyana’’nti ca evamādīhi anekehi nayehi bhagavantaṃ dhammadesanatthaṃ ayāci. Tena vuttaṃ – ‘‘buddhabhūtassa pana bhagavato aṭṭhame sattāhe satthā dhammadesanatthāya brahmunā āyācito’’ti.

Idāni ‘‘kadā kattha ca kenāyaṃ, gāthā hi samudīritā’’ti imesaṃ pañhānaṃ vissajjanāya okāso anuppatto. Tattha kadā vuttāti? Paṭhamamahāsaṅgītikāle vuttā. Paṭhamamahāsaṅgīti nāmesā saṅgītikkhandhe (cūḷava. 437) vuttanayeneva veditabbā. Kattha kena vuttāti? Bhagavati kira parinibbute rājagahanagare vebhārapabbatapasse sattapaṇṇiguhādvāre vijitasabbasattunā ajātasattunā magadhamahārājena dhammasaṅgāyanatthaṃ kārite paripuṇṇacandamaṇḍalasaṅkāse daṭṭhabbasāramaṇḍe maṇḍape dhammāsanagatenāyasmatā ānandattherena ‘‘brahmā ca lokādhipatī’’ti ayaṃ gāthā vuttāti veditabbā. Ayamettha gāthāsambandho.

Ettāvatā –

‘‘Kadāyaṃ dhammadesanatthaṃ, ajjhiṭṭho brahmunā jino;

Kadā kattha ca kenāyaṃ, gāthā hi samudīritā’’ti. –

Ayampi gāthā vuttatthā hoti. Evaṃ iminā sambandhena vuttāya panassā anuttānapadavaṇṇanaṃ karissāma.

Tattha brahmāti brūhito tehi tehi guṇavisesehīti brahmā. Ayaṃ pana brahma-saddo mahābrahmabrāhmaṇatathāgatamātāpituseṭṭhādīsu dissati. Tathā hi ‘‘dvisahasso brahmā’’tiādīsu (ma. ni. 3.166) mahābrahmāti adhippeto.

‘‘Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me’’ti. (su. ni. 1139) –

Ettha brāhmaṇo. ‘‘Brahmāti kho, bhikkhave, tathāgatassetaṃ adhivacana’’nti ettha tathāgato. ‘‘Brahmāti mātāpitaro pubbācariyāti vuccare’’ti (a. ni. 3.31; 4.63; itivu. 106; jā. 2.20.181) ettha mātāpitaro. ‘‘Brahmacakkaṃ pavattetī’’ti (ma. ni. 1.148; saṃ. ni. 2.21; a. ni. 4.8; 5.11; paṭi. ma. 2.44) ettha seṭṭho adhippeto. Idha pana paṭhamajjhānaṃ paṇītaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ nibbatto kappāyuko mahābrahmā adhippeto (ma. ni. aṭṭha. 1.3). Ca-saddo sampiṇḍanattho, brahmā ca aññe ca dasasu cakkavāḷasahassesu brahmāno cāti attho, padapūraṇamatto vā. Lokādhipatīti ettha lokoti saṅkhāraloko sattaloko okāsalokoti tayo lokā. Tesu idha sattaloko adhippeto. Tassa issaro adhipatīti lokādhipati, lokekadesassāpi adhipati lokādhipatīti vuccati devādhipati narādhipati viya.

Sahampatīti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā aparihīnajjhāno jīvitapariyosāne paṭhamajjhānabhūmiyaṃ kappāyukamahābrahmā hutvā nibbatto, tatra pana naṃ ‘‘sahampati brahmā’’ti sañjānanti. ‘‘Sahakapatī’’ti vattabbe anussarāgamaṃ katvā ruḷhīvasena ‘‘sahampatī’’ti vadanti. Katañjalīti katañjaliko, añjalipuṭaṃ sirasi katvāti attho. Anadhivaranti accantavaro adhivaro nāssa atthīti anadhivaro, na tato adhiko varo atthīti vā anadhivaro, anuttaroti attho, taṃ anadhivaraṃ. Ayācathāti ayācittha ajjhesi.

Idāni yassatthāya so bhagavantaṃ ayāci, tamatthaṃ dassetuṃ ‘‘santīdha sattā’’tiādi vuttaṃ. Tattha santīti saṃvijjanti upalabbhanti, buddhacakkhussa āpāthaṃ āgacchantā atthīti attho. Idhāti ayaṃ desāpadese nipāto . Svāyaṃ katthaci sāsanaṃ upādāya vuccati. Yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139; dī. ni. 2.214; a. ni. 4.241). Katthaci okāsaṃ, yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369) –

Katthaci padapūraṇamattameva hoti. Yathāha – ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Katthaci lokaṃ upādāya, yathāha – ‘‘idha tathāgato loke uppajjati bahujanahitāya bahujanasukhāyā’’ti (a. ni. 1.170). Idhāpi lokameva upādāya vuttoti veditabbo. Tasmā imasmiṃ sattaloketi attho. Sattāti rūpādīsu khandhesu chandarāgena sattā visattā āsattā laggā lagitāti sattā, sattāti pāṇino vuccanti. Ruḷhīsaddena pana vītarāgesupi ayaṃ vohāro vattatiyeva.

Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvā ca teti apparajakkhajātikā, appaṃ rāgādirajameva vā yesaṃ te apparajakkhā, te apparajakkhasabhāvā apparajakkhajātikāti evamettha attho daṭṭhabbo. Tesaṃ apparajakkhajātikānaṃ. ‘‘Sattāna’’nti vibhattivipariṇāmaṃ katvā – ‘‘desehi dhamma’’nti iminā sambandhaṃ katvā attho daṭṭhabbo. Desehīti āyācanavacanametaṃ, desehi kathehi upadisāti attho. Dhammanti ettha ayaṃ dhamma-saddo pariyattisamādhipaññāpakatisabhāvasuññatāpuññaāpattiñeyyacatusaccadhammādīsu dissati. Tathā hi – ‘‘idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ…pe… vedalla’’ntiādīsu (ma. ni. 1.239; a. ni. 4.102) pariyattiyaṃ dissati. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu samādhimhi.

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti. –

Ādīsu (jā. 1.2.147) paññāya. ‘‘Jātidhammā jarādhammā, atho maraṇadhammino’’tiādīsu (a. ni. 3.39) pakatiyaṃ. ‘‘Kusalā dhammā, akusalā dhammā, abyākatā dhammā’’tiādīsu (dha. sa. tikamātikā) sabhāve. ‘‘Tasmiṃ kho pana samaye dhammā honti khandhā hontī’’tiādīsu (dha. sa. 121) suññatāyaṃ. ‘‘Dhammo suciṇṇo sukhamāvahātī’’tiādīsu (su. ni. 184; theragā. 303; jā. 1.10.102; 1.15.385) puññe. ‘‘Dve aniyatā dhammā’’tiādīsu āpattiyaṃ. ‘‘Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tiādīsu (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85) ñeyye. ‘‘Diṭṭhadhammo pattadhammo viditadhammo’’tiādīsu (dī. ni. 1.299; mahāva. 27, 57) catusaccadhamme. Idhāpi catusaccadhamme daṭṭhabbo (ma. ni. aṭṭha. 1.suttanikkhepavaṇṇanā; dha. sa. aṭṭha. cittuppādakaṇḍa 1). Anukampāti anukampaṃ anuddayaṃ karohi. Imanti pajaṃ niddisanto āha. Pajanti pajātattā pajā, taṃ pajaṃ, sattanikāyaṃ saṃsāradukkhato mocehīti adhippāyo. Keci pana –

‘‘Bhagavāti lokādhipatī naruttamo,

Katañjalī brahmagaṇehi yācito’’ti. –

Paṭhanti. Ettāvatā sabbaso ayaṃ gāthā vuttatthā hoti.

Atha bhagavato taṃ brahmuno sahampatissa āyācanavacanaṃ sutvā aparimitasamayasamuditakaruṇābalassa dasabalassa parahitakaraṇanipuṇamaticārassa sabbasattesu okāsakaraṇamattena mahākaruṇā udapādi. Taṃ pana bhagavato karuṇuppattiṃ dassentehi saṅgītikāle saṅgītikārakehi –

2.

‘‘Sampannavijjācaraṇassa tādino, jutindharassantimadehadhārino;

Tathāgatassappaṭipuggalassa, uppajji kāruññatā sabbasatte’’ti. –

Ayaṃ gāthā ṭhapitā.

Tattha sampannavijjācaraṇassāti sampannaṃ nāma tividhaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na naṃ vāretumussahe’’ti. (jā. 1.14.1) –

Idaṃ paripuṇṇasampannaṃ nāma. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato’’ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. ‘‘Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ anīlakaṃ, evamassāda’’nti (pārā. 18) idaṃ madhurasampannaṃ nāma. Idha paripuṇṇasampannampi samaṅgisampannampi yujjati (ma. ni. aṭṭha. 1.64). Vijjāti paṭipakkhadhamme vijjhanaṭṭhena viditakaraṇaṭṭhena vinditabbaṭṭhena ca vijjā. Tā pana tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte (ma. ni. 1.50 ādayo) āgatanayeneva veditabbā, aṭṭha ambaṭṭhasutte (dī. ni. 1.278 ādayo). Tatra hi vipassanāñāṇena manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāsampannatā cattāri rūpāvacarajjhānānīti ime pannarasa dhammā veditabbā. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā ‘‘caraṇa’’nti vuttā. Yathāha – ‘‘idha, mahānāma, ariyasāvako sīlavā hotī’’ti (ma. ni. 2.24) sabbaṃ majjhimapaṇṇāsake vuttanayeneva veditabbaṃ. Vijjā ca caraṇañca vijjācaraṇāni, sampannāni paripuṇṇāni vijjācaraṇāni yassa soyaṃ sampannavijjācaraṇo, vijjācaraṇehi sampanno samaṅgībhūto, samannāgatoti vā sampannavijjācaraṇo. Ubhayathāpi attho yujjateva, tassa sampannavijjācaraṇassa (pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā).

Tādinoti ‘‘iṭṭhepi tādī aniṭṭhepi tādī’’tiādinā nayena mahāniddese (mahāni. 38, 192) āgatatādilakkhaṇena tādino, iṭṭhāniṭṭhādīsu avikārassa tādisassāti attho. Jutindharassāti jutimato, yugandhare saradasamaye samuditadivasakarātirekatarasassirikasarīrajutivisaradharassāti attho. ‘‘Paññāpajjotadharassā’’ti vā vattuṃ vaṭṭati. Vuttañhetaṃ –

‘‘Cattāro loke pajjotā, pañcamettha na vijjati;

Divā tapati ādicco, rattimābhāti candimā.

‘‘Atha aggi divārattiṃ, tattha tattha pabhāsati;

Sambuddho tapataṃ seṭṭho, esā ābhā anuttarā’’ti. (saṃ. ni. 1.26, 85);

Tasmā ubhayathāpi sarīrapaññājutivisaradharassāti attho. Antimadehadhārinoti sabbapacchimasarīradhārino, apunabbhavassāti attho.

Tathāgatassāti ettha aṭṭhahi kāraṇehi bhagavā ‘‘tathāgato’’ti vuccati. Katamehi aṭṭhahi? Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā yena abhinīhārena dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettupekkhāpāramiṃ pūretvā imā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo pūretvā aṅgapariccāgaṃ jīvitapariccāgaṃ dhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā yathā vipassiādayo sammāsambuddhā āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Yathāha –

‘‘Yatheva lokamhi vipassiādayo, sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato, tathāgato vuccati tena cakkhumā’’ti.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātā vipassiādayo samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, tathā amhākampi bhagavā gatoti tathāgato. Yathāha –

‘‘Muhuttajātova gavampatī yathā, samehi pādehi phusī vasundharaṃ;

So vikkamī sattapadāni gotamo, setañca chattaṃ anudhārayuṃ marū.

‘‘Gantvāna so sattapadāni gotamo, disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayī, sīho yathā pabbatamuddhaniṭṭhito’’ti.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Sabbesaṃ rūpārūpadhammānaṃ salakkhaṇaṃ sāmaññalakkhaṇañca tathaṃ avitathaṃ ñāṇagatiyā āgato avirajjhitvā patto anubuddhoti tathāgato.

‘‘Sabbesaṃ pana dhammānaṃ, sakasāmaññalakkhaṇaṃ;

Tathamevāgato yasmā, tasmā satthā tathāgato’’ti.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā ‘‘tathāgato’’ti vuccati. Abhisambuddhattho hi ettha gatasaddo.

‘‘Tathanāmāni saccāni, abhisambujjhi nāyako;

Tasmā tathānaṃ saccānaṃ, sambuddhattā tathāgato’’.

Kathaṃ tathadassitāya tathāgato? Bhagavā hi aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhusotaghāṇajivhākāyamanodvāresu āpāthaṃ āgacchantaṃ rūpasaddagandharasaphoṭṭhabbadhammārammaṇaṃ tathāgato sabbākārato jānāti passatīti, evaṃ tathadassitāya tathāgato. Atha vā yaṃ loke tathaṃ, taṃ lokassa tatheva dasseti. Tatopi bhagavā tathāgato. Ettha tathadassiatthe ‘‘tathāgato’’ti padasambhavo veditabbo.

‘‘Tathākārena yo dhamme, jānāti anupassati;

Tathadassīti sambuddho, tasmā vutto tathāgato’’.

Kathaṃ tathavāditāya tathāgato? Yañca abhisambodhiyā parinibbānassa ca antare pañcacattālīsavassaparimāṇakāle suttādinavaṅgasaṅgahitaṃ bhāsitaṃ lapitaṃ tathāgatena, sabbaṃ taṃ ekatulāya tulitaṃ viya tathameva avitathameva hoti. Tenevāha –

‘‘Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccatī’’ti.

Ettha pana gadaattho hi gatasaddo. Evaṃ tathavāditāya tathāgato. Āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti tathāgato. Da-kārassa ta-kāraṃ katvā vutto.

‘‘Tathāvādī jino yasmā, tathadhammappakāsako;

Tathāmāgadanañcassa, tasmā buddho tathāgato’’.

Kathaṃ tathākāritāya tathāgato? Bhagavā hi yaṃ yaṃ vācaṃ abhāsi, taṃ taṃ eva kāyena karoti, vācāya kāyo anulometi, kāyassapi vācā. Tenevāha –

‘‘Yathā vādī, bhikkhave, tathāgato tathā kārī, yathā kārī tathā vādī…pe… tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23; cūḷani. posālamāṇavapucchāniddesa 83).

Yathā ca vācā gatā, kāyopi tathā gato, yathā kāyo gato, vācāpi tathā gatā. Evaṃ tathākāritāya tathāgato.

‘‘Yathā vācā gatā tassa, tathā kāyo gato yato;

Tathāvāditāya sambuddho, satthā tasmā tathāgato’’.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro. Tenevāha –

‘‘Sadevake, bhikkhave, loke…pe… tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 1.23; posālamāṇavapucchāniddesa 83).

Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati, iti sabbalokābhibhavanato aviparīto desanāvilāso ceva puññussayo ca agado assāti da-kārassa ta-kāraṃ katvā ‘‘tathāgato’’ti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

‘‘Tatho aviparīto ca, agado yassa satthuno;

Vasavattīti so tena, hoti satthā tathāgato’’.

Appaṭipuggalassāti paṭipuggalavirahitassa, añño koci ‘‘ahaṃ buddho’’ti evaṃ paṭiññaṃ dātuṃ samattho nāmassa puggalo, natthīti appaṭipuggalo, tassa appaṭipuggalassa. Uppajjīti uppanno udapādi. Kāruññatāti karuṇāya bhāvo kāruññatā. Sabbasatteti niravasesasattapariyādānavacanaṃ, sakale sattanikāyeti attho. Ettāvatā ayampi gāthā vuttatthā hoti.

Atha bhagavā brahmunā dhammadesanatthāya āyācito sattesu kāruññataṃ uppādetvā dhammaṃ desetukāmo mahābrahmānaṃ gāthāya ajjhabhāsi –

‘‘Apārutā tesaṃ amatassa dvārā, ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti. (ma. ni. 1.283; dī. ni. 2.71; saṃ. ni. 1.172; mahāva. 9);

Atha kho brahmā sahampati ‘‘katāvakāso khomhi bhagavatā dhammadesanāyā’’ti ñatvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi katvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā brahmagaṇaparivuto pakkāmi. Atha satthā tassa brahmuno paṭiññaṃ datvā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti (ma. ni. 1.283; mahāva. 10) cintento – ‘‘āḷāro paṇḍito so imaṃ dhammaṃ khippaṃ ājānissatī’’ti cittaṃ uppādetvā puna olokento tassa sattāhaṃ kālaṅkatabhāvaṃ ñatvā udakassa ca abhidosakālaṅkatabhāvaṃ ñatvā puna – ‘‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’’ti pañcavaggiye āvajjento ‘‘bārāṇasiyaṃ isipatane migadāye’’ti ñatvā āsāḷhiyaṃ pabhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanikaṃ maggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvamāvikatvā taṃdivasameva sāyanhasamaye isipatanamagamāsi. Tattha pañcavaggiyānaṃ attano buddhabhāvaṃ pakāsetvā paññattavarabuddhāsanagato pañcavaggiye bhikkhū āmantetvā dhammacakkappavattanasuttantaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30) desesi.

Tesu aññāsikoṇḍaññatthero desanānusārena ñāṇaṃ pesetvā suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ sotāpattiphale patiṭṭhāpesi. Eteneva upāyena sabbe te sotāpattiphale patiṭṭhāpetvā puna pañcamiyaṃ pakkhassa pañcapi te there sannipātetvā anattalakkhaṇasuttantaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) desesi, desanāpariyosāne pañcapi therā arahatte patiṭṭhahiṃsu.

Atha satthā tattheva yasassa kulaputtassa upanissayaṃ disvā gehaṃ pahāya nikkhantaṃ disvā – ‘‘ehi yasā’’ti (mahāva. 26) pakkositvā tasmiññeva rattibhāge sotāpattiphale patiṭṭhāpetvā punadivase arahatte ca patiṭṭhāpetvā aparepi tassa sahāyake catupaṇṇāsajane ehibhikkhupabbajjāya pabbājetvā arahatte patiṭṭhāpesi. Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vuṭṭhavasso pavāretvā bhikkhū āmantetvā etadavoca –

‘‘Paratthaṃ cattano atthaṃ, karontā pathaviṃ imaṃ;

Byāharantā manussānaṃ, dhammaṃ caratha bhikkhavo.

‘‘Viharatha vivittesu, pabbatesu vanesu ca;

Pakāsayantā saddhammaṃ, lokassa satataṃ mama.

‘‘Karontā dhammadūteyyaṃ, vikhyāpayatha bhikkhavo;

Santi atthāya sattānaṃ, subbatā vacanaṃ mama.

‘‘Sabbaṃ pidahatha dvāraṃ, apāyānamanāsavā;

Saggamokkhassa maggassa, dvāraṃ vivarathāsamā.

‘‘Desanāpaṭipattīhi, karuṇādiguṇālayā;

Buddhiṃ saddhañca lokassa, abhivaḍḍhetha sabbaso.

‘‘Gihīnamupakarontānaṃ, niccamāmisadānato;

Karotha dhammadānena, tesaṃ paccūpakārakaṃ.

‘‘Samussayatha saddhammaṃ, desayantā isiddhajaṃ;

Katakattabbakammantā, paratthaṃ paṭipajjathā’’ti.

Evañca pana vatvā bhagavā te bhikkhū disāsu vissajjetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa bhaddavaggiyakumāre vinesi. Tesu yo sabbapacchimako, so sotāpanno, sabbaseṭṭho anāgāmī, ekopi arahā vā puthujjano vā nāhosi. Tepi sabbe ehibhikkhupabbajjāya pabbājetvā disāsu pesetvā sayaṃ uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile dametvā ehibhikkhubhāvena pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (saṃ. ni. 4.28; mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena bhagavā parivuto ‘‘bimbisārassa rañño paṭiññaṃ mocessāmī’’ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ nāma agamāsi. Tato uyyānapālako rañño ārocesi. Rājā – ‘‘satthā āgato’’ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto dasabalaṃ ghanavivaragatamiva divasakaraṃ vanavivaragataṃ munivaradivasakaraṃ upasaṅkamitvā cakkālaṅkatatalesu jalajāmalāvikalakamalakomalesu dasabalassa pādesu makuṭamaṇijutivisaravijjotinā sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi – ‘‘kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe’’ti? Atha kho bhagavā tesaṃ cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi –

‘‘Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta’’nti. (mahāva. 55);

Thero bhagavato adhippāyaṃ viditvā –

‘‘Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malantī upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji’’nti. (mahāva. 55) –

Imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ tathāgatassa pādesu sirasā nipatitvā – ‘‘satthā me, bhante, bhagavā, sāvakohamasmī’’ti vatvā ekatāladvitāla…pe… sattatālappamāṇaṃ vehāsaṃ sattakkhattuṃ abbhuggantvā pāṭihāriyaṃ katvā ākāsato oruyha bhagavantaṃ vanditvā ekamantaṃ nisīdi.

Atha kho mahājano tassa taṃ pāṭihāriyaṃ disvā – ‘‘aho mahānubhāvā buddhā nāma, evaṃ thāmagatadiṭṭhiko attānaṃ ‘arahā aha’nti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito’’ti dasabalassa guṇakathaṃ kathesi. Taṃ sutvā satthā – ‘‘nāhamidāniyeva imaṃ uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā’’ti āha. Atha kho so mahājano uṭṭhāyāsanā bhagavantaṃ vanditvā sirasi añjaliṃ paggahetvā evamāha – ‘‘bhante, idāni amhehi esa damito diṭṭho, kathaṃ panesa atīte bhagavatā damito’’ti. Tato satthā tena mahājanena yācito bhavantarena paṭicchannaṃ mahānāradakassapajātakaṃ (jā. 2.22.1153) kathetvā cattāri ariyasaccāni pakāsesi. Tato satthu dhammakathaṃ sutvā rājā bimbisāro ekādasanahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekanahutaṃ upāsakattaṃ paṭivedesi. Rājā saraṇaṃ gantvā svātanāya bhagavantaṃ saddhiṃ bhikkhusaṅghena nimantetvā bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvā vanditvā pakkāmi.

Punadivase bhagavā bhikkhusahassaparivuto marugaṇaparivuto viya dasasatanayano devarājā, brahmagaṇaparivuto viya mahābrahmā rājagahaṃ pāvisi. Rājā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhojanapariyosāne bhagavantaṃ etadavoca – ‘‘ahaṃ, bhante, tīṇi ratanāni vinā vasituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ pavivekakāmānaṃ nātidūraṃ naccāsannaṃ gamanāgamanasampannaṃ nijjanasambādhaṃ pavivekasukhaṃ chāyūdakasampannaṃ sītalasilātalasamalaṅkataṃ paramaramaṇīyabhūmibhāgaṃ surabhikusumataruvaranirantaraṃ ramaṇīyapāsādahammiyavimānavihāraḍḍhuyogamaṇḍapādipaṭimaṇḍitaṃ. Idaṃ me, bhante, bhagavā paṭiggaṇhātu navatapanaṅgārasaṅkāsena suvaṇṇabhiṅgārena surabhikusumavāsitaṃ maṇivaṇṇaudakaṃ gahetvā veḷuvanārāmaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe ‘‘buddhasāsanassa mūlāni otiṇṇānī’’ti pītivasaṃ gatā naccantī viya ayaṃ mahāpathavī kampi. Jambudīpe pana ṭhapetvā veḷuvanamahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Atha satthā veḷuvanārāmaṃ paṭiggahetvā rañño vihāradānānumodanamakāsi –

‘‘Āvāsadānassa panānisaṃsaṃ, ko nāma vattuṃ, puriso samattho;

Aññatra buddhā pana lokanāthā, yutto mukhānaṃ nahutena cāpi.

‘‘Āyuñca vaṇṇañca sukhaṃ balañca, varaṃ pasatthaṃ paṭibhānameva;

Dadāti nāmāti pavuccate so, yo deti saṅghassa naro vihāraṃ.

‘‘Dātā nivāsassa nivāraṇassa, sītādino jīvitupaddavassa;

Pāleti āyuṃ pana tassa yasmā, āyuppado hoti tamāhu santo.

‘‘Accuṇhasīte vasato nivāse, balañca vaṇṇo paṭibhā na hoti;

Tasmā hi so deti vihāradātā, balañca vaṇṇaṃ paṭibhānameva.

‘‘Dukkhassa sītuṇhasarīsapā ca, vātātapādippabhavassa loke;

Nivāraṇā nekavidhassa niccaṃ, sukhappado hoti vihāradātā.

‘‘Sītuṇhavātātapaḍaṃsavuṭṭhi , sarīsapāvāḷamigādidukkhaṃ;

Yasmā nivāreti vihāradātā, tasmā sukhaṃ vindati so parattha.

‘‘Pasannacitto bhavabhogahetuṃ, manobhirāmaṃ mudito vihāraṃ;

Yo deti sīlādiguṇoditānaṃ, sabbaṃ dado nāma pavuccate so.

‘‘Pahāya maccheramalaṃ salobhaṃ, guṇālayānaṃ nilayaṃ dadāti;

Khittova so tattha parehi sagge, yathābhataṃ jāyati vītasoko.

‘‘Vare cārurūpe vihāre uḷāre, naro kāraye vāsaye tattha bhikkhū;

Dadeyyannapānañca vatthañca nesaṃ, pasannena cittena sakkacca niccaṃ.

‘‘Tasmā mahārāja bhavesu bhoge, manorame paccanubhuyya bhiyyo;

Vihāradānassa phalena santaṃ, sukhaṃ asokaṃ adhigaccha pacchā’’ti.

Iccevaṃ munirājā nararājassa bimbisārassa vihāradānānumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto paramadassanīyāya attano sarīrappabhāya suvaṇṇarasasekapiñcharāni viya nagaravanavimānādīni kurumāno anopamāya buddhalīḷāya anantāya buddhasiriyā veḷuvanamahāvihārameva pāvisīti.

‘‘Akīḷane veḷuvane vihāre, tathāgato tattha manobhirāme;

Nānāvihārena vihāsi dhīro, veneyyakānaṃ samudikkhamāno’’.

Athevaṃ bhagavati tasmiṃ viharante suddhodanamahārājā ‘‘putto me chabbassāni dukkarakārikaṃ katvā paramābhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ patvā veḷuvanamahāvihāre viharatī’’ti sutvā aññataraṃ mahāmaccaṃ āmantesi – ‘‘ehi, bhaṇe, purisasahassaparivāro rājagahaṃ gantvā mama vacanena ‘pitā vo suddhodanamahārājā taṃ daṭṭhukāmo’ti vatvā puttaṃ me gaṇhitvā ehī’’ti. So ‘‘sādhu, devā’’ti rañño paṭissuṇitvā purisasahassaparivāro saṭṭhiyojanamaggaṃ gantvā dhammadesanavelāya vihāraṃ pāvisi. So ‘‘tiṭṭhatu tāva raññā pahitasāsana’’nti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā – ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Te sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ākappasampannā hutvā bhagavantaṃ parivāresuṃ. Rājā ‘‘neva gato āgacchati, na ca sāsanaṃ suyyatī’’ti cintetvā teneva nīhārena navakkhattuṃ amacce pesesi. Tesu navasu purisasahassesu ekopi rañño nārocesi, na sāsanaṃ vā pahiṇi. Sabbe arahattaṃ patvāva pabbajiṃsu.

Atha rājā cintesi – ‘‘ko nu kho mama vacanaṃ karissatī’’ti sabbarājabalaṃ olokento udāyiṃ addasa. So kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivaseyeva jāto sahapaṃsukīḷito sahāyo. Atha naṃ rājā āmantesi – ‘‘tāta udāyi, ahaṃ mama puttaṃ daṭṭhukāmo navapurisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattampi ārocetā natthi, dujjāno kho pana me jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhumicchāmi. Sakkhissasi me puttaṃ dassetu’’nti? So ‘‘sakkhissāmi, deva, sace pabbajituṃ labhissāmī’’ti āha. ‘‘Tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehī’’ti. So ‘‘sādhu, devā’’ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanaṃ sutvā saddhiṃ purisasahassena arahattaṃ patvā ehibhikkhubhāve patiṭṭhāya phaggunīpuṇṇamāsiyaṃ cintesi – ‘‘atikkanto hemanto, vasantasamayo anuppatto, supupphitā vanasaṇḍā, paṭipajjanakkhamo maggo, kālo dasabalassa ñātisaṅgahaṃ kātu’’nti cintetvā bhagavantaṃ upasaṅkamitvā saṭṭhimattāhi gāthāhi bhagavato kulanagaraṃ gamanatthāya gamanavaṇṇaṃ vaṇṇesi –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Dumā vicittā suvirājamānā, rattaṅkureheva ca pallavehi;

Ratanujjalamaṇḍapasannibhāsā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Supupphitaggā kusumehi bhūsitā, manuññabhūtā sucisādhugandhā;

Rukkhā virocanti ubhosu passesu, samayo mahāvīra aṅgīrasānaṃ.

‘‘Phalehinekehi samiddhibhūtā, vicittarukkhā ubhatovakāse;

Khuddaṃ pipāsampi vinodayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittamālā sucipallavehi, susajjitā morakalāpasannibhā;

Rukkhā virocanti ubhosu passesu, samayo mahāvīra aṅgīrasānaṃ.

‘‘Virocamānā phalapallavehi, susajjitā vāsanivāsabhūtā;

Tosenti addhānakilantasatte, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullitaggā vanagumbanissitā, latā anekā suvirājamānā;

Tosenti satte maṇimaṇḍapāva, samayo mahāvīra aṅgīrasānaṃ.

‘‘Latā anekā dumanissitāva, piyehi saddhiṃ sahitā vadhūva;

Palobhayantī hi sugandhagandhā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittanīlādimanuññavaṇṇā , dijā samantā abhikūjamānā;

Tosenti mañjussaratā ratīhi, samayo mahāvīra aṅgīrasānaṃ.

‘‘Migā ca nānā suvirājamānā, uttuṅgakaṇṇā ca manuññanettā;

Disā samantā mabhidhāvayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Manuññabhūtā ca mahī samantā, virājamānā haritāva saddalā;

Supupphirukkhā moḷinivalaṅkatā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Susajjitā muttamayāva vālukā, susaṇṭhitā cārusuphassadātā;

Virocayanteva disā samantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Samaṃ suphassaṃ sucibhūmibhāgaṃ, manuññapupphodayagandhavāsitaṃ;

Virājamānaṃ sucimañca sobhaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Susajjitaṃ nandanakānanaṃva, vicittanānādumasaṇḍamaṇḍitaṃ;

Sugandhabhūtaṃ pavanaṃ surammaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Sarā vicittā vividhā manoramā, susajjitā paṅkajapuṇḍarīkā;

Pasannasītodakacārupuṇṇā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullanānāvidhapaṅkajehi , virājamānā sucigandhagandhā;

Pamodayanteva narāmarānaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullapaṅkeruhasannisinnā, dijā samantā mabhinādayantā;

Modanti bhariyāhi samaṅgino te, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullapupphehi rajaṃ gahetvā, alī vidhāvanti vikūjamānā;

Madhumhi gandho vidisaṃ pavāyati, samayo mahāvīra aṅgīrasānaṃ.

‘‘Abhinnanādā madavāraṇā ca, girīhi dhāvanti ca vāridhārā;

Savanti najjo suvirājitāva samayo mahāvīra aṅgīrasānaṃ.

‘‘Girī samantāva padissamānā, mayūragīvā iva nīlavaṇṇā;

Disā rajindāva virocayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Mayūrasaṅghā girimuddhanasmiṃ, naccanti nārīhi samaṅgibhūtā;

Kūjanti nānāmadhurassarehi, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suvādikā nekadijā manuññā, vicittapattehi virājamānā;

Girimhi ṭhatvā abhinādayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suphullapupphākaramābhikiṇṇā , sugandhanānādalalaṅkatā ca;

Girī virocanti disā samantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Jalāsayā nekasugandhagandhā, surindauyyānajalāsayāva;

Savanti najjo suvirājamānā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittatitthehi alaṅkatā ca, manuññanānāmigapakkhipāsā;

Najjo virocanti susandamānā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Ubhosu passesu jalāsayesu, supupphitā cārusugandharukkhā;

Vibhūsitaggā surasundarī ca, samayo mahāvīra aṅgīrasānaṃ.

‘‘Sugandhanānādumajālakiṇṇaṃ , vanaṃ vicittaṃ suranandanaṃva;

Manobhirāmaṃ satataṃ gatīnaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Sampannanānāsuciannapānā, sabyañjanā sādurasena yuttā;

Pathesu gāme sulabhā manuññā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Virājitā āsi mahī samantā, vicittavaṇṇā kusumāsanassa;

Rattindagopehi alaṅkatāva samayo mahāvīra aṅgīrasānaṃ.

‘‘Visuddhasaddhādiguṇehi yuttā, sambuddharājaṃ abhipatthayantā;

Bahūhi tattheva janā samantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicitraārāmasupokkharañño, vicitranānāpadumehi channā;

Bhisehi khīraṃva rasaṃ pavāyati, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicitranīlacchadanenalaṅkatā, manuññarukkhā ubhatovakāse;

Samuggatā sattasamūhabhūtā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicitranīlabbhamivāyataṃ vanaṃ, surindaloke iva nandanaṃ vanaṃ;

Sabbotukaṃ sādhusugandhapupphaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Subhañjasaṃ yojanayojanesu, subhikkhagāmā sulabhā manuññā;

Janābhikiṇṇā sulabhannapānā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Pahūtachāyūdakarammabhūtā, nivāsinaṃ sabbasukhappadātā;

Visālasālā ca sabhā ca bahū, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittanānādumasaṇḍamaṇḍitā, manuññauyyānasupokkharañño;

Sumāpitā sādhusugandhagandhā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vāto mudūsītalasādhurūpo, nabhā ca abbhā vigatā samantā;

Disā ca sabbāva virocayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Pathe rajonuggamanatthameva, rattiṃ pavassanti ca mandavuṭṭhī;

Nabhe ca sūro mudukova tāpo, samayo mahāvīra aṅgīrasānaṃ.

‘‘Madappabāhā madahatthisaṅghā, kareṇusaṅghehi sukīḷayanti;

Disā vidhāvanti ca gajjayantā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vanaṃ sunīlaṃ abhidassanīyaṃ, nīlabbhakūṭaṃ iva rammabhūtaṃ;

Vilokitānaṃ ativimhanīyaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Visuddhamabbhaṃ gaganaṃ surammaṃ, maṇimayehi samalaṅkatāva;

Disā ca sabbā atirocayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Gandhabbavijjādharakinnarā ca, sugītiyantā madhurassarena;

Caranti tasmiṃ pavane suramme, samayo mahāvīra aṅgīrasānaṃ.

‘‘Kilesasaṅghassa bhitāsakehi, tapassisaṅghehi nisevitaṃ vanaṃ;

Vihāraārāmasamiddhibhūtaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Samiddhinānāphalino vanantā, anākulā niccamanobhirammā;

Samādhipītiṃ abhivaḍḍhayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Nisevitaṃ nekadijehi niccaṃ, gāmena gāmaṃ satataṃ vasantā;

Pure pure gāmavarā ca santi, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vatthannapānaṃ sayanāsanañca, gandhañca mālañca vilepanañca;

Tahiṃ samiddhā janatā bahū ca, samayo mahāvīra aṅgīrasānaṃ.

‘‘Puññiddhiyā sabbayasaggapattā, janā ca tasmiṃ sukhitā samiddhā;

Pahūtabhogā vividhā vasanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Nabhe ca abbhā suvisuddhavaṇṇā, disā ca cando suvirājitova;

Rattiñca vāto mudusītalo ca, samayo mahāvīra aṅgīrasānaṃ.

‘‘Canduggame sabbajanā pahaṭṭhā, sakaṅgaṇe citrakathā vadantā;

Piyehi saddhiṃ abhimodayanti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Candassa raṃsīhi nabhaṃ viroci, mahī ca saṃsuddhamanuññavaṇṇā;

Disā ca sabbā parisuddharūpā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Dūre ca disvā varacandaraṃsiṃ, pupphiṃsu pupphāni mahītalasmiṃ;

Samantato gandhaguṇatthikānaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Candassa raṃsīhi vilimpitāva, mahī samantā kusumenalaṅkatā;

Viroci sabbaṅgasumālinīva, samayo mahāvīra aṅgīrasānaṃ.

‘‘Kucanti hatthīpi madena mattā, vicittapiñchā ca dijā samantā;

Karonti nādaṃ pavane suramme, samayo mahāvīra aṅgīrasānaṃ.

‘‘Pathañca sabbaṃ paṭipajjanakkhamaṃ, iddhañca raṭṭhaṃ sadhanaṃ sabhogaṃ;

Sabbatthutaṃ sabbasukhappadānaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vanañca sabbaṃ suvicittarūpaṃ, sumāpitaṃ nandanakānanaṃva;

Yatīna pītiṃ satataṃ janeti, samayo mahāvīra aṅgīrasānaṃ.

‘‘Alaṅkataṃ devapuraṃva rammaṃ, kapīlavatthuṃ iti nāmadheyyaṃ;

Kulanagaraṃ idha sassirikaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Manuññaaṭṭālavicittarūpaṃ, suphullapaṅkeruhasaṇḍamaṇḍitaṃ;

Vicittaparikhāhi puraṃ surammaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Vicittapākārañca toraṇañca, subhaṅgaṇaṃ devanivāsabhūtaṃ;

Manuññavīthi suralokasannibhaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Alaṅkatā sākiyarājaputtā, virājamānā varabhūsanehi;

Surindaloke iva devaputtā, samayo mahāvīra aṅgīrasānaṃ.

‘‘Suddhodano munivaraṃ abhidassanāya, amaccaputte dasadhā apesayi;

Balena saddhiṃ mahatā muninda, samayo mahāvīra aṅgīrasānaṃ.

‘‘Nevāgataṃ passati neva vācaṃ, sokābhibhūtaṃ naravīraseṭṭhaṃ;

Tosetumicchāmi narādhipattaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Taṃdassanenabbhutapītirāsi, udikkhamānaṃ dvipadānamindaṃ;

Tosehi taṃ muninda guṇaseṭṭhaṃ, samayo mahāvīra aṅgīrasānaṃ.

‘‘Āsāya kassate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī’’ti.

Atha naṃ satthā – ‘‘kiṃ nu kho, udāyi, gamanavaṇṇaṃ vaṇṇesī’’ti āha. ‘‘Bhante, tumhākaṃ pitā suddhodanamahārājā daṭṭhukāmo, karotha ñātakānaṃ saṅgaha’’nti āha. ‘‘Sādhu, udāyi, karissāmi ñātisaṅgahaṃ, tena hi bhikkhusaṅghassa ārocehi , gamiyavattaṃ pūressantī’’ti āha. ‘‘Sādhu, bhante’’ti thero bhikkhusaṅghassa ārocesi.

Satthā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatiyā khīṇāsavabhikkhusahassehi parivuto rājagahā nikkhamitvā divase divase yojanaṃ yojanaṃ gacchanto dvīhi māsehi kapilavatthupuraṃ sampāpuṇi. Sākiyāpi anuppatteyeva bhagavati – ‘‘amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti bhagavato vasanaṭṭhānaṃ vīmaṃsamānā ‘‘nigrodhasakkassārāmo ramaṇīyo’’ti sallakkhetvā sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārehi samalaṅkatagattā gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ purakkhatvā nigrodhārāmameva agamaṃsu.

Tatra bhagavā vīsatiyā khīṇāsavasahassehi parivuto paññattavarabuddhāsane nisīdi. Sākiyā pana mānajātikā mānatthaddhā, ‘‘siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho bhātā, putto, bhāgineyyo, nattā’’ti cintetvā daharadahare rājakumāre āhaṃsu – ‘‘tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito piṭṭhito nisīdissāmā’’ti. Tesvevaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā – ‘‘ime ñātakā attano moghajiṇṇabhāvena na maṃ vandanti, na panete jānanti ‘buddho nāma kīdiso, buddhabalaṃ nāma kīdisa’nti vā, ‘buddho nāma ediso, buddhabalaṃ nāma edisa’nti vā, handāhaṃ attano buddhabalaṃ iddhibalañca dassento pāṭihāriyañca kareyyaṃ, ākāse dasasahassacakkavāḷavitthataṃ sabbaratanamayaṃ caṅkamaṃ māpetvā tattha caṅkamanto mahājanassa ajjhāsayaṃ oloketvā dhammañca deseyya’’nti cintesi. Tena vuttaṃ saṅgītikārakehi bhagavato parivitakkadassanatthaṃ –

3.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ kīdisako naruttamo;

Iddhibalaṃ paññābalañca kīdisaṃ, buddhabalaṃ lokahitassa kīdisaṃ.

4.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ edisako naruttamo;

Iddhibalaṃ paññābalañca edisaṃ, buddhabalaṃ lokahitassa edisaṃ.

5.

‘‘Handāhaṃ dassayissāmi, buddhabalamanuttaraṃ;

Caṅkamaṃ māpayissāmi, nabhe ratanamaṇḍita’’nti.

Tattha na hete jānantīti na hi ete jānanti. Na-kāro paṭisedhattho. Hi-kāro kāraṇatthe nipāto. Yasmā panete mama ñātiādayo devamanussā mayā buddhabale ca iddhibale ca anāvikate na jānanti ‘‘ediso buddho, edisaṃ iddhibala’’nti, tasmā ahaṃ mama buddhabalañca iddhibalañca dasseyyanti attho. Sadevamānusāti ettha devāti upapattidevā adhippetā. Saha devehīti sadevā. Ke te? Mānusā, sadevā eva mānusā sadevamānusā. Atha vā devoti sammutidevo, suddhodano rājā adhippeto. Saha devena raññā suddhodanenāti sadevā. Mānusāti ñātimānusā, sadevā sasuddhodanā mānusā sadevamānusā sarājāno vā ete mama ñātimānusā mama balaṃ na vijānantīti attho. Sesadevāpi saṅgahaṃ gacchantiyeva. Sabbepi devā devanaṭṭhena ‘‘devā’’ti vuccanti. Devanaṃ nāma dhātuattho kīḷādi. Atha vā devā ca mānusā ca devamānusā, saha devamānusehi sadevamānusā. Ke te? Lokāti vacanaseso daṭṭhabbo. Buddhoti catusaccadhamme buddho anubuddhoti buddho. Yathāha –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (ma. ni. 2.399; su. ni. 563);

Idha pana kattukārake buddhasaddasiddhi daṭṭhabbā. Adhigatavisesehi devamanussehi ‘‘sammāsambuddho vata so bhagavā’’ti evaṃ buddhattā ñātattā buddho. Idha kammakārake buddhasaddasiddhi daṭṭhabbā. Buddhamassa atthīti vā buddho, buddhavantoti attho. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Kīdisakoti kīdiso kiṃsarikkhako kiṃsadiso kiṃvaṇṇo kiṃsaṇṭhāno dīgho vā rasso vāti attho.

Naruttamoti narānaṃ naresu vā uttamo pavaro seṭṭhoti naruttamo. Iddhibalanti ettha ijjhanaṃ iddhi nipphattiatthena paṭilābhaṭṭhena ca iddhi. Atha vā ijjhanti tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Sā pana dasavidhā hoti. Yathāha –

‘‘Iddhiyoti dasa iddhiyo. Katamā dasa? Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhī’’ti (paṭi. ma. 3.10).

Tāsaṃ idaṃ nānattaṃ – pakatiyā eko bahukaṃ āvajjeti, sataṃ vā sahassaṃ vā āvajjitvā ñāṇena adhiṭṭhāti ‘‘bahuko homī’’ti (paṭi. ma. 3.10) evaṃ vibhajitvā dassitā iddhi adhiṭṭhānavasena nipphannattā adhiṭṭhānā iddhi nāma. Tassāyamattho – abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya sace sataṃ icchati ‘‘sataṃ homi, sataṃ homī’’ti kāmāvacaraparikammacittehi parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā tato vuṭṭhāya puna āvajjitvā adhiṭṭhāti, adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi eseva nayo.

Tattha pādakajjhānacittaṃ nimittārammaṇaṃ parikammacittāni satārammaṇāni vā sahassādīsu aññatarārammaṇāni vā, tāni ca kho vaṇṇavasena, no paṇṇattivasena. Adhiṭṭhānacittampi satārammaṇameva, taṃ pana appanācittaṃ viya gotrabhuanantarameva uppajjati rūpāvacaracatutthajhānikaṃ . So pana pakativaṇṇaṃ vijahitvā kumāravaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā dasseti. Supaṇṇavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ vā dassetīti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma.

‘‘Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriya’’nti (paṭi. ma. 3.14) iminā nayena āgatā iddhi sarīrasseva abbhantare aññassa manomayassa sarīrassa nipphattivasena pavattattā manomayiddhi nāma.

Ñāṇuppattito pubbe vā pacchā vā taṅkhaṇe vā tena attabhāvena paṭilabhitabbaarahattañāṇānubhāvena nibbatto viseso ñāṇavipphāro iddhi nāma. Āyasmato bākulassa ca āyasmato saṃkiccassa ca ñāṇavipphārā iddhi, tesaṃ vatthu cettha kathetabbaṃ (a. ni. aṭṭha. 1.1.226).

Samādhito pubbe vā pacchā vā taṅkhaṇe vā samathānubhāvena nibbatto viseso samādhivipphārā iddhi nāma. Āyasmato sāriputtassa samādhivipphārā iddhi (udā. 34), āyasmato sañjīvassa samādhivipphārā iddhi (ma. ni. 1.507), āyasmato khāṇukoṇḍaññassa samādhivipphārā iddhi (dha. pa. aṭṭha. 1.khāṇukoṇḍaññattheravatthu), uttarāya upāsikāya samādhivipphārā iddhi (dha. pa. aṭṭha. 2.uttarāupāsikāvatthu; a. ni. aṭṭha. 1.1.262), sāmāvatiyā upāsikāya samādhivipphārā iddhīti (dha. pa. aṭṭha. 1.sāmāvatīvatthu; a. ni. aṭṭha. 1.1.260-261) tesaṃ vatthūnettha kathetabbāni, ganthavitthāradosaparihāratthaṃ pana mayā na vitthāritāni.

Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati ‘‘paṭikkūle appaṭikkūlasaññī vihareyya’’nti appaṭikkūlasaññī tattha viharati, sace ākaṅkhati ‘‘appaṭikkūle paṭikkūlasaññī vihareyya’’nti paṭikkūlasaññī tattha viharati…pe… upekkhako tattha viharati sato sampajānoti (paṭi. ma. 3.17). Ayañhi cetovasippattānaṃ ariyānaṃyeva sambhavato ariyā iddhi nāma.

Katamā kammavipākajā iddhi? Sabbesaṃ pakkhīnaṃ sabbesaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ ekaccānañca vinipātikānaṃ vehāsagamanādikā kammavipākajā iddhi nāma. Katamā puññavato iddhi? Rājā cakkavattī vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya. Jaṭilakassa gahapatissa asītihattho suvaṇṇapabbato nibbatti. Ayaṃ puññavato iddhi nāma. Ghosakassa gahapatino (dha. pa. aṭṭha. 1.kumbhaghosakaseṭṭhivatthu) sattasu ṭhānesu māraṇatthāya upakkame katepi arogabhāvo puññavato iddhi. Meṇḍakaseṭṭhissa (dha. pa. aṭṭha. 2.meṇḍakaseṭṭhivatthu) aṭṭhakarīsamatte padese sattaratanamayānaṃ meṇḍakānaṃ pātubhāvo puññavato iddhi.

Katamā vijjāmayā iddhi? Vijjādharā vijjaṃ parijappitvā vehāsaṃ gacchanti, ākāse antalikkhe hatthimpi dassenti…pe… vividhampi senābyūhaṃ dassentīti (paṭi. ma. 3.18). Ādinayappavattā vijjāmayā iddhi nāma. Taṃ taṃ kammaṃ katvā nibbatto viseso ‘sammāpayogapaccayā ijjhanaṭṭhena iddhī’ti ayaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi nāma. Imissā dasavidhāya iddhiyā balaṃ iddhibalaṃ nāma, idaṃ mayhaṃ iddhibalaṃ na jānantīti attho (visuddhi. 2.375 ādayo).

Paññābalanti sabbalokiyalokuttaraguṇavisesadāyakaṃ arahattamaggapaññābalaṃ adhippetaṃ, tampi ete na jānanti. Keci ‘‘channaṃ asādhāraṇañāṇānametaṃ adhivacanaṃ paññābala’’nti vadanti. Buddhabalanti ettha buddhabalaṃ nāma buddhānubhāvo, dasabalañāṇāni vā. Tattha dasabalañāṇāni nāma ṭhānāṭṭhānañāṇaṃ, atītānāgatapaccuppannakammavipākajānanañāṇaṃ, sabbatthagāminipaṭipadāñāṇaṃ, anekadhātunānādhātulokajānanañāṇaṃ, nānādhimuttikañāṇaṃ, āsayānusayañāṇaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānesu yathābhūtañāṇaṃ, pubbenivāsānussatiñāṇaṃ, cutūpapātañāṇaṃ, āsavakkhayañāṇanti imāni dasa. Imesaṃ dasannaṃ ñāṇānaṃ adhivacanaṃ buddhabalanti. Edisanti īdisaṃ, ayameva vā pāṭho.

Handāti vavassaggatthe nipāto. Ahanti attānaṃ niddisati. Kiṃ vuttaṃ hoti? Yasmā panete mama ñātakā buddhabalaṃ vā buddhaguṇe vā na jānanti, kevalaṃ attano moghajiṇṇabhāvaṃ nissāya mānavasena sabbalokajeṭṭhaseṭṭhaṃ maṃ na vandanti. Tasmā tesaṃ mānaketu atthi, taṃ bhañjitvā vandanatthaṃ buddhabalaṃ dasseyyanti vuttaṃ hoti. Dassayissāmīti dasseyyaṃ. ‘‘Dassessāmī’’ti ca pāṭho, soyevattho. Buddhabalanti buddhānubhāvaṃ, buddhañāṇavisesaṃ vā. Anuttaranti niruttaraṃ. Caṅkamanti caṅkamitabbaṭṭhānaṃ vuccati. Māpayissāmīti māpeyyaṃ. ‘‘Caṅkamanaṃ māpessāmī’’ti ca pāṭho, soyevattho. Nabheti ākāse. Sabbaratanamaṇḍitanti sabbehi ratijananaṭṭhena ratanehi muttā-maṇi-veḷuriya-saṅkha-silā-pavāḷa-rajata-suvaṇṇa-masāragalla-lohitaṅkehi dasahi dasahi maṇḍito alaṅkato sabbaratanamaṇḍito, taṃ sabbaratanamaṇḍitaṃ. ‘‘Nabhe ratanamaṇḍita’’nti paṭhanti keci.

Athevaṃ bhagavatā cintitamatte dasasahassacakkavāḷavāsino bhummādayo devā pamuditahadayā sādhukāramadaṃsu. Tamatthaṃ pakāsentehi saṅgītikārakehi –

6.

‘‘Bhummā mahārājikā tāvatiṃsā, yāmā ca devā tusitā ca nimmitā;

Paranimmitā yepi ca brahmakāyikā, ānanditā vipulamakaṃsu ghosa’’nti. –

Ādigāthāyo ṭhapitāti veditabbā.

Tattha bhummāti bhummaṭṭhā, pāsāṇapabbatavanarukkhādīsu ṭhitā. Mahārājikāti mahārājapakkhikā. Bhummaṭṭhānaṃ devatānaṃ saddaṃ sutvā ākāsaṭṭhakadevatā, tato abbhavalāhakā devatā, tato uṇhavalāhakā devatā, tato sītavalāhakā devatā, tato vassavalāhakā devatā, tato vātavalāhakā devatā, tato cattāro mahārājāno, tato tāvatiṃsā, tato yāmā, tato tusitā, tato nimmānaratī, tato paranimmitavasavattī, tato brahmakāyikā, tato brahmapurohitā, tato mahābrahmāno, tato parittābhā, tato appamāṇābhā, tato ābhassarā, tato parittasubhā, tato appamāṇasubhā, tato subhakiṇhā, tato vehapphalā, tato avihā, tato atappā, tato sudassā, tato sudassī, tato akaniṭṭhā devatā saddaṃ sutvā mahantaṃ saddaṃ akaṃsu. Asaññino ca arūpāvacarasatte ca ṭhapetvā sotāyatanapavattiṭṭhāne sabbe devamanussanāgādayo pītivasaṃ gatahadayā ukkuṭṭhisaddamakaṃsūti attho. Ānanditāti pamuditahadayā, sañjātapītisomanassā hutvāti attho. Vipulanti puthulaṃ.

Atha satthā cintitasamanantarameva odātakasiṇasamāpattiṃ samāpajjitvā – ‘‘dasasu cakkavāḷasahassesu āloko hotū’’ti adhiṭṭhāsi. Tena adhiṭṭhānacittena saheva āloko ahosi pathavito paṭṭhāya yāva akaniṭṭhabhavanā. Tena vuttaṃ –

7.

‘‘Obhāsitā ca pathavī sadevakā, puthū ca lokantarikā asaṃvutā;

Tamo ca tibbo vihato tadā ahu, disvāna accherakaṃ pāṭihīra’’nti.

Tattha obhāsitāti pakāsitā. Pathavīti etthāyaṃ pathavī catubbidhā – kakkhaḷapathavī, sasambhārapathavī, nimittapathavī, sammutipathavīti. Tāsu ‘‘katamā cāvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata’’ntiādīsu (vibha. 173) vuttā ayaṃ kakkhaḷapathavī nāma. ‘‘Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā’’tiādīsu (pāci. 85) vuttā sasambhārapathavī, ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā; sāpi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī nāma. ‘‘Pathavīkasiṇameko sañjānātī’’tiādīsu (dī. ni. 3.360) nimittapathavī ‘‘ārammaṇapathavī’’tipi vuccati. Pathavīkasiṇajhānalābhī devaloke nibbatto āgamanavasena ‘‘pathavīdevo’’ti nāmaṃ labhati. Vuttañhetaṃ – ‘‘āpo ca devā pathavī’’tiādīsu (dī. ni. 2.340) ayaṃ sammutipathavī, paññattipathavī nāmāti veditabbā. Idha pana sasambhārapathavī adhippetā (ma. ni. aṭṭha. 1.2 pathavīvāravaṇṇanā).

Sadevakāti sadevalokā. ‘‘Sadevatā’’tipi pāṭho atthi ce sundarataraṃ, sadevako manussaloko obhāsitoti attho. Puthūti bahū. Lokantarikāti asurakāyanarakānametaṃ adhivacanaṃ, tā pana tiṇṇaṃ cakkavāḷānaṃ antarā ekā lokantarikā hoti, tiṇṇaṃ sakaṭacakkānaṃ aññamaññaṃ āhacca ṭhitānaṃ majjhe okāso viya ekeko lokantarikanirayo, parimāṇato aṭṭhayojanasahasso hoti. Asaṃvutāti heṭṭhā appatiṭṭhā. Tamo cāti andhakāro. Tibboti bahalo ghano. Candimasūriyālokābhāvato niccandhakārova hoti. Vihatoti viddhasto. Tadāti yadā pana bhagavā sattesu kāruññataṃ paṭicca pāṭihāriyakaraṇatthaṃ ālokaṃ phari, tadā so tamo tibbo lokantarikāsu ṭhito, vihato viddhasto ahosīti attho.

Accherakanti accharāpaharaṇayoggaṃ, vimhayavasena aṅgulīhi paharaṇayogganti attho. Pāṭihīranti paṭipakkhaharaṇato pāṭihīraṃ. Paṭiharati sattānaṃ diṭṭhimānopagatāni cittānīti vā pāṭihīraṃ, appasannānaṃ sattānaṃ pasādaṃ paṭiāharatīti vā pāṭihīraṃ. ‘‘Pāṭihera’’ntipi pāṭho, soyevattho. Ettha ālokavidhānavisesassetaṃ adhivacanaṃ. Disvāna accherakaṃpāṭihīranti ettha devā ca manussā ca lokantarikāsu nibbattasattāpi ca taṃ bhagavato pāṭihāriyaṃ disvā paramappītisomanassaṃ agamaṃsūti idaṃ vacanaṃ āharitvā attho daṭṭhabbo, itarathā na pubbena vā paraṃ, na parena vā pubbaṃ yujjati.

Idāni na kevalaṃ manussalokesuyeva āloko atthi, sabbattha tividhepi saṅkhārasattokāsasaṅkhāte loke ālokoyevāti dassanatthaṃ –

8.

‘‘Sadevagandhabbamanussarakkhase,

Ābhā uḷārā vipulā ajāyatha;

Imasmiṃ loke parasmiñcobhayasmiṃ,

Adho ca uddhaṃ tiriyañca vitthata’’nti. – ayaṃ gāthā vuttā;

Tattha devāti sammutidevā upapattidevā visuddhidevāti sabbepi devā idha saṅgahitā. Devā ca gandhabbā ca manussā ca rakkhasā ca devagandhabbamanussarakkhasā. Saha devagandhabbamanussarakkhasehīti sadevagandhabbamanussarakkhaso. Ko pana so? Loko, tasmiṃ sadevagandhabbamanussarakkhase loke. Ābhāti āloko. Uḷārāti etthāyaṃ uḷāra-saddo madhuraseṭṭhavipulādīsu dissati. Tathā hesa ‘‘uḷārāni khādanīyabhojanīyāni khādanti bhuñjantī’’tiādīsu (ma. ni. 1.366) madhure dissati. ‘‘Uḷārāya kho pana bhavaṃ vacchāyano pasaṃsāya samaṇaṃ gotamaṃ pasaṃsatī’’tiādīsu (ma. ni. 1.288) seṭṭhe. ‘‘Atikkamma devānaṃ devānubhāvaṃ appamāṇo uḷāro obhāso’’tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule. Svāyaṃ idha seṭṭhe daṭṭhabbo (dī. ni. aṭṭha. 3.142; vi. va. aṭṭha. 1). Vipulāti appamāṇā. Ajāyathāti uppajji udapādi pavattittha. Imasmiṃ loke parasmiñcāti imasmiṃ manussaloke ca parasmiṃ devaloke cāti attho. Ubhayasminti tadubhayasmiṃ, ajjhattabahiddhādīsu viya daṭṭhabbaṃ. Adho cāti avīciādīsu nirayesu. Uddhanti bhavaggatopi uddhaṃ ajaṭākāsepi. Tiriyañcāti tiriyatopi dasasu cakkavāḷasahassesu. Vitthatanti visaṭaṃ. Andhakāraṃ vidhamitvā vuttappakāraṃ lokañca padesañca ajjhottharitvā ābhā pavattitthāti attho. Atha vā tiriyañca vitthatanti tiriyato vitthataṃ mahantaṃ, appamāṇaṃ padesaṃ ābhā pharitvā aṭṭhāsīti attho.

Atha bhagavā dasasahassacakkavāḷesu ālokapharaṇaṃ katvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya āvajjitvā adhiṭṭhānacittena ākāsamabbhuggantvā tesaṃ ñātīnaṃ sīsesu pādapaṃsuṃ okiramāno viya mahatiyā devamanussaparisāya majjhe yamakapāṭihāriyaṃ dasseti. Taṃ pana pāḷito evaṃ veditabbaṃ (paṭi. ma. 1.116) –

‘‘Katamaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ? Idha tathāgato yamakapāṭihīraṃ karoti asādhāraṇaṃ sāvakehi uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati…pe… puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati. Pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati…pe… dakkhiṇaakkhito aggikkhandho pavattati, vāmaakkhito udakadhārā pavattati. Vāmaakkhito aggikkhandho pavattati, dakkhiṇaakkhito udakadhārā pavattati…pe… dakkhiṇakaṇṇasotato aggikkhandho pavattati, vāmakaṇṇasotato udakadhārā pavattati. Vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati…pe… dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati. Vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati…pe… dakkhiṇaaṃsakūṭato aggikkhandho pavattati, vāmaaṃsakūṭato udakadhārā pavattati. Vāmaaṃsakūṭato aggikkhandho pavattati, dakkhiṇaaṃsakūṭato udakadhārā pavattati…pe… dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati. Vāmahatthato aggikkhandho pavattati, dakkhiṇahatthato udakadhārā pavattati…pe… dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati. Vāmapassato aggikkhandho pavattati, dakkhiṇapassato udakadhārā pavattati…pe… dakkhiṇapādato aggikkhandho pavattati, vāmapādato udakadhārā pavattati. Vāmapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati…pe… aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati. Aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati…pe… ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati – channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ pabhassarānaṃ.

‘‘Bhagavā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā nisīdati, nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Bhagavā seyyaṃ kappeti, nimmito caṅkamati vā tiṭṭhati vā nisīdati vā. Nimmito caṅkamati, bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Nimmito tiṭṭhati, bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Nimmito nisīdati, bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā, idaṃ tathāgatassa yamakapāṭihīre ñāṇanti veditabbaṃ’’.

Tassa pana bhagavato tejokasiṇasamāpattivasena uparimakāyato aggikkhandho pavattati. Āpokasiṇasamāpattivasena heṭṭhimakāyato udakadhārā pavattatīti puna udakadhārāya pavattaṭṭhānato aggikkhandho pavattati, aggikkhandhassa pavattaṭṭhānato udakadhārā pavattatīti dassetuṃ, ‘‘heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī’’ti vuttanti veditabbā. Eseva nayo sesapadesupi. Aggikkhandho panettha udakadhārāya asammissova ahosi. Tathā udakadhārā aggikkhandhena. Rasmīsu pana dutiyā dutiyā rasmi purimāya purimāya yamakā viya ekakkhaṇe pavattati. Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi, buddhānaṃ pana bhavaṅgaparivāsassa lahukatāya pañcahākārehi ciṇṇavasitāya etā rasmiyo ekakkhaṇe viya pavattanti, tassā pana rasmiyā āvajjanaparikammādhiṭṭhānāni visuṃyeva. Nīlarasmiatthāya hi bhagavā nīlakasiṇaṃ samāpajjati. Pītarasmiādīnaṃ atthāya pītakasiṇādīni samāpajjati.

Evaṃ bhagavato yamakapāṭihīre kayiramāne sakalassāpi dasasahassacakkavāḷassa alaṅkārakaraṇakālo viya ahosi. Tena vuttaṃ –

9.

‘‘Sattuttamo anadhivaro vināyako, satthā ahū devamanussapūjito;

Mahānubhāvo satapuññalakkhaṇo, dassesi accherakaṃ pāṭihīra’’nti.

Tattha sattuttamoti attano sīlādīhi guṇehi sabbesu sattesu uttamo pavaro seṭṭhoti sattuttamo, sattānaṃ vā uttamo sattuttamo. Sattanti hi ñāṇassa nāmaṃ, tena dasabalacatuvesārajjachaasādhāraṇañāṇasaṅkhātena sattena seṭṭho uttamoti sattuttamo, samānādhikaraṇavasena satto uttamoti vā sattuttamo. Yadi evaṃ ‘‘uttamasatto’’ti vattabbaṃ uttama-saddassa pubbanipātapāṭhato. Na panesa bhedo aniyamato bahulavacanato ca naruttamapurisuttamanaravarādi-saddā viya daṭṭhabbo. Atha vā sattaṃ uttamaṃ yassa so sattuttamo, idhāpi ca uttama-saddassa pubbanipāto bhavati. Uttamasattoti visesanassa pubbanipātapāṭhato ‘‘cittagū paddhagū’’ti ettha viyāti nāyaṃ doso. Ubhayavisesanato vā āhitaggiādipāṭho viya daṭṭhabbo. Vināyakoti bahūhi vinayanūpāyehi satte vineti dametīti vināyako. Satthāti diṭṭhadhammikasamparāyikatthehi yathārahaṃ satte anusāsatīti satthā. Ahūti ahosi. Devamanussapūjitoti dibbehi pañcakāmaguṇehi dibbanti kīḷantīti devā. Manassa ussannattā manussā, devā ca manussā ca devamanussā, devamanussehi pūjito devamanussapūjito. Pupphādipūjāya ca paccayapūjāya ca pūjito, apacitoti attho. Kasmā pana devamanussānameva gahaṇaṃ kataṃ, nanu bhagavā tiracchānagatehipi āravāḷakāḷāpalāladhanapālapālileyyakanāgādīhi sātāgirāḷavakahemavatasūcilomakharalomayakkhādīhi vinipātagatehipi pūjitoyevāti? Saccamevetaṃ, ukkaṭṭhaparicchedavasena sabbapuggalaparicchedavasena cetaṃ vuttanti veditabbaṃ. Mahānubhāvoti mahatā buddhānubhāvena samannāgato. Satapuññalakkhaṇoti anantesu cakkavāḷesu sabbe sattā ekekaṃ puññakammaṃ satakkhattuṃ kareyyuṃ ettakehi janehi katakammaṃ bodhisatto sayameva ekako sataguṇaṃ katvā nibbatto. Tasmā ‘‘satapuññalakkhaṇo’’ti vuccati. Keci pana ‘‘satena satena puññakammena nibbattaekekalakkhaṇo’’ti vadanti. ‘‘Evaṃ sante yo koci buddho bhaveyyā’’ti taṃ aṭṭhakathāsu paṭikkhittaṃ. Dassesīti sabbesaṃ devamanussānaṃ ativimhayakaraṃ yamakapāṭihāriyaṃ dassesi.

Atha satthā ākāse pāṭihāriyaṃ katvā mahājanassa cittācāraṃ oloketvā tassa ajjhāsayānukūlaṃ dhammakathaṃ caṅkamanto kathetukāmo ākāse dasasahassacakkavāḷavitthataṃ sabbaratanamayaṃ ratanacaṅkamaṃ māpesi. Tena vuttaṃ –

10.

‘‘So yācito devavarena cakkhumā, atthaṃ samekkhitvā tadā naruttamo;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmita’’nti.

Tattha soti so satthā. Yācitoti paṭhamameva aṭṭhame sattāhe dhammadesanāya yācitoti attho. Devavarenāti sahampatibrahmunā. Cakkhumāti ettha cakkhatīti cakkhu, samavisamaṃ vibhāvayatīti attho. Taṃ pana cakkhu duvidhaṃ – ñāṇacakkhu, maṃsacakkhūti. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu, paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ ‘‘buddhacakkhunā lokaṃ volokento’’ti (dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.172; mahāva. 9) āgataṃ. Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (dī. ni. 1.355; saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ , yaṃ ‘‘tathūpamaṃ dhammamayaṃ, sumedha, pāsādamāruyha samantacakkhū’’ti (dī. ni. 2.70; ma. ni. 1.282; 2.338; saṃ. ni. 1.172; mahāva. 8) āgataṃ. Dibbacakkhu nāma ālokavaḍḍhanena uppannābhiññācittena sampayuttañāṇaṃ, yaṃ ‘‘dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.148, 284, 385, 432; 2.341; 3.82, 261; mahāva. 10) āgataṃ. Paññācakkhu nāma ‘‘cakkhuṃ udapādi, ñāṇaṃ udapādī’’ti (saṃ. ni. 5.1082; mahāva. 15; kathā. 405; paṭi. ma. 2.30) ettha pubbenivāsādiñāṇaṃ paññācakkhūti āgataṃ.

Maṃsacakkhu nāma ‘‘cakkhuñca paṭicca rūpe cā’’ti (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43; 4.60; kathā. 465, 467) ettha pasādamaṃsacakkhu vuttaṃ (dī. ni. aṭṭha. 1.213). Taṃ pana duvidhaṃ – sasambhāracakkhu pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipattakehi parivārito maṃsapiṇḍo yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana sambhavamānāni catusamuṭṭhānāni chattiṃsa jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā cattāro cāti sasambhārā honti, idaṃ sasambhāracakkhu nāma. Yaṃ pana setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhamaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Sabbāni panetāni ekavidhāni aniccato saṅkhatato, duvidhāni sāsavānāsavato lokiyalokuttarato, tividhāni bhūmito upādiṇṇattikato, catubbidhāni ekantaparittaappamāṇāniyatārammaṇato, pañcavidhāni rūpanibbānārūpasabbārammaṇānārammaṇavasena, chabbidhāni honti buddhacakkhādivasena. Iccevametāni vuttappakārāni cakkhūni assa bhagavato santīti bhagavā cakkhumāti vuccati. Atthaṃ samekkhitvāti caṅkamaṃ māpetvā, dhammadesanānimittaṃ devamanussānaṃ hitatthaṃ upaparikkhitvā upadhāretvāti adhippāyo. Māpayīti māpesi. Lokanāyakoti saggamokkhābhimukhaṃ lokaṃ nayatīti lokanāyako. Suniṭṭhitanti suṭṭhu niṭṭhitaṃ, pariyositanti attho. Sabbaratananimmitanti dasavidharatanamayaṃ.

Idāni bhagavato tividhapāṭihāriyasampattidassanatthaṃ –

11.

‘‘Iddhī ca ādesanānusāsanī, tipāṭihīre bhagavā vasī ahu;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmita’’nti. – vuttaṃ;

Tattha iddhīti iddhividhaṃ iddhipāṭihāriyaṃ nāma. Taṃ pana ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotītiādinayappavattaṃ (dī. ni. 1.239; ma. ni. 1.147; paṭi. ma. 3.10). Ādesanāti parassa cittācāraṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ, taṃ sāvakānañca buddhānañca satatadhammadesanā. Anusāsanīti anusāsanipāṭihāriyaṃ, tassa tassa ajjhāsayānukūlamovādoti attho. Iti etāni tīṇi pāṭihāriyāni. Tattha iddhipāṭihāriyena anusāsanipāṭihāriyaṃ mahāmoggallānassa āciṇṇaṃ, ādesanāpāṭihāriyena anusāsanipāṭihāriyaṃ dhammasenāpatissa, anusāsanipāṭihāriyaṃ pana buddhānaṃ satatadhammadesanā. Tipāṭihīreti etesu tīsu pāṭihāriyesūti attho. Bhagavāti idaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ. Vuttañhetaṃ porāṇehi –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garugāravayutto so, bhagavā tena vuccatī’’ti. (visuddhi. 1.142; ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 50);

Vasīti etasmiṃ tividhepi pāṭihāriye vasippatto, ciṇṇavasīti attho. Vasiyo nāma pañca vasiyo – āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇasaṅkhātā. Tatra yaṃ yaṃ jhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati āvajjanāya dandhāyitattaṃ natthīti sīghaṃ āvajjetuṃ samatthatā āvajjanavasī nāma. Tathā yaṃ yaṃ jhānaṃ yathicchakaṃ…pe… samāpajjati samāpajjanāya dandhāyitattaṃ natthīti sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Dīghaṃ kālaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva lahuṃ vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. Paccavekkhaṇavasī pana paccavekkhaṇajavanāneva honti tāni āvajjanānantarāneva hutvā uppajjantīti āvajjanavasiyā eva vuttāni. Iti imāsu pañcasu vasīsu ciṇṇavasitā vasī nāma hoti. Tena vuttaṃ – ‘‘tipāṭihīre bhagavā vasī ahū’’ti.

Idāni tassa ratanacaṅkamassa nimmitavidhānassa dassanatthaṃ –

12.

‘‘Dasasahassīlokadhātuyā, sinerupabbatuttame;

Thambheva dassesi paṭipāṭiyā, caṅkame ratanāmaye’’ti. – ādigāthāyo vuttā;

Tattha dasasahassīlokadhātuyāti dasasu cakkavāḷasahassesu. Sinerupabbatuttameti mahāmerusaṅkhāte seṭṭhapabbate. Thambhevāti thambhe viya dasacakkavāḷasahassesu ye sinerupabbatā, te paṭipāṭiyā ṭhite suvaṇṇathambhe viya katvā tesaṃ upari caṅkamaṃ māpetvā dassesīti attho. Ratanāmayeti ratanamaye.

13.Dasasahassī atikkammāti ratanacaṅkamaṃ pana bhagavā māpento tassa ekaṃ koṭiṃ sabbapariyantaṃ pācīnacakkavāḷamukhavaṭṭiṃ ekaṃ koṭiṃ pacchimacakkavāḷamukhavaṭṭiṃ atikkamitvā ṭhitaṃ katvā māpesi. Tena vuttaṃ –

‘‘Dasasahassī atikkamma, caṅkamaṃ māpayī jino;

Sabbasoṇṇamayā passe, caṅkame ratanāmaye’’ti.

Tattha jinoti kilesārijayanato jino. Sabbasoṇṇamayā passeti tassa pana evaṃ nimmitassa caṅkamassa ubhayapassesu suvaṇṇamayā paramaramaṇīyā mariyādabhūmi ahosi, majjhe maṇimayāti adhippāyo.

14.Tulāsaṅghāṭāti tulāyugaḷā, tā nānāratanamayāti veditabbā. Anuvaggāti anurūpā. Sovaṇṇaphalakatthatāti sovaṇṇamayehi phalakehi atthatā, tulāsaṅghātānaṃ upari suvaṇṇamayo padaracchadoti attho. Vedikā sabbasovaṇṇāti vedikā pana sabbāpi suvaṇṇamayā, yā panesā caṅkamanaparikkhepavedikā, sā ekāva aññehi ratanehi asammissāti attho. Dubhato passesu nimmitāti ubhosu passesu nimmitā. Da-kāro padasandhikaro.

15.Maṇimuttāvālukākiṇṇāti maṇimuttāmayavālukākiṇṇā. Atha vā maṇayo ca muttā ca vālukā ca maṇimuttāvālukā. Tāhi maṇimuttāvālukāhi ākiṇṇā santhatāti maṇimuttāvālukākiṇṇā. Nimmitoti iminākārena nimmito kato. Ratanāmayoti sabbaratanamayo, caṅkamoti attho. Obhāseti disā sabbāti sabbāpi dasa disā obhāseti pakāseti. Sataraṃsīvāti sahassaraṃsiādicco viya. Uggatoti udito. Yathā pana abbhuggato sahassaraṃsi sabbāpi dasa disā obhāseti, evameva esopi sabbaratanamayo caṅkamo obhāsetīti attho.

Idāni pana niṭṭhite caṅkame tattha bhagavato pavattidassanatthaṃ –

16.

‘‘Tasmiṃ caṅkamane dhīro, dvattiṃsavaralakkhaṇo;

Virocamāno sambuddho, caṅkame caṅkamī jino.

17.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Caṅkamane okiranti, sabbe devā samāgatā.

18.

‘‘Passanti taṃ devasaṅghā, dasasahassī pamoditā;

Namassamānā nipatanti, tuṭṭhahaṭṭhā pamoditā’’ti. – gāthāyo vuttā;

Tattha dhīroti dhitiyutto. Dvattiṃsavaralakkhaṇoti suppatiṭṭhitapādatalādīhi dvattiṃsamahāpurisalakkhaṇehi samannāgatoti attho. Dibbanti devaloke bhavaṃ jātaṃ dibbaṃ. Pārichattakanti devānaṃ tāvatiṃsānaṃ koviḷārarukkhassa nissandena samantā yojanasataparimāṇo paramadassanīyo pāricchattakarukkho nibbatti. Yasmiṃ pupphite sakalaṃ devanagaraṃ ekasurabhigandhavāsitaṃ hoti, tassa kusumareṇuokiṇṇāni navakanakavimānāni piñjarāni hutvā khāyanti. Imassa pana pāricchattakarukkhassa pupphañca pāricchattakanti vuttaṃ. Caṅkame okirantīti tasmiṃ ratanacaṅkame avakiranti, tena vuttappakārena pupphena tasmiṃ caṅkame caṅkamamānaṃ bhagavantaṃ pūjentīti attho. Sabbe devāti kāmāvacaradevādayo devā. Tenāha ‘‘passanti taṃ devasaṅghā’’ti. Taṃ bhagavantaṃ ratanacaṅkamane caṅkamantaṃ sakesu ālayesupi passantīti attho. Dasasahassīti bhummatthe paccattavacanaṃ, dasasahassiyaṃ devasaṅghā taṃ passantīti attho. Pamoditāti pamuditā. Nipatantīti sannipatanti. Tuṭṭhahaṭṭhāti pītivasena tuṭṭhahaṭṭhā. Pamoditāti idāni vattabbehi tāvatiṃsādidevehi saddhinti sambandho daṭṭhabbo, itarathā punaruttidosato na muccati. Atha vā pamoditā taṃ bhagavantaṃ passanti, tuṭṭhahaṭṭhā pamoditā tahiṃ tahiṃ sannipatantīti attho.

Idāni ye passiṃsu ye sannipatiṃsu, te sarūpato dassetuṃ –

19.

‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino;

Udaggacittā sumanā, passanti lokanāyakaṃ.

20.

‘‘Sadevagandhabbamanussarakkhasā , nāgā supaṇṇā atha vāpi kinnarā;

Passanti taṃ lokahitānukampakaṃ, nabheva accuggatacandamaṇḍalaṃ.

21.

‘‘Ābhassarā subhakiṇhā, vehapphalā akaniṭṭhā ca devatā;

Susuddhasukkavatthavasanā, tiṭṭhanti pañjalīkatā.

22.

‘‘Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ;

Bhamenti celāni ca ambare tadā, aho jino lokahitānukampako’’ti. –

Imā gāthāyo vuttā.

Tattha udaggacittāti pītisomanassavasena udaggacittā. Sumanāti udaggacittattā eva sumanā. Lokahitānukampakanti lokahitañca lokānukampakañca. Lokahitena vā anukampakaṃ lokahitānukampakaṃ. Nabheva accuggatacandamaṇḍalanti ettha ākāse abhinavoditaṃ paripuṇṇaṃ sabbopaddavavinimuttaṃ saradasamaye candamaṇḍalaṃ viya buddhasiriyā virocamānaṃ nayanānandakaraṃ passantīti attho.

Ābhassarāti ukkaṭṭhaparicchedavasena vuttaṃ. Parittābhaappamāṇābhaābhassarāparittamajjhimapaṇītabhedena dutiyajjhānenābhinibbattā sabbeva gahitāti veditabbā. Subhakiṇhāti idaṃ ukkaṭṭhaparicchedavaseneva vuttaṃ, tasmā parittasubhaappamāṇasubhasubhakiṇhāparittādibhedena tatiyajjhānena nibbattā sabbeva gahitāti veditabbā. Vehapphalāti vipulā phalāti vehapphalā. Te catutthajjhānanibbattā asaññasattehi ekatalavāsino. Heṭṭhā pana paṭhamajjhānanibbattā brahmakāyikādayo dassitā. Tasmā idha na dassitā. Cakkhusotānamabhāvato asaññasattā ca arūpino ca idha na uddiṭṭhā. Akaniṭṭhā ca devatāti idhāpi ukkaṭṭhaparicchedavaseneva vuttaṃ. Tasmā avihātappasudassāsudassiakaniṭṭhasaṅkhātā pañcapi suddhāvāsā gahitāti veditabbā. Susuddhasukkavatthavasanāti suṭṭhu suddhāni susuddhāni sukkāni odātāni. Susuddhāni sukkāni vatthāni nivatthāni ceva pārutāni ca yehi te susuddhasukkavatthavasanā, paridahitaparisuddhapaṇḍaravatthāti attho. ‘‘Susuddhasukkavasanā’’tipi pāṭho. Pañjalīkatāti katapañjalikā kamalamakulasadisaṃ añjaliṃ sirasi katvā tiṭṭhanti.

Muñcantīti okiranti. Pupphaṃ panāti kusumaṃ pana. ‘‘Pupphāni vā’’tipi pāṭho, vacanavipariyāso daṭṭhabbo, attho panassa soyeva. Pañcavaṇṇikanti pañcavaṇṇaṃ – nīlapītalohitodātamañjiṭṭhakavaṇṇavasena pañcavaṇṇaṃ. Candanacuṇṇamissitanti candanacuṇṇena missitaṃ. Bhamenti celānīti bhamayanti vatthāni. Aho jino lokahitānukampakoti ‘‘aho jino lokahito aho ca lokahitānukampako aho kāruṇiko’’ti evamādīni thutivacanāni uggirantā. Muñcanti pupphaṃ bhamayanti celānīti sambandho.

Idāni tehi payuttāni thutivacanāni dassetuṃ imā gāthāyo vuttā –

23.

‘‘Tuvaṃ satthā ca ketū ca, dhajo yūpo ca pāṇinaṃ;

Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo.

24.

‘‘Dasasahassīlokadhātuyā, devatāyo mahiddhikā;

Parivāretvā namassanti, tuṭṭhahaṭṭhā pamoditā.

25.

‘‘Devatā devakaññā ca, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

26.

‘‘Passanti taṃ devasaṅghā, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

27.

‘‘Aho acchariyaṃ loke, abbhutaṃ lomahaṃsanaṃ;

Na medisaṃ bhūtapubbaṃ, accheraṃ lomahaṃsanaṃ.

28.

‘‘Sakasakamhi bhavane, nisīditvāna devatā;

Hasanti tā mahāhasitaṃ, disvānaccherakaṃ nabhe.

29.

‘‘Ākāsaṭṭhā ca bhūmaṭṭhā, tiṇapanthanivāsino;

Katañjalī namassanti, tuṭṭhahaṭṭhā pamoditā.

30.

‘‘Yepi dīghāyukā nāgā, puññavanto mahiddhiko;

Pamoditā namassanti, pūjayanti naruttamaṃ.

31.

‘‘Saṅgītiyo pavattenti, ambare anilañjase;

Cammanaddhāni vādenti, disvānaccherakaṃ nabhe.

32.

‘‘Saṅkhā ca paṇavā ceva, athopi ḍiṇḍimā bahū;

Antalikkhasmiṃ vajjanti, disvānaccherakaṃ nabhe.

33.

‘‘Abbhuto vata no ajja, uppajji lomahaṃsano;

Dhuvamatthasiddhiṃ labhāma, khaṇo no paṭipādito.

34.

‘‘Buddhoti tesaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayantā, tiṭṭhanti pañjalīkatā.

35.

‘‘Hiṅkārā sādhukārā ca, ukkuṭṭhi sampahaṃsanaṃ;

Pajā ca vividhā gagane, vattanti pañjalīkatā.

36.

‘‘Gāyanti seḷenti ca vādayanti ca, bhujāni pothenti ca naccayanti ca;

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ.

37.

‘‘Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇaṃ;

Dhajavajirapaṭākā, vaḍḍhamānaṅkusācita’’nti.

Tattha idhalokaparalokahitatthaṃ sāsatīti satthā. Ketūti ketuno apacitikātabbaṭṭhena ketu viyāti ketu. Dhajoti indadhajo samussayaṭṭhena dassanīyaṭṭhena ca tuvaṃ dhajo viyāti dhajoti. Atha vā yathā hi loke yassa kassaci dhajaṃ disvāva – ‘‘ayaṃ dhajo itthannāmassā’’ti dhajavā dhajīti paññāyati, evameva bhagavā paññānibbānādhigamāya bhagavantaṃ disvāva nibbānādhigamo paññāyati. Tena vuttaṃ – ‘‘dhajo yūpo cā’’ti. Kūṭadantasutte vuttānaṃ dānādiāsavakkhayañāṇapariyosānānaṃ sabbayāgānaṃ yajanatthāya samussito yūpo tuvanti attho. Parāyanoti paṭisaraṇaṃ. Patiṭṭhāti yathā mahāpathavī sabbapāṇīnaṃ ādhārabhāvena patiṭṭhā nissayabhūtā, evaṃ tuvampi patiṭṭhābhūtā. Dīpo cāti padīpo. Yathā caturaṅge tamasi vattamānānaṃ sattānaṃ āropito padīpo rūpasandassano hoti. Evaṃ avijjandhakāre vattamānānaṃ sattānaṃ paramatthasandassano padīpo tuvanti attho. Atha vā mahāsamudde bhinnanāvānaṃ sattānaṃ samuddadīpo yathā patiṭṭhā hoti, evaṃ tuvampi saṃsārasāgare alabbhaneyyapatiṭṭhe osīdantānaṃ pāṇīnaṃ dīpo viyāti dīpoti attho.

Dvipaduttamoti dvipadānaṃ uttamo dvipaduttamo, ettha pana niddhāraṇalakkhaṇassa abhāvato chaṭṭhīsamāsassa paṭisedho natthi, niddhāraṇalakkhaṇāya chaṭṭhiyā samāso paṭisiddho. Sammāsambuddho pana apadānaṃ dvipadānaṃ catuppadānaṃ bahuppadānaṃ rūpīnaṃ arūpīnaṃ saññīnaṃ asaññīnaṃ nevasaññīnāsaññīnaṃ uttamova. Kasmā panidha ‘‘dvipaduttamo’’ti vuttoti ce? Seṭṭhataravasena. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesupi nuppajjati. Ayaṃ dvipadesuyeva uppajjati. Kataradvipadesūti? Manussesu ceva devesu ca. Manussesu uppajjamāno tisahassimahāsahassilokadhātu vase kattuṃ samattho buddho hutvā nibbattati. Devesu uppajjamāno dasasahassilokadhātu vasavattī mahābrahmā hutvā nibbattati. So tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasena ‘‘dvipaduttamo’’ti vutto.

Dasasahassilokadhātuyāti dasasahassisaṅkhātāya lokadhātuyā. Mahiddhikāti mahatiyā iddhiyā yuttā, mahānubhāvāti attho. Parivāretvāti bhagavantaṃ samantato parikkhipitvā. Pasannāti sañjātasaddhā. Narāsabhanti narapuṅgavaṃ. Aho acchariyanti ettha andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ, accharāyogganti vā acchariyaṃ, ‘‘aho, idaṃ vimhaya’’nti accharaṃ paharituṃ yuttanti attho. Abbhutanti abhūtapubbaṃ abhūtanti abbhutaṃ. Ubhayampetaṃ vimhayāvahassādhivacanaṃ. Lomahaṃsananti lomānaṃ uddhaggabhāvakaraṇaṃ. Na medisaṃ bhūtapubbanti na mayā īdisaṃ bhūtapubbaṃ, abbhutaṃ diṭṭhanti attho. Diṭṭhanti vacanaṃ āharitvā gahetabbaṃ. Accheranti acchariyaṃ.

Sakasakamhi bhavaneti attano attano bhavane. Nisīditvānāti upavissa. Devatāti idaṃ pana vacanaṃ devānampi devadhītānampi sādhāraṇavacananti veditabbaṃ. Hasantitāti tā devatā mahāhasitaṃ hasanti, pītivasaṃ gatahadayatāya mihitamattaṃ akatvā aṭṭahāsaṃ hasantīti attho. Nabheti ākāse.

Ākāsaṭṭhāti ākāse vimānādīsu ṭhitā, eseva nayo bhūmaṭṭhesupi. Tiṇapanthanivāsinoti tiṇaggesu ceva panthesu ca nivāsino. Puññavantoti mahāpuññā. Mahiddhikāti mahānubhāvā. Saṅgītiyo pavattentīti devanāṭakasaṅgītiyo pavattenti, tathāgataṃ pūjanatthāya payujjantīti attho. Ambareti ākāse. Anilañjaseti anilapathe, ambarassa anekatthattā ‘‘anilañjase’’ti vuttaṃ, purimasseva vevacanaṃ. Cammanaddhānīti cammavinaddhāni. Ayameva vā pāṭho, devadundubhiyoti attho. Vādentīti vādayanti devatā.

Saṅkhāti dhamanasaṅkhā. Paṇavāti tanumajjhaturiyavisesā. Ḍiṇḍimāti tiṇavākhuddakabheriyo vuccanti. Vajjantīti vādayanti. Abbhuto vata noti acchariyo vata nu. Uppajjīti uppanno. Lomahaṃsanoti lomahaṃsanakaro. Dhuvanti yasmā pana abbhuto ayaṃ satthā loke uppanno, tasmā dhuvaṃ avassaṃ atthasiddhiṃ labhāmāti adhippāyo. Labhāmāti labhissāma. Khaṇoti aṭṭhakkhaṇavirahito navamo khaṇoti attho. Noti amhākaṃ. Paṭipāditoti paṭiladdho.

Buddhoti tesaṃ sutvānāti buddhoti idaṃ vacanaṃ sutvā tesaṃ devānaṃ pañcavaṇṇā pīti udapādīti attho. Tāvadeti tasmiṃ kāle. Hiṅkārāti hiṅkārasaddā, hiṃhinti yakkhādayo pahaṭṭhakāle karonti. Sādhukārāti sādhukārasaddā ca pavattanti. Ukkuṭṭhīti ukkuṭṭhisaddo ca unnādasaddo cāti attho. Pajāti devādayo adhippetā. Keci ‘‘paṭākā vividhā gagane vattantī’’ti paṭhanti. Gāyantīti buddhaguṇapaṭisaṃyuttaṃ gītaṃ gāyanti.

Seḷentīti mukhena seḷitasaddaṃ karonti. Vādayantīti mahatī vipañcikāmakaramukhādayo vīṇā ca turiyāni ca tathāgatassa pūjanatthāya vādenti payojenti. Bhujāni pothentīti bhuje apphoṭenti. Liṅgavipariyāso daṭṭhabbo. Naccanti cāti aññe ca naccāpenti sayañca naccanti.

Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇanti ettha yena pakārena yathā. Mahāvīriyena yogato mahāvīro. Pādesu cakkalakkhaṇanti tava ubhosu pādatalesu sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ cakkalakkhaṇaṃ sobhatīti attho. Cakka-saddo panāyaṃ sampattirathaṅgairiyāpathadānaratanadhammakhuracakkalakkhaṇādīsu dissati. ‘‘Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) sampattiyaṃ dissati. ‘‘Cakkaṃva vahato pada’’ntiādīsu (dha. pa. 1) rathaṅge. ‘‘Catucakkaṃ navadvāra’’ntiādīsu (saṃ. ni. 1.29) iriyāpathe. ‘‘Dadaṃ bhuñja ca mā ca pamādo, cakkaṃ vattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pātubhūta’’nti (dī. ni. 2.243; 3.85; ma. ni. 3.256) ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562; bu. vaṃ. 28.17) ettha pana dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha khuracakke, paharaṇacakketi attho. ‘‘Pādatalesu cakkāni jātānī’’ti (dī. ni. 2.35; 3.200, 204; ma. ni. 2.386) ettha lakkhaṇe. Idhāpi lakkhaṇacakke daṭṭhabbo (ma. ni. aṭṭha. 1.148; a. ni. aṭṭha. 1.1.187; 2.4.8; paṭi. ma. aṭṭha. 2.2.44). Dhajavajirapaṭākā, vaḍḍhamānaṅkusācitanti dhajena ca vajirena ca paṭākāya ca vaḍḍhamānena ca aṅkusena ca ācitaṃ alaṅkataṃ parivāritaṃ pādesu cakkalakkhaṇanti attho. Cakkalakkhaṇe pana gahite sesalakkhaṇāni gahitāneva honti. Tathā asīti anubyañjanāni byāmappabhā ca. Tasmā tehi dvattiṃsamahāpurisalakkhaṇāsītianubyañjanabyāmappabhāhi samalaṅkato bhagavato kāyo sabbaphāliphullo viya pāricchattako vikasitapadumaṃ viya kamalavanaṃ vividharatanavicittaṃ viya navakanakatoraṇaṃ tārāmarīcivirājitamiva gaganatalaṃ ito cito ca vidhāvamānā vipphandamānā chabbaṇṇabuddharasmiyo muñcamāno ativiya sobhati.

Idāni bhagavato rūpakāyadhammakāyasampattidassanatthaṃ –

38.

‘‘Rūpe sīle samādhimhi, paññāya ca asādiso;

Vimuttiyā asamasamo, dhammacakkappavattane’’ti. – ayaṃ gāthā vuttā;

Tattha rūpeti ayaṃ rūpa-saddo khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu dissati. Yathāha – ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’nti (ma. ni. 1.361; 3.86, 89; vibha. 2; mahāva. 22) ettha rūpakkhandhe dissati. ‘‘Rūpūpapattiyā maggaṃ bhāvetī’’ti (dha. sa. 160-161; vibha. 624) ettha rūpabhave. ‘‘Ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī’’ti (dī. ni. 3.338; ma. ni. 2.249; a. ni. 1.435-442; dha. sa. 204-205) ettha kasiṇanimitte. ‘‘Sarūpā, bhikkhave, uppajjanti pāpakā akusalā dhammā no arūpā’’ti (a. ni. 2.83) ettha paccaye. ‘‘Ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’ti (ma. ni. 1.306) ettha sarīre. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 4.60; kathā. 465) ettha vaṇṇe. ‘‘Rūpappamāṇo rūpappasanno’’ti (a. ni. 4.65) ettha saṇṭhāne. Idhāpi saṇṭhāne daṭṭhabbo (a. ni. aṭṭha. 1.1.1 rūpādivaggavaṇṇanā). Sīleti catubbidhe sīle. Samādhimhīti tividhepi samādhimhi. Paññāyāti lokiyalokuttarāya paññāya. Asādisoti asadiso anupamo. Vimuttiyāti phalavimuttiyā . Asamasamoti asamā atītā buddhā tehi asamehi buddhehi sīlādīhi samoti asamasamo. Ettāvatā bhagavato rūpakāyasampatti dassitā.

Idāni bhagavato kāyabalādiṃ dassetuṃ –

39.

‘‘Dasanāgabalaṃ kāye, tuyhaṃ pākatikaṃ balaṃ;

Iddhibalena asamo, dhammacakkappavattane’’ti. – vuttaṃ;

Tattha dasanāgabalanti dasachaddantanāgabalaṃ. Duvidhañhi tathāgatassa balaṃ – kāyabalaṃ, ñāṇabalañcāti. Tattha kāyabalaṃ hatthikulānusārena veditabbaṃ. Kathaṃ?

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti.(ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; dī. ni. aṭṭha. 2.198; vibha. aṭṭha. 760; udā. aṭṭha. 75; cūḷani. aṭṭha. 81; paṭi. ma. aṭṭha. 2.2.44) –

Imāni dasa hatthikulāni veditabbāni. Kāḷāvakoti pakatihatthikulaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassāti eteneva upāyena yāva chaddantabalaṃ netabbanti. Yaṃ dasannaṃ chaddantānaṃ balaṃ, taṃ ekassa tathāgatassa balaṃ, nārāyanabalaṃ vajirabalanti idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthikoṭisahassānaṃ balaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa pakatikāyabalaṃ, ñāṇabalaṃ pana appameyyaṃ dasabalañāṇaṃ catuvesārajjañāṇaṃ aṭṭhasu parisāsu akampanañāṇaṃ catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ cuddasa buddhañāṇānīti evamādikaṃ ñāṇabalaṃ. Idha pana kāyabalaṃ adhippetaṃ. Kāye, tuyhaṃ pākatikaṃ balanti tañca pana tava kāye pākatikabalanti attho. Tasmā ‘‘dasanāgabala’’nti dasachaddantanāgabalanti attho.

Idāni ñāṇabalaṃ dassento ‘‘iddhibalena asamo, dhammacakkappavattane’’ti āha. Tattha iddhibalena asamoti vikubbanādhiṭṭhānādinā iddhibalena asamo asadiso anupamo. Dhammacakkappavattaneti desanāñāṇepi asamoti attho.

Idāni ‘‘yo evamādiguṇasamannāgato satthā, so sabbalokekanāyako, taṃ satthāraṃ namassathā’’ti tathāgatassa paṇāmane niyogadassanatthaṃ –

40.

‘‘Evaṃ sabbaguṇūpetaṃ, sabbaṅgasamupāgataṃ;

Mahāmuniṃ kāruṇikaṃ, lokanāthaṃ namassathā’’ti. – vuttaṃ;

Tattha evanti vuttappakāranidassane nipāto. Sabbaguṇūpetanti ettha sabboti ayaṃ niravasesavācī. Guṇoti ayaṃ guṇa-saddo anekesu atthesu dissati. Tathā hesa – ‘‘anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (dī. ni. aṭṭha. 1.546; mahāva. 348) ettha paṭalatthe dissati. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti (saṃ. ni. 1.4) ettha rāsatthe. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsatthe. ‘‘Antaṃ antaguṇaṃ’’ (dī. ni. 2.377; ma. ni. 1.110, 302; 2.114; 3.154, 349; khu. pā. 3.dvattiṃsākāra) ‘‘kayirā mālāguṇe bahū’’ti (dha. pa. 53) ettha bandhanatthe. ‘‘Aṭṭhaguṇasamupetaṃ, abhiññābalamāhari’’nti (bu. vaṃ. 2.29) ettha sampattiatthe. Idhāpi sampattiatthe daṭṭhabbo (dī. ni. aṭṭha. 1.546; ma. ni. aṭṭha. 1.166; cūḷani. aṭṭha. 136). Tasmā sabbehi lokiyalokuttarehi guṇehi sabbasampattīhi upetaṃ samannāgatanti attho. Sabbaṅgasamupāgatanti sabbehi buddhaguṇehi guṇaṅgehi vā samupāgataṃ samannāgataṃ. Mahāmuninti aññehi paccekabuddhādīhi munīhi adhikabhāvato mahanto munīti vuccati mahāmuni. Kāruṇikanti karuṇāguṇayogato kāruṇikaṃ. Lokanāthanti sabbalokekanāthaṃ, sabbalokehi ‘‘ayaṃ no dukkhopatāpassa āhantā sametā’’ti evamāsīsīyatīti attho.

Idāni dasabalassa sabbanipaccākārassa arahabhāvadassanatthaṃ –

41.

‘‘Abhivādanaṃ thomanañca, vandanañca pasaṃsanaṃ;

Namassanañca pūjañca, sabbaṃ arahasī tuvaṃ.

42.

‘‘Ye keci loke vandaneyyā, vandanaṃ arahanti ye;

Sabbaseṭṭho mahāvīra, sadiso te na vijjatī’’ti. – vuttaṃ;

Tattha abhivādananti aññehi attano abhivādanakārāpanaṃ. Thomananti parammukhato thuti. Vandananti paṇāmanaṃ. Pasaṃsananti sammukhato pasaṃsanaṃ. Namassananti añjalikaraṇaṃ, manasā namassanaṃ vā. Pūjananti mālāgandhavilepanādīhi pūjanañca. Sabbanti sabbampi taṃ vuttappakāraṃ sakkāravisesaṃ tuvaṃ arahasi yuttoti attho. Ye keci loke vandaneyyāti ye keci loke vanditabbā vandanīyā vandanaṃ arahanti. Yeti ye pana loke vandanaṃ arahanti. Idaṃ pana purimapadasseva vevacanaṃ. Sabbaseṭṭhoti sabbesaṃ tesaṃ seṭṭho uttamo, tvaṃ mahāvīra sadiso te loke koci na vijjatīti attho.

Atha bhagavati yamakapāṭihāriyaṃ dassetvā ratanacaṅkamaṃ māpetvā tatra caṅkamamāne āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate pañcahi parivārabhikkhusatehi. Atha thero bhagavantaṃ olokento addasa kapilapure ākāse ratanacaṅkame caṅkamamānaṃ. Tena vuttaṃ –

43.

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Gijjhakūṭe ṭhitoyeva, passati lokanāyaka’’nti. – ādi;

Tattha sāriputtoti rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāpaññoti mahatiyā soḷasavidhāya paññāya samannāgatoti mahāpañño. Samādhijjhānakovidoti ettha samādhīti cittaṃ samaṃ ādahati ārammaṇe ṭhapetīti samādhi. So tividho hoti savitakkasavicāro avitakkavicāramatto avitakkaavicāro samādhīti. Jhānanti paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānanti imehi paṭhamajjhānādīhi mettājhānādīnipi saṅgahitāneva honti, jhānampi duvidhaṃ hoti lakkhaṇūpanijjhānaṃ ārammaṇūpanijjhānanti. Tattha aniccādilakkhaṇaṃ upanijjhāyatīti vipassanāñāṇaṃ ‘‘lakkhaṇūpanijjhāna’’nti vuccati. Paṭhamajjhānādikaṃ pana ārammaṇūpanijjhānato paccanīkajhāpanato vā jhānanti vuccati. Samādhīsu ca jhānesu ca kovidoti samādhijjhānakovido, samādhijjhānakusaloti attho. Gijjhakūṭeti evaṃnāmake pabbate ṭhitoyeva passatīti passi.

44.Suphullaṃsālarājaṃ vāti samavaṭṭakkhandhaṃ samuggatavipulakomalaphalapallavaṅkurasamalaṅkatasākhaṃ sabbaphāliphullaṃ sālarājaṃ viya sīlamūlaṃ samādhikkhandhaṃ paññāsākhaṃ abhiññāpupphaṃ vimuttiphalaṃ dasabalasālarājaṃ olokesīti evaṃ olokapadena sambandho. Candaṃva gagane yathāti abbhāhimadhūmarajorāhupasaggavinimuttaṃ tāragaṇaparivutaṃ saradasamaye paripuṇṇaṃ viya rajanikaraṃ sabbakilesatimiravidhamanakaraṃ veneyyajanakumudavanavikasanakaraṃ munivararajanikaraṃ oloketīti attho. Yathāti nipātamattaṃ. Majjhanhikeva sūriyanti majjhanhikasamaye siriyā paṭutarakiraṇamālinaṃ aṃsumālinamiva virocamānaṃ. Narāsabhanti naravasabhaṃ.

45.Jalantanti daddaḷhamānaṃ, saradasamayaṃ paripuṇṇacandasassirikacāruvadanasobhaṃ lakkhaṇānubyañjanasamalaṅkatavarasarīraṃ paramāya buddhasiriyā virocamānanti attho. Dīparukkhaṃ vāti āropitadīpaṃ dīparukkhamiva. Taruṇasūriyaṃva uggatanti abhinavoditādiccamiva, sommabhāvena jalantanti attho. Sūriyassa taruṇabhāvo pana udayaṃ paṭicca vuccati. Na hi candassa viya hānivuddhiyo atthi. Byāmappabhānurañjitanti byāmappabhāya anurañjitaṃ. Dhīraṃ passati lokanāyakanti sabbalokekadhīraṃ passati nāyakanti attho.

Athāyasmā dhammasenāpati atisītalasaliladharanikaraparicumbitakūṭe nānāvidhasurabhitarukusumavāsitakūṭe paramaruciracittakūṭe gijjhakūṭe pabbate ṭhatvāva dasahi cakkavāḷasahassehi āgatehi devabrahmagaṇehi parivutaṃ bhagavantaṃ anuttarāya buddhasiriyā anopamāya buddhalīḷāya sabbaratanamaye caṅkame caṅkamamānaṃ disvā – ‘‘handāhaṃ bhagavantaṃ upasaṅkamitvā buddhaguṇaparidīpanaṃ buddhavaṃsadesanaṃ yāceyya’’nti cintetvā attanā saddhiṃ vasamānāni pañca bhikkhusatāni sannipātesi. Tena vuttaṃ –

46.

‘‘Pañcannaṃ bhikkhusatānaṃ, katakiccāna tādinaṃ;

Khīṇāsavānaṃ vimalānaṃ, khaṇena sannipātayī’’ti.

Tattha pañcannaṃ bhikkhusatānanti pañca bhikkhusatāni, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Katakiccānanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena pariniṭṭhitasoḷasakiccānanti attho. Khīṇāsavānanti parikkhīṇacaturāsavānaṃ. Vimalānanti vigatamalānaṃ , khīṇāsavattā vā vimalānaṃ paramaparisuddhacittasantānānanti attho. Khaṇenāti khaṇeyeva. Sannipātayīti sannipātesi.

Idāni tesaṃ bhikkhūnaṃ sannipāte gamane ca kāraṇaṃ dassanatthaṃ –

47.

‘‘Lokappasādanaṃ nāma, pāṭihīraṃ nidassayi;

Amhepi tattha gantvāna, vandissāma mayaṃ jinaṃ.

48.

‘‘Etha sabbe gamissāma, tucchissāma mayaṃ jinaṃ;

Kaṅkhaṃ vinodayissāma, passitvā lokanāyaka’’nti. – imā gāthāyo vuttā;

Tattha lokappasādanaṃ nāmāti lokassa pasādakaraṇato lokappasādanaṃ pāṭihīraṃ vuccati. ‘‘Ullokappasādanaṃ nāmātipi pāṭho, tassa lokavivaraṇapāṭihāriyanti attho. Taṃ pana uddhaṃ akaniṭṭhabhavanato heṭṭhā yāva avīci etthantare ekālokaṃ katvā etthantare sabbesampi sattānaṃ aññamaññaṃ dassanakaraṇādhiṭṭhānanti vuccati. Nidassayīti dassesi. Amhepīti mayampi. Tatthāti yattha bhagavā, tattha gantvānāti attho. Vandissāmāti mayaṃ bhagavato pāde sirasā vandissāma. Ettha pana amhepi, mayanti imesaṃ dvinnaṃ saddānaṃ purimassa gamanakiriyāya sambandho daṭṭhabbo, pacchimassa vandanakiriyāya. Itarathā hi punaruttidosato na muccati.

Ethāti āgacchatha. Kaṅkhaṃvinodayissāmāti etthāha – khīṇāsavānaṃ pana kaṅkhā nāma kācipi natthi, kasmā thero evamāhāti? Saccamevetaṃ, paṭhamamaggeneva samucchedaṃ gatā. Yathāha –

‘‘Katame dhammā dassanena pahātabbāti? Cattāro diṭṭhigatasampayuttacittuppādā vicikicchāsahagato cittuppādo apāyagamanīyo lobho doso moho māno tadekaṭṭhā ca kilesā’’ti (dha. sa. 1405 thokaṃ visadisaṃ).

Na panesā vicikicchāsaṅkhātā kaṅkhāti, kintu paññattiajānanaṃ nāma. Thero pana bhagavantaṃ buddhavaṃsaṃ pucchitukāmo, so pana buddhānaṃyeva visayo, na paccekabuddhabuddhasāvakānaṃ, tasmā thero avisayattā evamāhāti veditabbaṃ. Vinodayissāmāti vinodessāma.

Atha kho te bhikkhū therassa vacanaṃ sutvā attano attano pattacīvaramādāya suvammitā viya mahānāgā pabhinnakilesā chinnabandhanā appicchā santuṭṭhā pavivittā asaṃsaṭṭhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā taramānā sannipattiṃsu. Tena vuttaṃ –

49.

‘‘Sādhūti te paṭissutvā, nipakā saṃvutindriyā;

Pattacīvaramādāya, taramānā upāgamu’’nti.

Tattha sādhūti ayaṃ sādhu-saddo āyācanasampaṭicchanasampahaṃsanasundarādīsu dissati. Tathā hesa – ‘‘sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95; 5.382; a. ni. 4.257) āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu, sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti. –

Ādīsu (jā. 2.18.101) sundare. Idha sampaṭicchane. Tasmā sādhu suṭṭhūti therassa vacanaṃ sampaṭicchitvāti attho (dī. ni. aṭṭha. 1.189; ma. ni. aṭṭha. 1.1 suttanikkhepavaṇṇanā; saṃ. ni. aṭṭha. 1.115 aggikabhāradvājasuttavaṇṇanā). Nipakāti paṇḍitā paññavantā. Saṃvutindriyāti indriyesu guttadvārā, indriyasaṃvarasamannāgatāti attho. Taramānāti turitā. Upāgamunti theraṃ upasaṅkamiṃsu.

50-1. Idāni dhammasenāpatissa pavattiṃ dassentehi saṅgītikārakehi ‘‘khīṇāsavehi vimalehī’’tiādigāthāyo vuttā tattha dantehīti kāyena ca cittena ca dantehi. Uttame dameti arahatte, nimittatthe bhummaṃ daṭṭhabbaṃ. Tehi bhikkhūhīti pañcahi bhikkhusatehi. Mahāgaṇīti sīlādīhi ca saṅkhyāvasena ca mahanto gaṇo assa atthīti mahāgaṇī, nānāpadavasena vā sīlādīhi guṇehi mahanto gaṇoti mahāgaṇo, mahāgaṇo assa atthīti mahāgaṇī. Laḷanto devova gaganeti iddhivilāsena vilāsento devo viya gaganatale bhagavantaṃ upasaṅkamīti attho.

52. Idāni ‘‘te itthambhūtā upasaṅkamiṃsū’’ti upasaṅkamavidhānadassanatthaṃ ‘‘ukkāsitañca khipita’’ntiādi āraddhaṃ. Tattha ukkāsitañcāti ukkāsitasaddañca. Khipitanti khipitasaddañca. Ajjhupekkhiyāti upekkhitvā, taṃ ubhayaṃ akatvāti adhippāyo. Subbatāti suvimaladhutaguṇā. Sappatissāti sahapatissayā, nīcavuttinoti attho.

53.Sayambhunti sayameva aññāpadesaṃ vinā pāramiyo pūretvā adhigatabuddhabhāvanti attho. Accuggatanti abhinavoditaṃ. Candaṃ vāti candaṃ viya, nabhe jalantaṃ bhagavantaṃ gagane candaṃ viya passantīti evaṃ padasambandho daṭṭhabbo. Idhāpi yathā-saddo nipātamattova.

54.Vijjuṃ vāti vijjughanaṃ viya. Yadi ciraṭṭhitikā acirappabhā assa tādisanti attho. Gagane yathāti ākāse yathā, idhāpi yathā-saddo nipātamattova. Ito parampi īdisesu ṭhānesu yathā-saddo nipātamattoti daṭṭhabbo.

55.Rahadamiva vippasannanti atigambhīravitthataṃ mahārahadaṃ viya anāvilaṃ vippasannaṃ salilaṃ. Suphullaṃ padumaṃ yathāti suvikasitapadumavanaṃ rahadamivāti attho daṭṭhabbo. ‘‘Suphullaṃ kamalaṃ yathā’’tipi pāṭho, tassa kamanīyabhāvena suphullaṃ kamalavanamivāti attho.

56. Atha te bhikkhū dhammasenāpatippamukhā añjaliṃ sirasi katvā dasabalassa cakkālaṅkatatalesu pādesu nipatiṃsūti attho. Tena vuttaṃ – ‘‘añjaliṃ paggahetvāna, tuṭṭhahaṭṭhā pamoditā’’tiādi. Tattha nipatantīti nipatiṃsu, vandiṃsūti attho. Cakkalakkhaṇeti cakkaṃ lakkhaṇaṃ yasmiṃ pāde so pādo cakkalakkhaṇo, tasmiṃ cakkalakkhaṇe. Jātivasena ‘‘pāde’’ti vuttaṃ, satthuno cakkālaṅkatatalesu pādesu nipatiṃsūti attho.

57. Idāni tesaṃ kesañci therānaṃ nāmaṃ dassentehi ‘‘sāriputto mahāpañño, koraṇḍasamasādiso’’tiādi gāthāyo vuttā. Tattha koraṇḍasamasādisoti koraṇḍakusumasadisavaṇṇo, yadi evaṃ ‘‘koraṇḍasamo’’ti vā, ‘‘koraṇḍasadiso’’ti vā vattabbaṃ, kiṃ dvikkhattuṃ ‘‘samasādiso’’ti vuttanti ce? Nāyaṃ doso, tādiso koraṇḍasamattā koraṇḍasadisabhāveneva koraṇḍasamasādiso. Na panādhikavacanavasenāti adhippāyo. Samādhijjhānakusaloti ettha ayaṃ kusala-saddo tāva arogyānavajjachekasukhavipākādīsu dissati. Ayañhi ‘‘kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.146; 2.20.129) ārogye dissati. ‘‘Katamo pana, bhante, kāyasamācāro kusalo ? Yo kho, mahārāja, kāyasamācāro anavajjo’’ti (ma. ni. 2.361) evamādīsu anavajje. ‘‘Kusalo tvaṃ rathassa aṅgapaccaṅgāna’’ntiādīsu (ma. ni. 2.87) cheke. ‘‘Kusalassa kammassa katattā upacitattā’’tiādīsu (dha. sa. 431 ādayo) sukhavipāke. Idha pana cheke daṭṭhabbo. Vandateti vandittha.

58.Gajjitāti gajjantīti gajjitā. Kālamegho vāti nīlasaliladharo viya gajjitā iddhivisayeti adhippāyo. Nīluppalasamasādisoti nīlakuvalayasadisavaṇṇo. Heṭṭhā vuttanayenevetthāpi attho veditabbo. Moggallānoti evaṃ gottavasena laddhanāmo kolito.

59.Mahākassapopi cāti uruvelakassapanadīkassapagayākassapakumārakassape khuddānukhuddake there upādāya ayaṃ mahā, tasmā ‘‘mahākassapo’’ti vutto. Pi cāti sambhāvanasampiṇḍanattho. Uttattakanakasannibhoti santattasuvaṇṇasadisachavivaṇṇo. Dhutaguṇeti ettha kilesadhunanato dhammo dhuto nāma, dhutaguṇo nāma dhutadhammo. Katamo pana dhutadhammo nāma? Appicchatā, santuṭṭhitā, sallekhatā, pavivekatā, idamaṭṭhikatāti ime dhutaṅgacetanāya parivārabhūtā pañca dhammā ‘‘appicchaṃyeva nissāyā’’tiādivacanato dhutadhammā nāma. Atha vā kilese dhunanato ñāṇaṃ dhutaṃ nāma, tasmiṃ dhutaguṇe. Agganikkhittoti aggo seṭṭho koṭibhūtoti ṭhapito. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti (a. ni. 1.188, 191) ṭhānantare ṭhapitoti attho. Ayaṃ pana agga-saddo ādikoṭikoṭṭhāsaseṭṭhādīsu dissati. Tathā hesa – ‘‘ajjatagge, samma dovārika , āvarāmi dāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya’’ (kathā. 441), ‘‘ucchaggaṃ veḷagga’’ntiādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā’’ (saṃ. ni. 5.374) ‘‘anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 318) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34) seṭṭhe. Svāyamidha seṭṭhe daṭṭhabbo. Koṭiyampi vattati. Thero attano ṭhāne seṭṭho ceva koṭibhūto ca. Tena vuttaṃ – ‘‘agganikkhitto’’ti, aggo seṭṭho koṭibhūtoti attho (dī. ni. aṭṭha. 1.250 saraṇagamanakathā; pārā. aṭṭha. 1.15). Thomitoti pasaṃsito devamanussādīhi. Satthu vaṇṇitoti satthārā vaṇṇito thuto, ‘‘kassapo, bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho’’ti evamādīhi anekehi suttanayehi (saṃ. ni. 2.146) vaṇṇito pasattho, sopi bhagavantaṃ vandatīti attho.

60.Dibbacakkhūnanti dibbaṃ cakkhu yesaṃ atthi te dibbacakkhū, tesaṃ dibbacakkhūnaṃ bhikkhūnaṃ aggo seṭṭhoti attho. Yathāha – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho’’ti (a. ni. 1.188, 192). Anuruddhatthero bhagavato cūḷapituno amitodanassa nāma sakkassa putto mahānāmassa kaniṭṭhabhātā mahāpuñño paramasukhumālo, so attasattamo nikkhamitvā agārasmā anagāriyaṃ pabbajito, tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatova. Avidūre vāti bhagavato santikeyeva.

61.Āpattianāpattiyāti āpattiyañca anāpattiyañca kovido. Satekicchāyāti sappaṭikammāyapi appaṭikammāyapi cāti attho. Tattha sappaṭikammā sā chabbidhā hoti, appaṭikammā sā pārājikāpatti. ‘‘Āpattianāpattiyā, satekicchāya kovido’’tipi pāṭho, soyeva attho. Vinayeti vinayapiṭake. Agganikkhittoti ‘‘etadaggaṃ, bhikkhave , mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ, upālī’’ti (a. ni. 1.219, 228) etadaggaṭṭhāne ṭhapitoti attho. Upālīti upālitthero. Satthu vaṇṇitoti satthārā vaṇṇito pasattho. Thero kira tathāgatasseva santike vinayapiṭakaṃ uggaṇhitvā bhārukacchakavatthuṃ (pārā. 78), ajjukavatthuṃ (pārā. 158), kumārakassapavatthunti (ma. ni. 1.249) imāni tīṇi vatthūni sabbaññutaññāṇena saddhiṃ saṃsanditvā kathesi. Tasmā thero vinayadharānaṃ aggoti evamādinā nayena satthārā vaṇṇitoti vutto.

62.Sukhumanipuṇatthapaṭividdhoti paṭividdhasukhumanipuṇattho, paṭividdhaduddasanipuṇatthoti attho. Kathikānaṃ pavaroti dhammakathikānaṃ seṭṭho. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto’’ti (a. ni. 1.188, 196) etadaggapāḷiyaṃ āropito. Tena vuttaṃ ‘‘kathikānaṃ pavaro’’ti. Gaṇīti sasaṅgho. Therassa kira santike pabbajitā kulaputtā pañcasatā ahesuṃ. Sabbepi te dasabalassa jātabhūmikā jātaraṭṭhavāsino sabbeva khīṇāsavā sabbeva dasakathāvatthulābhino. Tena vuttaṃ ‘‘gaṇī’’ti. Isīti esati gavesati kusale dhammeti isi. Mantāṇiyā puttoti mantāṇiyā nāma brāhmaṇiyā putto. Puṇṇoti tassa nāmaṃ. Vissutoti attano appicchatādīhi guṇehi vissuto.

Aññāsikoṇḍaññatthero pana satthari abhisambodhiṃ patvā pavattitavaradhammacakke anupubbena āgantvā rājagahaṃ upanissāya viharante kapilavatthuṃ āgantvā attano bhāgineyyaṃ puṇṇaṃ nāma māṇavaṃ pabbājetvā bhagavantaṃ vanditvā āpucchitvā nivāsatthāya sayaṃ chaddantadahaṃ gato. Puṇṇo pana bhagavantaṃ dassanāya therena saddhiṃ āgantvā – ‘‘mayhaṃ pabbajitakiccaṃ matthakaṃ pāpetvāva dasabalassa santikaṃ gamissāmī’’ti kapilapureyeva ohīno, so yonisomanasikāraṃ karonto nacirasseva arahattaṃ patvā bhagavantaṃ upasaṅkami. Ettha pana anuruddhatthero ca upālitthero ca ime dve therā bhagavato kapilavatthupuraṃ pavisitvā ñātisamāgamadivase pabbajitā viya dassitā, taṃ pana khandhakapāḷiyā aṭṭhakathāya ca na sameti. Vīmaṃsitvā gahetabbaṃ.

Atha satthā sāriputtattherādīnaṃ pañcannaṃ bhikkhusatānaṃ cittācāramaññāya attano guṇe kathetumārabhi. Tena vuttaṃ –

63.

‘‘Etesaṃ cittamaññāya, opammakusalo muni;

Kaṅkhacchedo mahāvīro, kathesi attano guṇa’’nti.

Tattha opammakusaloti upamāya kusalo. Kaṅkhacchedoti sabbasattānaṃ saṃsayacchedako.

Idāni te attano guṇe kathesi, te dassetuṃ –

64.

‘‘Cattāro te asaṅkhyeyyā, koṭi yesaṃ na nāyati;

Sattakāyo ca ākāso, cakkavāḷā canantakā;

Buddhañāṇaṃ appameyyaṃ, na sakkā ete vijānitu’’nti. – vuttaṃ;

Tattha cattāroti gaṇanaparicchedo. Eteti idāni vattabbe atthe nidasseti. Asaṅkhyeyyāti saṅkhyātumasakkuṇeyyattā asaṅkhyeyyā, gaṇanapathaṃ vītivattāti attho. Koṭītiādi vā anto vā mariyādā. Yesanti yesaṃ catunnaṃ asaṅkhyeyyānaṃ. Na nāyatīti na paññāyati. Idāni te vuttappakāre cattāro asaṅkhyeyye dassetuṃ ‘‘sattakāyo’’tiādi vuttaṃ. Sattakāyoti sattasamūho, sattakāyo ananto aparimāṇo appameyyo. Tathā ākāso ākāsassāpi anto natthi. Tathā cakkavāḷāni anantāni eva. Buddhañāṇaṃ sabbaññutaññāṇaṃ appameyyaṃ. Na sakkā ete vijānitunti yasmā panete anantā, tasmā na sakkā vijānituṃ.

65. Idāni satthā attano iddhivikubbane sañjātacchariyabbhutānaṃ devamanussādīnaṃ kinnāmetaṃ acchariyaṃ, itopi visiṭṭhataraṃ acchariyaṃ abbhutaṃ atthi, mama taṃ suṇāthāti dhammadesanaṃ vaḍḍhento –

‘‘Kimetaṃ acchariyaṃ loke, yaṃ me iddhivikubbanaṃ;

Aññe bahū acchariyā, abbhutā lomahaṃsanā’’ti. – ādimāha;

Tattha kinti paṭikkhepavacanaṃ.Etanti idaṃ iddhivikubbanaṃ sandhāyāha. Yanti ayaṃ yaṃ-saddo ‘‘yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhī’’tiādīsu (su. ni. 1058; mahāni. 110; cūḷani. mettagūmāṇavapucchā 77) upayogavacane dissati . ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso; yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (a. ni. 1.277; vibha. 809; mi. pa. 5.1.1) ettha kāraṇavacane. ‘‘Yaṃ vipassī bhagavā kappe udapādī’’ti (dī. ni. 2.4) ettha bhumme. ‘‘Yaṃ kho me, bhante, devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ bhagavato’’tiādīsu (dī. ni. 2.293) paccattavacane. Idhāpi paccattavacane daṭṭhabbo (dī. ni. aṭṭha. 2.4). Aññe bahū mama acchariyā abbhutavisesā santīti dīpeti.

Idāni te acchariye dassento –

66.

‘‘Yadāhaṃ tusite kāye, santusito nāmahaṃ tadā;

Dasasahassī samāgamma, yācanti pañjalī mama’’nti. – ādimāha;

Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Tusite kāyeti tusitasaṅkhāte devanikāye. Yadā panāhaṃ samattiṃsapāramiyo pūretvā pañcamahāpariccāge pariccajitvā ñātatthacariyalokatthacariyabuddhatthacariyānaṃ koṭiṃ patvā sattasatakamahādānāni datvā sattakkhattuṃ pathaviṃ kampetvā vessantarattabhāvato cavitvā dutiye cittavāre tusitabhavane nibbatto tadāpi santusito nāma devarājā ahosiṃ. Dasasahassī samāgammāti dasasahassacakkavāḷesu devatā sannipatitvāti attho. Yācanti pañjalī mamanti maṃ upasaṅkamitvā, ‘‘mārisa, tayā dasa pāramiyo pūrentena na sakkasampattiṃ na māra na brahma na cakkavattisampattiṃ patthentena pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānena pūritā, so tava kālo, mārisa, buddhattāya samayo , mārisa, buddhattāyā’’ti (jā. aṭṭha. 1.nidānakathā, avidūrenidānakathā) yācanti mamanti. Tena vuttaṃ –

67.

‘‘Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti.

Tattha kālo teti kālo tava, ayameva vā pāṭho. Uppajjāti paṭisandhiṃ gaṇha, ‘‘okkamā’’tipi pāṭho. Sadevakanti sadevakaṃ lokanti attho. Tārayantoti ettha pāramiyo pūrentopi tārayati nāma, pāramiyo matthakaṃ pāpentopi tārayati nāma, vessantarattabhāvato cavitvā tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikāni sattapaṇṇāsavassakoṭiyo tattha tiṭṭhantopi tārayati nāma, devatāhi yācito pañcavidhaṃ mahāvilokitaṃ viloketvā mahāmāyādeviyā kucchismiṃ paṭisandhiṃ gaṇhantopi dasamāse gabbhavāsaṃ vasantopi tārayati nāma, ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi tārayati nāma. Rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ āruyha nikkhamantopi tīṇi rajjāni atikkamitvā anomāya nāma nadiyā tīre pabbajantopi tārayati nāma, chabbassāni padhānaṃ karontopi visākhapuṇṇamāyaṃ mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi tārayati nāma, sotāpattiphalakkhaṇepi, sakadāgāmimaggakkhaṇepi, sakadāgāmiphalakkhaṇepi, anāgāmimaggakkhaṇepi, anāgāmiphalakkhaṇepi, arahattamaggakkhaṇepi, arahattaphalakkhaṇepi tārayati nāma, yadā aṭṭhārasadevatākoṭisahassehi pañcavaggiyānaṃ amatapānaṃ adāsi, tato paṭṭhāya tārayi nāmāti vuccati. Tena vuttaṃ –

‘‘Sadevakaṃ tārayanto, bujjhassu amataṃ pada’’nti.

Atha mahāsatto devatāhi yāciyamānopi devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcavidhaṃ mahāvilokanaṃ nāma vilokesi. Tattha ‘‘kālo nu kho, na kālo’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ āyukālo kālo nāma na hoti. Kasmā? Jātijarāmaraṇādīnaṃ apākaṭattā, buddhānañca dhammadesanā nāma tilakkhaṇamuttā nāma natthi, tesaṃ aniccaṃ dukkhamanattāti kathentānaṃ ‘‘kinnāmete kathentī’’ti na saddahanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti . Tasmā so akālo. Vassasatato ūno āyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, tasmā sopi akālo. Vassasatasahassato paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Idāni vassasatāyukā manussāti atha bodhisatto ‘‘nibbattitabbakālo’’ti addasa.

Tato dīpaṃ olokento ‘‘jambudīpeyeva buddhā nibbattantī’’ti dīpaṃ passi. Tato jambudīpo nāma mahā dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī’’ti desaṃ vilokento majjhimadesaṃ passi. Tato kulaṃ vilokento ‘‘buddhā nāma lokasammate kule nibbattanti, idāni khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma me rājā pitā bhavissatī’’ti kulaṃ addasa. Tato mātaraṃ vilokento ‘‘buddhamātā nāma lolā surādhuttā na hoti, akhaṇḍapañcasīlāti ayañca mahāmāyā nāma devī edisā, ayaṃ me mātā bhavissatīti kittakaṃ assā āyū’’ti āvajjento dasannaṃ māsānaṃ upari sattadivasāni passi. Iti imaṃ pañcavidhavilokanaṃ viloketvā – ‘‘kālo me, mārisa, buddhabhāvāyā’’ti devatānaṃ paṭiññaṃ datvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā sakyarājakule māyādeviyā kucchiyaṃ paṭisandhiṃ aggahesi (jā. aṭṭha. 1.nidānakathā, avidūrenidānakathā; apa. aṭṭha. 1.nidānakathā, avidūrenidānakathā). Tena vuttaṃ –

68.

‘‘Tusitā kāyā cavitvāna, yadā okkami kucchiyaṃ;

Dasasahassīlokadhātu, kampittha dharaṇī tadā’’ti. – ādi;

Tattha okkamīti okkamiṃ pāvisiṃ. Kucchiyanti mātukucchimhi. Dasasahassīlokadhātu, kampitthāti sato sampajāno pana bodhisatto mātukucchiṃ okkamanto ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisa mahāvipākacittena āsāḷhipuṇṇamāyaṃ uttarāsāḷhanakkhatteneva paṭisandhiṃ aggahesi. Tadā dasasahassīlokadhātu sakalāpi kampi saṅkampi sampakampīti attho. Dharaṇīti dhāreti sabbe thāvarajaṅgameti dharaṇī, pathavī.

69.Sampajānova nikkhaminti ettha yadā panāhaṃ sato sampajānova mātukucchito dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamiṃ. Sādhukāraṃ pavattentīti sādhukāraṃ pavattayanti, sādhukāraṃ dentīti attho. Pakampitthāti kampittha, okkamanepi mātukucchito nikkhamanepi dasasahassī pakampitthāti attho.

70. Atha bhagavā gabbhokkantiādīsu attanā samasamaṃ adisvā gabbhokkantiādīsu attano acchariyadassanatthaṃ ‘‘okkanti me samo natthī’’ti imaṃ gāthamāha. Tattha okkantīti gabbhokkantiyaṃ, bhummatthe paccattavacanaṃ, paṭisandhiggahaṇeti attho. Meti mayā. Samoti sadiso natthi. Jātitoti ettha jāyati etāya mātuyāti mātā ‘‘jātī’’ti vuccati, tato jātito mātuyāti attho. Abhinikkhameti mātukucchito abhinikkhamane pasave satīti attho. Sambodhiyanti ettha pasatthā sundarā bodhi sambodhi. Ayaṃ pana bodhi-saddo rukkhamagganibbānasabbaññutaññāṇādīsu dissati – ‘‘bodhirukkhamūle paṭhamābhisambuddho’’ti (mahāva. 1; udā. 1) ca, ‘‘antarā ca gayaṃ antarā ca bodhi’’nti (ma. ni. 1.285; 2.341; mahāva. 11) ca āgataṭṭhāne hi rukkho bodhīti vuccati. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne maggo. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutaññāṇaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ (ma. ni. aṭṭha. 1.13; pārā. aṭṭha. 1.11; udā. aṭṭha. 20; cariyā. aṭṭha. nidānakathā). Apare ‘‘sabbaññutaññāṇa’’ntipi vadanti, tassaṃ sambodhiyaṃ ahaṃ seṭṭhoti attho.

Kasmā pana bhagavā sambodhiṃ paṭicca attānaṃ pasaṃsatīti? Sabbaguṇadāyakattā. Bhagavato hi sambodhi sabbaguṇadāyikā sabbepi niravasese buddhaguṇe dadāti, na pana aññesaṃ. Aññesaṃ pana kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ, paccekabuddhānaṃ paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti. Tasmā bhagavā sabbaguṇadāyakattā ‘‘sambodhiyaṃ ahaṃ seṭṭho’’ti attānaṃ pasaṃsati. Api ca bhūmiṃ cāletvā sambodhiṃ pāpuṇi, tasmā ‘‘sambodhiyaṃ ahaṃ seṭṭho’’ti vadati. Dhammacakkappavattaneti ettha dhammacakkaṃ pana duvidhaṃ hoti – paṭivedhañāṇañca desanāñāṇañcāti. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Paṭivedhañāṇaṃ lokuttaraṃ kusalaṃ upekkhāsahagataṃ avitakkaavicāraṃ, desanāñāṇaṃ lokiyaṃ abyākataṃ , ubhayampi panetaṃ aññehi asādhāraṇaṃ. Idha pana desanāñāṇaṃ adhippetaṃ (paṭi. ma. aṭṭha. 2.2.44).

71. Idāni bhagavato gabbhokkamaneva pathavikampanādikaṃ pavattiṃ sutvā ‘‘aho acchariyaṃ loke’’ti devatāhi ayaṃ gāthā vuttā. Tattha buddhānaṃ guṇamahantatāti aho buddhānaṃ guṇamahantabhāvo, aho buddhānaṃ mahānubhāvoti attho dasasahassīlokadhātu, chappakāraṃ pakampathāti dasasu cakkavāḷasahassesu mahāpathavī chappakāraṃ pakampittha calittha. Kathaṃ? Puratthimato unnamati pacchimato onamati, pacchimato unnamati puratthimato onamati, uttarato unnamati dakkhiṇato onamati, dakkhiṇato unnamati uttarato onamati, majjhimato unnamati pariyantato onamati, pariyantato unnamati majjhimato onamatīti evaṃ chappakāraṃ anilabalacalitajalataraṅgabhaṅgasaṅghaṭṭitā viya nāvā catunahutādhikadviyojanasatasahassabahalā pathavisandhārakajalapariyantā acetanāpi samānā sacetanā viya ayaṃ mahāpathavī pītiyā naccantī viya akampitthāti attho. Obhāsoca mahā āsīti atikkammeva devānaṃ devānubhāvaṃ uḷāro obhāso ahosīti attho. Accheraṃ lomahaṃsananti accherañca lomahaṃsanañca ahosīti attho.

72. Idāni pathavikampanālokapātubhāvādīsu acchariyesu vattamānesu bhagavato pavattidassanatthaṃ ‘‘bhagavā tamhi samaye’’tiādigāthāyo vuttā. Tattha lokajeṭṭhoti lokaseṭṭho. Sadevakanti sadevakassa lokassa, sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Dassayantoti pāṭihāriyaṃ dassento.

73.Caṅkamantovāti dasalokadhātusahassāni ajjhottharitvā ṭhite tasmiṃ ratanamaye caṅkame caṅkamamānova kathesi. Lokanāyakoti atha satthā manosilātale sīhanādaṃ nadanto sīho viya gajjanto pāvussakamegho viya ca ākāsagaṅgaṃ otārento viya ca aṭṭhaṅgasamannāgatena (dī. ni. 2.285, 301) savanīyena kamanīyena brahmassarena nānānayavicittaṃ catusaccapaṭisaṃyuttaṃ tilakkhaṇāhataṃ madhuradhammakathaṃ kathesīti attho.

Antarā na nivatteti, catuhatthe caṅkame yathāti ettha satthārā pana nimmitassa tassa caṅkamassa ekā koṭi pācīnacakkavāḷamukhavaṭṭiyaṃ ekā pacchimacakkavāḷamukhavaṭṭiyaṃ evaṃ ṭhite tasmiṃ ratanacaṅkame caṅkamamāno satthā ubho koṭiyo patvāva nivattati, antarā ubho koṭiyo apatvā na nivattati. Yathā catuhatthappamāṇe caṅkame caṅkamamāno ubho koṭiyo sīghameva patvā nivattati, evaṃ antarā na nivattatīti attho. Kiṃ pana bhagavā dasasahassayojanappamāṇāyāmaṃ caṅkamaṃ rassamakāsi , tāvamahantaṃ vā attabhāvaṃ nimminīti? Na panevamakāsi. Acinteyyo buddhānaṃ buddhānubhāvo. Akaniṭṭhabhavanato paṭṭhāya yāva avīci, tāva ekaṅgaṇā ahosi. Tiriyato ca dasacakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Devā manusse passanti, manussāpi deve passanti. Yathā sabbe devamanussā pakatiyā caṅkamamānaṃ passanti, evaṃ bhagavantaṃ caṅkamamānaṃ passiṃsūti. Bhagavā pana caṅkamantova dhammaṃ deseti antarāsamāpattiñca samāpajjati.

Atha āyasmā sāriputto aparimitasamayasamupacitakusalabalajanitadvattiṃsavaralakkhaṇopasobhitaṃ asītānubyañjanavirājitaṃ varasarīraṃ saradasamaye paripuṇṇaṃ viya rajanikaraṃ sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pāricchattakaṃ aṭṭhārasaratanubbedhaṃ byāmappabhāparikkhepasassirikaṃ varakanakagirimiva jaṅgamaṃ anopamāya buddhalīḷāya anopamena buddhasirivilāsena caṅkamantaṃ dasasahassidevagaṇaparivutaṃ bhagavantaṃ addasa. Disvāna ayaṃ pana sakalāpi dasasahassī lokadhātu sannipatitā, mahatiyā panettha dhammadesanāya bhavitabbaṃ, buddhavaṃsadesanā pana bahūpakārā bhagavati pasādāvahā, yaṃnūnāhaṃ dasabalassa abhinīhārato paṭṭhāya buddhavaṃsaṃ paripuccheyya’’nti cintetvā ekaṃsaṃ cīvaraṃ katvā bhagavantaṃ upasaṅkamitvā dasanakhasamujjalaṃ jalajāmalāvikala-kamala-makulasadisaṃ añjaliṃ sirasi katvā bhagavantaṃ ‘‘kīdiso te mahāvīrā’’tiādikaṃ paripucchi. Tena vuttaṃ –

74.

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ.

75.

‘‘Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā dhīra, patthitā bodhimuttamā’’ti. –

Ādi. Kā nāmāyaṃ anusandhīti? Pucchānusandhi nāma. Tisso hi anusandhiyo – pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘kiṃ nu kho, bhante, orimaṃ tīraṃ kiṃ pārimaṃ tīra’’nti (saṃ. ni. 4.241) evaṃ pucchantānaṃ bhagavatā vissajjitasuttavasena pucchānusandhi veditabbā.

‘‘Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi ‘iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī’ti. Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi – ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya ‘iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kamattānaṃ phusissantī’ti…pe… taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti (ma. ni. 3.90) evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā vuttavasena ajjhāsayānusandhi veditabbā.

Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭikkhepavasena vā yesu suttesu uparidesanā āgacchati, tesaṃ vasena yathānusandhi veditabbā. Tena vuttaṃ ‘‘pucchānusandhī’’ti.

Tattha paññāya pāramippattoti sāvakapāramiñāṇassa matthakaṃ patto. Pucchatīti apucchi. Tattha pucchā nāma adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti pañcavidhā hoti. Tatthāyaṃ therassa katamā pucchāti ce? Yasmā panāyaṃ buddhavaṃso kappasatasahassādhikaasaṅkhyeyyopacitapuññasambhārānaṃ paccekabuddhānaṃ kappasatasahassādhikaasaṅkhyeyyopacitapuññasambhārānaṃ dvinnaṃ aggasāvakānañca kappasatasahassopacitapuññasambhārānaṃ sesamahāsāvakānaṃ vā avisayo, sabbaññubuddhānaṃyeva visayo, tasmā therassa adiṭṭhajotanā pucchāti veditabbā.

Kīdisoti pucchanākāro, kiṃpakāroti attho. Teti tava. Abhinīhāroti abhinīhāro nāma buddhabhāvatthaṃ mānasaṃ bandhitvā ‘‘buddhabyākaraṇaṃ aladdhā na uṭṭhahissāmī’’ti vīriyamadhiṭṭhāya nipajjanaṃ. Tena vuttaṃ –

‘‘Kīdiso te mahāvīra, abhinīhāro naruttamā’’ti.

Kamhi kāleti tasmiṃ kāle. Patthitāti icchitā abhikaṅkhitā, ‘‘buddho bodheyyaṃ mutto moceyya’’ntiādinā nayena buddhabhāvāya paṇidhānaṃ kadā katanti apucchi. Bodhīti sammāsambodhi, arahattamaggañāṇassa ca sabbaññutaññāṇassa cetaṃ adhivacanaṃ. Uttamāti sāvakabodhipaccekabodhīhi seṭṭhattā uttamāti vuttā. Ubhinnamantarā ma-kāro padasandhikaro.

Idāni buddhabhāvakārake dhamme pucchanto –

76.

‘‘Dānaṃ sīlañca nekkhammaṃ, paññāvīriyañca kīdisaṃ;

Khantisaccamadhiṭṭhānaṃ, mettupekkhā ca kīdisā.

77.

‘‘Dasa pāramī tayā dhīra, kīdisī lokanāyaka;

Kathaṃ upapāramī puṇṇā, paramatthapāramī katha’’nti. – āha;

Tattha dānapāramiyaṃ tāva bāhirabhaṇḍapariccāgo pāramī nāma, aṅgapariccāgo upapāramī nāma, jīvitapariccāgo paramatthapāramī nāmāti. Esa nayo sesapāramīsupi. Evaṃ dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo honti. Tattha bodhisattassa dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake –

‘‘Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī’’ti. (cariyā. 1.143 tassuddānaṃ) –

Evaṃ paraṃ jīvitapariccāgaṃ karontassa dānapāramī paramatthapāramī nāma jātā.

Tathā sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekanteneva panassa saṅkhapālajātake –

‘‘Sūlehi vinivijjhante, koṭṭayantepi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramī paramatthapāramī nāma jātā.

Tathā mahārajjaṃ pahāya nekkhammapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake –

‘‘Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti lagganaṃ, esā me nekkhammapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramī paramatthapāramī nāma jātā.

Tathā mahosadhapaṇḍitakālādīsu paññāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhattakapaṇḍitakāle –

‘‘Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Antobhastagataṃ sappaṃ dassentassa paññāpāramī paramatthapāramī nāma jātā.

Tathā vīriyapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –

‘‘Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ mahāsamuddaṃ tarantassa vīriyapāramī paramatthapāramī nāma jātā.

Tathā khantivādijātake –

‘‘Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramī paramatthapāramī nāma jātā.

Tathā mahāsutasomajātake –

‘‘Saccavācaṃnurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā) –

Evaṃ jīvitaṃ cajitvā saccaṃ anurakkhantassa saccapāramī paramatthapāramī nāma jātā.

Tathā mūgapakkhajātake –

‘‘Mātā pitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vataṃ adhiṭṭhahi’’nti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā 3.65) –

Evaṃ jīvitampi pariccajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī paramatthapāramī nāma jātā.

Tathā suvaṇṇasāmajātake –

‘‘Na maṃ koci uttasati, napi bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramī paramatthapāramī nāma jātā.

Tato lomahaṃsajātake –

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā upagantvā, rūpaṃ dassentinappaka’’nti. (dha. sa. aṭṭha. nidānakathā; jā. aṭṭha. 1.dūrenidānakathā; apa. aṭṭha. 1.dūrenidānakathā; cariyā. 3.119) –

Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramī paramatthapāramī nāma jātā. Ayamettha saṅkhepo, vitthāro pana cariyāpiṭakato gahetabbo.

Idāni therena puṭṭhassa bhagavato byākaraṇaṃ dassentehi saṅgītikārakehi –

78.

‘‘Tassa puṭṭho viyākāsi, karavīkamadhuragiro;

Nibbāpayanto hadayaṃ, hāsayanto sadevakaṃ.

79.

‘‘Atītabuddhānaṃ jinānaṃ desitaṃ, nikīlitaṃ buddhaparamparāgataṃ;

Pubbenivāsānugatāya buddhiyā, pakāsayī lokahitaṃ sadevake’’ti. – vuttaṃ;

Tattha tassa puṭṭho viyākāsīti tena dhammasenāpatinā puṭṭho hutvā tassa byākāsi, attano abhinīhārato paṭṭhāya abhisambodhipariyosānaṃ sabbaṃ buddhavaṃsaṃ kathesīti attho. Karavīkamadhuragiroti karavīkasakuṇassa viya madhurā girā yassa so karavīkamadhuragiro, karavīkamadhuramañjussaroti attho. Tatridaṃ karavīkānaṃ madhurassaratā – karavīkasakuṇā kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitaṃ phalarasaṃ pivitvā pakkhena tāḷaṃ datvā vikūjamāne catuppadā madamattā viya laḷituṃ ārabhanti, gocarapasutāpi catuppadagaṇā mukhagatānipi tiṇāni chaḍḍetvā taṃ nādaṃ suṇanti, vāḷamigā khuddakamige anubandhamānā ukkhittaṃ pādaṃ anikkhipitvā cittakatā viya tiṭṭhanti, anubandhamigāpi maraṇabhayaṃ hitvā tiṭṭhanti, ākāse pakkhandantā pakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ acālentā taṃ saddaṃ suṇamānā tiṭṭhanti. Evaṃ madhurassarā karavīkā (dī. ni. aṭṭha. 2.38; ma. ni. aṭṭha. 2.386). Nibbāpayanto hadayanti kilesaggisantattasabbajanamānasaṃ dhammakathāmatadhārāya sītibhāvaṃ janayantoti attho. Hāsayantoti tosayanto. Sadevakanti sadevakaṃ lokaṃ.

Atītabuddhānanti atītānaṃ buddhānaṃ. Amhākaṃ bhagavato abhinīhārassa purato pana taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā ekasmiṃ kappe nibbattiṃsu. Tesaṃ aparabhāge koṇḍaññādayo tevīsati buddhāti sabbe dīpaṅkarādayo catuvīsati buddhā idha ‘‘atītabuddhā’’ti adhippetā, tesaṃ atītabuddhānaṃ. Jinānanti tasseva vevacanaṃ. Desitanti kathitaṃ. Catuvīsatiyā buddhānaṃ catusaccapaṭisaṃyuttaṃ dhammakathaṃ. Nikīlitanti tesaṃ caritaṃ kappajātigottāyubodhisāvakasannipātaupaṭṭhākamātāpituputtabhariyāparicchedādikaṃ nikīlitaṃ nāma. Buddhaparamparāgatanti dīpaṅkaradasabalato paṭṭhāya yāva kassapaparamparato āgataṃ desitaṃ nikīlitaṃ vāti attho. Pubbenivāsānugatāya buddhiyāti ekampi jātiṃ dvepi jātiyoti (ma. ni. 1.148, 384, 421; 2.233; 3.82; pārā. 12) evaṃ vibhattaṃ pubbe nivuṭṭhakkhandhasantānasaṅkhātaṃ pubbenivāsaṃ anugatā upagatā tāya pubbenivāsānugatāya buddhiyā, pubbenivāsānussatiñāṇenāti attho. Pakāsayīti byākāsi. Lokahitanti sabbalokahitaṃ buddhavaṃsaṃ. Sadevaketi sadevake loketi attho.

80. Atha bhagavā karuṇāsītalena hadayena sadevakaṃ lokaṃ savane niyojento ‘‘pītipāmojjajanana’’ntiādimāha. Tattha pītipāmojjajanananti pītipāmojjakaraṃ pītiyā pubbabhāgaṃ pāmojjaṃ, pañcavaṇṇāya pītiyā janananti attho. Sokasallavinodananti sokasaṅkhātānaṃ sallānaṃ vinodanaṃ viddhaṃsanaṃ. Sabbasampattipaṭilābhanti sabbāpi devamanussasampattiādayo sampattiyo paṭilabhanti etenāti sabbasampattipaṭilābho, taṃ sabbasampattipaṭilābhaṃ buddhavaṃsadesananti attho. Cittīkatvāti citte katvā, buddhānussatiṃ purakkhatvāti attho. Suṇāthāti nisāmetha nibodhatha. Meti mama.

81.Madanimmadananti jātimadādīnaṃ sabbamadānaṃ nimmadanakaraṃ. Sokanudanti soko nāma ñātibyasanādīhi phuṭṭhassa cittasantāpo. Kiñcāpi atthato domanassameva hoti, evaṃ santepi antonijjhānalakkhaṇo, cetaso parinijjhāyanaraso, anusocanapaccupaṭṭhāno, taṃ sokaṃ nudatīti sokanudo, taṃ sokanudaṃ. Saṃsāraparimocananti saṃsārabandhanato parimocanakaraṃ. ‘‘Saṃsārasamatikkama’’ntipi pāṭho, tassa saṃsārasamatikkamakaranti attho.

Sabbadukkhakkhayanti ettha dukkha-saddo dukkhavedanā-dukkhavatthu-dukkhārammaṇa-dukkhapaccaya-dukkhaṭṭhānādīsu dissati. Ayañhi ‘‘dukkhassa ca pahānā’’tiādīsu (dī. ni. 1.232; ma. ni. 1.383, 430; pārā. 11) dukkhavedanāyaṃ dissati. ‘‘Jātipi dukkhā jarāpi dukkhā’’tiādīsu (dī. ni. 2.387; saṃ. ni. 5.1081) dukkhavatthusmiṃ. ‘‘Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. ‘‘Dukkho pāpassa uccayo’’tiādīsu (dha. pa. 117) dukkhapaccaye. ‘‘Yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇitaṃ yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) dukkhaṭṭhāne. Idha panāyaṃ dukkhavatthusmiṃ dukkhapaccayepi ca daṭṭhabbo. Tasmā jātiādisabbadukkhakkhayakaranti attho (dha. sa. aṭṭha. 2 ādayo). Magganti ettha kusalatthikehi maggīyati, kilese vā mārento gacchatīti maggoti buddhavaṃsadesanā vuccati, taṃ nibbānassa maggabhūtaṃ buddhavaṃsadesanaṃ. Sakkaccanti sakkaccaṃ cittīkatvā, ohitasotā hutvāti attho. Paṭipajjathāti adhitiṭṭhatha, suṇāthāti attho. Atha vā pītipāmojjajananaṃ sokasallavinodanaṃ sabbasampattipaṭilābhahetubhūtaṃ imaṃ buddhavaṃsadesanaṃ sutvā idāni madanimmadanādiguṇavisesāvahaṃ sabbadukkhakkhayaṃ buddhabhāvamaggaṃ paṭipajjathāti sabbesaṃ devamanussānaṃ buddhattaṃ paṇidhāya ussāhaṃ janeti. Sesamettha uttānamevāti.

Iti madhuratthavilāsiniyā buddhavaṃsa-aṭṭhakathāya

Ratanacaṅkamanakaṇḍavaṇṇanā niṭṭhitā.

Niṭṭhitā ca sabbākārena abbhantaranidānassatthavaṇṇanā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app