Pārājikavaṇṇanā

Verañjakaṇḍo

Verañjakaṇḍavaṇṇanā

‘‘Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti vinayanidāne ārabhitabbe verañjakaṇḍassa ārambho kimatthoti ce? Vuccate – mūlato pabhuti vinayanidānaṃ dassetuṃ. Yadi evaṃ ‘‘paṭhamaṃ āvuso upāli pārājikaṃ kattha paññattanti, vesāliya’’nti vacanena virujjhatīti ce? Na virujjhati. Kasmā? Kattha paññattanti hi nidānapucchā. Evaṃ santepi ‘‘paṭhamassa pārājikassa kiṃnidāna’’nti pucchite sādhāraṇamahānidānavissajjanaṃ ayuttaṃ viyāti? Nāyuttaṃ, sabbesaṃ sikkhāpadānaṃ pāṭekkaṃ nidānassa puṭṭhattā tassa vissajjetabbattā ca sabbasādhāraṇamahānidānaṃ paṭhamamāha. Ekantena pucchāvissajjanakkamena pārājikādīni saṅgahaṃ āropitāni. Kathaṃ āropitānīti ce? Āyasmatā mahākassapena anukkamena sabbopi vinayo pucchito, puṭṭhena ca āyasmatā upālittherena yathāsambhavaṃ nirantaraṃ vissajjitameva. Apucchitānipi vinītavatthuādīni yujjamānāni vatthūni antokatvā vissajjanakkameneva gaṇasajjhāyamakaṃsūti veditabbaṃ. Aññathā verañjakaṇḍaṃ paṭhamapārājikasseva nidānanti vā anadhikārikaṃ vā nippayojanaṃ vā pāṭekkaṃ sikkhāpadanidānapucchānantaraṃ tadeva vissajjetabbanti vā āpajjati, tasmā ādito pabhuti vinayanidānaṃ dassetuṃ ‘‘tena samayenā’’tiādi āraddhaṃ.

Idāni nidānabhaṇane payojanaṃ vakkhāma – vinayassaāṇādesanattā bhagavato tāva āṇārahabhāvadīpanaṃ , āṇābhūtassa ca vinayassa anaññavisayabhāvadīpanaṃ, āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvadīpanañcāti tividhamassa payojanaṃ. Kathaṃ? Āṇāsāsanāraho hi bhagavā pahīnakilesattā, adhigataguṇavisesattā, lokajeṭṭhaseṭṭhattā, tādibhāvappattattā ca, arasarūpatādīhi aṭṭhahi akkosavatthūhi akampanato bhagavato tādibhāvappatti veditabbā, aṭṭhannampi tesaṃ akkosavatthūnaṃ attani sambhavapariyāyadīpanapāḷiyā pahīnakilesatā veditabbā . Catunnaṃ jhānānaṃ tissannañca vijjānaṃ adhigamaparidīpanena adhigataguṇavisesatā veditabbā. ‘‘Nāhaṃ taṃ brāhmaṇa passāmi sadevake…pe… muddhāpi tassa vipateyyā’’ti ca ‘‘jeṭṭho seṭṭho lokassā’’ti ca vacanena jeṭṭhaseṭṭhatā veditabbā, idañca bhagavato āṇārahabhāvadīpanappayojanaṃ. ‘‘Āgamehi tvaṃ sāriputta, āgamehi tvaṃ sāriputta, tathāgatova tattha kālaṃ jānissatī’’ti vacanaṃ anaññavisayabhāvadīpanaṃ. ‘‘Sādhāhaṃ, bhante, pathaviṃ parivatteyya’’nti ca ‘‘ekāhaṃ, bhante, pāṇiṃ abhinimminissāmī’’ti ca ‘‘sādhu, bhante, sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā’’ti ca imehi therassa tīhi sīhanādehi āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvatādīpanaṃ veditabbaṃ. Sāvatthiyādīsu aviharitvā kimatthaṃ bhagavā verañjāyameva tadā vihāsīti ce? Naḷeruyakkhassa pītisañjananatthaṃ, bhikkhusaṅghassa bhikkhāvasena akilamanatthaṃ, verañjabrāhmaṇassa pasādasañjananatthaṃ, mahāmoggallānattherassa ānubhāvadīpanaṭṭhānabhūtattā, sāriputtattherassa vinayapaññattiyācanahetubhūtaparivitakkanaṭṭhānabhūtattā ca. Tesu pacchimaṃ balavakāraṇaṃ, tena vuttaṃ aṭṭhakathāyaṃ ‘‘tena samayenāti yena kālena āyasmato…pe… tena kālenā’’ti. Purimesu catūsu asaṅgahakāraṇesu paṭhamena bhagavā mettābhāvanādinā amanussānaṃ cittasaṃrakkhaṇena bhikkhūnaṃ ādaraṃ janeti. Dutiyena parisāvacarena bhikkhunā evaṃ parisā saṅgahetabbā, evaṃ appicchena santuṭṭhena ca bhavitabbanti vā dasseti. Tatiyena paccaye nirapekkhena kulānuggaho kātabboti. Catutthena evaṃ mahānubhāvenāpi paccayatthaṃ na loluppaṃ kātabbaṃ, kevalaṃ paradattupajīvinā bhavitabbanti dasseti. ‘‘Tenātiādipāṭhassa…pe… vinayassatthavaṇṇana’’nti vacanato añño tenātiādipāṭho, añño vinayo āpajjati.

‘‘Tenātiādipāṭhamhā, ko añño vinayo idha;

Tassatthaṃ dassayantova, kare vinayavaṇṇana’’nti. –

Ce? Nanu vuttaṃ pubbeva ‘‘idañhi buddhassa bhagavato attapaccakkhavacanaṃ na hotī’’tiādi, tasmā upālittherena vuttassa tenātiādipāṭhassa atthaṃ nānappakārato dassayanto karissāmi vinayassa bhagavato attapaccakkhavacanabhūtassa atthavaṇṇananti evamettha attho daṭṭhabbo. Yadi evaṃ ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatīti evamādivacanapaṭimaṇḍitanidānaṃ vinayapiṭakaṃ kena dhārita’’ntiādivacanaṃ virujjhati ‘‘tena samayenā’’tiādivacanassa vinayapiṭakapariyāpannabhāvadīpanatoti ce? Na, aññatthepi tabbohārasiddhito ‘‘nānāvidhabhittikammapaṭimaṇḍitavasano puriso’’tiādīsu viya. Vinayassādibhāvena saṅgītikārakehi anuññātattā vinayapariyāpannatāpi yujjati tassa vacanassa. Etthāha – yathā suttante ‘‘ekaṃ samaya’’nti ca, abhidhamme ca ‘‘yasmiṃ samaye’’ti aniyamato vuttaṃ, tathā avatvā idha ‘‘tena samayenā’’ti paṭhamaṃ taṃniddesova kasmā vuttoti? Vuccate – tassa tassa sikkhāpadapaññattisamayassa, yassa vā sikkhāpadapaññattihetubhūtassa samayassa hetu bhagavā tattha tattha vihāsi, tassa ca samayassa atītassa tesaṃ saṅgītikārakānaṃ vasīnaṃ suviditattā. Kathaṃ? ‘‘Ye te bhikkhū appicchā te ujjhāyantī’’tiādivacanato, ‘‘atha kho te bhikkhū bhagavato etamatthaṃ ārocesu’’nti ca ‘‘atha kho bhagavā etasmiṃ nidāne sannipātāpetvā’’ti ca ‘‘bhikkhūnaṃ tadanucchavikaṃ tadanu…pe… dasa atthavase paṭicca saṅghasuṭṭhutāyā’’ti ca ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti ca khandhakesu ca ‘‘anujānāmi, bhikkhave, tīhi saraṇagamanehi pabbajja’’ntiādivinayakkamassa vacanato yo so sikkhāpadapaññattisamayo, tassa tassa vinayakkamassa so paññattisamayo ca suvidito tesaṃ pañcasatānaṃ dhammadharānaṃ bhikkhūnaṃ, nāyaṃ nayo suttantābhidhammesu sambhavati. Tasmā suviditattā tena samayena hetubhūtena viharatīti viharatipadena ekasambandhattā ca paṭhamaṃ yaṃniddesādino asambhavato ca vinayapiṭake taṃniddesova paṭhamaṃ vutto. Kathaṃ? Ettha ‘‘yena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti vā ‘‘yena kho pana samayena vesālī…pe… hotī’’ti vā asambhavato yaṃniddesena avatvā taṃniddesasseva sambhavato ‘‘tena kho pana samayena…pe… kalandagāmo nāma hotī’’ti vuttanti, kevalaṃ suviditattā vā. Aniyamaniddesavacananti ettha kiñcāpi yathāvuttanayena niyamaniddesavacanamevetaṃ taṃniddesattā, tathāpi sampatikālavasena taditaresaṃ bhikkhūnaṃ aviditattā ‘‘aniyamaniddesavacana’’nti vuttaṃ. Yaṃ pana vuttaṃ ‘‘ayañhi sabbasmimpi vinaye yuttī’’ti, taṃ tabbahulena vuttanti veditabbaṃ.

Yadi sabbaṃ tenāti padaṃ aniyamaniddesavacanaṃ bhaveyya, tena hi bhikkhave bhikkhūnaṃ sikkhāpadanti ettha idampi pubbe siddhatthaṃ tenāti padaṃ aniyamaniddesavacanaṃ bhaveyya. ‘‘Tena samayena buddho bhagavā uruvelāyaṃ viharatī’’tiādīsu vuttaṃ tenāti padañca aniyamaniddesavacanaṃ bhaveyya, na ca hoti, tasmā yesaṃ tena taṃniddesena niddiṭṭhattho avidito, tesaṃ vasenāha ‘‘aniyamaniddesavacanameta’’nti. Atha vā tato paṭhamaṃ tadatthādassanato pacchāpi taṃsambandhena yaṃniddesadassanato ca ‘‘aniyamaniddesavacanameta’’nti vuttaṃ. Atha vā pubbaṇhādīsu ayaṃ nāmāti aniyametvā kālaparidīpanassa samayasaddassa upapadabhāvenapi evaṃ vattumarahati ‘‘yadidaṃ aniyamaniddesavacana’’nti. Atha vā ‘‘tenā’’ti vutte tena ghaṭena paṭenāti sabbatthappasaṅganivāraṇatthaṃ niyamaṃ karoti ‘‘samayenā’’ti. Kena pana samayena? Parabhāge atthato siddhena sāriputtassa parivitakkasamayena. Etthāha – vitakkasamayo ce idhādhippeto, ‘‘parato idha pana hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena cā’’tiādivacanaṃ virujjhatīti? Na, bāhullena vuttattā. Suttantābhidhammesu viya avatvā idha vinayapiṭake karaṇavacanena kasmā niddesoti hi codanā. Tasmā tassā vissajjane bāhullena karaṇavacanappayojanaṃ vattukāmo ācariyo āha ‘‘yo so sikkhāpadapaññattisamayo’’tiādi. Na sampati vuccamānasseva karaṇavacanassa payojanaṃ vattukāmo, imassa pana hetuatthova sambhavati, na karaṇattho, tasmā āha ‘‘aparabhāge atthato siddhenā’’tiādi. Samayañcāti āgamanapaccayasamavāyaṃ tadanurūpakālañca upādāyāti attho. Paccayasāmaggiñca āgamanakālañca labhitvā jānissāmāti adhippāyo.

Etthāha – yathā ‘‘ekova kho, bhikkhave, khaṇo samayo cā’’ti ettha khaṇasamayānaṃ eko attho, tathā kālañca samayañca upādāyāti kālasamayānaṃ eko attho siyā, apica āgamanapaccayasamavāyo cettha samayo kālassāpi āgamanapaccayattā samayaggahaṇeneva so gahitoti visuṃ kālo kimatthaṃ gahitoti ca? Vuccate – appeva nāma svepīti kālassa paṭhamaṃ niyamitattā na samayo kālattho . Tasmiṃ sveti niyamitakāle itaresaṃ āgamanapaccayānaṃ samavāyaṃ paṭicca upasaṅkameyyāma yathāniyamitakālepi pubbaṇhādippabhedaṃ yathāvuttasamavāyānurūpaṃ kālañca upādāyāti sveti paricchinnadivase pubbaṇhādikālaniyatabhāvaṃ dasseti, tasmā kālasamayānaṃ na ekatthattā kālassa visuṃ gahaṇampi sātthakanti veditabbaṃ. Yasmā khaṇe khaṇe tvaṃ bhikkhu jāyasi ca jīyasi ca mīyasi ceti bhikkhuniyā santike abhikkhaṇaṃ gacchatīti (pāci. 198) ca khaṇe khaṇe bhāsati satthusāsananti ca khaṇasaddo anekattho, tathā samayasaddo ca, tasmā ekamekena niyamento ‘‘ekova kho, bhikkhave, khaṇo ca samayo cā’’ti āha. Khaṇasamayānaṃ attho ekattho yujjati khaṇo okāsalābho, aṭṭhakkhaṇavajjito navamo khaṇoti attho. Attano attano ucchedādayo diṭṭhigatasaṅkhāte samaye ettha pavadantīti samayappavādako. Sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā tindukācīraṃ. Ekasālaketi eko sālarukkho. ‘‘Kuṭikā’’tipi vadanti. Atthābhisamayāti attano hitapaṭilābhā. Dhīroti ca paṇḍito vuccati, nāñño. Sammā mānābhisamayāti suṭṭhu mānassa pahānena, samucchedavasena suṭṭhu mānappahānenāti attho. Dukkhassa pīḷanaṭṭhotiādīsu ‘‘catunnaṃ saccānaṃ catūhi ākārehi paṭivedho’’tiādīsu khandhapañcakasaṅkhātassa dukkhassa dukkhākāratāyaṭṭho. Saṅkhataṭṭho kāraṇuppattiattho, dukkhāya vedanāya santāpaṭṭho. Sukhāya vedanāya vipariṇāmaṭṭho. Pīḷanaṭṭhādikova abhisamayaṭṭhoti attho daṭṭhabbo. Gabbhokkantisamayotiādīsupi pathavīkampanaālokapātubhāvādīhi devamanussesu pākaṭo. Dukkarakārikasamayopi kāḷo samaṇo gotamo na kāḷotiādinā pākaṭo. Sattasattāhāni ca aññāni ca diṭṭhadhammasukhavihārasamayo.

Accantameva taṃ samayanti ārambhato paṭṭhāya yāva pattasanniṭṭhānā, tāva accantasampayogena tasmiṃ samaye. Karuṇāvihārena vihāsīti karuṇākiccavihārena tasmiṃ samaye vihāsīti attho. Taṃ samayañhi karuṇākiccasamayaṃ. Ñāṇakiccaṃ karuṇākiccanti dve bhagavato kiccāni, abhisambodhi ñāṇakiccaṃ, mahākaruṇāsamāpattiṃ samāpajjitvā veneyyasattāvalokanaṃ katvā tadanurūpakaraṇaṃ karuṇākiccaṃ. ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīya’’nti (ma. ni. 1.273; udā. 12, 28) hi vuttaṃ, taṃ bhagavāpi karotiyeva. Atha vā āgantukehi bhikkhūhi ādisamāyogañca. Tattha karuṇākiccaṃ vihāraṃ dassento ‘‘karuṇāvihārena vihāsī’’ti āha. Adhikaraṇañhi kālatthoti ettha hi-kāro kāraṇattho. Tattha hi abhidhamme kālasamūhakhaṇasamavāyahetusaṅkhātavasena pañcavidho samayaṭṭho daṭṭhabbo. Kālasamūhaṭṭho samayo kathaṃ adhikaraṇaṃ hoti? Adhikaraṇamuppattiṭṭhānaṃ pubbaṇhe jātoti yathā, evaṃ kālaṭṭho samayasaddo daṭṭhabbo. Kathaṃ rāsaṭṭho? Yavarāsimhi jātoti yathā. Tasmā yasmiṃ kāle puñje vā cittaṃ samuppannaṃ, tasmiṃ kāle puñje vā phassādayo uppajjantīti vuttaṃ hoti. Adhikaraṇañhīti ettha abhidhamme niddiṭṭhaṃ adhikaraṇaṃ kālaṭṭho samūhaṭṭho ca hoti, ‘‘yasmiṃ samaye’’ti vuttaṃ adhikaraṇaṃ sandhāya vuttanti daṭṭhabbaṃ. Idāni bhāvenabhāvalakkhaṇañca dassento ‘‘tattha vuttāna’’miccādimāha. Tattha abhidhamme vuttānaṃ bhāvo nāma kinti? Uppatti vijjamānatā, sā tesaṃ tattha vuttānaṃ phassādidhammānaṃ, sā pana samayassa bhāvena bhāvo lakkhīyati ñāyati, tasmā tattha bhummavacananiddeso katoti vuttaṃ hoti.

Tattha khaṇo nāma aṭṭhakkhaṇavinimutto navamo khaṇo, tasmiṃ sati uppajjati. Samavāyo nāma cakkhundriyādikāraṇasāmaggī, tasmiṃ sati uppajjati. Hetu nāma rūpādiārammaṇaṃ. Tasmā tasmiṃ khaṇakāraṇasamavāyahetumhi sati tesaṃ phassādīnaṃ bhāvo vijjamānatā hotīti vuttaṃ hoti. Idha pana hetuattho karaṇattho ca sambhavatīti ettha atthadvayamekassa sambhavatīti idha vinaye vuttassa samayasaddassa kattukaraṇatthe tatiyā hetumhi ca ityuttattā. So dubbiññeyyoti ‘‘tathāgatova tattha kālaṃ jānissatī’’ti vuttattāti vuttaṃ hoti. Tena samayenāti tassa samayassa kāraṇā ‘‘annena vasati vijjāya vasatī’’ti yathā, annaṃ vā vijjaṃ vā labhāmīti tadatthaṃ vasatītyattho. Evaṃ ‘‘tena samayena viharatī’’ti vutte hetvatthe tatiyā daṭṭhabbā, tasmā sikkhāpadapaññattiyā samayañca vītikkamañca olokayamāno tattha tattha vihāsīti vuttaṃ hoti. Tatiyapārājikādīsu ‘‘icchāmahaṃ, bhikkhave, addhamāsaṃ , paṭisallīyitu’’nti (pārā. 162) evamādīsu daṭṭhabbā, tasmā dutiyā kāladdhāne accantasaṃyogeti dutiyātra sambhavati ‘‘māsamadhīte divasamadhīte’’ti yathā. Idha pana hetuattho karaṇattho ca sambhavatīti ettha yassa karaṇavacanassa hetuattho sambhavati, tena samayena hetubhūtena taṃ taṃ vatthuvītikkamasaṅkhātaṃ vītikkamasamayasaṅkhātaṃ vā sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Yassa karaṇattho sambhavati, tena karaṇabhūtena samayena sampattena sikkhāpadāni paññāpayanto bhagavā tattha tattha vihāsīti adhippāyo.

Gaṇṭhipade pana ‘‘sudinnādīnaṃ vītikkamova kāraṇaṃ nāma, tassa niyamabhūto kālo pana karaṇameva taṃ kālaṃ anatikkamitvāva sikkhāpadassa paññapetabbattā’’ti vuttaṃ, taṃ niddosaṃ. Yaṃ pana vuttaṃ ‘‘idaṃ karaṇaṃ pubbabhāgattā paṭhamaṃ vattabbampi pacchā vutta’’nti, taṃ duvuttaṃ. Hetuatthato hi yathā pacchā karaṇattho yojiyamāno anukkameneva yogaṃ gacchati, tathā ca yojito. Yaṃ pana aṭṭhakathācariyo pacchā vuttaṃ idaṃ karaṇatthaṃ paṭhamaṃ yojetvā paṭhamaṃ vuttaṃ hetuatthaṃ pacchā yojesi, taṃ yojanāsukhattāti veditabbanti ācariyena likhitaṃ. Ito paṭṭhāya yattha yattha ‘‘ācariyena likhita’’nti vā ‘‘ācariyassa takko’’ti vā vuccati, tattha tattha ācariyo nāma ānandācariyo kalasapuravāsīti gahetabbo. Etthāha – yathā suttante ‘‘ekaṃ samayaṃ bhagavā’’ti vuccati, tathā ‘‘tena samayena bhagavā verañjāya’’nti vattabbaṃ, atha savevacanaṃ vattukāmo thero, tathāgato sugatotiādīnipi vattabbāni, atha imasseva padadvayassa gahaṇe kiñci payojanaṃ atthi, taṃ vattabbanti? Vuccate – kesañci buddhassa bhagavato paramagambhīraṃ ajjhāsayakkamaṃ ajānataṃ ‘‘apaññatte sikkhāpade anādīnavadasso…pe… abhiviññāpesī’’tiādikaṃ (pārā. 36) ‘‘atha kho bhagavā āyasmantaṃ sudinnaṃ paṭipucchī’’tiādikañca (pārā. 39) ‘‘sādiyi tvaṃ bhikkhūti. Nāhaṃ bhagavā sādiyi’’ntiādikañca (pārā. 72) tathā purāṇavohārikaṃ bhikkhuṃ pucchitvā tena vuttaparicchedena dutiyapārājikapaññāpanañca devadattassa pabbajjānujānanañcāti evamādikaṃ vinayapariyattiṃ disvā buddhasubuddhataṃ paṭicca saṅkā sambhaveyya, ‘‘tathā kiṃ pana tuyhaṃ chavassa kheḷāsakassā’’ti (cūḷava. 336) evamādikaṃ pharusavacanapaṭisaṃyuttaṃ vinayapariyattiṃ nissāya khīṇāsavattaṃ paṭicca saṅkā sambhaveyya, tadubhayasaṅkāvinodanatthaṃ āyasmatā upālittherena idameva padadvayaggahaṇaṃ sabbattha katanti veditabbaṃ. Tenetaṃ dīpeti – kāmaṃ sabbañeyyabuddhattā buddhoyeva, bhaggasabbadosattā bhagavāva, so satthāti. Paratopi vuttaṃ ‘‘jānantāpi tathāgatā pucchanti…pe… anatthasaṃhite setughāto tathāgatāna’’nti (pārā. 16). Suttante ca vuttaṃ ‘‘saṇhenapi kesi vinemi pharusenapī’’tiādi (a. ni. 4.111).

Asādhāraṇahetumhīti ettha kusalamūlāni na akusalānaṃ kadāci mūlāni honti, tathā akusalamūlāni kusalānaṃ, abyākatamūlāni na kadāci kusalānanti ayameva nayo labbhati, yasmā kusalā hetū taṃsamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo (paṭṭhā. 1.1.401 ādayo), tasmā kusalāni kusalānaṃyevātiādinayo na labbhati. Puci vuccate kuṭṭhā, te mandayati nāsayatīti pucimando. Sattānaṃ hitasukhanipphādanādhimuttatanti ettha sāmaññato vuttasatte dvidhā bhinditvā dassetuṃ ‘‘manussānaṃ upakārabahulata’’ntiādi vuttaṃ. Bahujanahitāyāti bahuno janassa hitatthāya. Paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesako hi bhagavā. Sukhāyāti sukhatthāya. Cāgasampattiyā upakārakasukhasampadāyako hi esa. Mettākaruṇāsampattiyā lokānukampāya mātāpitaro viya. Lokassa rakkhitagopitā hi esa. Devamanussānanti ettha bhabbapuggale veneyyasatteyeva gahetvā tesaṃ nibbānamaggaphalādhigamāya attano uppattiṃ dasseti. ‘‘Atthāyā’’ti hi vutte paramatthatthāya nibbānāya, ‘‘hitāyā’’ti vutte taṃsampāpakamaggatthāyāti vuttaṃ hoti, maggato uttari hitaṃ nāma natthīti. Sukhāyāti phalasamāpattisukhatthāya tato uttari sukhābhāvato. Diṭṭhisīlasaṅghātenāti ettha samādhiṃ paññañca aggahetvā diṭṭhisīlamattaggahaṇaṃ sabbasekkhāsekkhasāmaññattā. Kosambakasuttepi (ma. ni. 1.492) ‘‘sīlasāmaññagato viharati, diṭṭhisāmaññagato viharatī’’ti vuttaṃ. Diṭṭhiggahaṇena paññāpi gahitāti ce? Na, sotāpannādīnampi paññāya paripūrakāribhāvappasaṅgato, tasmā ekalakkhaṇānampi tāsaṃ paññādiṭṭhīnaṃ avatthantarabhedo atthi dhitisamādhindriyasammāsamādhīnaṃ viya . Aññāsīti ettha sotadvārānusārena ñātā, atthā sutāti hi vuccanti ‘‘sutametaṃ, bho gotama, pāpakā samācārā dissanti ceva suyyanti cā’’tiādīsu viya. ‘‘Bhikkhu kho, upāli , saṅghaṃ bhindatī’’tiādīsu (cūḷava. 354) viya avadhāraṇatthe vā. Verañjāyaṃ bhavo vijjamāno. Itthambhūtassa evaṃ bhūtassa. Kathaṃ bhūtassa? Sakyaputtassa sakyakulā pabbajitassa, evaṃ hutvā ṭhitassa kittisaddo abbhuggatoti abhisaddena yoge upayogavacanāni hontīti attho.

Kāmupādānapaccayā eva mettaṃ bhāveti, brahmaloke nibbattatīti iminā kāmupādānahetu kammaṃ katvā kāmabhave eva nibbattatītivādīnaṃ vādo paṭikkhittoti vadanti, ‘‘brahmaloke paṇītā kāmā’’ti sutvā, kappetvā vā pacchā ‘‘tattha sampattiṃ anubhavissāmī’’ti kāmupādānapaccayā tadupagaṃ karotīti brahmalokepi kāmanīyaṭṭhena kāmā, ‘‘tadārammaṇattā taṇhā kāmupādānanti vuttā’’ti ca vadanti, vīmaṃsitabbaṃ. Kammañca cakkhussa janakakāraṇaṃ, kammassa mūlakāraṇaṃ taṇhā, tasmā na mūlakāraṇaṃ hoti janakaṃ. Rūpataṇhādayo dukkhasaccaṃ khandhapariyāpannattā, ‘‘yampicchaṃ na labhati, tampi dukkha’’nti (dī. ni. 2.387; ma. ni. 1.131; vibha. 190) vacanato ca. Tassa mūlakāraṇabhāvena samuṭṭhāpikāti tassa kāraṇabhūtassa imassa khandhapañcakassa samuṭṭhāpikāti yojetabbaṃ. ‘‘Āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato tassa eva kāraṇantipi vattuṃ vaṭṭati. Apica ‘‘rūpādi viya taṇhāpi taṇhāya uppattippahānaṭṭhāna’’nti vacanato rūpādi viya taṇhāpi dukkhasaccaṃ kataṃ. Vuttañhetaṃ ‘‘rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī’’ti (dī. ni. 2.400; vibha. 203) ca ‘‘etthesā taṇhā pahīyamānā pahīyatī’’ti (dī. ni. 2.401; ma. ni. 1.134) ca. Visuddhimagge ‘‘sabbākārena pana upādānakkhandhapañcakaṃ dukkhañceva ariyasaccañca aññatra taṇhāyā’’ti vacanato idha rūpataṇhādayo dukkhasaccanti vacanaṃ virujjhatīti ce? Na, aññamaññāsaṅkarabhāvena dassetuṃ tattha tattha vuttattā. Yadi taṇhā upādānakkhandhapariyāpannā na bhaveyya, saccavibhaṅge ‘‘tattha katame saṃkhittena pañcupādānakkhandhā dukkhā. Seyyathidaṃ, rūpupādānakkhandho ..pe… viññāṇupādānakkhandho’’ti (vibha. 202) ettha ‘‘ṭhapetvā taṇhaṃ saṅkhārupādānakkhandho’’ti vattabbaṃ bhaveyya, na ca vuttaṃ, tasmā dukkhasaccapariyāpannā taṇhāti ce? Na, hetuphalasaṅkaradosappasaṅgato. Na saṅkaradosoti ce? Saccavibhaṅgapāḷiyañhi pañcahi koṭṭhāsehi samudayasaccaṃ niddiṭṭhaṃ.

Kathaṃ? Taṇhāti eko vāro, taṇhā ca avasesā ca kilesāti dutiyo, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammāti tatiyo, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavānīti catuttho, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammāti pañcamo vāroti. Āma niddiṭṭhaṃ, tathāpi abhidhammabhājaniyeyeva, na aññasmiṃ, so ca nayo ariyasaccaniddese na labbhati. Tathā hi tattha ‘‘cattāri saccāni’’ccevāha, suttantabhājaniyapañhapucchakesu viya ‘‘cattāri ariyasaccānī’’ti na vuttaṃ, tasmā suttantabhājaniyova pamāṇaṃ tattha ca taṇhāya vuttattā. Yathāha ‘‘tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ, yāyaṃ taṇhā ponobhavikā…pe… seyyathidaṃ, kāmataṇhā’’tiādi (vibha. 203). ‘‘Yadaniccaṃ taṃ dukkha’’nti (saṃ. ni. 3.15) iminā pariyāyena vuttattā tattha vuttampi pamāṇameva. ‘‘Paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇa’’nti (dha. sa. 186 ādayo) vacanato ‘‘kasiṇānī’’ti jhānāni vuttāni. Keci ‘‘uggahanimittapaṭibhāganimitte sandhāya vutta’’nti vadanti, taṃ na sundaraṃ. ‘‘Dvattiṃsākārāpi paṇṇattiṃ vissajjetvā paṭikūlāti sati paṭṭhapetabbā’’ti vacanato satigocarā rūpādayo ca veditabbā.

Saddhāhirottappabāhusaccavīriyārambhopaṭṭhitasatisampajaññatāti ime satta saddhammā nāma. Sabhāvatoti dukkhato. Na cavatīti deve sandhāya. Ñāteyyanti ñātabbaṃ. Daṭṭheyyanti daṭṭhabbaṃ. Atha vā pana ‘‘nāhaṃ gamanena lokassa antaṃ ñāteyya’’nti vadāmīti attho. Lokanti khandhalokaṃ. Gamanena na pattabboti sarīragamanena, agatigamanena vā na pattabbo, ariyagamanena lokantaṃ patvāva dukkhā atthi pamocananti vuttaṃ hoti. Samitāvīti samitakileso. Āhāraṭṭhitikāti paccayaṭṭhitikā. Ye keci paccayaṭṭhitikā, sabbe te lujjanapalujjanaṭṭhena eko lokoti adhippāyo. Saṅkhārā hi sakasakapaccayāyattatāya sattā visattā sattā nāma. Pariharanti paricaranti. Disāti upayogabahuvacanaṃ. Bhanti paṭibhanti. Ke te? Teyeva virocamānā pabhassarā candimasūriyā. Aṭṭha lokadhammā saṅkhārāva. ‘‘Sinerussa samantato’’ti vacanato yugandharādayo sineruṃ parikkhipitvā parimaṇḍalākārena ṭhitāti vadanti. Parikkhipitvā accuggato lokadhātu ayaṃ. ‘‘Ma-kāro padasandhikaro’’ti vadanti. Aññathāpi lakkhaṇādibhedato saṅkhāralokaṃ, āsayānusayabhedato sattalokaṃ, cakkavāḷādiparimāṇato okāsalokañca sabbathāpi viditattā lokavidū.

Vimuttiñāṇadassanaṃ kāmāvacaraṃ parittaṃ lokiyaṃ, tena sabbaṃ lokaṃ kathaṃ abhivati? Asadisānubhāvattā sabbaññutaññāṇaṃ viya. Tañhi attano visaye bhagavato sabbaññutaññāṇagatikaṃ , lahutarappavatti ca bhavaṅgacittadvayānantaraṃ uppattito. Na kassaci evaṃlahutaraṃ cittaṃ uppajjati, api āyasmato sāriputtassa, tassa kiresa cittavāro pañcadasabhavaṅgānantaranti. Aggisikhadhūmasikhā ca nāgā kira sīhaḷadīpe. Atthassa dīpakaṃ padaṃ atthapadaṃ. Ekatthadīpakaṃ padaṃ, sabbametaṃ vākyanti attho. Aṭṭha disā nāma aṭṭha vimokkhā, samāpattiyo vā. Satthavāho satthāti nipātito yathā pisitāso pisāco. Udake maṇḍūko ahaṃ āsiṃ, na thale maṇḍūko, vārimattameva gocaro, tassa me tava dhammaṃ suṇantassa sīsaṃ daṇḍena sannirumbhitvāti pāṭhaseso. Anādaratthe vā sāmivacanaṃ. ‘‘Ettakenapi evarūpā iddhi bhavissatī’’ti sitaṃ katvā. Vimokkhoti cettha maggo, tadanantarikaṃ ñāṇaṃ nāma phalañāṇaṃ, tasmiṃ khaṇe buddho nāma. Sabbassa buddhattāti kattari. Bodhetāti hetukattari. Seṭṭhatthadīpakaṃ vacanaṃ seṭṭhaṃ nāma, tathā uttamaṃ. Sacchikāpaññattīti sabbadhammānaṃ sacchikaraṇavasena sayambhutā paññatti, attanā eva vā ñātā sacchikatātipi sacchikāpaññatti. Bhagī bhagavā cīvarapiṇḍapātādīnaṃ. Bhajī araññavanapatthāni pantāni senāsanāni. Bhāgī atthadhammavimuttirasassa. Rāgādikilesagaṇabhaggamakāsi. Bhāvitattano bhāvitakāyo. Bhavassa antaṃ nibbānaṃ maggādhigamena taṃ gatoti bhavantago.

‘‘Lobhaṃ , bhikkhave, ekaṃ dhammaṃ pajahathā’’tiādinā (itivu. 1) nayena ekakādivasenāgate gahetvā vadati. Saṃkilesataṇhādiṭṭhiduccaritasaṃkilesavasena aniccadukkhamanattāsubhesu niccantiādivipariyesā. Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapāta senāsanaitibhavābhavahetu vā (a. ni. 4.9). Cetokhilā satthari kaṅkhati, dhamme, saṅghe, sikkhāya, sabrahmacārīsu kupitoti (dī. ni. 3.319; vibha. 941) āgatā pañca. Kāme avītarāgo hoti…pe… kāye, rūpe, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratīti (dī. ni. 3.320; vibha. 941) āgatā pañca vinibandhā. Vivādamūlāni kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho sandiṭṭhiparāmāsitā ādhānaggāhī duppaṭinissaggitā (a. ni. 6.36; dī. ni. 3.325). Vibhaṅge pana ‘‘kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā’’ti (vibha. 944) āgataṃ. Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, evaṃ chandarāgo, ajjhosānaṃ, pariggaho, macchariyaṃ, ārakkho, ārakkhādhikaraṇaṃ, daṇḍādānasatthādāna…pe… akusalā dhammā sambhavantīti (dī. ni. 2.104; 3.359; a. ni. 9.23; vibha. 963) vuttānaṃ. Rūpasaddagandharasaphoṭṭhabbadhammataṇhāti cha, tā kāmabhavavibhavataṇhāvaseneva aṭṭhārasa, tā eva ajjhattikassupādāya aṭṭhārasa, bāhirassupādāya aṭṭhārasāti chattiṃsa, tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasatataṇhāvicaritānīti. Māretīti māro, pamādo ‘‘pamādo maccuno pada’’nti (dha. pa. 21) vacanato. Sammāājīvavināsanato vā kilesā vuccanti ‘‘māro’’ti, vadhakūpamattā khandhāva mārā. Abhisaṅkhārā jātidukkhābhinibbattāpanato, jātassa jarādisambhavato ca mārā. Ekabhavapariyāpannajīvitamāraṇato maccu māro. Aṇimatā nāma paramāṇu viya adassanūpagamanaṃ. Laghimatā sarīrena, cittena vā sīghagamanaṃ. Mahimatā candimasūriyādīnampipāṇinā parāmasanādi. Patti nāma yathicchitadesappatti. Pakāsanatā, lābhakassatthasādhanaṃ vā pākammaṃ. Īsattaṃ nāma sayaṃvasitā. Vasittaṃ nāma aparavasitā. Yatthakāmāvasāyitaṃ nāma yatthicchati yadicchati yāvadicchati, tattha tāva tadatthasādhanaṃ. Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhenavā dukkhamariyasaccantiādimhi idaṃ codanāpubbaṅgamaṃ atthavissajjanaṃ – dukkhādīnaṃ aññepi rūpataṇhādayo atthā atthi, atha kasmā cattāro eva vuttāti ce? Aññasaccadassanavasena āvibhāvato.

‘‘Tattha katamaṃ dukkheñāṇaṃ, dukkhaṃ ārabbha yā uppajjati paññā’’tiādināpi (vibha. 794) nayena ekekasaccārammaṇavasenāpi saccañāṇaṃ vuttaṃ. ‘‘Yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādinā (saṃ. ni. 5.1100) nayena ekaṃ saccaṃ ārammaṇaṃ katvā sesesu kiccanipphattivasenāpi vuttaṃ. Tattha yadā ekekaṃ saccaṃ ārammaṇaṃ karoti, tadā samudayadassanena tāva sabhāvato pīḷanalakkhaṇassāpi dukkhassa yasmā taṃ āyūhanalakkhaṇena samudayena āyūhitaṃ saṅkhataṃ, tasmāssa so saṅkhataṭṭho āvi bhavati. Yasmā pana maggo kilesasantāpaharo susītalo, tasmāssa maggadassanena santāpaṭṭho āvi bhavati nandassa accharādassanena sundariyā anabhirūpabhāvo viya. Avipariṇāmadhammassa pana nirodhassa dassanena tassa vipariṇāmaṭṭho āvi bhavatīti vattabbameva natthi. Sabhāvato āyūhanalakkhaṇassapi samudayassa dukkhadassanena nidānaṭṭho āvi bhavati asappāyabhojanato uppannabyādhidassanena bhojanassa byādhinidānabhāvo viya. Visaṃyogabhūtassa nirodhassa dassanena saṃyogaṭṭho. Niyyānabhūtassa ca maggassa dassanena palibodhaṭṭhoti. Tathā nissaraṇassāpi nirodhassa avivekabhūtassa samudayassa dassanena vivekaṭṭho āvi bhavati. Maggadassanena asaṅkhataṭṭho. Iminā hi anamatagge saṃsāre maggo na diṭṭhapubbo, sopi ca sappaccayattā saṅkhato evāti appaccayadhammassa asaṅkhatabhāvo ativiya pākaṭo hoti. Dukkhadassanena panassa amataṭṭho āvi bhavati. Dukkhañhi visaṃ, amataṃ nibbānanti. Tathā niyyānalakkhaṇassāpi maggassa samudayadassanena ‘‘nāyaṃ hetu nibbānassa pattiyā, ayaṃ hetū’’ti hetvattho āvi bhavati. Nirodhadassanena dassanaṭṭho paramasukhumarūpāni passato ‘‘vippasannaṃ vata me cakkhū’’ti cakkhussa vippasannabhāvo viya. Dukkhadassanena adhipateyyaṭṭho anekarogāturakapaṇajanadassanena issarajanassa uḷārabhāvo viyāti evamettha lakkhaṇavasena, ekassa aññasaccadassanavasena ca itaresaṃ tiṇṇaṃ āvibhāvato ekekassa cattāro atthā vuttā. Upadhiviveko nikkilesatā.

Paṭipakkhaṃ atthayantīti paccatthikā. Pati viruddhā amittā paccāmittā. Sacchikatvā pavedetīti ettāvatā bhagavato sabbaññutaṃ dīpeti. Tena ñāṇasampattiṃ dīpetvā idāni karuṇāsampattiṃ dīpetuṃ ‘‘so dhammaṃ desesī’’tiādimāha. Atha vā kiṃ so pavedesīti? Ñāṇaṃ, taṃ sabbaṃ tilokahitabhūtameva. So dhammaṃ desesīti kīdisaṃ? ‘‘Ādikalyāṇa’’ntiādi. Anena vacanena vattuṃ arahabhāvaṃ dīpeti. Sāsanadhammoti ovādapariyatti. Kiccasuddhiyāti kilesappahānanibbānārammaṇakiccasuddhiyā. Sāsanabrahmacariyaṃ nāma sikkhattayaṃ, navakoṭisahassānītiādikaṃ vā. Maggameva brahmacariyaṃ maggabrahmacariyaṃ. Tassa pakāsakaṃ piṭakattayaṃ idha sātthaṃ sabyañjanaṃ nāma. Chasu atthapadesu saṅkhepato kāsanaṃ saṅkāsanaṃ. Ādito kāsanaṃ pakāsanaṃ. Ubhayampi vitthāretvā desanaṃ vivaraṇaṃ. Puna vibhāgakaraṇaṃ vibhajanaṃ. Opammādinā pākaṭakaraṇaṃ uttānīkaraṇaṃ. Sotūnaṃ cittaparitosajananena, cittanisānena ca paññāpanaṃ veditabbaṃ. Byañjanapadesu akkharaṇato akkharaṃ, ‘‘ekakkharapadamakkhara’’nti eke. Vibhattiantaṃ padaṃ. Byañjayatīti byañjanaṃ, vākyaṃ. Padasamudāyo vā vākyaṃ. Vibhāgapakāso ākāro nāma. Phusatīti phassotiādi nibbacanaṃ nirutti, niruttiyā niddiṭṭhassa apadeso niddeso nāma. Phusatīti phasso, so tividho – sukhavedanīyo dukkhavedanīyo adukkhamasukhavedanīyoti. Etesu ayaṃ yojanā – akkharehi saṅkāsayati, padehi pakāsayati, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññāpeti. Akkharehi vā saṅkāsayitvā padehi pakāseti, byañjanehi vivaritvā ākārehi vibhajati, niruttīhi uttāniṃ katvā niddesehi paññāpeti. Akkharehi vā ugghāṭetvā padehi vineti ugghaṭitaññuṃ, byañjanehi vivaritvā ākārehi vineti vipañcitaññuṃ, niruttīhi netvā niddesehi vineti neyyanti veditabbaṃ. Atthoti bhāsitattho. Tassevatthassa paṭivijjhitabbo sako sako bhāvo paṭivedho nāma. Taṃ ubhayampi attho nāma. Tena vuttaṃ ‘‘atthagambhīratāpaṭivedhagambhīratāhi sāttha’’nti. Dhammoti vā desanāti vā byañjanameva. Niddosabhāvena parisuddhaṃ sāsanabrahmacariyaṃ, sikkhattayapariggahito maggo ca, ubhayampi brahmacariyapadena saṅgahitaṃ. Paṭipattiyāti paṭipattihetu. Āgamabyattitoti punappunaṃ adhīyamānā khandhādayo pākaṭā honti. Duruttasatthāni adhīyamānāni sammohamevāvāhanti.

2-3.Kacci khamanīyaṃ sītuṇhādi. Kacci yāpanīyaṃ yathāladdhehi jīvitasādhanehi jīvitaṃ. Appābādhanti appopasaggaṃ, appātaṅkanti apparogaṃ. Kacci lahuṭṭhānaṃ sarīrakicce. Kacci balaṃ samaṇakicce. Kacci phāsuvihāro yathāvuttanayena appābādhatāya, anukkaṇṭhanādivasena vā. Sattasaṭṭhito paṭṭhāya pacchimavayo, uttarāmukhoti vuttaṃ hoti. Lokavivaraṇe jāte idha kiṃ olokesi, natthettha tayā sadisopīti āha ‘‘tvaṃ sadevakassa lokassa aggo’’tiādi. Āsabhiṃ uttamaṃ. Upapattivasena devā. Rūpānaṃ paribhogavasena, patthanāvasena vā uppannā rāgasampayuttā somanassavedanānurūpato uppajjitvā hadayatappanato ambarasādayo viya ‘‘rūparasā’’ti vuccanti. Tathāgatassa pahīnāti adhikāravasenāha. Tathāgatassapi hi kassaci te pahīnāti matthakacchinnatālo viya katā. Kathaṃ? Rūparasādivacanena vipākadhammadhammā gahitā, te vijjamānāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapantisadise vipākakkhandhe nibbattetuṃ asamatthā jātā. Tasmā tālāvatthu viya katā. ‘‘Kusalasomanassāpi ettha saṅgahitā’’ti vadanti. Paṭhamamaggena pahīnā kammapathaṭṭhāniyā, dutiyena ucchinnamūlā oḷārikā, tatiyena tālāvatthukatā kāmarāgaṭṭhāniyā. Catutthena anabhāvaṃkatā rūparāgārūparāgaṭṭhāniyā. Aparihānadhammataṃ pana dīpento ‘‘āyatiṃ anuppādadhammā’’ti āha. Tadaṅgappahānena vā pahīnā vipassanākkhaṇe, jhānassa pubbabhāgakkhaṇe vā, vikkhambhanappahānena ucchinnamūlā jhānakkhaṇe. ‘‘Vivicceva kāmehī’’ti (pārā. 11) hi vuttaṃ. Samucchedappahānena tālāvatthukatā tatiyavijjādhigamakkhaṇe. Itthambhūtā pana te rūparasādayo anabhāvaṃkatā āyatimanuppādadhammāti ekamevidaṃ atthapadaṃ. Paṭhamāya vā abhinibbhidāya pahīnā, dutiyāya ucchinnamūlā, tatiyāya tālāvatthukatā. Itthambhūtā yasmā anabhāvaṃkatā nāma honti, tasmā āyatiṃanauppādadhammāti veditabbā. Atha vā dukkhañāṇena pahīnā, samudayañāṇena ucchinnamūlā , nirodhañāṇena tālāvatthukatā, maggañāṇena anabhāvaṃkatā, paccavekkhaṇañāṇena āyatiṃ anuppādadhammāti veditabbā. Lokiyamaggena vā pahīnā, dassanamaggena ucchinnamūlā, tividhena bhāvanāmaggena tālāvatthukatātiādi. Brāhmaṇassa avisayattā dhammarasā na uddhaṭā.

11.Dhammadhātunti ettha sabbaññutaññāṇaṃ dhammadhātu nāma. Anukampavacanānurūpaṃ ‘‘puṇṇacando viyā’’ti vuttaṃ, sūriyavacanaṃ ‘‘suppaṭividdhattā’’tivacanānurūpaṃ, pathavīsamacittatāya kāraṇaṃ ‘‘karuṇāvipphāra’’nti vadanti. Paṭicchādetabbe hi attano guṇe ‘‘āraddhaṃ kho pana me vīriya’’ntiādinā pakāsento attano karuṇāvipphāraṃ pakāsetīti gahetabbo. Varabhūrimedhaso varaputhulañāṇo, bhūrīti vā bhūmi, bhūmi viya patthaṭavarapaññoti attho. Abujjhi etthātipi adhikaraṇena rukkho bodhi. Sayaṃ bujjhati, bujjhanti vā tena taṃsamaṅginoti maggo bodhi, evaṃ sabbaññutaññāṇampi. Bujjhīyatīti nibbānaṃ bodhi. Tissannaṃ vijjānaṃ upanissayavato yathāsambhavaṃ tisso vijjā veditabbā. Ekaggatāvasena tikkhabhāvo. Tikkhopi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satindriyavasenassa kharabhāvo, saddhindriyavasena vippasannabhāvo, antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasenassa sūrabhāvo ca veditabbo. Maggavijāyanatthaṃ gabbhaggahaṇakālo saṅkhārupekkhānantaramanulomattā.

Chandoti ca saṅkappoti ca avatthantarabhedabhinno rāgova –

‘‘Senahātthyaṅgamupeti,

Rattahadayo rāgena;

Sammagate rattakāmamupeti,

Kāmapatitaṃ lokassa mātrālamatī’’ti –

Ādīsu viya –

Vibhaṅgeyeva kiñcāpi attho vuttoti ettha ayamadhippāyo – vibhaṅgapāḷiṃ ānetvā idha vuttopi sabbesaṃ upakārāya na hoti, tasmā taṃ aṭṭhakathānayeneva pakāsayissāmīti. Itoti kāmehi. Kāyavivekādīsu upadhiviveko tatiyo, tasmā tatiyaṃ chaḍḍetvā dve gahetvā tadaṅgādīsu vikkhambhanavivekaṃ gahetvā ‘‘tayo evā’’ti vuttā. Evaṃ sati cittavikkhambhanā ekatthā evāti viseso na siyāti ce? Appanāvārattā na panevaṃ daṭṭhabbaṃ. Kāyavivekaggahaṇena pubbabhāgaggahaṇaṃ ñāyati, tasmā cittavivekoti tadaṅgaviveko vutto, vikkhambhanena appanākāleti gahetabbaṃ asaṅkarato. Atha vā cittavivekena tadaṅgavikkhambhanā gahitā, itarena vikkhambhanaviveko evātipi yuttaṃ, kilesakāmattā vā dvīsu kammesu pariyāpanno puriso viya. Yathā avijjamānena avijjamānapaññattivasena loke ‘‘saphalo rukkho’’ti vuccati, tatheva vijjamānena vijjamānapaññattivasena sāsane ‘‘savitakkaṃ savicāraṃ jhāna’’nti vuccatīti adhippāyo.

Vūpasamāti ettha kesaṃ vūpasamāti, kiṃ paṭhamajjhānikānaṃ, udāhu dutiyajjhānikānanti? Ettha yadi paṭhamajjhānikānaṃ, natthi tesaṃ vūpasamo. Na hi paṭhamajjhānaṃ vitakkavicārarahitaṃ atthi. Yadi dutiyajjhānikānaṃ, nattheva vūpasamo tattha tadabhāvāti ce? Tenetaṃ vuccati ‘‘samatikkamā’’ti, samatikkamopi na tesaṃyeva. Kintu sakalassapi paṭhamajjhānadhammarāsissāti ce? Tenetaṃ vuccati ‘‘oḷārikassa pana samatikkamā’’tiādi. Sabbepi paṭhamajjhānadhammā oḷārikāva dutiyajjhānato, na kevalaṃ vitakkavicāradvayamevāti ce? Na vitakkavicārāyeva tehi sampayuttānaṃ oḷārikabhāvatoti tesveva ādīnavadassanena dutiyajjhānakkhaṇe tesaṃ abhāvo hoti. Tena vuttaṃ ‘‘dutiyajjhānakkhaṇe apātubhāvā’’ti, yassa dhammassānubhāvena, yogena vā idaṃ jhānaṃ ‘‘sampasādana’’nti vuccati ‘‘ekodibhāva’’nti ca, tassa dassanatthaṃ saddhāsamādhayo vibhaṅge vuttā. Paṇītabhojanasikkhāpade (pāci. 257 ādayo) sappiādayo viyāti vutte ayaṃ atthavaṇṇanā na virujjhati. Samaṃ passatīti līnuddhaccaṃ pahāya khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā chaḷaṅgupekkhā. Nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma. Vicinane majjhattabhūtā upekkhā vipassanupekkhā nāma. Tattha chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhā ca atthato ekā tatramajjhattupekkhāva, avatthābhedena bhedo nesaṃ. Saṅkhārupekkhāvipassanupekkhānampi ekatā paññāvasena, kiccavasena pana duvidhatā veditabbā.

Chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarātiādinā bhūmivasena. Chaḷaṅgupekkhā khīṇāsavasseva, brahmavihārupekkhā tiṇṇampi puthujjanasekkhāsekkhānanti evaṃ puggalavasena. Chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttā, brahmavihārupekkhā upekkhāsahagatacittasampayuttā evāti evaṃ cittavasena. Chaḷaṅgupekkhā chaḷārammaṇā, brahmavihārupekkhā dhammārammaṇāvāti ārammaṇavasena. Vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenāti khandhasaṅgahavasena. Chaḷaṅgupekkhā brahmavihārabojjhaṅgajhānupekkhā pārisuddhitatramajjhattupekkhā ca atthato ekā, tasmā ekakkhaṇe ekāva siyā, na itarā, tathā saṅkhārupekkhāvipassanupekkhāpi. Vedanāvīriyupekkhānaṃ ekakkhaṇe siyā uppattīti. Chaḷaṅgupekkhā abyākatā, brahmavihārupekkhā kusalābyākatā, tathā sesā. Vedanupekkhā pana siyā akusalāpi. Evaṃ kusalattikavasena. Dasapetā saṅkhepena cattārova dhammā vīriyavedanātatramajjhattañāṇavasena. ‘‘Dukkhadomanassasukhasomanassāna’’nti evaṃ pahānakkamena avatvā vibhaṅge vuttanayena kasmā vuttānīti ce? Suttānurakkhaṇatthaṃ. Iṭṭhāniṭṭhaviparītanti ettha ‘‘ārammaṇavasena aggahetvā iṭṭhāniṭṭhaviparītākārena anubhavatīti gahetabba’’nti vadanti. Kasmā? Ekaṃyeva kasiṇaṃ ārabbha sabbesaṃ pavattito. Tatiyajjhānato paṭṭhāya upakārā hutvā āgatāti satisīsena desanā katā, vigatavalāhakādinā sommatāya rattiyā valāhakādinā kālussiye satipi divā viya anupakārikā na hoti rattiṃ, tasmā ‘‘attano upakārakattena vā’’ti vuttaṃ. ‘‘Sūriyappabhābhibhavā, rattiyā alābhāti ime dve hetū aparisuddhatāya kāraṇaṃ. Sommabhāvena, attano upakārakattena cāti ime dve sabhāgatāya kāraṇa’’nti vadanti, tassā aparisuddhāya jātiyāti vuttaṃ hoti, tasmā kāraṇavacananti eke.

Jhānakathāvaṇṇanā niṭṭhitā.

Pubbenivāsakathāvaṇṇanā

12. Cittekaggatāsabhāgattā jhānānaṃ ‘‘kesañci cittekaggatatthānī’’ti āha. Kusalānaṃ bhavokkamanasabhāgattā ‘‘kesañci bhavokkamanatthānī’’ti. Asabhāgattā sesaṭṭhānesu ‘‘pādakatthānī’’ti avatvā ‘‘pādakānī’’ti āha. Tena pādakabhūtānampi yathāsambhavaṃ cittekaggatā bhavokkamanatāvahataṃ, itaresaṃ yathāsambhavaṃ pādakatāvahatañca dīpeti. Asabhāgattā javanavipassanāpādakāni samānāni abhiññāpādakāni ca honti, abhiññāpādakāni ca vipassanāpādakāni hontītipi dīpeti, tathā pādakābhāvaṃ dīpeti. Abhiññāya hi catutthameva pādakaṃ, na itarāni. Tesu catutthassa tatiyaṃ pādakaṃ, tatiyassa dutiyaṃ, dutiyassa paṭhamanti. Atha vā ‘‘cattāri jhānānī’’ti yathālābhato vuttaṃ.

Vinayanidānanimittaṃ, verañjanivāsakappanaṃ;

Satthu yasmā tasmā bhagavā, vijjattayamāha verañje.

Vuttañhetaṃ ‘‘vinaye suppaṭipanno bhikkhu sīlasampattiṃ nissāyā’’tiādi (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā). Sīlavato hi sīlapaccavekkhaṇatthaṃ rattiṭṭhānadivāṭhānesu nisinnassa nisajjanato paṭṭhāya attano atītakiriyānussaraṇabahulatāya pubbenivāsānussativijjā appakasirena samijjhati. Tathā attānaṃ paṭicca sattānaṃ cutipariggahaṇasīlatāya cutūpapātañāṇaṃ appakasirena samijjhati, udakādīsu sukhumatta dassanasīlatāya dibbacakkhuñāṇaṃ samijjhati. Yasmā sattavidhamethunasaṃyogaparivajjanena, kāmāsavādiparivajjanena vā brahmacariyaṃ akhaṇḍādibhāvaṃ pāpuṇāti, tasmāssa āsavakkhayañāṇaṃ appakasirena samijjhatīti ettha vinayanidāne vijjattayameva dassitaṃ, tasmā āha ‘‘yesañca guṇānaṃ dāyakaṃ ahosi, tesaṃ ekadesaṃ dassento’’ti, aññathā vijjattayapaṭilābhamattappasaṅgo siyāti.

So evanti iminā kiñcāpi catunnaṃ jhānānaṃ pubbabhāgapaṭipadāpi saṅgahaṃ gacchati, na kevalaṃ purimajjhānattikameva, tathāpi kevalaṃ purimajjhānattikameva gaṇhanto ‘‘evanti catutthajjhānakkamanidassanametaṃ, iminā paṭhamajjhānādhigamādinā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hotī’’ti āha, taṃ kasmāti ce? Sambhārabhūmittā. Vuttañhetaṃ aṭṭhakathāyaṃ (visuddhi. 2.381) ‘‘ettha ca purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññañca lahusaññañca okkamitvā lahumudukammaññakāyo hutvā iddhiṃ pāpuṇāti, tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhūmiyoti veditabbāni. Catutthajjhānaṃ pana iddhilābhāya pakatibhūmi evā’’ti. Idameva vā atthaṃ sandhāyāha ‘‘pubbe imāni cattāri jhānāni kesañci abhiññāpādakānī’’ti. Yadi evaṃ catutthajjhānampi antokatvā evanti kimatthaṃ na vuttaṃ. Tañhi pakatibhūmīti ce? Na vattabbaṃ, catutthajjhānato parassa samāhitādibhāvappattassa cittassa atthibhāvappasaṅgato. Yasmā yasmiṃ sati ‘‘pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesi’’nti vuttaṃ, tasmā tasmiṃ catutthajjhānacitte pakatibhūmibhāvappatte abhiññāpādake jāte parikammacittaṃ ‘‘pubbenivāsānussatiñāṇāya abhininnāmesi’’nti āha. Abhinīhārakkhamaṃ hotīti ettha taṃ iddhividhādhigamatthāya parikammacittaṃ abhinīharati. Kasiṇārammaṇato apanetvā iddhividhābhimukhaṃ pesesi. Gaṇṭhipade pana ‘‘abhiññāpādakajjhānato iddhividhañāṇādīnaṃ nīharaṇattha’’nti vuttattā abhinīhārakkhamanti attho pakappito.

So evaṃ samāhite evaṃ āneñjappatteti yojanā veditabbā dutiyavikappe, nīvaraṇadūrībhāvena vitakkādisamatikkamenāti paṭhamajjhānādīnaṃ kiccasaṅgaṇhanato. Ayaṃ yojanā paṭhamavikappe na sambhavati ‘‘parisuddhetiādīsu panā’’ti vacanena ‘‘eva’’nti padassa anuppabandhanivāraṇato. Teneva ‘‘upekkhāsatipārisuddhibhāvena parisuddhe’’tiādimāha. Icchāvacarānanti ‘‘aho vatāhaṃ āpattiñceva āpanno assaṃ, na ca maṃ bhikkhū jāneyyu’’ntiādinā (ma. ni. 1.60) nayena uppannaicchāvasena pavattānaṃ kopaapaccayānaṃ abhāvena anaṅgaṇeti attho. Ettha ca pana yathāvuttappakārā icchāpi paṭhamajjhānādīnaṃ adhigamāya antarāyikā ‘‘sampajānamusāvādo kho panāyasmanto antarāyiko dhammo’’ti (mahāva. 134) vuttattā, pageva icchāvacarā kopaapaccayā, tasmā vuttaṃ ‘‘jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarāna’’ntiādi. Katthaci pana ‘‘jhānapaṭilābhapaccayānaṃ icchāvacarāna’’nti potthakesu pāṭho dissati, so pamādalekho, gaṇṭhipade ca ‘‘aho vata satthā mamaññeva paṭipucchitvā dhammaṃ deseyyā’’ti yo tadattho likhito, so dullikhito. Na hi jhānapaṭilābhapaccayā kopādayo anaṅgaṇasutte (ma. ni. 1.57 ādayo) vuttā, ‘‘na ca yuttito sambhavanti jhānalābhino tadabhāvā’’ti ācariyo vadati, taṃ vīmaṃsitabbaṃ. Ettha vijjattayassa uttaruttaravisesadassanatthaṃ ‘‘so evaṃ samāhite citte’’tiādinā punappunaṃ aṭṭhaṅganidassanaṃ katanti veditabbaṃ. Uttaruttaravisesā cebhāsaṃ attadukkhaparadukkhadassanatadupasamattadīpanato veditabbā. Bhagavā hi pubbenivāsānussatiñāṇena attano anantasaṃsāradukkhaṃ passitvā, cutūpapātañāṇena parassa ca lokassa āsavakkhayañāṇena tadubhayavūpasamattañca passitvā taṃ deseti, paṭhamena vā attadukkhadassanato attasinehapariccāgaṃ dīpeti. Dutiyena paradukkhadassanato paresu kopapariccāgaṃ, tatiyena ariyamaggadassanato mohapariccāgañca dīpeti. Evaṃ nānāguṇavisesadīpanato imasseva lokiyābhiññādvayassa idha gahaṇaṃ katanti veditabbaṃ.

Yasmā atītajāti eva nivāso, tasmā ‘‘atītajātīsū’’ti na vattabbanti ce? Na, jātiyā ekadesepi nivāsavohārasiddhidassanato. Pāḷiyaṃ kiñcāpi ‘‘ekampi jātiṃ dvepi jātiyo’’tiādivacanena sakalajātiyā anussaraṇameva pubbenivāsānussati viya dissati, na evaṃ daṭṭhabbaṃ. Tadekadesānussaraṇampi pubbenivāsānussati evāti dassanatthaṃ, bhummavacanaṃ kataṃ okāsādisaṅgahatthañca. ‘‘Chinnavaṭumakānussaraṇādīsū’’ti ādi-saddena anivutthalokadhātudīparaṭṭhanagaragāmādiggahaṇaṃ veditabbaṃ. Gaṇṭhipade pana ‘‘tesaṃ chinnavaṭumakānaṃ lokuttarasīlādīni na bhagavatā bodhisattakāle viññātānī’’ti vuttaṃ. Atthāpattito lokiyāni viññātānīti āpajjati, taṃ dibbacakkhuñāṇādhikāre ‘‘ariyānaṃ upavādakā’’ti vacanena samentaṃ viya dissati. Na hi ariye apassantassa evaṃ hoti. Kimatthaṃ panettha anussati vuttā, nanu esa vijjādhikāroti ce? Ādikammikassa sativasena nibbattito, atītadhammānaṃ satiyā visesādhikārattā ca. Vuttañhi ‘‘anussarāmī’’ti.

‘‘Vattamānesu vijjāna-matītesvassa sarati;

Anāgatesu dhammesu, sarati vijjāna paṇidhī’’ti.

Ācariyakumāritena silokopi vutto.

Tattha rāge ussannatare tejosaṃvaṭṭo. Dose āposaṃvaṭṭo. Mohe vāyosaṃvaṭṭo. Keci ‘‘dose tejosaṃvaṭṭo, rāge āposaṃvaṭṭo, mohe vāyosaṃvaṭṭo’’ti vadanti. Yasmā amutrāti cittaṃ, vacanaṃ vā bhavādiniyamena hoti, tasmā ‘‘bhave vā’’tiādi. Evaṃnāmo evaṃgottoti padadvayena ajjhattabahiddhāmūlakaṃ paññattisaṅkhātaṃ gocaranivāsaṃ dīpeti. Pavattaphalabhojano sayaṃpatitaphalāhāro. Caturāsītikappasahassaparamāyupariyanto vāti paṇidhānato pubbe. Paṭinivattantassa paccavekkhaṇaṃ pubbenivāsānussatiñāṇaṃ na hoti. ‘‘Pubbenivāsānussatiñāṇalābhīnaṃ panetaṃ ānubhāvaparidīpana’’nti gaṇṭhipade vuttaṃ. Amutrāti ettha paṭhamayojanāyaṃ sīhokkantavasena anussaraṇaṃ vuttaṃ, tañca kho anulomavasena. ‘‘Paṭilomavasenā’’tipi likhanti, taṃ duviññeyyaṃ. Sīhokkantaṃ dassetuṃ ‘‘anekāsu kappakoṭīsū’’tiādi vuttaṃ. Yathā tanti nidassanena paṭipattisādhāraṇena phalasādhāraṇataṃ dassento brāhmaṇassa ādaraṃ janeti, attānamevekaṃ ukkaṃsetīti vacanaṃ nivāreti. ‘‘Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti tassa pubbe uppannacitte eva niyojeti. Paṭhamā abhinibbhidāti vacanena avijjaṇḍakosassa bahupaṭalabhāvaṃ dasseti, tena aṭṭhaguṇissariyādinā anabhinibbhidaṃ dīpeti.

Pubbenivāsakathāvaṇṇanā niṭṭhitā.

Dibbacakkhuñāṇakathāvaṇṇanā

13.‘‘Cutūpapātañāṇāyā’’ti phalūpacārena vuttaṃ. Idañhi dibbacakkhuñāṇaṃ rūpārammaṇattā parittapaccuppannaajjhattabahiddhārammaṇaṃ hoti. Na cutiṃ vā paṭisandhiṃ vā ārammaṇaṃ karoti. Tasmā ‘‘yathākammūpage satte pajānāmī’’ti (pārā. 13) vacanaṃ viya phalūpacāreneva vuttamidanti veditabbaṃ. Dibbavihārasannissitattā kāraṇopacārena dibbaṃ. Iminā pana keci ācariyā ‘‘kusalākusalā cakkhū dibbacakkhu kāmāvacara’’nti vadanti, te paṭisedhitā honti. Catutthajjhānapaññā hi ettha adhippetā. Mahājutikattā mahāgatikattāti etesu ‘‘saddasatthānusārenā’’ti vuttaṃ. Ekādasannaṃ upakkilesānaṃ evaṃ uppattikkamo upakkilesabhāvo ca veditabbo, mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni disvā ‘‘idaṃ nu kho ki’’nti vicikicchā udapādi, so upakkileso upakkilesasutte (ma. ni. 3.236 ādayo) ‘‘vicikicchādhikaraṇañca pana me samādhimhi cavi, samādhimhi cute obhāso antaradhāyati dassanañca rūpāna’’nti vacanato. Tato ‘‘rūpāni me passato vicikicchā uppajjati, idāni na kiñci manasi karissāmī’’ti cintayato amanasikāro, tato kiñci amanasikarontassa thinamiddhaṃ udapādi, tato tassa pahānatthaṃ ālokaṃ vaḍḍhetvā rūpāni passato himavantādīsu dānavarakkhasādayo passantassa chambhitattaṃ udapādi, tato tassa pahānatthaṃ ‘‘mayā diṭṭhabhayaṃ pakatiyā olokiyamānaṃ natthi, adiṭṭhe kiṃ nāma bhaya’’nti cintayato uppilāvitattaṃ udapādi. Gaṇṭhipade pana ‘‘uppilaṃ dibbarūpadassenenā’’ti vuttaṃ, ‘‘taṃ duvuttaṃ parato abhijappāvacanena tadatthasiddhito’’ti ācariyo vadati. Tato chambhitattappahānatthaṃ ‘‘mayā vīriyaṃ daḷhaṃ paggahitaṃ, tena me idaṃ uppilaṃ uppanna’’nti vīriyaṃ sithilaṃ karontassa kāyaduṭṭhullaṃ kāyadaratho kāyālasiyaṃ udapādi, tato taṃ cajantassa accāraddhavīriyaṃ udapādi, tattha dosaṃ passato atilīnavīriyaṃ upadādi, tato taṃ pahāya samappavattena vīriyena chambhitattabhayā himavantādiṭṭhānaṃ pahāya devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato taṇhāsaṅkhātā abhijappā udapādi, tato ‘‘mayhaṃ ekajātikarūpaṃ manasi karontassa abhijappā uppannā, tasmā dāni nānāvidhaṃ rūpaṃ manasi karissāmī’’ti kālena devalokābhimukhaṃ, kālena manussalokābhimukhaṃ ālokaṃ vaḍḍhetvā nānāvidhāni rūpāni manasi karoto nānattasaññā udapādi, tato ‘‘nānāvidharūpāni me manasi karontassa nānattasaññā udapādi, tasmā dāni abhijappādibhayā iṭṭhādinimittaggāhaṃ pahāya ekajātikameva rūpaṃ manasi karissāmī’’ti tathā karoto abhinijjhāyitattaṃ rūpānaṃ udapādi evaṃ pahīnaupakkilesassāpi anadhiṭṭhitattā. Obhāsañhi kho jānāmi, na ca rūpāni passāmītiādi jātaṃ.

Tassattho – yadā parikammobhāsameva manasi karomi, tadā obhāsaṃ sañjānāmi, dibbena cakkhunā rūpāni na ca passāmi, rūpadassanakāle ca obhāsaṃ na jānāmīti. Kimatthamidaṃ vuttaṃ, na hi etaṃ upakkisesagatanti? Na kevalaṃ upakkilesappajahanamevettha kattabbaṃ, yena idaṃ visuddhaṃ hoti, aññampi taduttari kattabbaṃ atthīti dassanatthaṃ. Vicikicchā cittassa upakkilesotiādīsu ‘‘ime dhammā upakkilesāti ādīnavadassanena pajahiṃ, na mayhaṃ tadā uppannattā’’ti keci vadanti. Mānusakaṃ vāti iminā sabhāvātikkamaṃ dasseti. Maṃsacakkhunāviyāti iminā pariyattiggahaṇaṃ, vaṇṇamattārammaṇatañca upameti. Vaṇṇamatte hettha satta-saddo, na ‘‘sabbe sattā āhāraṭṭhitikā’’ti (a. ni. 10.27) ettha viya sabbasaṅkhatesu, hīnajātiādayo mohassa nissando vipāko. Kāyaduccaritena samannāgatā pubbe atītabhave ahesuṃ, sampati nirayaṃ upapannāti evaṃ pāṭhasesena sambandho veditabbo. ‘‘Yathākammūpagañāṇañhi ekantamatītārammaṇaṃ, dibbacakkhu paccuppannārammaṇa’’nti ubhinnaṃ kiccavasena vuttaṃ. Mahallakoti samaṇānaṃ sāruppamasāruppaṃ, lokācāraṃ vā na jānātīti adhippāyena vuttattā guṇaparidhaṃsanena garahatīti veditabbaṃ. ‘‘Niyato sambodhiparāyano’’ti (saṃ. ni. 2.41; 5.998, 1004) vutto ariyapuggalo maggāvaraṇaṃ kātuṃ samatthaṃ pharusavacanaṃ yadi katheyya, apāyagamanīyampi kareyya, tena so apāyupagopi bhaveyya, tasmā upaparikkhitabbanti eke. ‘‘Vāyāmaṃ mā akāsīti therena vuttattā maggāvaraṇaṃ karotī’’ti vadanti. Pubbeva sotāpannena apāyadvāro pihito, tasmāssa saggāvaraṇaṃ natthi. ‘‘Pākatikanti pavattivipākaṃ ahosī’’ti vadanti. ‘‘Vuddhi hesā, bhikkhave, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikarotī’’ti (ma. ni. 3.370; dī. ni. 1.251) vacanato pākatikaṃ ahosīti eke. Sace so na khamatīti sotāpannādīnaṃ khantiguṇassa mandatāya vā āyatiṃ tassa suṭṭhu saṃvaratthāya vā akkhamanaṃ sandhāya vuttaṃ. Sukhānaṃ vā āyassa ārammaṇādino abhāvā kālakañcikā asurā honti. ‘‘Ito bho sugatiṃ gacchā’’ti (itivu. 83) vacanato manussagatipi. Dibbacakkhuñāṇavijjāti dibbacakkhumeva dassanaṭṭhena ñāṇaṃ, tassa tassa atthassa vindanaṭṭhena vijjāti attho.

Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.

Āsavakkhayañāṇakathāvaṇṇanā

14.Soevaṃ samāhite citteti kiṃ purimasmiṃyeva, udāhu aññasmiṃyeva catutthajjhānacitte. Aṭṭhakathāyampi yato vuṭṭhāya purimavijjādvayaṃ adhigataṃ, tadeva puna samāpajjanavasena abhinavaṃ abhiṇhaṃ katanti dassanatthaṃ ‘‘so evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabba’’nti vuttaṃ. Etthāha – yadi tadeva puna samāpajjanavasena abhinavaṃ kataṃ, atha kasmā pubbe viya ‘‘vipassanāpādakaṃ abhiññāpādakaṃ nirodhapādakaṃ sabbakiccasādhakaṃ sabbalokiyalokuttaraguṇadāyakaṃ idha catutthajjhānacittaṃ veditabba’’nti avatvā ‘‘idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabba’’nti ettakameva vuttaṃ , nanu idha tathāvacanaṭṭhānameva taṃ arahattamaggena saddhiṃ sabbaguṇanipphādanato, na paṭhamavijjādvayamattanipphādanatoti? Vuccate – ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgapaṭipadāvimokkhavisesaniyamo pubbabhāgavuṭṭhānagāminīvipassanāya saṅkhārupekkhāsaṅkhātāya niyamena ahosīti dassanatthaṃ vipassanāpādakamidha vuttanti veditabbaṃ. Tattha pariyāpannattā, na tadārammaṇamattena. Pariyāyatoti aññenapi pakārena. ‘‘Ime āsavā’’ti ayaṃ vāro kimatthaṃ āraddho? ‘‘Āsavānaṃ khayañāṇāyā’’ti adhikārānulomanatthaṃ. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hotīti idaṃ ekattanayena vuttaṃ. Yañhi vimuccamānaṃ, tadeva aparabhāge vimuttaṃ nāma hoti. Yañca vimuttaṃ, tadeva pubbabhāge vimuccamānaṃ nāma hoti. Bhuñjamāno eva hi bhojanapariyosāne bhuttāvī nāma. ‘‘Iminā paccavekkhaṇañāṇaṃ dassetī’’ti paccavekkhaṇañāṇassa ca paṭṭhāne ‘‘maggā vuṭṭhahitvā maggaṃ paccavekkhati, phalaṃ, nibbānaṃ, pahīne kilese paccavekkhatī’’ti ayamuppattikkamo vutto. Pavattikkamo panettha sarūpato atthatoti dvidhā vutto. Tattha ‘‘vimuttamiti ñāṇaṃ ahosī’’ti sarūpato catubbidhassapi paccavekkhaṇañāṇassa pavattikkamanidassanaṃ. ‘‘Khīṇā jātī’’tiādi atthato. Teneva ante ‘‘abbhaññāsi’’nti puggalādhiṭṭhānaṃ desanaṃ akāsi paccavekkhaṇañāṇassa tathā appavattito. Appaṭisandhikaṃ hotīti jānanto ‘‘khīṇā jātī’’ti jānāti nāma. ‘‘Dibbacakkhunā paccuppannānāgataṃsañāṇa’’nti anāgataṃsañāṇassa ca dibbacakkhusannissitattā vuttaṃ.

Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.

Upāsakattapaṭivedanākathāvaṇṇanā

15.Kaṇṇasukhatohadayaṅgamatoti vacanameva sandhāya vuttaṃ. Anattukkaṃsanatotiādi puggalavasena, kaṇṇasukhatoti sotindriyaṃ sandhāya. Āpāthāramaṇīyatoti ñāṇāpāthāramaṇīyato. Sayameva heṭṭhāmukhajātaṃ vā, maggo pana asoko hoti. Tadā hi soko pahīyamāno. Cariyādianukūlato appaṭikūlaṃ. ‘‘Madhuramima’’nti vuttattā ‘‘dhammamima’’nti vacanaṃ adhikaṃ viya dissati. Tasmā ‘‘rāgavirāgamima’’nti evaṃ visuṃ visuṃ yojetvā puna piṇḍetvā dhammamimaṃ upehīti yojetabbaṃ, ‘‘dhammameva saraṇatthamupehī’’ti paṭhanti kirāti dīpeti. Saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ duggatiṃ parikkilesaṃ dukkhaṃ hiṃsatīti ratanattayaṃ saraṇaṃ nāma. Tappasādataggarutādīhi vihatakileso tapparāyanatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgīsatto saraṇaṃ gacchati. Pabhedena pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyanti. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesaṃ tadaṅgavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato ratanattaye saddhāpaṭilābho saddhāmūlikā ca sammādiṭṭhi. Lokuttarassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. ‘‘Yo ca buddhañca dhammañca…pe… sabbadukkhā pamuccatī’’ti (dha. pa. 190-192) hi vuttaṃ. Lokiyassa bhavabhogasampadā. ‘‘Ye keci buddhaṃ saraṇaṃ gatāse’’ti (dī. ni. 2.332; saṃ. ni. 1.37) hi vuttaṃ. Lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa sāvajjo anavajjoti duvidho bhedo. Tattha aññasatthārādīsu attasanniyyātanādīhi sāvajjo hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisati. Yo koci saraṇagato gahaṭṭho upāsako. Ratanattayaupāsanato upāsako. Pañca veramaṇiyo sīlaṃ. Satthasattamaṃsamajjavisavāṇijjārahitaṃ dhammena jīvikaṃ ājīvo. Vuttasīlājīvavipatti vipatti nāma. Viparītā sampatti.

16.Lacchāma nu khoti duggate sandhāya vuttaṃ. Sakkhissāma nukho noti samiddhe sandhāya. Tattha verañjāyaṃ. Paggayhatīti pattaṃ paggaho, tena paggahena pattenāti attho. Samādāyevāti nidassanaṃ. Na ca vaṭṭatīti puna pākaṃ kiñcāpi vaṭṭati, tathāpi na suṭṭhu pakkattā vuttaṃ, ‘‘uttaṇḍulabhattaṃ labhitvāpi pidhetuṃ na vaṭṭatī’’ti aṭṭhakathāvacanañcettha sādhakaṃ. ‘‘Sāvakānaṃ vā sikkhāpadaṃ paññapessāmī’’ti iminā vacanena ājīvapārisuddhisīlaṃ sandhāya ‘‘pacchā sīla’’nti vuttaṃ. Upālittheropi taṃ taṃ vatthuṃ paṭicca bhagavatā bahūni sikkhāpadāni paññattāni atthīti dīpeti. Yadi evaṃ verañjāyaṃ ‘‘etassa bhagavā kālo’’ti vacanaṃ na sametīti ce? Na, tato pubbe sikkhāpadābhāvappasaṅgato. Thero pana paññattāni ṭhapetvā idāni paññapetabbāni pātimokkhuddesappahonakāni sandhāyāha. Bhagavāpi ‘‘na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’ti bhaddālisutte (ma. ni. 2.134; ādayo) viya ekaccesu paññattesupi tato paraṃ paññapetabbāni sandhāyāha. Idheva aṭṭhakathāyaṃ ‘‘sāmampi pacanaṃ samaṇasāruppaṃ na hoti na ca vaṭṭatī’’ti vacanañca, tathā ‘‘ratticchedo vā vassacchedo vā’’tiādivacanāni ca atthi. Aññathā ‘‘dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchantī’’ti idhevedaṃ pāḷiṭhapanaṃ virujjhatīti ācariyena vicāritaṃ, taṃ sundaraṃ pubbepi paññattasikkhāpadasambhavato. Kintu idha pāḷiṭhapanavirodhavicāraṇā pana nippayojanā viya mama dissati. Kasmā? Upālittherena saṅgītikāle vuttapāṭhattā. Ratticchedoti sattāhakiccaṃ sandhāya vutto. ‘‘Sattāhakaraṇīyena gantvā ratticchedo vā vassacchedo vā ekabhikkhunāpi na kato’’ti vuttaṃ kira mahāaṭṭhakathāyaṃ, tasmā vassacchedassa kāraṇe sati sattāhakiccaṃ kātuṃ vaṭṭatīti eke. Vinayadharā pana nicchanti, tasmā aṭṭhakathādhippāyo vīmaṃsitabbo, imāya verañjāyaṃ appicchatādipaṭipadāya pasannā. Sālīnaṃ vikati sālivikati.

17-8.Upapannaphaloti bahuphalo. ‘‘Khuddaṃ madhu’’nti pāṭho. Theraṃ sīhanādaṃ nadāpetuṃ pucchīti iminā ācariyo yaṃ pubbe āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvatādassanaṃ ‘‘verañjāyaṃ nivāsappayojana’’nti amhehi vuttaṃ, taṃ sampādeti, rājagahe verañjāyañcāti ubhayattha vitakkuppāde ekato piṇḍetvā dassento ‘‘atha kho āyasmato sāriputtassā’’tiādimāha. Kālaṃ sandhāya ciraṃ, ṭhitiṃ sandhāya cirāti viggaho.

Kāmaṃ hinoti attano phalanibbattiyā sahāyaṃ gacchatīti kattari hetu, tathāpi idha tena karaṇabhūtena tassa phalaṃ hinoti pavattatīti hetu. Tathā ghaṭanti tenāti ghaṭo. Kilāsunoti payojanābhāvena avāvaṭā. Abbokiṇṇāni visabhāgehi. Āgāminiyā anāgateti attho. Imesaṃyeva noti dassanatthaṃ ‘‘sabbabuddhānaṃ hī’’ti vuttaṃ. Yāvasāsanapariyantāti yāva buddhā dharanti, tāvāti attho. Khattiyabrāhmaṇāva uccā, tatthāpi visesaṃ dassetuṃ ‘‘uccanīcauḷāruḷārabhogā’’ti. ‘‘Manasi katvā’’tipi pāṭho. Upasampādyaupasampādyaiccetaṃ dvayaṃ māgadhe ‘‘upasampajjā’’ti vuccati. Anupādāyāti ārammaṇakaraṇavasena aggahetvā. Āsavehīti kattari tatiyāvibhatti. Cittānīti paccattabahuvacanaṃ. Vimucciṃsūti kammakārake. Vimocitānīti adhippāyoti ācariyo. Āsavehīti padañca paccatte karaṇavacanaṃ katvā gaṇṭhipade attho pakāsito. Yadi ariyamaggena niruddhānaṃ āsavānaṃ vasena anāsavatā, loke cittānipi anāsavā siyuṃ. Na hi niruddhāni cittāni ārammaṇāni karontīti tāni aniruddhāsavavasena sāsavānīti ce. Sotāpannassa maggacittaṃ uparimaggavajjhāsavavasena sāsavaṃ, avasiṭṭhāsavasamucchindanānubhāvattā phalāni sāsavāni siyunti? Na, āsavasamucchindanānubhāvāgataphalattā. Bhiṃsanassa karaṇaṃ bhiṃsanakataṃ, tasmiṃ bhiṃsanakatasmiṃ, bhiṃsanakiriyāyāti attho. Itthiliṅgaṃ vipallāsaṃ katvā napuṃsakaliṅgaṃ, purisaliṅgaṃ vā katvā. Nimittattheti ettha –

‘‘Cammani dīpinaṃ hanti, dantesu hanti kuñjaraṃ;

Vālesu cāmariṃ hanti, siṅgesu sarabho hato’’ti. –

Adhikaraṇaṃ.

20-21. Naciraṭṭhitikakāraṇe kathite ciraṭṭhitikakāraṇaṃ atthato vuttapaṭipakkhavasena kiñcāpi siddhaṃ, tathāpi taṃ therassa vinayapaññattiyācanāya okāsakāraṇādhippāyato vinayapaññattiyācanokāsaṃ pāpetuṃ puna bhagavantaṃ ‘‘ko pana, bhante, hetū’’ti pucchi. Bhagavāpi yācanaṃ sampaṭicchitukāmo byākāsi. ‘‘Āsavaṭṭhānīyā saṅghe pātubhavantī’’ti puggalassa saṅghapariyāpannattā vuttaṃ. Ādaratthavasenevettha dvikkhattuṃ vuttanti yasmā thero pubbe rājagahe, sampati verañjāyanti dvikkhattuṃ kāci, tasmā ādarena punappunaṃ yācayamānaṃ passitvā sayampi bhagavā ādareneva ‘‘āgamehi tvaṃ sāriputtā’’ti āha. Tenetaṃ dīpeti ‘‘mā tvaṃ punappunaṃ yācāhi, sampaṭicchitāva mayā te yācanā, pubbenanu tavayācanaṃ sampaṭicchatāva mayā ettake kāle ettakāni sikkhāpadāni paññattāni, na tāva me sāvakānaṃ āṇāpātimokkhuddesānujānanakālo sampatto, takkānumānavasena tayā ‘etassa bhagavā kālo’ti punappunaṃ niddisiyamānopi nesa so kālo, kintu tathāgatova tattha kālaṃ jānissatī’’ti. Yasmā pana ‘‘sikkhāpadapaññattikālato pabhuti āṇāpātimokkhameva uddisiyatī’’ti vuttaṃ, tasmā pātimokkhuddesappahonakasikkhāpadameva sandhāyāha. ‘‘Tatthāti sikkhāpadapaññattiyācanāpekkhaṃ bhummavacana’’nti ekameva padaṃ vuttaṃ tassā siddhiyā itarassa siddhito. ‘‘Sāvakānaṃ visayabhāvanti iminā mahāpadumattheravādo paṭikkhitto’’ti anugaṇṭhipade vuttaṃ, taṃ sundaraṃ viya. Sammukhe garahā. Parammukhe upavādo. ‘‘Na, bhikkhave, ūnadasavassena…pe… dukkaṭassā’’ti (mahāva. 75) idaṃ sikkhāpadaṃ bhagavā buddhattena dasavassiko hutvā paññapesi ūnadasavassikassa tassa tathā sikkhāpadapaññattiyā abhāvato. Na tadā atirekadasavassikova dasavassikānaṃ rattaññumahattappattito, tasmā taṃ sikkhāpadaṃ verañjāyaṃ vassāvāsato pubbe rājagahe eva paññattanti siddhaṃ, tasmiṃ siddhe siddhameva ‘‘yāva na saṅgho rattaññumahattaṃ pattoti vacanaṃ ito pubbe paṭhamayācanāyapi vutta’’nti. Aṭṭhakathāyampi rattaññumahattappattakāle ‘‘dve sikkhāpadānī’’ti gaṇanaparicchedavacanaṃ paṭhamayācanāya vuttavacanaṃ sandhāya vuttaṃ. Aññathā rattaññumahattappattakāle dve eva, na aññanti āpajjati.

‘‘Atha kho āyasmato sāriputtassā’’tiādimhi ayamādito paṭṭhāya atthavibhāvanā – ayaṃ kirāyasmā assajittherato paṭiladdhaṃ ekagāthāmattakaṃ dhammapariyāyaṃ nayasatasahassehi vivecento arahattaṃ patvā sāvakapāramīñāṇe ṭhito ‘‘aho vata mahānubhāvoyaṃ saddhammo, yo vināpi dhammasāminā parammukhato sutamattepi mayhaṃ mahantaṃ guṇavisesaṃ janesi, sādhu vatāyaṃ saddhammo ciraṃ tiṭṭheyyā’’ti cintento ‘‘katamesānaṃ nu kho buddhānaṃ bhagavantānaṃ…pe… na ciraṭṭhitika’’nti tamatthaṃ, kāraṇañca attano aggasāvakañāṇena paṭivijjhitvā ‘‘sāvakānaṃ sikkhāpadaṃ paññattantiādiciraṭṭhitikāraṇa’’nti niṭṭhaṃ katvā vinayapaññattiyācanokāsakaraṇatthaṃ bhagavantaṃ pucchi. Tato pañhassa vissajjane vinayapaññattiyācanokāse sampatte ‘‘etassa bhagavā kālo, etassa sugata kālo’’ti vinayapaññattiṃ yāci. Tato bhagavā tassā yācanāya sampaṭicchitabhāvaṃ, ‘‘etassa bhagavā kālo’’ti vuttakālassa akālataṃ, kālassa ca anaññavisayataṃ dīpento ‘‘āgamehi tva’’ntiādimāha, tato bhagavā tassa yācanaṃ, sattesu kāruññatañca paṭicca ‘‘tena kho pana samayena bhikkhū anupajjhāyakā anācariyakā anovadiyamānā’’tiādinā (mahāva. 64) nayena vepullamahattataṃ paṭicca satthā sāvakānaṃ upajjhāyavattādīni vinayakammāni, tadanurūpasikkhāpadāni ca paññapesi. Tato anukkamena dvādasamavassaṃ verañjāyaṃ vasi. Tadā ca āyasmā sāriputto satthārā niddiṭṭhesu ciraṭṭhitihetūsu jātesu ‘‘navaṅgasatthusāsanamahattatā ca sampati jātā, vinayapaññatti ca bahutarā jātā, pātimokkhuddeso eveko na tāva sāvakānaṃ anuññāto, so ca parisuddhena saṅghena karīyati. Saṅghopi etarahi parisuddho pacchimakassa sotāpannattā’’ti cintetvā pātimokkhuddesaṃ anujānāpetukāmo yattakehi ca sikkhāpadehi pātimokkhuddeso anujānīyati, tattakānaṃ paññattiyācanapubbaṅgamaṃ pātimokkhuddesaṃ yācanto pubbuppannavitakkasūcanapucchāvissajjanakkamavasena yācanokāse sampatte ‘‘etassa bhagavā kālo’’tiādimāha.

Tattha ‘‘yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyyā’’ti pātimokkhuddesappahonakasikkhāpadaṃ sandhāyāha, ayamattho bhaddālisuttena (ma. ni. 2.134 ādayo) dīpetabbo . Tattha hi bahūsu sikkhāpadesu paññattesu, paññapiyamānesu ca ‘‘na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññapetī’’tiādi (ma. ni. 2.145) vuttaṃ apaññattaṃ upādāya, tathā idhāpi apaññattaṃ sandhāya vuttanti veditabbaṃ. Parisuddhattā saṅghassa sampati sāvakānaṃ āṇāpātimokkhuddesaṃ nānujānāmīti dassento ‘‘nirabbudo’’tiādimāha. Na hi parisuddhe saṅghe ovādapātimokkhuddesassa anuddesakāraṇaṃ atthi, tasmiṃ sati āṇāpātimokkhuddesānujānanādhippāyato. Tathā ca so tato aṭṭhannaṃvassānaṃ accayena anuññāto. Yathāha pātimokkhaṭhapanakkhandhake (cūḷava. 386) ‘‘na dānāhaṃ, bhikkhave, ito paraṃ uposathaṃ karissāmi…pe… pātimokkhaṃ uddiseyyāthā’’ti. Yaṃ pana upasampadakkhandhake (mahāva. 129) ‘‘tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ ohāya pakkamiṃsu…pe… so tassā methunaṃ dhammaṃ paṭisevitvā cirena agamāsī’’ti vatthu āgataṃ, taṃ sudinnavatthuto parato uppannampi tattha yathādhikāraṃ samodhānetuṃ vuttaṃ. Tathā tattheva ‘‘ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni hontī’’tiādinā (pāci. 147; a. ni. 8.52; 10.33) aṅgānipi veditabbāni. Na hi ādito eva ubhatopātimokkhāni siddhānīti. Apica ādito paṭṭhāya ayamanukkamo veditabbo, seyyathidaṃ – rāhulakumāre uppanne bodhisatto nikkhamitvā chabbassāni dukkaraṃ katvā sattame abhisambuddho, tasmiṃ eva saṃvacchare kapilavatthuṃ gantvā rāhulakumāraṃ pabbājesi. Ambalaṭṭhikarāhulovādasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.107 ādayo) ‘‘ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā ‘dāyajjaṃ me samaṇa dehi, dāyajjaṃ me samaṇa dehī’ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa niyyādetvā pabbājito’’ti ca vuttaṃ, tasmā rāhulakumāraṃ ārabbha ‘‘anujānāmi, bhikkhave, tīhi saraṇagamanehi sāmaṇerapabbajja’’nti (mahāva. 105) vuttattā saraṇagamanūpasampadā paṭhamavassabbhantare eva paṭikkhittā, ñatticatutthakammavasena upasampadā anuññātāti paññāyati. Apica rāhulavatthumhi ‘‘na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 105) sikkhāpadaṃ paññattaṃ, tasmā ito pubbepi sikkhāpadāni paññattānīti siddhaṃ.

Sutvā ca yo hetunirodhamaggaṃ,

Nirodhupāyaṃ paṭivijjhi khippaṃ;

Jātovapekkhena asesametaṃ,

Lokaṃ vipassī sugataggasisso.

So dhammasenāpati aggasisso,

Saddhammarājassa tathāgatassa;

Sayaṃ munindena yasassa patto,

Anekaso soḷasadhā pasattho.

Tasmā hi sikkhāpadabandhakālo,

Ñātumpi loke atibhāriyova;

Pageva sikkhāpadabhāvabhedo,

Pageva añño ubhayattha tattha.

Paccekabuddhā api taṃ dvayantu,

Ñātuṃ na sakkāva pageva netuṃ;

Nissaṃsayaṃ tattha tathāgatova,

Jānissaticcāha tathāgatoti.

Iccetamatthaṃ idha bhikkhu ñatvā,

Sikkhāpadānaṃ kamabhāvabhedaṃ;

Ñātuṃ sayaṃ no na pare ca netuṃ,

Pariyesitabbo idha yuttimaggo.

Tattha kamabhedo sikkhāpadānaṃ parato āvi bhavissati. Bhāvabhedo tāva ukkhittakānuvattanapaccayā bhikkhu anāpattiko, bhikkhunī pana samanubhaṭṭhā pārājikā hoti. Pārājikāpattipaṭicchādane bhikkhussa dukkaṭaṃ, bhikkhuniyā pārājikaṃ. Duṭṭhullaṃ ārocentassa, paṭicchādentassa ca pācittiyaṃ. Mahāsāvajjaṃ pārājikaṃ ārocentassa, paṭicchādentassa ca bhikkhussa dukkaṭaṃ. Iccevamādīhi abhāvabhedasikkhāpadānaṃ idha bhāvabhedena yuttipariyesanaṃ sādhayamānopi siyā anummādavighātabhāgīti. Ettāvatā sakalassapi vinayapiṭakassa vitakkayācanakālakālaññūkāraṇaphalapayojanehi sattahi aṅgehi paṭimaṇḍitaṃ nidānamāyasmatā upālittherena nidassitaṃ hoti. Tattha therassa vinayapaññattiyācanahetubhūto vitakko nāma. Tasseva ‘‘etassa bhagavā kālo’’tiādinā pavattā yācanā nāma. Rattaññūvepullalābhaggabāhusaccamahattappatti kālo nāma. Sabbaññū eva kālaññū nāma. Āsavaṭṭhānīyānaṃ dhammānaṃ pātubhāvo kāraṇaṃ nāma. ‘‘Tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāyā’’ti vacanato āsavaṭṭhānīyadhammapaṭighāto phalaṃ nāma. ‘‘Yathayidaṃ brahmacariyaṃ addhaniyaṃ assā’’ti vacanato sāsanabrahmacariyassa ciraṭṭhiti payojananti veditabbaṃ. Hoti cettha –

‘‘Vitakko yācanā kālo, kālaññū kāraṇaṃ phalaṃ;

Payojananti sattaṅgaṃ, nidānaṃ vinayassidhā’’ti.

22.Antimamaṇḍalanti abbhantaramaṇḍalaṃ. Tañhi itaresaṃ anto hoti, khuddakamaṇḍalaṃ vā. Anumatidānavasena tesaṃ bhikkhūnaṃ datvā. Tesaṃ buddhānaṃ cārikāya vinetabbā veneyyasattā. Ocinantā viyāti bahupupphaṃ gacchaṃ mālākārā ciraṃ ocinanti, evaṃ bahuveneyyesu gāmādīsu ciraṃ vasantā veneyyapuññaṃ pariharantā caranti. Santaṃ sukhaṃ, na vedanāsukhaṃ viya saparipphandaṃ. Dasasahassacakkavāḷeti devānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā uppajjanti. Mahākaruṇāya dhuvaṃ sattasamavalokanaṃ. Otiṇṇeti parisamajjhaṃ āgate, ārocite vā. Yena kāraṇena mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāma, taṃ kuto sakkā laddhuṃ. Bahukiccā hi gharāvāsāti. Dutiyavikappe tanti deyyadhammaṃ. ‘‘Tumhehi taṃ kuto laddhā’’ti anugaṇṭhipade vuttaṃ. Keci pana ‘‘paṭhamaṃ kiriyaṃ pekkhati, dutiyaṃ deyyadhamma’’nti vadanti. Ācariyo pana ‘‘paṭhamayojanāya yaṃ dānapuññaṃ, taṃ kuto labbhā. Puññantarāyabahulā hi gharāvāsāti. Dutiyayojanāya temāsabbhantare yamahaṃ dadeyyaṃ, atikkantakālattā tamahaṃ sampati kuto dadeyyanti dassetī’’ti vadati. Sīlādikusaladhammasandassanādidhammaratanavassaṃ.

23. Pattuṇṇadese pattuṇṇaṃ paṭavaraṃ. Mahāyāganti mahādānaṃ. Paripuṇṇasaṅkappanti temāsaṃ sotabbaṃ ajja suṇinti.

Tatridanti idaṃ kāraṇaṃ.

Upāli dāsakoti ācariyaparamparato. Bāhirabbhantaranidānaṃ, sikkhāpadānaṃ paññattiṭṭhānasaṅkhātaṃ āveṇikanidānañca sandhāyāha ‘‘nidānassa pabhedadīpanato’’ti. Theravādādi vatthuppabhedo. Sakāya paṭiññāya mettiyaṃ bhikkhuniṃ nāsethātiādi parasamayavivajjanatotiādi. Vibhaṅganayabhedadassanatoti tisso itthiyo bhūmaṭṭhaṃ thalaṭṭhantiādi. Etthāha – kiṃ bhagavato mārāvaṭṭanapaṭighātāya satti natthīti? Atthi, tathāpissa pacchā upaguttakāle pasādahetuttā adhivāseti. Ettha upaguttādhiṭṭhānaṃ vattabbaṃ. Buddhānaṃ āciṇṇanti dijadassanena kiṃpayojananti ce? Mārāvaṭṭanahetu brāhmaṇassa puññantarāyoti payojanaṃ.

Dijopi so māramanorathassa,

Bhaṅgaṃ karonto jinapuṅgavassa;

Sassissasaṅghassa adāsi dānaṃ,

Asesakaṃ kappiyabhaṇḍabhedaṃ.

Kiṃ bhagavā sasisso tāva mahantaṃ kappiyabhaṇḍaṃ ubbhaṇḍikaṃ katvā agamāsīti? Na agamāsi, temāsibhāgiyaṃ pana puññarāsikaṃ deyyadhammaṃ appaṭikkhipanto brāhmaṇassa upāyato satthā adāsi.

Tadaññathā māramanorathova,

Pūro siyā neva dijassa bhiyyo;

Pāpaṃ mahantaṃ api pāpuṇeyya,

Micchābhimānena tathāgate so.

Tasmā bhagavā assādiyanto taṃ deyyadhammaṃ appaṭikkhipanto upāyena brāhmaṇassa puññabuddhiṃ katvā, mārassa ca manorathavighātaṃ katvā agamāsīti, ‘‘ayaṃ nayo aṭṭhakathaṃ vināpi pāḷinayānulomato siddho’’ti vadanti. Kathaṃ? –

‘‘Satthā sasisso yadi aggahesi,

Dijassa taṃ cīvaramāditova;

Nāthassa no vīsativassakāle,

Virujjhate jīvakayācanāpi;

Tathāpi sabbaṃ suvicārayitvā,

Yuttaṃ nayaṃ cintayituṃva yutta’’nti.

Idāni āyasmā upālitthero vinayapaññattiyā sādhāraṇanidānaṃ dassetvā sikkhāpadānaṃ pāṭekkaṃ paññattiṭṭhānasaṅkhātaṃ nidānamādiṃ katvā puggalapaññattianupaññattivibhāgāpattibhedantarāpattiādikaṃ nānappakāraṃ vidhiṃ nijjaṭaṃ niggumbaṃ katvā dassetuṃ ‘‘atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā’’tiādimāhāti. Idha ṭhatvā –

Sikkhāpadāna sabbesaṃ, kamabhedaṃ pakāsaye;

Tasmiṃ siddhe nidānānaṃ, kamasiddhi yato bhave.

Tattha sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo pahānakkamo paṭipattikkamo uppattikkamoti catubbidho kamo labbhati. Tattha bhagavatā rājagahe bhikkhūnaṃ pātimokkhuddesaṃ anujānantena pātimokkhuddesassa yo desanākkamo anuññāto, taṃ desanākkamamanulomento āyasmā mahākassapo paṭhamaṃ pārājikuddesaṃ pucchi, tadanantaraṃ saṅghādisesuddesaṃ, tato aniyatuddesaṃ vitthāruddesañca pucchitvā tadanantaraṃ bhikkhunīvibhaṅgañca teneva anukkamena pucchi, nidānuddesantogadhānañca sarūpena anuddiṭṭhānaṃ pucchanatthaṃ khandhakepi pucchi. Etena ca khandhake paññattā thullaccayā saṅgahitā honti. Pucchitānukkameneva upālitthero taṃ sabbaṃ sāpattibhedādikaṃ desento thullaccayadubbhāsitaāpattisamuṭṭhānādidīpakaṃ antokatvā desesi, ayamettha desanākkamo. Ubhatovibhaṅgakhandhakato pana uccinitvā tadā parivārapāḷi visuṃ katā. Imameva nayaṃ sandhāya aṭṭhakathāyaṃ vuttaṃ ‘‘eteneva upāyena khandhakaparivārepi āropesu’’ntiādi (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā). Apica pāḷiyā ‘‘etenevupāyena ubhatovinaye pucchi. Puṭṭho puṭṭho āyasmā upāli vissajjesī’’ti ettakameva vuttaṃ, tasmā mahākassapo ubhatovibhaṅge eva pucchi. Vissajjento pana āyasmā upāli nivarasesaṃ desento khandhakaparivāre antokatvā desesi. Tadā ca khandhakaparivārapāḷi visuṃ katāti ayaṃ desanākkamo. Yadi evaṃ nidānuddeso paṭhamaṃ desetabboti ce? Na, tadasambhavato. So hi ‘‘yassa siyā āpattī’’tiādinā (mahāva. 134) nayena pavattattā paṭhamaṃ sikkhāpadasaṅgahitāsu āpattīsu adassitāsu na sambhavati. ‘‘Yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyya’’nti vacanato sikkhāpadāneva paṭhamaṃ desetabbānīti pārājikuddesakkamo sambhavati.

Pārājikuddesādisaṅgahitānaṃ āpattiakusalānaṃ yathoḷārikakkamena pahātabbattā pahānakkamopettha sambhavati. Upasampannasamanantaraṃ ‘‘tāvadeva cattāri akaraṇīyāni ācikkhitabbānī’’ti (mahāva. 129) vacanato ‘‘samādāya sikkhati sikkhāpadesū’’ti (dī. ni. 1.193) vacanato ca yathā garukaṃ ācikkhaṇaṃ sikkhanena paṭipattikkamopettha sambhavati, evamimehi tīhi kamehi desetabbānampetesaṃ sikkhāpadānaṃ yathāsambhavaṃ uppattikkamo sambhavati. Tathā hi yaṃ yaṃ sādhāraṇaṃ, taṃ taṃ bhikkhuṃ ārabbha uppanne eva vatthusmiṃ ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā’’ti bhikkhunīnampi paññattaṃ. Aññathā taṃ bhikkhunīnaṃ anuppannapaññatti siyā. Tato ‘‘anuppannapaññatti tasmiṃ natthī’’ti (pari. 247) parivāre etaṃ vacanaṃ virujjhati, ettāvatā purimena kamattayena paṭhamaṃ desetabbataṃ patte pārājikuddese paṭhamuppannattā methunadhammapārājikaṃ sabbapaṭhamaṃ desetukāmo upālitthero ‘‘tatra sudaṃ bhagavā vesāliya’’nti vesālimeva pāpetvā ṭhapesi. Aññathā bārāṇasiyaṃ paññattānaṃ ‘‘na, bhikkhave, manussamaṃsaṃ paribhuñjitabba’’nti (mahāva. 280) evamādīnaṃ desanādhippāye sati bārāṇasiṃ pāpetvā ṭhapeyyāti.

Abbhantaranidānakathā niṭṭhitā.

Verañjakaṇḍavaṇṇanā niṭṭhitā.

1. Pārājikakaṇḍo

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

Paṭhamassettha nidāne, ṭhatvā pārājikassa viññeyyo;

Codanāparihāranayo, puggalavatthuppakāsaneyeva.

Tattha bhagavā verañjāyaṃ vutthavasso anupubbena cārikaṃ caranto kattikajuṇhapakkhe eva vesāliṃ pāpuṇitvā yāva paṭhamapārājikasikkhāpadapaññāpanaṃ, tāva aṭṭha vassāni vesāliyaṃyeva viharanto viya pāḷikkamena dissati, na ca bhagavā tāvattakaṃ kālaṃ tattheva vihāsi. So hi sudinnassa sāvakānaṃ santike pabbajjaṃ upasampadañca anujānitvā yathābhirantaṃ tattha viharitvā cārikaṃ caranto bhesakaḷāvanaṃ patvā tattha terasamaṃ vassaṃ vasi, teneva anukkamena sāvatthiṃ patvā cuddasamaṃ vassaṃ vasi, pannarasamaṃ kapilavatthumhi, soḷasamaṃ āḷaviyaṃ, tato vutthavasso cārikaṃ caranto rājagahaṃ patvā sattarasamaṃ vasi, iminā anukkamena aparānipi tīṇi vassāni tattheva vasi. Ettāvatā bhagavā paripuṇṇavīsativasso rājagahato anupubbena vesāliṃ pāpuṇi, tato upasampadāya aṭṭhavassiko sudinno vesāliyaṃyeva methunaṃ dhammaṃ abhiviññāpesi, tato bhagavā tasmiṃ vatthusmiṃ paṭhamaṃ pārājikaṃ paññapesīti veditabbaṃ. Tattha yasmā upālitthero ito paṭhamataraṃ tattha vesāliyañca paññattasikkhāpadāni adassetukāmo, vinayanidānānantaraṃ paṭhamapārājikameva dassetukāmo, tasmā vesāliyaṃ paṭhamaṃ nivāsaṃ, pacchā imassa sikkhāpadassa paññattikāle nivāsañca ekato katvā ‘‘tatra sudaṃ bhagavā vesāliya’’ntiādimāha, tena vuttaṃ ‘‘paṭhamassettha nidāne, ṭhatvā …pe… pakāsaneyevā’’ti. Tasmā imasmiṃ paṭhamapārājikassa paññattiṭṭhānasaṅkhāte nidāne ṭhatvā ‘‘tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti…pe… aññataraṃ vajjigāmaṃ upanissāya viharatī’’ti etasmiṃ imassa sikkhāpadassa puggalappakāsane, ‘‘tena kho pana samayena vajjī dubbhikkhā hoti…pe… tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesī’’ti (pārā. 30) imasmiṃ vatthuppakāsane ca codanānayo, parihāranayo ca veditabboti vuttaṃ hoti. Tatrāyaṃ pakāsanā – kimatthaṃ therena aññesaṃ sikkhāpadānaṃ puggalavatthūni viya saṅkhepato avatvā yattha ca so uppanno, yathā ca dhamme pasanno, yathā ca pabbajito, yathā ca imaṃ vatthuṃ uppādeti, taṃ sabbaṃ anavasesetvā puggalavatthūni vitthārato vuttānīti ce? Vuccate –

Evaṃ saddhāya kicchena, mahante bhogañātake;

Hitvā pabbajitānampi, pesalānampi sabbaso.

Sabbalāmakadhammāyaṃ, methuno yadi sambhave;

Na dhammadesanāyeva, siddhā virati sabbaso.

Tasmā navaṅgasaddhamme, satthārā desitepi ca;

Vinayo paññapetabbo, tato dhammavisuddhihi.

Vinayābhāvato evaṃ, ajjhācāro bhavissati;

Tasmā vinayapaññatti, sātthikā pesalassapi.

Anādīnavadassāvī, yasmā yaṃ pāpamācari;

Vinayoyeva saddhānaṃ, ādīnavavibhāvino.

Tasmā saddhānusārīnaṃ, vinayo sātthakova yaṃ;

Dhammo dhammānusārīnaṃ, tato ubhayadesanā.

Api ca yadi paṇṇattivītikkamaṃ akarontassāpi yāva brahmalokā ayaso patthaṭo, pagevaññesanti dassanatthaṃ ajjhācārassa pākaṭabhāvadīpanaṃ. Kathaṃ? –

Abhabbo arahattassa, sudinno puttamātaro;

Bhabbānuppannapaññatti, tadatthaṃ na katā ayaṃ.

Nanu māgaṇḍikaṃ ajjhupekkhitvā mātāpitūnamassā hitatthaṃ dhammaṃ desetīti imamatthaṃ dassetuṃ bījakabījakamātūnaṃ arahattuppatti therena dīpitā. ‘‘Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti, yena samayena sudinno purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī’’ti vā ‘‘yena samayena bhagavā paṭhamapārājikaṃ paññapesī’’ti vā vacanaṃ idha na yujjati. Kasmā? ‘‘Idha pana hetuattho karaṇattho ca sambhavatī’’ti vuttaṃ aṭṭhakathāvacanañhi idha na labbhati. Ciraniviṭṭho hi so gāmo , na tasmiṃyeva samayeti. Yasmā pana so ciraniviṭṭhopi ca gāmo attano niviṭṭhakālato paṭṭhāya sabbakālamatthīti vattabbataṃ arahati, tena pariyāyena ‘‘tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti vuttaṃ.

25-6.Anuññātosi pana tvanti samaṇavattadassanatthaṃ bhagavā pucchati. Mātāpitūhi ananuññātanti ettha janakeheva ananuññātadassanatthaṃ pucchīti vuttaṃ. Na kho sudinna tathāgatāti ‘‘pabbājetu maṃ bhagavā’’ti yācanāvasena panevamāha, na bhagavā sayaṃ saraṇāni datvā pabbājesi. Dukkhassāti ettha ‘‘kalabhāgampī’’ti pāṭhaseso. Vikappadvayepīti dutiyatatiyavikappesu. Purimapadassāti kiñcīti padassa. Uttarapadenāti dukkhassāti padena. Samānavibhattīti sāmivacanaṃ. Yathā kiṃ? ‘‘Kassaci dukkhassā’’ti vattabbe ‘‘kiñci dukkhassā’’ti vuttanti veditabbaṃ. Akāmakā vinā bhavissāmāti tayā saddhiṃ amaritvā akāmā jīvissāma. Sacepi na marāma, akāmakāva tayā viyogaṃ pāpuṇissāma, tayi jīvamāne eva no maraṇaṃ bhaveyya, maraṇenapi no tayā viyogaṃ mayaṃ akāmakāva pāpuṇissāma.

30.Katipāhaṃ balaṃ gāhetvāti kasmā panāyaṃ tathā pabbajjāya tibbacchando anuññāto samāno katipāhaṃ ghareyeva vilambitvā kāyabalañca aggahesīti? Anumatidānena mātāpitūsu sahāyakesu ca tuṭṭho tesaṃ cittatuṭṭhatthaṃ. Kesuci aṭṭhakathāpotthakesu keci ācariyā ‘‘ayaṃ sudinno jīvakavatthuto pacchā paṃsukūlikadhutaṅgavasena paṃsukūliko jāto’’ti saññāya ‘‘gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikadhutaṅgavasena paṃsukūliko hotī’’ti likhanti, taṃ ‘‘acirūpasampanno’’ti vacanena virujjhati. ‘‘Tathā sudinno hi bhagavato dvādasame vasse pabbajito , vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho sayaṃ pabbajjāya aṭṭhavassiko hutvā’’ti, ‘‘bhagavato hi buddhattaṃ pattato paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesu’’nti ca vuttena aṭṭhakathāvacanena virujjhati, pabbajjāya aṭṭhavassiko, na upasampadāya. Upasampadaṃ pana jīvakavatthuto (mahāva. 326) pacchā alattha, tasmā avassiko ñātikulaṃ piṇḍāya paviṭṭho siyāti ce? Na, ‘‘alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampada’’nti ekato anantaraṃ vuttattā. Pabbajjānantarameva hi so upasampanno terasadhutaṅgaguṇe samādāya vattanto aṭṭha vassāni vajjigāme viharitvā nissayamuttattā sayaṃvasī hutvā ‘‘etarahi kho vajjī dubbhikkhā’’tiāditakkavasena yena vesālī tadavasari, tasmā ‘‘paṃsukūlikadhutaṅgavasena paṃsukūliko hotī’’ti ettakoyeva pāṭho yesu potthakesu dissati, sova pamāṇato gahetabbo. ‘‘Āraññiko hotī’’ti iminā pañca senāsanapaṭisaṃyuttāni saṅgahitāni nesajjikaṅgañca vihārasabhāgattā, ‘‘piṇḍapātiko’’ti iminā pañca piṇḍapātapaṭisaṃyuttāni, ‘‘paṃsukūliko’’ti iminā dve cīvarapaṭisaṃyuttāni saṅgahitānīti. Ñātigharūpagamanakāraṇadīpanādhippāyato sapadānacārikaṅgaṃ visuṃ vuttanti veditabbaṃ. ‘‘Mā atiharāpesu’’nti kālabyattayavasena vuttaṃ. Dhammassantarāyakaratarattā ‘‘imaṃ naya’’nti anayoyeva.

Yebhuyyena hi sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimāgamma tiṭṭhati.

36.Apaññatte sikkhāpadeti ettha duvidhaṃ sikkhāpadapaññāpanaṃ. Kathaṃ? ‘‘Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti evaṃ sauddesānuddesabhedato duvidhaṃ. Tattha pātimokkhe sarūpato āgatā pañca āpattikkhandhā sauddesapaññatti nāma. Sāpi duvidhā sapuggalāpuggalaniddesabhedato. Tattha yassā paññattiyā anto āpattiyā saha, vinā vā puggalo dassito, sā sapuggalaniddesā. Itarā apuggalaniddesāti veditabbā. Sapuggalaniddesāpi duvidhā dassitādassitāpattibhedato. Tattha adassitāpattikā nāma aṭṭha pārājikā dhammā. ‘‘Pārājiko hoti asaṃvāso’’ti hi puggalova tattha dassito, nāpatti. Dassitāpattikā nāma bhikkhunīpātimokkhe ‘‘sattarasa saṅghādisesā dhammā nissāraṇīyaṃ saṅghādisesa’’nti hi tattha āpatti dassitā saddhiṃ puggalena, tathā apuggalaniddesāpi dassitādassitāpattitova duvidhā. Tattha adassitāpattikā nāma sekhiyā dhammā. Sesā dassitāpattikāti veditabbā. Sāpi duvidhā aniddiṭṭhakārakaniddiṭṭhakārakabhedato. Tattha aniddiṭṭhakārakā nāma sukkavissaṭṭhi musāvāda omasavāda pesuñña bhūtagāma aññavādaka ujjhāpanaka gaṇabhojana paramparabhojana surāmeraya aṅgulipatodaka hasadhamma anādariya talaghātakajatumaṭṭhaka sikkhāpadānaṃ vasena pañcadasavidhā honti. Sesānaṃ puggalaniddesānaṃ vasena niddiṭṭhakārakā veditabbā.

Anuddesapaññattipi padabhājanantarāpattivinītavatthupaṭikkhepapaññattiavuttasiddhivasena chabbidhā honti. Tattha ‘‘yebhuyyena khāyitaṃ āpatti thullaccayassā’’ti (pārā. 61) evamādikā padabhājaniye sandissamānāpatti padabhājanasikkhāpadaṃ nāma. ‘‘Na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā’’tiādikā (pārā. 517) antarāpattisikkhāpadaṃ nāma. ‘‘Anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 75) evamādikā vinītavatthusikkhāpadaṃ nāma. ‘‘Lohituppādako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 114) evamādikā paṭikkhepasikkhāpadaṃ nāma. Khandhakesu paññattadukkaṭathullaccayāni paññattisikkhāpadaṃ nāma. ‘‘Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiya’’nti (pāci. 834) iminā vuttena ‘‘yā pana bhikkhunī nacceyya vā gāyeyya vā vādeyya vā pācittiya’’nti evamādikaṃ yaṃ kiñci aṭṭhakathāya dissamānaṃ āpattijātaṃ, vinayakammaṃ vā avuttasiddhisikkhāpadaṃ nāma. Chabbidhampetaṃ chahi kāraṇehi uddesārahaṃ na hotīti anuddesasikkhāpadaṃ nāmāti veditabbaṃ. Seyyathidaṃ – pañcahi uddesehi yathāsambhavaṃ visabhāgattā thullaccayadubbhāsitānaṃ, sabhāgavatthukampi dukkaṭathullaccayadvayaṃ asabhāgāpattikattā, antarāpattipaññattisikkhāpadānaṃ nānāvatthukāpattikattā, paṭikkhepasikkhāpadānaṃ kesañci vinītavatthupaññattisikkhāpadānañca adassitāpattikattā, adassitavatthukattā bhedānuvattakathullaccayassa, adassitāpattivatthukattā avuttasiddhisikkhāpadānanti. Ettāvatā ‘‘duvidhaṃ sikkhāpadapaññāpanaṃ uddesānuddesabhedato’’ti yaṃ vuttaṃ, taṃ samāsato pakāsitaṃ hoti.

Tattha apaññatte sikkhāpadeti sauddesasikkhāpadaṃ sandhāya vuttanti veditabbaṃ. Ekacce ācariyā evaṃ kira vaṇṇayanti ‘‘cattāro pārājikā kativassābhisambuddhena bhagavatā paññattātiādinā pucchaṃ katvā tesu paṭhamapārājiko vesāliyaṃ paññatto pañcavassābhisambuddhena hemantānaṃ paṭhame māse dutiye pakkhe dasame divase aḍḍhateyyaporisāya chāyāya puratthābhimukhena nisinnena aḍḍhaterasānaṃ bhikkhusatānaṃ majjhe sudinnaṃ kalandaputtaṃ ārabbha paññatto’’ti, taṃ na yujjati, kasmā? –

Yasmā dvādasamaṃ vassaṃ, verañjāyaṃ vasi jino;

Tasmiñca suddho saṅghoti, neva pārājikaṃ tadā.

Therassa sāriputtassa, sikkhāpaññattiyācanā;

Tasmiṃ siddhāti siddhāva, garukāpatti no tadā.

Ovādapātimokkhañca, kiṃ satthā catuvassiko;

Paṭikkhipi kimāṇañca, samattaṃ anujāni so.

Ajātasattuṃ nissāya, saṅghabhedamakāsi yaṃ;

Devadatto tato saṅgha-bhedo pacchimabodhiyaṃ.

Ārādhayiṃsu maṃ pubbe, bhikkhūti munibhāsitaṃ;

Suttameva pamāṇaṃ no, sova kālo anappakoti.

Yaṃ pana vuttaṃ ‘‘atha bhagavā ajjhācāraṃ apassanto pārājikaṃ vā saṅghādisesaṃ vā na paññapesī’’ti, taṃ sakalasikkhāpadaṃ sandhāyāha. Na kevalaṃ sauddesasikkhāpadamattaṃ, tena sauddesānuddesapaññattibhedaṃ sakalaṃ pārājikaṃ sandhāyāhāti vuttaṃ hoti. Kiñcāpi nābhiparāmasanampi kāyasaṃsaggo, tathāpi etaṃ visesaniyamanato, acchandarāgādhippāyato ca visuṃ vuttaṃ. Chandarāgarattasseva hi kāyasaṃsaggo idhādhippeto. Asucipāne pana hatthiniyā tāpasapassāvapānena vālakābyo nāma uppajjati, vālakābyassa vatthu vattabbaṃ. Maṇḍabyassa nābhiyā parāmasaneneva kira. Rūpadassane pana vejjakā āhu –

‘‘Thīnaṃ sandassanā sukkaṃ, kadāci calitovare;

Taṃ gāmadhammakaraṇaṃ, dvayasamaṃ saṅgamiya;

Gabbhādīti ayaṃ nayo, thīnaṃ purisadassanāsītyūpaneyya’’.

Tathāpyāhu –

‘‘Pupphike edhiyya suddhe, passaṃ narañca itthi taṃ;

Gabbhañca nayetyutta-miti tasmā kāso itī’’ti.

Rājorodho viyāti sīhaḷadīpe ekissā itthiyā tathā ahosi, tasmā kira evaṃ vuttaṃ. Kiñcāpi yāva brahmalokā saddo abbhuggacchi, na taṃ manussānaṃ visayo ahosi tesaṃ rūpaṃ viya. Teneva bhikkhū pucchiṃsu ‘‘kacci no tvaṃ āvuso sudinna anabhirato’’ti.

39.Kalīti kodho, tassa sāsanaṃ kalisāsanaṃ, kalaho. Gāmadhammanti ettha janapadadhammaṃ janapadavāsīnaṃ siddhiṃ. Attāti cittaṃ, sarīrañca. Asuttantavinibaddhanti vinayasutte anāgataṃ, suttābhidhammesupi anāgataṃ, pāḷivinimuttanti attho. Kusumamālanti nānāguṇaṃ sandhāyāha. Ratanadāmanti atthasampattiṃ sandhāya vadati. Paṭikkhipanādhippāyā bhaddāli viya. Padaniruttibyañjanāni nāmavevacanāneva ‘‘nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttī’’tiādīsu (dha. sa. 1315) viya. Nippariyāyena virati sikkhāpadaṃ nāma. Akusalapakkhe dussīlyaṃ nāma cetanā. Kusalapakkhepi cetanāpariyāyato vibhaṅge ‘‘sikkhāpada’’nti vuttaṃ. Saṅghasuṭṭhutāyāti ettha lokavajjassa paññāpane saṅghasuṭṭhutā hoti pākaṭādīnavato. Paññattivajjassa paññāpane saṅghaphāsutā hoti pākaṭānisaṃsattā. Tattha paṭhamena dummaṅkūnaṃ niggaho, dutiyena pesalānaṃ phāsuvihāro. Paṭhamena samparāyikānaṃ āsavānaṃ paṭighāto, dutiyena diṭṭhadhammikānaṃ. Tathā paṭhamena appasannānaṃ pasādo, dutiyena pasannānaṃ bhiyyobhāvo. ‘‘Pubbe katapuññatāya codiyamānassa bhabbakulaputtassā’’ti vuttattā ‘‘sudinno taṃ kukkuccaṃ vinodetvā arahattaṃ sacchākāsi, teneva pabbajjā anuññātā’’ti vadanti, upaparikkhitabbaṃ. Tathā paṭhamena saddhammaṭṭhiti, dutiyena vinayānuggaho hotīti veditabbo.

Apicettha vatthuvītikkame yattha ekantākusalabhāvena, taṃ saṅghasuṭṭhubhāvāya paññattaṃ lokavajjato, yattha paññattijānane eva atthāpatti, na aññadā, taṃ saddhammaṭṭhitiyā vāpi pasāduppādabuddhiyā dhammadesanāpaṭisaṃyuttaṃ, itarañca sekhiyaṃ, idaṃ lokavajjaṃ nāma. Vatthuno paññattiyā vā vītikkamacetanāyābhāvepi paṭikkhittassa karaṇe, kattabbassa akaraṇe vā sati yattha āpattippasaṅgo, taṃ sabbaṃ ṭhapetvā surāpānaṃ paṇṇattivajjanti veditabbaṃ. Āgantukavattaṃ, āvāsika, gamika, anumodana, bhattagga, piṇḍacārika, āraññaka, senāsana , jantāghara, vaccakuṭi, saddhivihārika, upajjhāya, antevāsika, ācariyavattanti etāni aggahitaggahaṇanayena gaṇiyamānāni cuddasa, etāni pana vitthārato dveasīti mahāvattāni nāma honti. Sattahi āpattikkhandhehi saṃvaro saṃvaravinayo paññattisikkhāpadameva. Tattha paññattivinayo samathavinayatthāya samathavinayo saṃvaravinayatthāya saṃvaravinayo pahānavinayatthāyāti yojanā veditabbā. Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsūti ekamiva vuttaṃ saṅghasuṭṭhutāya sati saṅghaphāsu bhavissatīti dīpanatthaṃ. Pakarīyanti ettha te te payojanavisesasaṅkhātā atthavasāti atthavasaṃ ‘‘pakaraṇa’’nti vuccati. Dasasu padesu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya padasataṃ vuttaṃ. Tattha pacchimassa padassa vasena atthasataṃ purimassa vasena dhammasataṃ atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni, atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni veditabbāni. Ettha saṅghasuṭṭhutāti dhammasaṅghassa suṭṭhubhāvoti attho. ‘‘Atthapadānīti aṭṭhakathā. Dhammapadānīti pāḷī’’ti vuttaṃ kira.

Methunaṃ dhammanti evaṃ bahulanayena laddhanāmakaṃ sakasampayogena, parasampayogena vā attano nimittassa sakamagge vā paramagge vā paranimittassa sakamagge eva pavesapaviṭṭhaṭhituddharaṇesu yaṃ kiñci ekaṃ paṭisādiyanavasena seveyya pārājiko hoti asaṃvāsoti. Keci pana ‘‘pavesādīni cattāri vā tīṇi vā dve vā ekaṃ vā paṭiseveyya, pārājiko hoti. Vuttañhetaṃ ‘so ce pavesanaṃ sādiyati, paviṭṭhaṃ, ṭhitaṃ, uddharaṇaṃ sādiyati, āpatti pārājikassā’tiādī’’ti (pārā. 59) vadanti, tesaṃ matena catūsupi catasso pārājikāpattiyo āpajjati. Teyeva evaṃ vadanti ‘‘āpajjatu methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā’’ti, ‘‘attano vītikkame pārājikāpattiṃ, saṅghādisesāpattiñca āpajjitvā sikkhaṃ paccakkhāya gahaṭṭhakāle methunādipārājikaṃ āpajjitvā puna pabbajitvā upasampajjitvā ekaṃ saṅghādisesāpattiṃ ekamanekaṃ vā paṭikaritvāva so puggalo yasmā nirāpattiko hoti, tasmā so gahaṭṭhakāle sāpattikovāti antimavatthuṃ ajjhāpannassāpi attheva āpattivuṭṭhānaṃ. Vuṭṭhānadesanāhi pana asujjhanato ‘payoge payoge āpatti pārājikassā’ti na vuttaṃ gaṇanapayojanābhāvato. Kiñcāpi na vuttaṃ, atha kho padabhājane ‘āpatti pārājikassā’ti vacanenāyamattho siddho’’ti yuttiñca vadanti. Yadi evaṃ mātikāyampi ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājika’’nti vattabbaṃ bhaveyya, pārājikassa anavasesavacanampi na yujjeyya. Sabbepi hi āpattikkhandhe bhikkhugaṇanañca anavasesetvā tiṭṭhatīti anavasesavacananti katvā paveseva āpatti, na paviṭṭhādīsu, tamevekaṃ sandhāya ‘‘yassa siyā āpattī’’ti pārājikāpattimpi anto katvā nidānuddese vacanaṃ veditabbaṃ. Tasmā mātikāyaṃ ‘‘pārājika’’nti avatvā ‘‘pārājiko hotī’’ti puggalaniddesavacanaṃ tena sarīrabandhanena upasampadāya abhabbabhāvadīpanatthaṃ. ‘‘Āpatti pārājikassā’’ti padabhājane vacanaṃ antimavatthuṃ ajjhāpannassāpi pārājikassa asaṃvāsassa sato puggalassa atheyyasaṃvāsakabhāvadīpanatthaṃ. Na hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako hoti, tasmā ‘‘upasampanno bhikkhu’’tveva vuccati. Tenevāha ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassā’’ti (pārā. 389). Anupasampannassa tadabhāvato siddho so ‘‘upasampanno bhikkhu’’tveva vuccatīti. Tena padasodhammaṃ sahaseyyañca na janeti, bhikkhupesuññādiñca janetīti veditabbaṃ. Bhikkhunīnaṃ saṅghādisesesu pana bhikkhusaṅghādisesato vuṭṭhānavidhivisesadassanatthaṃ ‘‘ayampi bhikkhunī…pe… āpannā’’ti (pāci. 679) puggalaniddesaṃ katvāpi pārājikato adhippāyantaradassanatthaṃ ‘‘nissāraṇīyaṃ saṅghādisesa’’nti (pāci. 679) āpattināmaggahaṇañca kataṃ. Ettāvatā sapuggalaniddese dassitādassitāpattidukaṃ vitthāritaṃ hoti. Apuggalaniddesesu sekhiyesu āpattiyā dassanakāraṇaṃ sekhiyānaṃ aṭṭhakathāyameva vuttaṃ. Tadabhāvato itaresu āpattidassanaṃ kataṃ. Apuggalaniddesesupi dassitādassitāpattidukañca vitthāritaṃ hotīti.

Paṭhamapaññattikathāvaṇṇanā niṭṭhitā.

Sudinnabhāṇavāraṃ niṭṭhitaṃ.

Makkaṭīvatthukathāvaṇṇanā

40-1. Dutiyapaññattiyaṃ ‘‘idha mallā yujjhantī’’tiādīsu viya paṭisevatīti vattamānavacanaṃ pacurapaṭisevanavasena vuttaṃ, ‘‘tañca kho manussitthiyā, no tiracchānagatāyā’’ti paripuṇṇatthampi paṭhamaṃ paññattiṃ attano micchāgāhena vā lesaoḍḍanatthāya vā evamāha. Paripuṇṇatthataṃyeva niyametuṃ ‘‘nanu āvuso tatheva taṃ hotī’’ti vuttaṃ, teneva makkaṭīvatthu vinītavatthūsu pakkhittaṃ avisesattā, tathā vajjiputtakavatthu. Vicāraṇā panettha tatiyapaññattiyaṃ āvi bhavissati. ‘‘Nanu, āvuso, bhagavatā anekapariyāyenā’’tiādi na kevalaṃ sauddesasikkhāpadeneva siddhaṃ, ‘‘tiracchānagatādīsupi pārājika’’nti anuddesasikkhāpadenapi siddhanti dassanatthaṃ vuttaṃ. Atha vā yadi sauddesasikkhāpadaṃ sāvasesanti paññapesi, iminā anuddesasikkhāpadenāpi kiṃ na siddhanti dassanatthaṃ vuttaṃ. ‘‘Tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmī’’ti tadeva sikkhāpadaṃ paṭhamapaññattameva lesatthikānaṃ alesokāsaṃ katvā āmeḍitatthaṃ katvā paññapessāmīti attho. Aññathā ‘‘aññavādake vihesake pācittiya’’ntiādīsu (pāci. 101) viya vatthudvayena āpattidvayaṃ āpajjati, na cāpajjati, so evattho aññenāpi vacanena suppakāsito, suparibyattakaraṇatthena daḷhataro katoti adhippāyo. Tatiyapaññattiyampi aññesu ca evaṃ visuddho.

Yassa sacittakapakkhetiādimhi pana gaṇṭhipadanayo tāva paṭhamaṃ vuccati, sacittakapakkheti surāpānādiacittake sandhāya vuttaṃ. Sacittakesu pana yaṃ ekantamakusaleneva samuṭṭhāpitañca. Ubhayaṃ lokavajjaṃ nāma. Surāpānasmiñhi ‘‘surā’’ti vā ‘‘pātuṃ na vaṭṭatī’’ti vā jānitvā pivane akusalameva, tathā bhikkhunīnaṃ gandhavaṇṇakatthāya lepane, bhesajjatthāya lepane adosattā ‘‘avicāraṇīya’’nti ettakaṃ vuttaṃ. Tattha na vaṭṭatīti ‘‘jānitvā’’ti vuttavacanaṃ na yujjati paṇṇattivajjassāpi lokavajjabhāvappasaṅgato. Imaṃ aniṭṭhappasaṅgaṃ pariharitukāmatāya vajirabuddhittherassa gaṇṭhipade vuttaṃ ‘‘idha sacittakanti ca acittakanti ca vicāraṇā vatthuvijānaneyeva hoti, na paññattivijānane. Yadi paññattivijānane hoti, sabbasikkhāpadāni lokavajjāneva siyuṃ, na ca sabbasikkhāpadāni lokavajjāni , tasmā vatthuvijānaneyeva hotī’’ti, idaṃ yujjati. Kasmā? Yasmā sekhiyesu paññattijānanameva pamāṇaṃ, na vatthumattajānananti, yaṃ pana tattheva vuttaṃ ‘‘pasuttassa mukhe koci suraṃ pakkhipeyya, anto ce paviseyya, āpatti, tattha yathā bhikkhuniyā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ parassa āmasanādikāle kāyaṃ acāletvā citteneva sādiyantiyā āpatti ‘kiriyāva hotī’ti vuttā yebhuyyena kiriyasambhavato, tathā ayampi tadā kiriyāva hotī’’ti, taṃ suvicāritaṃ anekantākusalabhāvasādhanato. Surāpānāpattiyā ekantākusalatā pana majjasaññinopi sakiṃ payogena pivato hotīti katvā vuttā.

Ayaṃ panettha attho – sikkhāpadasīsena āpattiṃ gahetvā yassa sikkhāpadassa sacittakassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ. Sacittakācittakasaṅkhātassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādi lokavajjanti imamatthaṃ sampiṇḍetvā ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja’’nti vuttaṃ. Sacittakapakkheti hi idaṃ vacanaṃ acittakaṃ sandhāyāha. Na hi ekaṃsato sacittakassa sacittakapakkheti visesane payojanaṃ atthi. Yasmā panettha paṇṇattivajjassa paññattijānanacittena sacittakapakkhe cittaṃ akusalameva, vatthujānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ, tasmā ‘‘tassa sacittakapakkhe cittaṃ akusalamevā’’ti na vuccatīti ‘‘sesaṃ paṇṇattivajja’’nti vuttaṃ. Adhimāne vītikkamābhāvā, supinante abbohārikattā supinante vijjamānāpi vītikkamachāyā abbohārikabhāvenāti vuttaṃ hoti. Idaṃ pana vacanaṃ daḷhīkammasithilakaraṇappayojanattā ca vuttaṃ, tena yaṃ vuttaṃ bāhiranidānakathādhikāre ‘‘daḷhīkammasithilakaraṇappayojanāti yebhuyyatāya vutta’’ntiādi, taṃ suvuttamevāti veditabbaṃ.

Makkaṭīvatthukathāvaṇṇanā niṭṭhitā.

Vajjiputtakavatthuvaṇṇanā

43-4. Vajjīsu janapadesu vasantā vajjino nāma, tesaṃ puttā. Yāvadatthanti yāvatā attho adhippāyoti vuttaṃ hoti, tattha yaṃ vuttaṃ ‘‘sikkhaṃ appaccakkhāya dubbalyaṃanāvikatvā’’ti, taṃ kāmaṃ sikkhāpaccakkhāne, tadekaṭṭhe ca dubbalyāvikaraṇe paññatte sati yujjati, na aññathā. Tathāpi idāni paññapetabbaṃ upādāya vuttaṃ, kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressanti (pārā. 459), āḷavakā bhikkhū kuṭiyo kārāpenti appamāṇikāyo (pārā. 342), bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti (pāci. 1077), saṅghena asammataṃ vuṭṭhāpentītiādi (pāci. 1084) viya daṭṭhabbaṃ. Na hi tato pubbe adhiṭṭhānaṃ vikappanaṃ vā anuññātaṃ. Yadabhāvā atirekacīvaranti vadeyya, pamāṇaṃ vā na paññattaṃ, yadabhāvā appamāṇikāyoti vadeyya, evaṃsampadamidaṃ daṭṭhabbaṃ. ‘‘Ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā’’ti (mahāva. 71, 126) upasampadaṃ yācitvā upasampannena upasampannasamanantarameva ‘‘upasampannena bhikkhunā methuno dhammo na paṭisevitabbo, asakyaputtiyo’’ti (mahāva. 129) ca paññattena assamaṇādibhāvaṃ upagantukāmena nanu paṭhamaṃ ajjhupagatā sikkhā paccakkhātabbā, tattha dubbalyaṃ vā āvikātabbaṃ siyā, te pana ‘‘sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsū’’ti anupaññattiyā okāsakaraṇatthaṃ vā taṃ vuttanti veditabbaṃ. ‘‘So āgato na upasampādetabbo’’ti kiñcāpi ettheva vuttaṃ, tathāpi itaresupi pārājikesu yathāsambhavaṃ veditabbaṃ. Na hi sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā yo pārājikavatthuṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, manussaviggahaṃ vā jīvitā voropeti, paṭivijānantassa uttarimanussadhammaṃ vā ullapati, so āgato na upasampādetabbo. Anupaññatti hi daḷhīkammasithilakammakaraṇappayojanā. Sā hi yassa pārājikaṃ hoti aññā vā āpatti, tassa niyamadassanappayojanātilakkhaṇānupaññattikattā. Evañhi ante avatvā ādimhi vuttā ‘‘gāmā vā araññā vā’’ti (pārā. 91) anupaññatti viya. Paripuṇṇe panetasmiṃ sikkhāpade –

‘‘Nidānā mātikābhedo, vibhaṅgo taṃniyāmako;

Tato āpattiyā bhedo, anāpatti tadaññathā’’ti. –

Ayaṃ nayo veditabbo. Tattha sudinnavatthu makkaṭivatthu vajjiputtakavatthu cāti tippabhedaṃ vatthu imassa sikkhāpadassa nidānaṃ nāma, tato nidānā ‘‘yo pana, bhikkhu, bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… asaṃvāso’’ti imissā mātikāya bhedo jāto. Tattha hi ‘‘antamaso tiracchānagatāyā’’ti itthiliṅgavacanena ‘‘saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho itthiyā no purise no paṇḍake no ubhatobyañjanake cā’’ti makkaṭipārājiko viya aññopi lesaṃ oḍḍetuṃ sakkoti, tasmā tādisassa alesokāsassa dassanatthaṃ idaṃ vuccati. Makkaṭivatthusaṅkhātā nidānā ‘‘antamaso tiracchānagatāyapī’’ti mātikāvacanabhedo na itthiyā eva methunasiddhidassanato kato, tasmā vibhaṅgo taṃniyāmako tassā mātikāya adhippetatthaniyāmako vibhaṅgo. Vibhaṅge hi ‘‘tisso itthiyo. Tayo ubhatobyañjanakā. Tayo paṇḍakā. Tayo purisā. Manussitthiyā tayo magge…pe… tiracchānagatapurisassa dve magge’’tiādinā (pārā. 56) nayena sabbalesokāsaṃ pidahitvā niyamo kato.

Etthāha – yadi evaṃ sādhāraṇasikkhāpadavasena vā liṅgaparivattanavasena vā na kevalaṃ bhikkhūnaṃ, bhikkhunīnampi ‘‘sikkhāsājīvasamāpanno’’ti vibhaṅge vattabbaṃ siyā. Tadavacanena bhikkhunī purisaliṅgapātubhāvena bhikkhubhāve ṭhitā evaṃ vadeyya ‘‘nāhaṃ upasampadakāle bhikkhūnaṃ sikkhāsājīvasamāpannā, tasmā na appaccakkhātasikkhāpi methunadhammena pārājikā homī’’ti? Vuccate – tathā na vattabbaṃ aniṭṭhappasaṅgato. Bhikkhunīnampi ‘‘sikkhāsājīvasamāpanno’’ti vutte bhikkhunīnampi sikkhāpaccakkhānaṃ atthīti āpajjati, tañcāniṭṭhaṃ. Idaṃ aparaṃ aniṭṭhappasaṅgoti ‘‘sabbasikkhāpadāni sādhāraṇāneva, nāsādhāraṇānī’’ti. Apicāyaṃ bhikkhūnaṃ sikkhāsājīvasamāpannovāti dassanatthaṃ ‘‘anujānāmi, bhikkhave, taṃyeva upajjha’’ntiādi (pārā. 69) vuttaṃ, apica yo tathā lesaṃ oḍḍetvā methunaṃ dhammaṃ paṭisevanto vajjiputtakā viya pārājiko hoti. Te hi ‘‘bhikkhūnaṃ sikkhāsājīvasamāpanno’’ti vacanābhāve sati ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti vuttā bhagavatā. Ettha pana ‘‘bhikkhave’’ti vuttattā keci bhikkhuliṅge ṭhitā, ‘‘idāni cepi mayaṃ, bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampada’’nti vuttattā keci vibbhantāti veditabbā. Tato āpattiyā bhedoti tato vibhaṅgato ‘‘akkhāyite sarīre pārājikaṃ, yebhuyyena khāyite thullaccaya’’ntiādi āpattiyā bhedo hoti. Anāpatti tadaññathāti tato eva vibhaṅgato yenākārena āpatti vuttā, tato aññenākārena anāpattibhedova hoti. ‘‘Sādiyati āpatti pārājikassa, na sādiyati anāpattī’’ti hi vibhaṅge asati na paññāyati. Ettāvatā samāsato gāthāttho vutto hoti. Ettha ca pana –

‘‘Nidānamātikābhedo, vibhaṅgassa payojanaṃ;

Anāpattipakāro ca, paṭhamo nippayojano’’ti. –

Imaṃ nayaṃ dassetvāva sabbasikkhāpadānaṃ attho pakāsitabbo. Kathaṃ? Bhagavatā pana yenākārena yaṃ sikkhāpadaṃ paññāpitaṃ, tassa ākārassa samatthaṃ vā asamatthaṃ vāti duvidhaṃ nidānaṃ, ayaṃ nidānabhedo. Mātikāpi nidānāpekkhā nidānānapekkhāti duvidhā. Tattha catutthapārājikādisikkhāpadāni nidānāpekkhāni. Na hi vaggumudātīriyā bhikkhū sayameva attano attano asantaṃ uttarimanussadhammaṃ musāvādalakkhaṇaṃ pāpetvā bhāsiṃsu. Aññamaññassa hi te uttarimanussadhammassa gihīnaṃ vaṇṇaṃ bhāsiṃsu, na ca tāvatā pārājikavatthu hoti. Tattha tena lesena bhagavā taṃ vatthuṃ nidānaṃ katvā pārājikaṃ paññapesi, tena vuttaṃ ‘‘nidānāpekkha’’nti. Iminā nayena nidānāpekkhāni ñatvā tabbiparītāni sikkhāpadāni nidānānapekkhānīti veditabbāni, ayaṃ mātikābhedo.

Nānappakārato mūlāpattippahonakavatthupayogacittaniyāmadassanavasena mātikāya vibhajanabhāvadīpanatthaṃ tesaṃ appahonakatāya vā tadaññataravekallatāya vā vītikkame sati āpattibhedadassanatthaṃ, asati anāpattidassanatthañcāti sabbattha tayo atthavase paṭicca mātikāya vibhajanaṃ vibhaṅgo ārabhīyatīti veditabbo. Ettha pana ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhū’’ti kevalaṃ byañjanatthadīpanavasena pavatto vā, ‘‘samaññāya bhikkhū’’ti bhikkhubhāvasambhavaṃ anapekkhitvāpi kevalaṃ bhikkhu nāma pavattiṭṭhānadīpanavasena pavatto vā, ‘‘ehi bhikkhūti bhikkhu, saraṇagamanehi upasampannoti bhikkhu, ñatticatutthena kammena upasampannoti bhikkhū’’ti upasampadānantarenāpi bhikkhubhāvasiddhidīpanavasena pavatto vā, ‘‘bhadro bhikkhu, sāro bhikkhu, sekkho bhikkhu, asekkho bhikkhū’’ti bhikkhukaraṇehi dhammehi samannāgatabhikkhudīpanavasena pavatto vā vibhaṅgo ajjhupekkhito sabbasāmaññapadattā, tathā aññabhāgiyasikkhāpadādīsu sadvāravasena, adhikaraṇadassanādivasena pavatto ca ajjhupekkhito itarattha tadabhāvatoti veditabbo.

Tattha tisso itthiyotiādi vatthuniyamadassanavasena pavatto, manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassātiādi payoganiyamadassanavasena pavatto, bhikkhussa sevanacittaṃ upaṭṭhitetiādi cittaniyamadassanavasena pavatto, sādiyati āpatti pārājikassa, na sādiyati anāpattītiādi vatthupayoganiyame sati cittaniyamabhāvābhāvavasena āpattānāpattidassanatthaṃ pavatto, mataṃ yebhuyyena khāyitaṃ āpatti thullaccayassātiādi vatthussa appahonakatāya vītikkame āpattibhedadassanatthaṃ pavatto, na sādiyati anāpattīti cittaniyamavekalyena vītikkamābhāvā anāpattidassanatthaṃ pavattoti. Evaṃ itaresupi sikkhāpadesu yathāsambhavanayo ayanti payojano vibhaṅgo.

Anāpattivāro pana mūlāpattito, tadaññekadesato, sabbāpattito ca anāpattidīpanavasena tividho. Tattha yo paṭhamo, so vibhaṅgo viya tayo atthavase paṭicca pavatto. Katame tayo? Mātikāpadānaṃ sātthakaniratthakānaṃ tadaññathā uddharaṇānuddharaṇavasena sappayojananippayojanabhāvadīpanatthaṃ, tadaññathā paṭipattikkamadassanatthaṃ, āpattippahonakaṭṭhānepi vissajjanatthañcāti. Kathaṃ? Eḷakalomasikkhāpade ‘‘bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ, ākaṅkhamānena bhikkhunā paṭiggahetabbānī’’ti (pārā. 572) etāni kevalaṃ vatthumattadīpanapadānīti niratthakāni nāma, tesaṃ anāpatti. ‘‘Addhānamaggaṃ appaṭipannassa uppanne eḷakalome anāpatti, ākaṅkhamānena paṭiggahite’’tiādinā nayena tadaññathā anuddharaṇena nippayojanabhāvo dīpito hoti, yadidaṃ mātikāyaṃ ‘‘methunaṃ dhammaṃ paṭiseveyyā’’ti, idaṃ sātthakaṃ. Tassa sappayojanabhāvadīpanatthaṃ ‘‘anāpatti ajānantassa asādiyantassā’’ti vuttaṃ. Yasmā jānanasādiyanabhāvena āpatti, asevantassa anāpatti, tasmā vuttaṃ mātikāyaṃ ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso’’ti adhippāyo. ‘‘Parapariggahitaṃ parapariggahitasaññitā garuparikkhāro theyyacittaṃ avaharaṇa’’nti vuttānaṃ pañcannampi aṅgānaṃ pāripūriyā petatiracchānagatapariggahite āpattippahonakaṭṭhānepi vissajjanatthaṃ ‘‘anāpatti petapariggahite’’tiādi (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ. Anāpatti imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohīti bhaṇatītiādi pana tadaññathā paṭipattikkamadassanatthaṃ vuttanti veditabbaṃ. Ettāvatā ‘‘nidānamātikābhedo’’tiādinā vuttagāthāya attho pakāsito hoti.

Ettha paṭhamapaññatti tāva paṭhamabodhiṃ atikkamitvā paññattattā, āyasmato sudinnassa aṭṭhavassikakāle paññattattā ca rattaññumahattaṃ pattakāle paññattā. Dutiyaanupaññatti bāhusaccamahattaṃ pattakāle uppannā. So hāyasmā makkaṭipārājiko yathā mātugāmapaṭisaṃyuttesu sikkhāpadesu tiracchānagatitthī anadhippetā, tathā idhāpīti saññāya ‘‘saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho manussitthiyā, no tiracchānagatitthiyā’’ti āha. Tatiyānupaññatti lābhaggamahattaṃ pattakāle uppannā. Te hi vajjiputtakā lābhaggamahattaṃ pattā hutvā yāvadatthaṃ bhuñjitvā nhāyitvā varasayanesu sayitvā tatiyānupaññattiyā vatthuṃ uppādesuṃ, te ca vepullamahattaṃ patte saṅghe uppannā, sayañca vepullamahattaṃ pattāti ‘‘vepullamahattampettha labbhatī’’ti vuttaṃ. Idaṃ paṭhamapārājikasikkhāpadaṃ tividhampi vatthuṃ upādāya catubbidhampi taṃ kālaṃ patvā paññattanti veditabbaṃ.

Tattha yo panāti anavasesapariyādānapadaṃ. Bhikkhūti tassa atippasaṅganiyamapadaṃ. Bhikkhūnaṃ sikkhāsājīvasamāpannoti tassa visesanavacanaṃ. Na hi sabbopi bhikkhunāmako yā bhagavatā yāya kāyaci upasampadāya upasampannabhikkhūnaṃ heṭṭhimaparicchedena sikkhitabbasikkhā vihitā, ‘‘ettha saha jīvantī’’ti yo ca ājīvo vutto, taṃ ubhayaṃ samāpannova hoti. Kadā pana samāpanno ahosi? Yāya kāyaci upasampadāya upasampannasamanantarameva tadubhayaṃ jānantopi ajānantopi tadajjhupagatattā samāpanno nāma hoti. Saha jīvantīti yāva sikkhaṃ na paccakkhāti, pārājikabhāvañca na pāpuṇāti, yaṃ pana vuttaṃ andhakaṭṭhakathāyaṃ ‘‘sikkhaṃ paripūrento sikkhāsamāpanno sājīvaṃ avītikkamanto sājīvasamāpanno hotī’’ti, taṃ ukkaṭṭhaparicchedavasena vuttaṃ. Na hi sikkhaṃ aparipūrento kāmavitakkādibahulo vā ekaccaṃ sāvasesaṃ sājīvaṃ vītikkamanto vā sikkhāsājīvasamāpanno nāma na hoti. Ukkaṭṭhaparicchedena pana catukkaṃ labbhati atthi bhikkhu sikkhāsamāpanno sīlāni paccavekkhanto na sājīvasamāpanno acittakaṃ sikkhāpadaṃ vītikkamanto, atthi na sikkhāsamāpanno kāmavitakkādibahulo sājīvasamāpanno nirāpattiko, atthi na sikkhāsamāpanno na ca sājīvasamāpanno anavasesaṃ āpattiṃ āpanno, atthi sikkhāsamāpanno ca sājīvasamāpanno ca sikkhaṃ paripūrento sājīvañca avītikkamanto, ayameva catuttho bhikkhu ukkaṭṭho idha adhippeto siyā. Na hi bhagavā anukkaṭṭhaṃ vattuṃ yuttoti ce? Na, ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’tivacanavirodhato. Ukkaṭṭhaggahaṇādhippāye sati ‘‘sikkhāti tisso sikkhā’’ti ettakameva vattabbanti adhippāyo. Sikkhattayasamāpanno hi sabbukkaṭṭhoti.

‘‘Methunaṃ dhammaṃ paṭiseveyyā’’ti parato vacanaṃ apekkhitvā adhisīlasikkhāva vuttāti ce? Na, tassāpi abhabbattā. Na hi adhisīlasikkhaṃ paripūrento sājīvañca avītikkamanto methunaṃ dhammaṃ paṭisevituṃ bhabbo, taṃ sikkhaṃ aparipūrento sājīvañca vītikkamanto eva hi paṭiseveyyāti adhippāyo, tasmā evamettha attho gahetabbo. Yasmā sikkhāpadasaṅkhāto sājīvo adhisīlasikkhameva saṅgaṇhāti, netaraṃ adhicittasikkhaṃ adhipaññāsikkhaṃ vā, tasmā ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vuttaṃ, tasmā adhisīlasikkhāya saṅgāhako sājīvo sikkhāsājīvoti vutto. Iti sājīvavisesanatthaṃ sikkhāggahaṇaṃ kataṃ. Tadatthadīpanatthameva vibhaṅge sikkhaṃ aparāmasitvā ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti vuttaṃ , tena ekamevidaṃ atthapadanti dīpitaṃ hoti. Tañca upasampadūpagamanantarato paṭṭhāya sikkhanādhikārattā ‘‘sikkhatī’’ti ca ‘‘samāpanno’’ti ca vuccati. Yo evaṃ ‘‘sikkhāsājīvasamāpanno’’ti saṅkhyaṃ gato, tādisaṃ paccayaṃ paṭicca aparabhāge sājīvasaṅkhātameva sikkhaṃ appaccakkhāya, tasmiṃyeva ca dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyyāti ayamattho yujjati. Kintu aṭṭhakathānayo paṭikkhitto hoti. So ca na paṭikkhepārahoti tena tadanusārena bhavitabbaṃ.

Adhippāyo panettha pariyesitabbo, so dāni vuccati – sabbesupi sikkhāpadesu idameva bhikkhulakkhaṇaṃ sādhāraṇaṃ, yadidaṃ ‘‘bhikkhūnaṃ sikkhāsājīvasamāpanno’’ti. Khīṇāsavopi sāvako āpattiṃ āpajjati acittakaṃ, tathā sekkho. Puthujjano pana sacittakampi, tasmā sekkhāsekkhaputhujjanabhikkhūnaṃ sāmaññamidaṃ bhikkhulakkhaṇanti katvā kevalaṃ sikkhāsamāpanno, kevalaṃ sājīvasamāpanno ca ubhayasamāpanno cāti sarūpekadesekasesanayena ‘‘sikkhāsājīvasamaāpanno’’tveva sampiṇḍetvā ukkaṭṭhaggahaṇena anukkaṭṭhānaṃ gahaṇasiddhito aṭṭhakathāyaṃ ukkaṭṭhova vutto. Tameva sampādetuṃ ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti ettha sikkhāpadassa avacane parihāraṃ vatvā yasmā pana so asikkhampi samāpanno, tasmā sikkhāsamāpannotipi atthato veditabboti ca vatvā ‘‘yaṃ sikkhaṃ samāpanno taṃ appaccakkhāya yañca sājīvaṃ samāpanno tattha dubbalyaṃ anāvikatvā’’ti vuttanti ayamaṭṭhakathāyaṃ adhippāyo veditabbo. Etasmiṃ pana adhippāye adhisīlasikkhāya eva gahaṇaṃ sabbatthikattā, sīlādhikārato ca vinayassāti veditabbaṃ. Yathā ca sikkhāpadaṃ samādiyanto sīlaṃ samādiyatīti vuccati, evaṃ sikkhāpadaṃ paccakkhanto sīlasaṅkhātaṃ sikkhaṃ paccakkhātīti vattuṃ yujjati, tasmā tattha vuttaṃ ‘‘yaṃ sikkhaṃ samāpanno, taṃ appaccakkhāyā’’ti. Sikkhaṃ paccakkhāya paṭisevitamethunassa upasampadaṃ anujānanto na samūhanati nāma. Na hi so bhikkhu hutvā paṭisevi, ‘‘yo pana bhikkhū’’ti ca paññattaṃ. Ettāvatā samāsato ‘‘sikkhāsājīvasamānno’’ti ettha vattabbaṃ vuttaṃ.

Kiṃ iminā visesavacanena payojanaṃ, nanu ‘‘yo pana bhikkhu sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā…pe… asaṃvāso’’ti ettakameva vattabbanti ce ? Na vattabbaṃ aniṭṭhappasaṅgato. Yo pana sikkhāsājīvasamāpanno theyyasaṃvāsādiko kevalena samaññāmattena, paṭiññāmattena vā bhikkhu, tassāpi sikkhāpaccakkhānaṃ atthi. Sikkhaṃ appaccakkhāya ca methunaṃ dhammaṃ paṭisevantassa pārājikāpatti. Yo vā pacchā pārājikaṃ āpattiṃ āpajjitvā na sikkhāsājīvasamāpanno tassa ca, yo vā pakkhapaṇḍakattā paṇḍakabhāvūpagamanena na sikkhāsājīvasamāpanno tassa ca tadubhayaṃ atthīti āpajjati. ‘‘Paṇḍakabhāvapakkhe ca pakkhapaṇḍako upasampadāya na vatthū’’ti vuttaṃ, tasmā itarasmiṃ pakkhe vatthūti siddhaṃ, tasmiṃ pakkhe upasampanno paṇḍakabhāvapakkhe paṇḍakattā na sikkhāsājīvasamāpanno, so pariccajitabbasikkhāya abhāvena sikkhaṃ appaccakkhāya mukhena parassa aṅgajātaggahaṇādayo methunaṃ dhammaṃ paṭiseveyya, tassa kuto pārājikāpattīti adhippāyo. Ayaṃ nayo apaṇḍakapakkhaṃ alabhamānasseva parato yujjati, labhantassa pana arūpasattānaṃ kusalānaṃ samāpattikkhaṇe bhavaṅgavicchede satipi amaraṇaṃ viya paṇḍakabhāvapakkhepi bhikkhubhāvo atthi. Saṃvāsaṃ vā sādiyantassa na theyyasaṃvāsakabhāvo atthi antimavatthuṃ ajjhāpannassa viya. Na ca sahaseyyādikaṃ janeti. Gaṇapūrako pana na hoti antimavatthuṃ ajjhāpanno viya, na so sikkhāsājīvasamāpanno, itarasmiṃ pana pakkhe hoti, ayaṃ imassa tato viseso. Kimayaṃ sahetuko, udāhu ahetukoti? Na ahetuko. Yato upasampadā tassa apaṇḍakapakkhe anuññātā sahetukapaṭisandhikattā. Paṇḍakabhāvapakkhepi kissa nānuññātāti ce? Paṇḍakabhūtattā opakkamikapaṇḍakassa viya.

Apica sikkhāsājīvasamāpannoti iminā tassa sikkhāsamādānaṃ dīpetvā taṃ samādinnasikkhaṃ appaccakkhāya tattha ca dubbalyaṃ anāvikatvāti vattuṃ yujjati, na aññathāti iminā kāraṇena yathāvuttāniṭṭhappasaṅgato ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāyā’’tiādi vuttaṃ. Yathā cettha, tathā ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya (pārā. 89), sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ pācittiya’’ntiādinā (pāci. 548) nayena sabbattha yojetabbaṃ . Antamaso tiracchānagatāyapīti manussitthiṃ upādāya vuttaṃ. Na hi ‘‘pageva paṇḍake purise vā’’ti vattuṃ yujjati. Sesaṃ tattha tattha vuttanayameva.

Ayaṃ paṭhamapārājikassa mātikāya tāva vinicchayo.

Catubbidhavinayakathāvaṇṇanā

45.Nīharitvāti ettha sāsanato nīharitvāti attho. ‘‘Pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’ti (pari. 442) evamādito hi pariyattisāsanato suttaṃ, suttānulomañca nīharitvā pakāsesuṃ. ‘‘Anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī’’ti evamādito pariyattisāsanato ācariyavādaṃ nīharitvā pakāsesuṃ. Bhārukacchakavatthusmiṃ ‘‘āyasmā upāli evamāha – anāpatti, āvuso, supinantenā’’ti (pārā. 78) evamādito pariyattisāsanato eva attanomatiṃ nīharitvā pakāsesuṃ. Tāya hi attanomatiyā thero etadaggaṭṭhānaṃ labhi. Api ca vuttañhetaṃ bhagavatā ‘‘anupasampannena paññattena vā apaññattena vā vuccamāno…pe… anādariyaṃ karoti, āpatti dukkaṭassā’’ti (pāci. 343). Tattha hi paññattaṃ nāma suttaṃ. Sesattayaṃ apaññattaṃ nāma. Tenāyaṃ ‘‘catubbidhañhi vinayaṃ, mahātherā’’ti gāthā suvuttā. Yaṃ sandhāya vuttaṃ nāgasenattherena. Āhaccapadenāti aṭṭha vaṇṇaṭṭhānāni āhacca vuttena padanikāyenāti attho, udāhaṭena kaṇṭhokkantena padasamūhenāti adhippāyo. Rasenāti tassa āhaccabhāsitassa rasena, tato uddhaṭena vinicchayenāti attho. Suttacchāyā viya hi suttānulomaṃ. Ācariyavādo ‘‘ācariyavaṃso’’ti vutto pāḷiyaṃ vuttānaṃ ācariyānaṃ paramparāya ābhatova pamāṇanti dassanatthaṃ. Adhippāyoti kāraṇopapattisiddho uhāpohanayappavatto paccakkhādipamāṇapatirūpako. Adhippāyoti ettha ‘‘attanomatī’’ti keci atthaṃ vadanti.

Parivāraṭṭhakathāyaṃ, idha ca kiñcāpi ‘‘suttānulomaṃ nāma cattāro mahāpadesā’’ti vuttaṃ, atha kho mahāpadesanayasiddhaṃ paṭikkhittāpaṭikkhittaṃ anuññātānanuññātaṃ kappiyākappiyanti atthato vuttaṃ hoti. Tattha yasmā ṭhānaṃ okāso padesoti kāraṇavevacanāni ‘‘aṭṭhānametaṃ, ānanda, anavakāso’’tiādi (pārā. 43) sāsanato, ‘‘niggahaṭṭhāna’’nti ca ‘‘asandiṭṭhiṭṭhāna’’nti ca ‘‘asandiṭṭhi ca pana padeso’’ti ca lokato, tasmā mahāpadesāti mahākāraṇānīti attho. Kāraṇaṃ nāma ñāpako hetu idhādhippetaṃ. Mahantabhāvo pana tesaṃ mahāvisayattā mahābhūtānaṃ viya. Te duvidhā vinayamahāpadesā suttantikamahāpadesā cāti. Tattha vinayamahāpadesā vinaye payogaṃ gacchanti, itare ubhayatthāpi, teneva parivāre anuyogavatte ‘‘dhammaṃ na jānāti, dhammānulomaṃ na jānātī’’ti (pari. 442) vuttaṃ. Tattha dhammanti ṭhapetvā vinayapiṭakaṃ avasesapiṭakadvayaṃ. Dhammānulomanti suttantike cattāro mahāpadese. Tattha yo dhammaṃ dhammānulomañceva jānāti, na vinayaṃ vinayānulomañca, so ‘‘dhammaṃ rakkhāmī’’ti vinayaṃ ubbinayaṃ karoti, itaro ‘‘vinayaṃ rakkhāmī’’ti dhammaṃ uddhammaṃ karoti, ubhayaṃ jānanto ubhayampi sampādeti.

Tatridaṃ mukhamattaṃ – tattha paṭhamo ‘‘so ce pavesanaṃ sādiyati, paviṭṭhaṃ, ṭhitaṃ, uddharaṇaṃ sādiyati āpatti, na sādiyati anāpattī’’ti ettha vippaṭipajjati. So hāyasmā sukhavedanīyassa upādinnaphoṭṭhabbassa, kāyindriyassa ca samāyoge sati paṭivijānanto kāyikasukhavedanuppattimattena sādiyati nāmāti paricchinditvā tassa āpatti pārājikassāti asevanādhippāyassapi āpattippasaṅgaṃ karoti, tathā yassa santhatattā vā yonidosavasena vā dukkhā asātā vedanā, vātopahaṭagattatāya vā neva kāyikavedanā, tassa jānato ajānatopi ‘‘anāpatti asādiyantassā’’ti (pārā. 76) suttantaṃ dassetvā sevanādhippāyassāpi anāpattippasaṅgaṃ karoti, tathā yadi mocanarāgena upakkamato mutte saṅghādiseso, pageva methunarāgenāti dukkaṭaṭṭhānaṃ gahetvā saṅghādisesaṭṭhānaṃ karoti, evaṃ vinayaṃ ubbinayaṃ karoti nāma. Itaro ‘‘anāpatti ajānantassāti vuttattā jānato jānaneneva sukhavedanā hotu vā mā vā sādiyanā hotī’’ti vatvā asevanādhippāyassapi jānato anāpattiṭṭhāne āpattiṃ karoti, anavajjaṃ sāvajjaṃ karotīti evaṃ dhammaṃ uddhammaṃ karoti. Ubhayaṃ pana jānanto ‘‘bhikkhussa sevanacittaṃ upaṭṭhiteti (pārā. 57) vacanato sevanacittamevettha pamāṇaṃ, tassa bhāvena āpatti pārājikassa, abhāvena anāpattī’’ti vatvā ubhayampi rakkhati sampādeti. Iminā nayena sabbasikkhāpadesu yathāsambhavaṃ sappayojanā kātabbā.

Saṅgītiṃ āropetvā ṭhapitapāḷito vinimuttaṃ katvā ṭhapitattā pāḷivinimuttā atthato, nayato, anulomato ca pāḷiokkantavinicchayappavattā anupaviṭṭhavinicchayavasena pavattāti attho. ‘‘Na samūhanissatī’’ti jānantopi bhagavā kevalaṃ ‘‘tesaṃ mataṃ pacchimā janatā mama vacanaṃ viya pamāṇaṃ karotū’’ti dassanatthañca parinibbānakāle evamāha ‘‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’’ti (dī. ni. 2.216), tenetaṃ siddhaṃ ‘‘paññattampi ce sikkhāpadaṃ samūhanituṃ yassa saṅghassa anuññātaṃ bhagavatā, tassa paññattānulomaṃ atirekatthadīpanaṃ, pagevānuññātaṃ bhagavatā’’ti. Kiñca bhiyyo ūnātirittasikkhāpadesu ācariyakulesu vivādo aññamaññaṃ na kātabboti dassanatthañca. Kasmā saṅgho na samūhanīti? Aññamaññaṃ vivādappasaṅgadassanato. Bhagavatā ca ‘‘sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabba’’nti vuttaṃ. Tattha ca ekacce therā evamāhaṃsūti ca aññavādadassanato vivadamānehi sikkhitabbaṃ jātaṃ, tadabhāvattampi ñattidutiyakammavācaṃ sāvetvā avivadamāneheva sikkhitabbaṃ akāsi.

Apicāti attano matiyā pākaṭakaraṇatthaṃ ārambho. Tattha ‘‘suttantābhidhammavinayaṭṭhakathāsū’’ti vacanato piṭakattayassapi sādhāraṇā esā kathāti veditabbā, ‘‘atha panāyaṃ kappiya’’ntiādi vinayasseva. Kārakasaṅghasadisanti saṅgītikārakasaṅghasadisaṃ. ‘‘Suttādicatukkaṃ appaccakkhāya tena aviruddhassa kammassa kārakasaṅghasadisa’’nti dhammasirittherassa gaṇṭhipade vuttaṃ, taṃ ayuttaṃ, ‘‘suttameva balavataraṃ. Suttañhi appaṭivattiyaṃ kārakasaṅghasadisa’’nti etehi padehi ayuttattā. Pākatike pana gaṇṭhipade ‘‘tamatthaṃ vinicchinitvā tassa kārakasaṅghasadisa’’nti vuttaṃ. Paravādīti amhākaṃ samayavijānanako aññanikāyikoti vuttaṃ. Paravādī suttānulomanti kathaṃ? ‘‘Aññatra udakadantaponā’’ti (pāci. 266) suttaṃ sakavādissa, tadanulomato nāḷikeraphalassa udakampi udakameva hotīti paravādī ca.

‘‘Nāḷikerassa yaṃ toyaṃ, purāṇaṃ pittabandhanaṃ;

Tameva taruṇaṃ toyaṃ, pittaghaṃ balabandhana’’nti. –

Evaṃ paravādinā vutte sakavādī dhaññaphalassa gatikattā, āhāratthassa ca pharaṇato ‘‘yāvakālikameva ta’’nti vadanto paṭikkhipati. Paro ācariyavādanti ‘‘suṅkaṃ pariharatīti ettha upacāraṃ okkamitvā kiñcāpi pariharati, avahāro evā’’ti aṭṭhakathāvacanato ‘‘tathā karonto pārājikamāpajjatī’’ti paravādinā vutte sakavādī ‘‘suṅkaṃ pariharati, āpatti dukkaṭassā’’ti suttaṃ tattheva āgatamahāaṭṭhakathāvacanena saddhiṃ dassetvā paṭisedheti, tathā karontassa dukkaṭamevāti. Paro attanomatīti ettha ‘‘purebhattaṃ parasantakaṃ avaharāti purebhattameva harissāmīti vāyamantassa pacchābhattaṃ hoti, purebhattapayogova so, tasmā mūlaṭṭho na muccatīti tumhākaṃ theravādattā mūlaṭṭhassa pārājikamevā’’ti paravādinā vutte sakavādī ‘‘taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti (pārā. 119) suttaṃ dassetvā paṭikkhipati.

Paro suttanti ‘‘aniyatahetudhammo sammattaniyatahetudhammassa ārammaṇapaccayena paccayo’’ti suttaṃ paṭṭhāne likhitaṃ dassetvā ‘‘ariyamaggassa na nibbānamevārammaṇa’’nti paravādinā vutte sakavādī ‘‘ārammaṇattikādisuttānulome na otaratī’’ti paṭikkhipati. Suttānulome otarantaṃyeva hi suttaṃ nāma, netaraṃ. Tena vuttaṃ pāḷiāgataṃ paññāyatīti ettakenapi siddhe tisso saṅgītiyo āruḷhapāḷiāgataṃ paññāyatī’’tiādi. Tādisañhi pamādalekhanti ācariyo. ‘‘Appamādo amataṃ padaṃ, pamādo maccuno pada’’nti (dha. pa. 21; netti. 26) vacanato dinnabhojane bhuñjitvā parissayāni parivajjitvā satiṃ paccupaṭṭhapetvā viharanto nicco hotīti. Evarūpassa atthassa vasena āruḷhampi suttaṃ na gahetabbaṃ, tena vuttaṃ no ce tathā paññāyatīti siddhepi ‘‘no ce tathā paññāyati, na otarati na sametī’’ti. ‘‘Bāhirakasuttaṃ vā’’ti vuttattā attano suttampi atthena asamentaṃ na gahetabbaṃ. Paro ācariyavādantiādīsu dvīsu nayesu pamādalekhavasena tattha tattha āgataṭṭhakathāvacanaṃ theravādehi saddhiṃ yojetvā veditabbaṃ.

Atha panāyaṃ ācariyavādaṃ. Paro suttanti paravādinā ‘‘mūlabījaṃ nāma haliddi siṅgiveraṃ vacā…pe… bīje bījasaññī chindati vā chedāpeti vā bhindati vā…pe… āpatti pācittiyassāti (pāci. 91) tumhākaṃ pāṭhattā haliddigaṇṭhiṃ chindantassa pācittiya’’nti vutte sakavādī ‘‘yāni vā panaññāni atthi mūle sañjāyantī’’tiādiṃ dassetvā tassa aṭṭhakathāsaṅkhātena ācariyavādena paṭikkhipati. Na hi gaṇṭhimhi gaṇṭhi jāyatīti. Paro suttānulomanti paravādinā ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggahoti vacanassānulomato ‘amhākaṃ porāṇabhikkhū ekapāsāde gabbhaṃ thaketvā anupasampannena sayituṃ vaṭṭatīti tathā katvā āgatā, tasmā amhākaṃ vaṭṭatī’ti tumhesu eva ekaccesu vadantesu tumhākaṃ na kiñci vattuṃ sakkā’’ti vutte sakavādī ‘‘suttaṃ suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇa’’ntiādiaṭṭhakathāvacanaṃ dassetvā paṭisedheti. Paro attanomatinti ‘‘dvāraṃ vivaritvā anāpucchā sayitesu ke muccantī’’ti ettha pana dvepi janā muccanti yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti tumhākaṃ theravādattā aññe sabbepi yathā tathā vā nipannādayopi muccantīti paṭisedheti.

Atha panāyaṃ attanomatiṃ. Paro suttanti ‘‘āpattiṃ āpajjantī’’ti paravādinā gutte sakavādī ‘‘divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpattī’’tiādiaṭṭhakathāvacanaṃ (pārā. aṭṭha. 1.77) dassetvā ekabhaṅgena nipannādayopi muccantīti paṭisedheti. Athāyaṃ attanomatiṃ. Paro suttānulomanti ‘‘domanassaṃ pāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampītiādivacanehi (dī. ni. 2.360) saṃsandanato sadārapose doso tumhākaṃ natthi, tena vuttaṃ ‘puttadārassa saṅgaho’’’ti (khu. pā. 5.6; su. ni. 265) paravādinā vutte kiñcāpi sakavādī bahussuto na hoti, atha kho rāgasahiteneva akusalena bhavitabbanti paṭikkhipati. Sesesupi iminā nayena aññathāpi anurūpato yojetabbaṃ. Idaṃ sabbaṃ upatissattherādayo āhu. Dhammasiritthero pana ‘‘ettha paroti vutto aññanikāyiko, so pana attano suttādīniyeva āharati. Tāni sakavādī attano suttādimhi otāretvā sace sameti gaṇhāti, no ce paṭikkhipatī’’ti vadati.

Catubbidhavinayakathāvaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā

Sikkhāpadavibhaṅge pana kiñcāpi yo panāti anavasesapariyādānapadaṃ, tathāpi bhikkhūti iminā parapadena samānādhikaraṇattā tadanurūpānevassa vibhaṅgapadāni vuttāni. Bhikkhunibbacanapadāni tīṇi kiñcāpi sabhikkhubhāvassa, abhikkhubhāvassa cāti yassa kassaci pabbajitassa sādhāraṇāni, tathāpi ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassā’’ti evamādisuttaṃ nibbacanatthayuttova puggalo ‘‘āpatti saṅghādisesena dukkaṭassā’’ti (pārā. 389) ettha vatthu, na itaro gihibhūtoti dassanatthaṃ vuttaṃ. Sabbassapi vinayapiṭakassa sādhāraṇaṃ bhikkhulakkhaṇaṃ vatthuñhi bhagavā ārabhi. Yo pana suddho eva samāno kenaci kāraṇena gihiliṅge ṭhito, so attano sabhikkhubhāvattā eva vatthu hoti, asuddhopi bhikkhuliṅge ṭhitattāti ayamattho dassito hoti. Asuddhopi ñātakehi, paccatthikehi vā rājabhayādikāraṇena vā kāsāvesu saussāhova apanītakāsāvo vatthu eva puna kāsāvaggahaṇena theyyasaṃvāsakabhāvānupagamanato, bhikkhunibbacanatthe anikkhittadhurattāti vuttaṃ hoti. Yo pana liṅgatthenako bhikkhunibbacanatthaṃ sayañca ajjhupagato, saṃvāsaṃ thenento, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassāti ayampi attho dassito hoti.

‘‘Samaññāya bhikkhu paṭiññāya bhikkhū’’ti vacanadvayaṃ yathāvuttañca atthaṃ upabrūheti, antarā uppannāya niyatāya micchādiṭṭhiyā upacchinnakusalamūlo kevalāya samaññāya, paṭiññāya ca ‘‘bhikkhū’’ti vuccati, na paramatthatoti imaṃ atirekatthaṃ dīpeti. Kiṃ vuttaṃ hoti? ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāvajjānī’’ti āhaccabhāsitaṃ saṅgītittayāruḷhaṃ suttaṃ, aṭṭhakathāyampissa ‘‘micchādiṭṭhiparamā etesanti micchādiṭṭhiparamānī’’ti (a. ni. 1.310) vuttaṃ. Pañca ānantariyakammāni mahāsāvajjāni, micchādiṭṭhi pana mahāsāvajjatarāti adhippāyoti. Kasmā? Tesañhi paricchedo atthi, sabbabalavampi kappaṭṭhitikameva hoti, niyatamicchādiṭṭhiyā pana paricchedo natthi, tāya samannāgatassa bhavato vuṭṭhānaṃ natthi, tasmā ‘‘imassa bhikkhukaraṇā kusalā dhammā saṃvijjantī’’ti vā ‘‘suddhovāya’’nti vā na sakkā vattuṃ. ‘‘Diṭṭhivipattipaccayā dve āpattiyo āpajjatī’’ti vuttattā na sakkā ‘‘asuddho’’ti vā ‘‘aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno’’ti vā vattuṃ. Esa hi ubhopi pakkhe na bhajati, tena vuttaṃ ‘‘samaññāya, paṭiññāya ca bhikkhu, na paramatthato’’ti.

Kimatthaṃ panevaṃ mahāsāvajjāya niyatamicchādiṭṭhiyā pārājikaṃ bhagavā na paññapesīti? Dubbijānattā. Pakatiyāpesā diṭṭhi nāma ‘‘sammā’’ti vā ‘‘micchā’’ti vā duviññeyyā, pageva ‘‘niyatā’’ti vā ‘‘aniyatā’’ti vāti. Tattha pārājikāpattiyā paññattāya bhikkhū aññamaññaṃ asamadiṭṭhikaṃ pārājikaṃ maññamānā uposathādīni akatvā acireneva sāsanaṃ vināseyyuṃ, sayañca apuññaṃ pasaveyyuṃ suddhesupi bhikkhūsu vippaṭipattiyā paṭipajjanena. Tasmā upāyakusalatāya pārājikaṃ apaññāpetvā tassa ukkhepanīyakammaṃ, sammāvattañca paññāpetvā taṃ saṅghena asambhogaṃ, asaṃvāsañca akāsi. Bhagavā hi tassa ce esā diṭṭhi aniyatā, sammāvattaṃ pūretvā osāraṇaṃ labhitvā pakatatto bhaveyya. Niyatā ce, aṭṭhānametaṃ anavakāso, yaṃ so niyatamicchādiṭṭhiko sammāvattaṃ pūretvā osāraṇaṃ labhitvā pakatatto bhaveyya. Kevalaṃ ‘‘samaññāyabhikkhu paṭiññāyabhikkhū’’ti nāmamattadhārako hutvā paraṃ maraṇā ariṭṭho viya saṃsārakhāṇukova bhavissatīti imaṃ nayaṃ addasa.

Aṭṭhasu upasampadāsu tissovettha vuttā, na itarā pāṭipuggalattā, bhikkhūnaṃ asantakattā ca. Tattha hi ovādapaṭiggahaṇapañhabyākaraṇūpasampadā dvinnaṃ therānaṃ eva, sesā tisso bhikkhunīnaṃ santakāti idha nādhippetā, tissannampi upasampadānaṃ majjhe ‘‘bhadro bhikkhū’’tiādīni cattāri padāni vuttāni tissannaṃ sādhāraṇattā. Ehibhikkhubhāvena vā saraṇagamanañatticatutthena vā upasampanno hi bhadro ca sāro ca sekkho ca asekkho ca hoti, upasampadavacanaṃ pana nesaṃ sāvakabhāvadīpanatthaṃ. Ime eva hi āpattiṃ āpajjanti, na sammāsambuddhā, paccekabuddhā ca.

Ayaṃ imasmiṃ atthe adhippetoti ettha ca āpattiṃ āpajjituṃ bhabbā ñatticatuttheneva kammena upasampannā. Na hi aññe ehibhikkhusaraṇagamanaovādapaṭiggahaṇapañhabyākaraṇāhi upasampannā āpattiṃ āpajjituṃ bhabbā, tenete paṭikkhipitvā ‘‘ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti antimova vuttoti kira dhammasiritthero, taṃ ayuttaṃ. ‘‘Dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā cā’’ti (pari. 322) ettakameva vuttanti. Aññathā ehibhikkhuādayopi vattabbā siyuṃ. Kiñca bhiyyo ‘‘dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā’’ti sāmaññena vuttattā ca, apica āpattibhayaṭṭhānadassanato ca. Kathaṃ? Āyasmā sāriputto āvasathapiṇḍaṃ kukkuccāyanto na paṭiggahesi, cīvaravippavāsabhayā ca sabbaṃ ticīvaraṃ gahetvā nadiṃ taranto manaṃ vuḷho ahosi mahākassapo. Kiñca saraṇagamanūpasampadāya upasampanne ārabbha saddhivihārikavattādīni asammāvattantānaṃ nesaṃ dukkaṭāni ca paññattāni dissanti, tasmā dubbicāritametaṃ. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti paṭikkhittāya saraṇagamanūpasampadāya anuññātappasaṅgabhayāti upatissatthero, āpattiyā bhabbataṃ sandhāya tasmimpi vutte pubbe paṭikkhittāpi sā puna evaṃ vadantena anuññātāti bhikkhūnaṃ micchāgāho vā vimati vā uppajjati , tasmā na vuttāti vuttaṃ hoti, taṃ ‘‘bhikkhunī nāma ubhatosaṅghe upasampannā’’ti (pāci. 161) iminā sameti. Idañhi sākiyādīnaṃ anuññātaupasampadāya anuppabandhabhayā vuttaṃ.

Ayaṃ panettha amhākaṃ khanti – bhikkhu-padaniddesattā yattakāni tena padena saṅgahaṃ gacchanti, ye ca vinayapiṭake tattha tattha sandissanti sayaṃ āpattāpajjanaṭṭhena vā duṭṭhullārocanapaṭicchādanādīsu paresaṃ āpattikaraṇaṭṭhena vā, te sabbepi dassetvā idāni yadidaṃ tassa bhikkhu-padassa visesanatthaṃ vuttaṃ parapadaṃ ‘‘sikkhāsājīvasamāpanno’’ti, tassa vasena idaṃ vuttaṃ ‘‘ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti. So eva hi kammavācānantarameva sikkhāsājīvasamāpanno hoti tato paṭṭhāya sauddesasikkhāpadānaṃ uppattidassanato, tasseva ca sikkhāpaccakkhānaṃ dissati, netarassa. Tasseva ca sikkhāpaccakkhānaṃ sambhavati ‘‘ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā’’ti (mahāva. 71, 126) vatvā samādinnattā, tasseva ca upasampannasamanantarameva akaraṇīyanissayācikkhanadassanato, vinayaṃ pātimokkhaṃ uddesaṃ paccakkhāmītiādisikkhāpaccakkhānalakkhaṇapāripūrito cāti sikkhāpaccakkhānaṃ upādāya so eva idhādhippetoti vuttaṃ hoti.

Yasmā panassa sikkhāpaccakkhānaṃ sabbathā yujjati, tasmā ‘‘sikkhaṃ paccakkhāya taṃ taṃ vatthuṃ vītikkamantassa tato tato āpattito anāpatti, itarassa āpattī’’ti vattuṃ yujjati, tasmā ‘‘yattha yattha sāvajjapaññatti, anavajjapaññatti vā, ayaṃ imasmiṃ atthe adhippeto bhikkhūti vuccati, tattha tattha tadajjhācāratthenāyameva ñatticatutthena upasampanno adhippeto nāmā’’ti vattuṃ yujjatīti veditabbaṃ. Evaṃ sante yaṃ vuttaṃ ‘‘yāya kāyaci upasampadāya ayaṃ imasmiṃ ‘methunaṃ dhammaṃ paṭisevitvā pārājiko hotī’ti atthe bhikkhūti adhippeto’’ti, tampi na vattabbameva. Kathaṃ hoti? Virodhadosopi parihato hoti. Kathaṃ? Sace ñatticatutthena upasampanno eva idhādhippeto ‘‘bhikkhū’’ti ca ‘‘upasampanno’’ti ca, tena na upasampanno anupasampanno nāmāti katvā ñatticatutthakammato aññathā upasampannā nāma mahākassapattherādayo itaresaṃ anupasampannaṭṭhāne ṭhatvā sahaseyyapadasodhammāpattiṃ janeyyuṃ, omasanādikāle ca dukkaṭameva janeyyunti evamādiko virodhadoso parihato hotīti sabbaṃ ācariyo vadati. Maṅguracchavi nāma sāmo.

Yasmā te atimahanto jātimado cittaṃ pariyuṭṭhāti, tasmā tumhehi mama sāsane evaṃ sikkhitabbaṃ . ‘‘Sātasahagatā paṭhamajjhānasukhasahagatā asubhe ca ānāpāne cā’’ti gaṇṭhipade vuttaṃ. Uddhumātakasaññāti uddhumātakanimitte paṭiladdhapaṭhamajjhānasaññā. Rūpasaññāti pathavīkasiṇādirūpāvacarajjhānasaññā. So taṃ byākāsi ‘‘avibhūtā, bhante, uddhumātakasaññā avaḍḍhitabbattā asubhānaṃ, vibhūtā, bhante, rūpasaññā vaḍḍhitabbattā kasiṇāna’’nti. Pañcaupasampadakkamo mahāvaggā gahito. Ñatticatutthenāti ettha kiñcāpi ñatti sabbapaṭhamaṃ vuccati, tissannaṃ pana anussāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnā ñattitāsaṃ catutthāti katvā ‘‘ñatticatuttha’’nti vuccati. Byañjanānurūpameva aṭṭhakathāya ‘‘tīhi anussāvanāhi ekāya ca ñattiyā’’ti vuttaṃ, atthapavattikkamena padena pana ‘‘ekāya ñattiyā tīhi anussāvanāhī’’ti vattabbaṃ. Yasmā panettha ‘‘cattārimāni, bhikkhave, kammāni (mahāva. 384), cha imāni, bhikkhave, kammāni adhammakammaṃ vaggakamma’’nti (mahāva. 387) vacanato kuppakammampi katthaci ‘‘kamma’’nti vuccati tasmā ‘‘akuppenā’’ti vuttaṃ.

Yasmā akuppampi ekaccaṃ na ṭhānārahaṃ, yena appatto osāraṇaṃ ‘‘sosārito’’ti campeyyakkhandhake (mahāva. 395 ādayo) vuccati, tasmā ‘‘ṭhānārahenā’’ti vuttaṃ. Yadi evaṃ ‘‘ṭhānārahenā’’ti idameva padaṃ vattabbaṃ, na pubbapadaṃ iminā akuppasiddhitoti ce? Taṃ na, aṭṭhānārahena akuppena upasampanno imasmiṃ atthe anadhippetoti aniṭṭhappasaṅgato. Dvīhi panetehi ekato vuttehi ayamattho paññāyati ‘‘kevalaṃ tena akuppena upasampanno ayampi imasmiṃ atthe adhippeto ‘bhikkhū’ti, ṭhānārahena ca upasampanno ayampi imasmiṃ atthe adhippeto ‘bhikkhū’ti, kuppena upasampanno nādhippeto’’ti. Tenāyampi attho sādhito hoti ‘‘yo pana, bhikkhu, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno’’ti (pāci. 403) vacanato yāva na ñāyati, tāva samaññāyabhikkhupaṭiññāyabhikkhubhāvaṃ upagatopi na pubbe dassitasamaññāyabhikkhupaṭiññāyabhikkhu viya aññesaṃ bhikkhūnaṃ upasampannaṭṭhāne ṭhatvā omasanapācittiyādivatthu hoti, kevalaṃ anupasampannaṭṭhāne ṭhatvā ‘‘anupasampanne upasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassā’’tiādi (pāci. 47) āpattivatthumeva hutvā tiṭṭhati. Akuppena upasampanno pana pacchā pārājikopi jātito upasampannaṭṭhāne tiṭṭhatīti ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’tiādinā (mahāva. 109) nayena vuttesu pana vajjanīyapuggalesu koci puggalo ‘‘upasampanno’’ti vuccati, nopi upasampannaṭṭhāne tiṭṭhati, koci tiṭṭhatīti veditabbaṃ.

Ettha pana atthi kammaṃ akuppaṃ ṭhānārahaṃ, atthi ṭhānārahaṃ nākuppaṃ, atthi akuppañceva na ṭhānārahañca, atthi nākuppaṃ na ca ṭhānārahanti idaṃ catukkaṃ veditabbaṃ. Tattha paṭhamaṃ tāva vuttaṃ, tatiyacatutthāni pākaṭāni. Dutiyaṃ pariyāyena bhikkhunisaṅghato ekatoupasampannāya liṅgaparivatte sati labbhati. Tassa hi puggalassa pubbe sikkhamānakāle laddhaṃ ñatticatutthaupasampadākammaṃ kiñcāpi akuppañceva ṭhānārahañca, purisaliṅge pana pātubhūte ‘‘anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampada’’nti (pārā. 69) ettha apariyāpannattā tassa puggalassa kevalaṃ sāmaṇerabhāvāpattito kammaṃ dāni kuppaṃ jātanti vuccati. Liṅgaparivattena cīvarassa adhiṭṭhānavijahanaṃ viya tassa puggalassa bhikkhunisaṅghena katāya upasampadāya vijahanaṃ hotīti veditabbaṃ, aññathā so puggalo upasampanno bhikkhūti āpajjati. Atha vā liṅgaparivatte asatipitaṃ ekatoupasampadākammaṃ kuppati, yathāṭhāne na tiṭṭhati. Tasmā na tāva sā ‘‘bhikkhunī’’ti saṅkhyaṃ gacchati. Yasmā aññataraṃ pārājikaṃ dhammaṃ āpajjitvāpi anāpajjitvāpi uppabbajitukāmatāya gihiliṅgaṃ sādiyantiyā punapi upasampadā ubhatosaṅghe labbhati, tasmā tena pariyāyena ‘‘kuppatīti kuppa’’nti vuccati, yathāvuttakammadosābhāvato pana ‘‘ṭhānāraha’’nti. Bhikkhunī pana gihiliṅgaṃ sādiyantikāle na purisaliṅgapātubhāve sati bhikkhūsu upasampadaṃ labbhatīti sādhakaṃ kāraṇaṃ na dissati, sikkhaṃ paccakkhāya uppabbajitā ce, labhatīti eke, taṃ panāyuttaṃ bhikkhuniyā sikkhāpaccakkhanābhāvatoti amhākaṃ khantīti ācariyo. ‘‘Yathā ‘kattabba’nti vuttaṃ, tathā akate kuppatīti katvā karaṇaṃ satthusāsana’’nti gaṇṭhipade vuttaṃ. Yattha yattha ‘‘gaṇṭhipade’’ti vuccati, tattha tattha ‘‘dhammasirittherassa gaṇṭhipade’’ti gahetabbaṃ.

Sājīvapadabhājanīyavaṇṇanā

‘‘Mahābodhisattā niyatā’’ti vuttaṃ anugaṇṭhipade. Yattha ‘‘anugaṇṭhipade’’ti, tattha ‘‘vajirabuddhittherassā’’ti gahetabbaṃ. Sāvakabodhipaccekabodhisammāsambodhīti vā tīsu bodhīsu sammāsambodhiyaṃ sattā bodhisattā mahābodhisattā nāma. Pātimokkhasīlabahukattā, bhikkhusīlattā, kilesapidahanavasena vattanato, uttamena bhagavatā paññattattā ca adhikaṃ, buddhuppādeyeva pavattanato uttamanti aññatarasmiṃ gaṇṭhipade. Kiñcāpi paccekabuddhāpi dhammatāvasena pātimokkhasaṃvarasīlena samannāgatāva honti, tathāpi ‘‘buddhuppādeyeva pavattatī’’ti niyamitaṃ tena pariyāyenāti. Tenāha ‘‘na hi taṃ paññattiṃ uddharitvā’’tiādi. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha anadhippetaṃ. Na hi taṃ pātimokkhuddesena saṅgahitanti. Samantabhadrakaṃ kāraṇavacanaṃ sabbasikkhāpadānaṃ sādhāraṇalakkhaṇattā imissā anupaññattiyā ariyapuggalā ca ekaccaṃ āpattiṃ āpajjantīti sādhitametaṃ, tasmā ‘‘na hi taṃ samāpanno methunaṃ dhammaṃ paṭisevatī’’ti aṭṭhakathāvacanaṃ asamatthaṃ viya dissatīti? Nāsamatthaṃ, samatthameva yasmiṃ yasmiṃ sikkhāpade sāsā vicāraṇā, tassa tasseva vasena aṭṭhakathāya pavattito. Tathā hi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) udakukkhepasīmādhikāre ‘‘timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā’’ti vuttaṃ bhikkhunivibhaṅge āgatattā. Eseva nayo aññepi evarūpesu. Kimatthanti ce taṃ? Pāḷikkamānuvattanena pāḷikkamadassanatthaṃ. Tatridaṃ samāsato adhippāyadīpanaṃ – padasodhammasikkhāpadassa tikaparicchede upasampanne upasampannasaññī, anāpatti, akaṭānudhammasikkhāpadavasena upasampanne ukkhittake siyā āpatti, tathā sahaseyyasikkhāpadeti evamādi. Attho panettha parato āvi bhavissati.

Yaṃ vuttaṃ aṭṭhakathāyaṃ ‘‘tatopi ca maggaphalacittameva adhicittaṃ, taṃ pana idha anadhippeta’’nti ca, ‘‘tatopi ca maggaphalapaññāva adhipaññā, sā pana idha anadhippetā. Na hi taṃsamāpanno bhikkhu methunaṃ dhammaṃ paṭisevatī’’ti. ‘‘Tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti imāya pāḷiyā virujjhati. Ayañhi pāḷi adhisīlasikkhāva idha adhippetā, na itarāti dīpeti. Aṭṭhakathāvacanaṃ tāsampi tiṇṇaṃ lokiyānaṃ adhippetataṃ dīpeti. Ayaṃ panettha aṭṭhakathādhippāyo – tissopi lokiyā sikkhā imasmiṃ paṭhamapārājike sambhavanti, kālenāpi adhicittapaññālābhī bhikkhu tathārūpaṃ asappāyaṃ paccayaṃ paṭicca tato tato adhicittato, adhipaññāto ca āvattitvā sīlabhedaṃ pāpuṇeyyāti ṭhānametaṃ vijjati, na lokuttaracittapaññālābhī, ayaṃ nayo itaresupi sabbesu adinnādānādīsu sacittakesu labbhati, acittakesu pana itaropi. Tathāpi kevalaṃ vinayapiṭakassa, pātimokkhasīlassa ca saṅgāhakattā ‘‘sikkhaṃ appaccakkhāyā’’ti imasmiṃ uttarapade paccakkhānārahā adhisīlasikkhāva lokiyāti dassanatthaṃ pāḷiyaṃ ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti vuttanti veditabbaṃ.

Ettha sikkhāti kāyavacīduccaritato viratī ca cetanā ca, aññatra cetanāyeva veditabbā. Sikkhāpadanti sauddesasikkhāpadaṃ, ekaccaṃ anuddesasikkhāpadañca labbhati. Cittassa adhikaraṇaṃ katvāti tasmiṃ sikkhatīti adhikaraṇatthe bhummanti dassanatthaṃ vuttaṃ. Yathāsikkhāpadanti paccavekkhaṇavasena vuttaṃ. Sīlapaccavekkhaṇāpi hi sīlameva, tasmā suppaṭicchannādicārittesu virativippayuttacetanaṃ pavattentopi sikkhaṃ paripūrentotveva saṅkhyaṃ gacchati. ‘‘Sampajānamusāvāde pācittiya’’nti (pāci. 2) vuttamariyādaṃ avītikkamanto ‘‘tasmiñca sikkhāpade sikkhatī’’ti vuccati. Aññatarasmiṃ pana gaṇṭhipade vuttaṃ ‘‘sikkhāti taṃ sikkhāpadaṃ sikkhanabhāvena pavattacittuppādo. Sājīvanti paññatti. Tadatthadassanatthaṃ pubbe methunasaṃvarassetaṃ adhivacana’’nti. Yasmā sikkhāya guṇasammatāya puññasammatāya tantiyā abhāvato lokassa dubbalyāvikammaṃ tattha na sambhavati. Patthanīyā hi sā, tasmā ‘‘yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvā’’ti vuttaṃ. Āṇāya hi dubbalyaṃ sambhavatīti āyasmā upatisso.

Sikkhāpaccakkhānakathāvaṇṇanā

Etthayāmīti amukasmiṃ titthāyatane, gharādimhi vā. Bhāvavikappākārenāti ‘‘ahaṃ assa’’nti āgatattā yaṃ yaṃ bhavitukāmo, tassa tassa bhāvassa vikappākārena, bhikkhubhāvato aññabhāvavikappākārenāti adhippāyo.

46.Handāti vacasāyeva. Gihibhāvaṃ patthayamānotiādipadehi cittaniyamaṃ dasseti. Ekeneva cittena sikkhāpaccakkhānaṃ hoti, na tadabhāvenāti.

51.Buddhaṃ dhammantiādipadehi khettaniyamaṃ dasseti. Tattha ādito cuddasahi padehi sabhāvapariccāgo, pacchimehi aṭṭhahi bhāvantarādānañca dassitaṃ hoti. Paccakkhāmi dhārehīti etehi kālaniyamaṃ dasseti. Vadatīti iminā padena payoganiyamaṃ dasseti. Viññāpetīti iminā vijānananiyamaṃ dasseti. Ummattako sikkhaṃ paccakkhāti, ummattakassa santike sikkhaṃ paccakkhātītiādīhi puggalaniyamaṃ dasseti. Ariyakena milakkhassa santike sikkhaṃ paccakkhātītiādīhi pana puggalādiniyamepi sati vijānananiyamāsambhavaṃ dasseti. Tattha ‘‘yāya milakkhabhāsāya kālaniyamo natthi, tāyapi bhāsāya kālaniyamatthadīpane sati sikkhāpaccakkhānaṃ ruhatīti no matī’’ti ācariyo. Davāyātiādīhi khettādiniyame satipi cittaniyamābhāvena na ruhatīti dasseti. Sāvetukāmo na sāvetīti cittaniyamepi sati payoganiyamābhāvena na ruhatīti dasseti. Aviññussasāveti, viññussa na sāvetīti cittakhettakālapayogapuggalavijānananiyamepi sati yaṃ puggalaṃ uddissa sāveti, tasseva savane na ruhati, na aññassāti dassanatthaṃ vuttaṃ, tena vuttaṃ aṭṭhakathāyaṃ ‘‘yadi ayameva jānātūti ekaṃ niyametvā āroceti, tañce so eva jānāti, paccakkhātā hoti sikkhā. Atha so na jānāti…pe… appaccakkhātā hoti sikkhā’’ti. Sabbaso vā pana na sāveti, appaccakkhā hoti sikkhāti cittādiniyameneva sikkhā paccakkhātā hoti, na aññathāti dassanatthaṃ vuttaṃ. Ettāvatā ‘‘sikkhā…pe… dubbalyaṃ anāvikatvā’’ti padassa padabhājanaṃ tīhi ākārehi dassitaṃ hoti. Tattha dve amissā, pacchimo eko missoti veditabbo. Teneva vacībhedenāti tadatthadīpanamattaṃ vacanaṃ sutvāva teneva vacībhedena jānāpetīti attho. Cittasampayuttanti paccakkhātukāmatācittasampayuttaṃ. Samayaññū nāma tadadhippāyajānanamattena hoti.

53.Vaṇṇapaṭṭhānaṃ buddhaguṇadīpakaṃ suttaṃ. Upāligahapatinā vuttā kira upāligāthā. Paññāṇaṃ saññāṇanti atthato ekaṃ, tasmā bodhipaññāṇanti bodhisaññāṇaṃ, bodhibījanti vuttaṃ hoti.

Dvinnampi niyametvāti ettha ‘‘dvīsupi jānantesu eva paccakkhāmīti adhippāyena vutte tesu eko ce jānāti, na paccakkhātā hotī’’ti aññatarasmimpi gaṇṭhipade vuttaṃ, taṃ aṭṭhakathāya na sameti. ‘‘Gihī homī’’ti vā ‘‘gihimhī’’ti vā vutte kiñcāpi vattamānavacanaṃ hoti. ‘‘Dhārehī’’ti atthābhāvā ca ‘‘dhārehī’’ti vutte ca parassupari gacchati, tasmā na hoti. Sandiṭṭhikaṃ dhammanti sabbattha dhammavacanaṃ vuttaṃ yaṃ sandhāya ‘‘sandiṭṭhika’’nti vadati, taṃ pakāsetuṃ. Aññathā ‘‘vijitavijayaṃ paccakkhāmī’’ti vutte cakkavattiādīsupi tappasaṅgato buddhasaddopi avasāne vattabbo bhaveyya. Ācariyavevacanesu pana yo maṃ pabbājesītiādi upajjhaṃ aggahetvā, paraṃ vā uddissa pabbajitaṃ sandhāya vuttanti. Okallakoti kapaṇādhivacanaṃ. Moḷibaddhoti sikhābaddho, omukkamakuṭo vā. Cellako athero. Ceṭako majjhimo. Moḷigallo mahāsāmaṇero. Manussaviggahanāgādīnaṃ nāgarūpādīnaṃ vā santike, bhāsājānanakinnarādīnaṃ vā. ‘‘Devatā nāma mahāpaññā’’ti kira pāṭho. Davāyāti sahasā. Ravābhaññenāti khalitabhaññena. Akkharasamayānañhi nābhiññātāya vā karaṇānaṃ avisadatāya vā hoti ravābhaññaṃ. Avidheyyindriyatāya ‘‘potthakarūpasadisassā’’ti vuttaṃ, garumedhassa mandapaññassa. Kittāvatā pana garumedho hotīti ce? Samaye akovidatāya.

Sikkhāpaccakkhānakathāvaṇṇanā niṭṭhitā.

Mūlapaññattikathāvaṇṇanā

55. ‘‘Paṭisevatināmā’’ti padaṃ mātikāyaṃ natthi, tasmā ‘‘paṭiseveyyāti etthā’’tiādimāha. ‘‘Eso methunadhammo nāmā’’ti sabbapāḷipotthakesu, aṭṭhakathāyaṃ ‘‘eso vuccati methunadhammo nāmā’’ti uddhaṭā. Itthiyā nimittena attano nimittanti duviññeyyametaṃ dassitaṃ. Attano nimittena itthiyā nimittaṃ suviññeyyattā na dassitaṃ. Cattāri ṭhānāni muñcitvāti ettha abbhantaratalaṃ chupantaṃyeva sandhāya vuttaṃ, acchupantaṃ nīharantassa anāpatti. Majjhanti aggappadesaṃ. Uparibhāgamajjhanti uparibhāgassa aggappadesaṃ. Naṭṭhakāyappasādanti ettha upahatindriyassa āpattisambhavato idhāpi āpattīti ce? Neti dassanatthaṃ ‘‘matacammaṃ vā’’tiādi vuttaṃ. Matacammañhi anupādinnaṃ, upādinne eva pārājikāpatti. Apidhāya appaṭicchādetvā. Yathā dantā na dissanti, tathā pidhāyeva nisīditabbanti adhippāyo.

Gonasoti goṇapiṭṭhiko maṇḍalasappo, yassa piṭṭhe lohitakāni maṇḍalāni dissanti. Kalalaparicayavāricāramacchaggahaṇena kiñcāpi samudde mahāmukhā hatthisarīrampi ekappahārena gilituṃ samatthā tato mahantatarā ca gahitā honti, tesaṃ mukhādīsu methunadhammo na sambhavatīti tattha ṭhānaparicchedo natthīti eke, vicāretvā gahetabbaṃ. Etameva hīti anantaraṃ sandhāya. Saddhiṃ yojanāya akkharayojanāya. ‘‘Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāmāti vuttattā sabbasikkhāpadaṃ sabbabhikkhūhi sikkhitabbaṃ. Na hi kassaci ūnamadhikaṃ vā atthī’’ti tassa gaṇṭhipade vuttaṃ. Parivāre pana –

‘‘Na ukkhittako na ca pana pārivāsiko,

Na saṅghabhinno na ca pana pakkhasaṅkanto;

Samānasaṃvāsakabhūmiyā ṭhito,

Kathaṃ nu sikkhāya asādhāraṇo siyā’’ti. (pari. 479) –

Vuttaṃ. Tadaṭṭhakathāya ca ‘‘ayaṃ pañhā nahāpitapubbakaṃ sandhāya vuttā. Ayañhi khurabhaṇḍaṃ pariharituṃ na labhati, aññe labhanti. Tasmā sikkhāya asādhāraṇo’’ti vuttaṃ. Taṃ sabbaṃ yathā saṃsandati sameti, tathā veditabbaṃ . Bhikkhunīnaṃyeva sādhāraṇāni sikkhāpadānipi bhikkhu sikkhati, evamaññopi anhāpitapubbako bhikkhu taṃ sikkhāpadaṃ sikkhati eva tadatthakosallatthanti katvā sabbampi sikkhāpadaṃ samasikkhatā nāmāti. Yaṃ taṃ vuttanti sambandho. ‘‘Tisso itthiyo’’tiādivibhaṅgotaṃniyāmakotilakkhaṇattā vatthuniyamanatthaṃ vuttaṃ. Tena amanussitthippasaṅgena kate suvaṇṇarajatādimaye paṭikkhipati. Ito paṭṭhāya ye ca ‘‘tayo atthavase paṭicca vibhaṅgo pavattatī’’ti pubbe vuttā, te yathāsambhavaṃ yojetvā veditabbā.

Paṭhamacatukkakathāvaṇṇanā

57.Āpatti pārājikā assa hotīti ettha yasmā sā akusalā āpatti tassa bhikkhuno sīlasambhavaṃ abhibhavati, rāgābhibhave tasmiṃ pārājikāti laddhanāmā pubbabhāge āpannā dukkaṭathullaccayādayo āpattiyo abhibhavitvā vināsetvā sayamevekā assa. Vatthunā sabhāgāhi vā asabhāgāhi vā aññāhi pārājikattena samānajātikāhi āpattīhi sayaṃ nābhibhavīyatīti eke. Taṃ taṃ pubbe vicāritameva. Yadā pana catassopi pārājikāpattiyo ekato honti, tadā tā tassa bhikkhuno bhikkhubhāvaṃ abhibhavanti, abhikkhuṃ karonti, anupasampannaṃ karonti, samaññāyapi bhikkhu na hoti. Omasavādapācittiyaṃ na janetīti eke. Dutiyena atthavikappena pārājikassa dhammassa patti sampatti āpattīti attho saṅgahito hotīti katvā āpattisampattivādīnaṃ saṅgahito hoti, yujjati cesā parasāpekkhā. Sāpattiko nāma so bhikkhu hoti, aññathā tassa khaṇabhaṅgena anāpattiko bhaveyya, na ca hotīti. Kadā pana hotīti? Yadā kālaṃ karoti, yadā ca sikkhaṃ paccakkhāya sāmaṇerādibhūmiyaṃ tiṭṭhati. Yadi evaṃ sikkhāya paccakkhātāya pārājikāpatti paccakkhātā hoti sikkhā cāti ubhayaṃ tassa ekato atthi, saṅghādisesādiāpatti sikkhāpaccakkhānena kiṃ na paccakkhātā, puna upasampannena desāpetabbā. Sikkhāpaccakkhānaṃ āpattivuṭṭhānaṃ jātaṃ, abhikkhu āpattito vuṭṭhāti, gahaṭṭho vuṭṭhāti, sāmaṇero vuṭṭhāti, tato vinayavirodhā na vuṭṭhāti. Hañci pana vuṭṭhāti gahaṭṭho, sāmaṇero vā sīlasampannova jhānalābhī assa, sotāpattiphalassa vā arahattaphalassa vā lābhī assa, pārājikāpattiyā sāpattiko arahā assa. Ukkhittako uppabbajito vā parivāsāraho mānattāraho uppabbajito vā sīlasampanno jhānalābhī assa, sotāpattiphalassa, arahattaphalassa vā lābhī assa, sāpattiko santarāyiko arahā assa, so puna upasampanno parivāsaṃ, mānattaṃ vā datvā abbhetabbo ukkhittako osāretabboti samāno ayaṃ upalabbhoti.

Ayaṃ panettha vinicchayo – pārājikaṃ dhammaṃ āpanno yāva bhikkhubhāvaṃ paṭijānāti sādiyati saṃvāsaṃ, santarāyikattā uposathadivasādīsu gahaṭṭhassa viya sayameva sīlaṃ samādiyantassapi na sīlasamādānaṃ ruhati, pageva jhānādīni. So ce bhikkhubhāvaṃ na sādiyati na paṭijānāti saṃvāsaṃ na sādiyati, kevalaṃ bhikkhūnaṃ āvikatvā rājavericorādibhayena kāsāvaṃ na pariccajati, anupasampannova hoti sahaseyyādiṃ janeti, sīlassa ca jhānādīnañca bhāgī hoti. Vuttañhetaṃ bhagavatā –

‘‘Āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā hissa phāsu hoti, paṭhamassa jhānassa adhigamāyā’’tiādi (mahāva. 134-135).

Tattha santī āpattīti sāvasesānavasesappabhedā sabbāpi āpatti āpannā adhippetā. Evaṃ santepi pageva gahaṭṭhādibhūmiyaṃ ṭhito jhānādīnaṃ bhāgī assa suddhante ṭhitattā, yo pana ukkhittako anosārito, garudhammaṃ vā āpajjitvā avuṭṭhito sikkhaṃ paccakkhāya gahaṭṭhādibhūmiyaṃ ṭhito, na so jhānādīnaṃ bhāgīyeva bhavati na suddhante ṭhitattā, sakaraṇīyattā ca, teneva bhagavatā ‘‘so puna upasampanno osāretabbo’’ti vuttaṃ, tasmā tassa puggalassa te bhikkhukāle āpannā antarāyikā dhammā vippaṭisāraṃ janayitvā avippaṭisāramūlakānaṃ pāmojjādīnaṃ sambhavaṃ nivārenti, no sakāsāvesuyeva. No ce nivārenti, sambhavati. Garukaṃ āpajjitvā bhikkhūnaṃ āvikatvā ce uppabbajito, pakatatto hutvā uppabbajitoti katvā jhānādīnaṃ bhāgī assa ‘‘āvikatā hissa phāsu hotī’’ti vuttattā. Pageva bhikkhukāle, na tveva ukkhittako sakaraṇīyattāti eke. Tadanuvattanako pana taṃ laddhiṃ pahāya bhāgī assa. Na, bhikkhave, sagahaṭṭhāya parisāya (mahāva. 154) sikkhāpaccakkhātakassa antimavatthuṃ ajjhāpannakassa nisinnaparisāyāti (mahāva. 183) ettha gahaṭṭho nāma pakatiyā gihiliṅge ṭhito. Sikkhaṃ paccakkhāya bhikkhuliṅge ṭhito sikkhāpaccakkhātako. So sakāsāvesu sāpekkhattā sāmaṇerabhāvaṃ patthayamāno teneva liṅgena tīhi saraṇagamanehi sāmaṇero hoti. Antimavatthuṃ ajjhāpanno saṃvāsaṃ sādiyantopi pacchā pubbe vuttakkamena asādiyitvā sāmaṇerabhāvaṃ patthayamāno sikkhāpaccakkhātako viya tīhi saraṇagamanehi sāmaṇero hoti, na puna kāsāvaṃ paṭiggāhāpetabbo bhikkhūhi paṭhamaṃ dinnaliṅgeyeva ṭhitattā. Yo pana pārājiko codiyamāno parājitvā ‘‘handa, bhante, sāmaṇero bhavāmi, saraṇāni dethā’’ti vadati, ‘‘sādhu gaṇhāhī’’ti na vattabbo, gihiliṅge ṭhapetvā puna kāsāyāni paṭiggāhāpetvā pabbājetabbo. ‘‘Idaṃ pana sabbaṃ attano matiyā vuttattā vicāretvā gahetabba’’nti ācariyo vadati. Pavesanaṃ nāma aṅgajātaṃ pavesentassa aṅgajātena samphusanaṃ. Paviṭṭhaṃ nāma yāva mūlā pavesentassa vippakatakāle vāyāmakālo. Sukkavissaṭṭhisamaye aṅgajātaṃ ṭhitaṃ nāma. Uddharaṇaṃ nāma nīharaṇakālo. Gaṇṭhipade pana ‘‘vāyāmato oramitvā ṭhānaṃ ṭhitaṃ nāmā’’ti vuttaṃ, taṃ asaṅkarato dassanatthaṃ vuttaṃ. Pavesanapaviṭṭhauddharaṇakālesupi sukkavissaṭṭhi hotiyeva.

Paṭhamacatukkakathāvaṇṇanā niṭṭhitā.

Ekūnasattatidvisatacatukkakathāvaṇṇanā

59-60. ‘‘Mataṃ yebhuyyena akkhāyita’’nti vacanato amataṃ yebhuyyena khāyitampi pārājikavatthumevāti dasseti. Sabbaso khāyitaṃ, uppāṭitaṃ vā thullaccayavatthumevāti dasseti, tathā ‘‘yebhuyyena khāyita’’nti vacanato mataṃ sabbakhāyitaṃ, uppāṭitaṃ vā dukkaṭavatthūti dasseti. Na ca sāvasesaṃ paññapenti. Kiṃ kāraṇā? Idañhi sikkhāpadaṃ lokavajjaṃ, na paṇṇattivajjaṃ. Tattha sikkhāpadanti pārājikaṃ adhippetaṃ. Tattha thullaccayampi hi lokavajjaṃ, na paṇṇattivajjaṃ. Atha vā ubhayampi anavasesaṃ paññattaṃ. Pārājikakhette hi heṭṭhimakoṭiṃ pāpetvā ṭhapite tato paraṃ thullaccayanti paññattameva hoti. Tattha thullaccayakhettampi pārājikakhettaṃ viya heṭṭhimaparicchedena vuttanti veditabbaṃ. Upaḍḍhakkhāyite thullaccayanti yattha nimittaṃ khāyitaṃ, taṃ dukkaṭavatthūti veditabbaṃ. Etthāha – paṇṇattivajjaṃ kiṃ sāvasesameva bhagavā paññāpetīti? Na. Ekaṃsato pana yathāsambhavaṃ tattha tattha pakāsayissāma, kimatthaṃ pana bhagavā upaḍḍhakkhāyite pārājikaṃ na paññāpesīti ayaṃ tāva apucchā buddhavisayattā vinayapaññattiyā. Idaṃ panettha kāraṇapatirūpakaṃ ‘‘upaḍḍhabhāvassa dubbinicchayattā’’ti. Yebhuyyena khāyitaṃ nāma vaccamaggapassāvamaggamukhānaṃ catūsu koṭṭhāsesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsapariyosānā khāditaṃ, tatiyakoṭṭhāsaṃ atikkamma yāva catutthakoṭṭhāsapariyosānā dukkaṭavatthu.

Yadipi nimittaṃ sabbaso khāyitanti ‘‘jīvamānakasarīraṃyeva sandhāya vutta’’nti vadanti, taṃ vīmaṃsitvā gahetabbaṃ. Allasarīreti abhinave, akuthite vā manussānaṃ jīvamānasarīre akkhināsādīsu thullaccayameva. Tiracchānagatānaṃ hatthiassādīnaṃ nāsāya vatthikose ca thullaccayanti ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti imāya pāḷiyā atthavisesenettha vuttaṃ. Upakacchakādīsu dukkaṭaṃ, sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ, avasesasarīrepi dukkaṭamevāti idaṃ vinītavatthusmiṃ ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti . ‘‘Alaṃ bhagini netaṃ kappatī’’ti (pārā. 79) iminā tāva methunarāgābhāvo dassito hoti. ‘‘Ehi, bhante, ūruntarikāya ghaṭṭehi…pe… so bhikkhu tathā akāsī’’ti iminā tāva mocanassādo dassito hoti, tenevāha bhagavā ‘‘āpatti saṅghādisesassā’’ti. ‘‘Yo pana methunarāgena ūruntarikāya ghaṭṭeti, tassa dukkaṭa’’nti siddhanti katvā vuttaṃ.

Manussānaṃ akkhikaṇṇavaṇādi thullaccayavatthu, tiracchānagatānaṃ dukkaṭavatthūti ettha duviññeyyo pāḷileso, tasmā ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti vacanato rattacittena akkhikaṇṇavaṇaṃ chupantassa dukkaṭanti siddhanti ayaṃ cammakkhandhake pāḷilesoti veditabbo. ‘‘Jīvamānakapurisassāti jīvamānakasaddo mate vattabbameva natthīti ñāpanatthaṃ vutto’’ti vadanti. Mahāaṭṭhakathāyaṃ panāti idaṃ kiñcāpi ‘‘katvā mahāaṭṭhakathaṃ sarīra’’nti vuttaṃ, atha kho sesaaṭṭhakathāsu ‘‘methunarāgena mukhenā’’ti vacanābhāvato tattheva bhāvato taṃ vacanaṃ pāḷivacanena saṃsanditvā dassanatthaṃ vuttaṃ. Anugaṇṭhipade pana ‘‘taṃ sabbampīti mahāaṭṭhakathāyameva methunarāgena itthiyā nimittaṃ appavesento chupati, thullaccaya’’nti ca vuttaṃ. ‘‘Methunarāgena mukhenā’’tipi katthaci, pāḷiyaṃ avisesena ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabba’’nti vuttaṃ, tasmā ‘‘taṃ sabba’’nti vuttaṃ. Purimaṃ pasaṃsantīti tiracchānagati…pe… vuttanayeneva thullaccayaṃ, kāyasaṃsaggarāgena dukkaṭantiādiaṭṭhakathāvacanehi saṃsandanato. ‘‘Taṃ sabbampi…pe… purimaṃ pasaṃsantī’’ti idaṃ saṅgītito pacchā sīhaḷadīpakehi ācariyehi pāḷiyā, aṭṭhakathāyañca vuttavacanaṃ saṃsanditvā vuttavinicchayoti vuttaṃ. Ettha itarathā hīti pakatimukhena. Kasmā dukkaṭanti ce? ‘‘Aṅgulibījādīni pavesentassa dukkaṭa’’nti vuttattā yuttaṃ. Tiracchānagatitthiyā passāvamagganti ettha mahāaṭṭhakathāyampi pubbe ‘‘nimitta’’nti vatvā ettha ‘‘passāvamagga’’nti vuttattā avasesanimitte dukkaṭanti yuttaṃ viya dissati. Vuttanayenevāti methunarāgena. Thullaccayanti ca khandhake passāvanimittavasenevāgatattā upaparikkhitvā gahetabbaṃ.

Ekūnasattatidvisatacatukkakathāvaṇṇanā niṭṭhitā.

Santhatacatukkabhedakakathāvaṇṇanā

61-2.Itthinimittaṃ khāṇuṃ katvāti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ vā katvā atirittaṃ vā khāṇuṃ ghaṭṭentassa dukkaṭaṃ pavesābhāvā. Īsakaṃ anto pavesetvā ṭhitaṃ khāṇumeva ce aṅgajātena chupati, pārājikaṃ. ‘‘Uppalagandhā uppalabhāvā’’tipi dīpavāsino paṭhanti kira. Suttaṃ bhikkhumhīti sevanacittaṃ upaṭṭhiteti (pārā. 57) ettha viya. ‘‘Suttabhikkhumhī’’ti ca paṭhanti, taṃ ujukameva.

Santhatacatukkabhedakakathāvaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Pakiṇṇake yāni sikkhāpadāni ‘‘kiriyānī’’ti vuccanti, tesaṃ vasena kāyo, vācā ca saha viññattiyā veditabbā. Akiriyānaṃ vasena vinā viññattiyā veditabbā, cittaṃ panettha appamāṇaṃ bhūtārocanasamuṭṭhānassa kiriyattā, acittakattā ca. Tattha kiriyā āpattiyā anantaracittasamuṭṭhānā veditabbā. Aviññattijanakampi ekaccaṃ bāhullanayena ‘‘kiriya’’nti vuccati, yathayidaṃ paṭhamapārājikaṃ viññattiyā abhāvepi ‘‘so ce sādiyati, āpatti pārājikassā’’ti hi vuttaṃ ‘‘na sādiyati anāpattī’’ti ca. Viññattisaṅkhātāpi kiriyā vinā sevanacittena na hoti cittajattā, vikārarūpattā, cittānuparivattikattā ca. Tasmā kiriyāsaṅkhātamidaṃ viññattirūpaṃ itaraṃ cittajarūpaṃ viya janakacittena vinā na tiṭṭhati, itaraṃ saddāyatanaṃ tiṭṭhati, tasmā kiriyāya sati ekantato tajjanakaṃ sevanacittaṃ atthiyevāti katvā na sādiyati anāpattīti na yujjati. Yasmā viññattijanakampi samānaṃ sevanacittaṃ na sabbakālaṃ viññattiṃ janeti, tasmā vināpi viññattiyā sayaṃ uppajjatīti katvā ‘‘sādiyati, āpatti pārājikassā’’ti vuttaṃ. Nuppajjati ce, na sādiyati nāma, tassa anāpatti, teneva bhagavā ‘‘kiṃcitto tvaṃ bhikkhū’’ti citteneva āpattiṃ paricchindati, na kiriyāyāti veditabbaṃ. Ettāvatā cha āpattisamuṭṭhānāni, tāni eva āpattikarā dhammā nāmāti ca, catūhākārehi āpattiṃ āpajjati kāyena vācāya kāyavācāhi kammavācāya āpajjatīti ca etāni suttapadāni avirodhitāni honti, aññathā virodhitāni. Kathaṃ? Yañhi āpattiṃ kammavācāya āpajjati, na tattha kāyādayoti āpannaṃ, tato kammavācāya saddhiṃ āpattikarā dhammā sattāti āpajjati, atha tatthāpi kāyādayo ekato vā nānāto vā labbhanti. ‘‘Catūhi ākārehī’’ti na yujjati, ‘‘tīhākārehi āpattiṃ āpajjatī’’ti vattabbaṃ siyāti evaṃ virodhitāni honti. Kathaṃ avirodhitānīti? Saviññattikāviññattikabhedabhinnattā kāyādīnaṃ. Yā kiriyā āpatti, taṃ ekaccaṃ kāyena saviññattikena āpajjati , ekaccaṃ saviññattiyā vācāya, ekaccaṃ saviññattikāhi kāyavācāhi āpajjati. Yā pana akiriyā āpatti, taṃ ekaccaṃ kammavācāya āpajjati, tañca kho avasiṭṭhāhi aviññattikāhi kāyavācāhiyeva, na vinā ‘‘no ce kāyena vācāya paṭinissajjati, kammavācāpariyosāne āpatti saṅghādisesassā’’ti (pārā. 414, 421) vacanato. Avisesena vā ekaccaṃ āpattiṃ kāyena āpajjati, ekaccaṃ vācāya, ekaccaṃ kāyavācāhi. Yaṃ panettha kāyavācāhi, taṃ ekaccaṃ kevalāhi kāyavācāhi āpajjati, ekaccaṃ kammavācāya āpajjatīti ayamattho veditabboti evaṃ avirodhitāni honti.

Tatrāyaṃ samāsato atthavibhāvanā – kāyena āpajjatīti kāyena saviññattikena akattabbaṃ katvā ekaccaṃ āpajjati, aviññattikena kattabbaṃ akatvā āpajjati, tadubhayampi kāyakammaṃ nāma. Akatampi hi loke ‘‘kata’’nti vuccati ‘‘idaṃ dukkaṭaṃ mayā, yaṃ mayā puññaṃ na kata’’nti evamādīsu, sāsane ca ‘‘idaṃ te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavantaṃ na pucchī’’tiādīsu (cūḷava. 443), evamidha vinayapariyāye kāyena akaraṇīyampi ‘‘kāyakamma’’nti vuccati, ayameva nayo vācāya āpajjatītiādīsu. Tattha samuṭṭhānaggahaṇaṃ kattabbato vā akattabbato vā kāyādibhedāpekkhameva āpattiṃ āpajjati, na aññathāti dassanatthaṃ. Kiriyāggahaṇaṃ kāyādīnaṃ saviññattikāviññattikabhedadassanatthaṃ. Saññāggahaṇaṃ āpattiyā aṅgānaṅgacittavisesadassanatthaṃ, tena yaṃ cittaṃ kiriyālakkhaṇe, akiriyālakkhaṇe vā sannihitaṃ, yato vā kiriyā vā akiriyā vā hoti, na taṃ avisesena āpattiyā aṅgaṃ vā anaṅgaṃ vā hoti, kintu yāya saññāya ‘‘saññāvimokkha’’nti vuccati, tāya sampayuttaṃ cittaṃ aṅgaṃ, itaraṃ anaṅganti dassitaṃ hoti. Idāni yena cittena sikkhāpadaṃ sacittakaṃ hoti, yadabhāvā acittakaṃ, tena tassa avisesena sāvajjattā lokavajjabhāvova vuccati, kintu sāvajjaṃyeva samānaṃ ekaccaṃ lokavajjaṃ ekaccaṃ paṇṇattivajjanti dassanatthaṃ lokavajjaggahaṇaṃ. Cittameva yasmā ‘‘lokavajja’’nti vuccati, tasmā manokammampi siyā āpattīti aniṭṭhappasaṅganivāraṇatthaṃ kammaggahaṇaṃ. Yaṃ panettha akiriyālakkhaṇaṃ kammaṃ, taṃ kusalattikavinimuttaṃ siyāti aniṭṭhappasaṅganivāraṇatthaṃ kusalattikaggahaṇaṃ. Yā panettha abyākatā āpatti, taṃ ekaccaṃ avedanampi saññāvedayitanirodhasamāpanno āpajjatīti katvā vedanāttikaṃ ettha na labbhatīti aniṭṭhappasaṅganivāraṇatthaṃ vedanāttikaggahaṇaṃ katanti veditabbaṃ. Sikkhāpadañhi sacittakapuggalavasena ‘‘ticittaṃ tivedana’’nti laddhavohāraṃ acittakenāpannampi ‘‘ticittaṃ tivedana’’micceva vuccati. Tatridaṃ suttaṃ ‘‘atthāpatti acittako āpajjati acittako vuṭṭhāti (pari. 324). Atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhātī’’tiādi (pari. 470). Anugaṇṭhipade pana ‘‘saññā sadā anāpattimeva karoti, cittaṃ āpattimeva, acittakaṃ nāma vatthuavijānanaṃ, nosaññāvimokkhaṃ vītikkamajānanaṃ, idametesaṃ nānatta’’nti vuttaṃ.

Sabbasaṅgāhakavasenāti sabbasikkhāpadānaṃ saṅgahavasena. Bhikkhuniyā cīvaradānādi kiriyākiriyato. Jātarūparajatapaṭiggahaṇādi siyā kiriyato. Upanikkhittāpaṭikkhepe siyā akiriyato. Desitavatthukapamāṇātikkantakuṭikaraṇe siyā kiriyato, adesitavatthukapamāṇātikkantakaraṇe siyā kiriyākiriyato. Yaṃ cittaṅgaṃ labhatiyevāti kāyacittaṃ vācācittanti evaṃ. Vināpi cittenāti ettha vināpi cittena sahāpi cittenāti adhippāyo. Yo so saviññattiko, aviññattiko ca vutto kāyo, tassa kammaṃ kāyakammaṃ, tathā vacīkammaṃ. Tattha saviññattiko kāyo uppattiyā kammaṃ sādheti, itaro anuppattiyā. Tathā vācāti veditabbaṃ, sikkhāpadanti ‘‘yo tattha nāmakāyo padakāyo’’ti vacanato vītikkame yujjatīti vuttaṃ. ‘‘Hasituppādavoṭṭhabbanānipi āpattisamuṭṭhāpakacittāni. Idampi na mayā paricchinnanti hasamāno passati yadā, tadā voṭṭhabbanaṃ javanagatika’’nti anugaṇṭhipade vuttaṃ. Abhiññācittāni paññattiṃ ajānitvā iddhivikubbanādikāle gahetabbāni.

Ettha pana yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… methunaṃ dhammaṃ paṭisevanto atthi koci pārājiko hoti asaṃvāso, atthi koci na pārājiko hoti asaṃvāso. Dukkaṭathullaccayavatthūsu paṭisevanto atthi koci na pārājiko. Pakkhapaṇḍako apaṇḍakapakkhe upasampanno paṇḍakapakkhe methunaṃ dhammaṃ paṭisevanto so pārājikaṃ āpattiṃ nāpajjatīti na pārājiko nāma. Na hi abhikkhuno āpatti nāma atthi. So anāpattikattā apaṇḍakapakkhe āgato kiṃ asaṃvāso hoti na hotīti? Hoti, ‘‘abhabbo tena sarīrabandhanenā’’ti (pārā. 55; mahāva. 129) hi vuttaṃ. ‘‘Yo pana, bhikkhu, bhikkhūnaṃ…pe… asaṃvāso’’ti (pārā. 44) vuttattā yo pana bhikkhubhāvena methunaṃ dhammaṃ paṭisevati, so eva abhabbo. Nāyaṃ apārājikattāti ce? Na, ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo’’ti (mahāva. 86) vuttaṭṭhāne yathā abhikkhunā kammavācāya sāvitāyapi kammaṃ ruhati kammavipattiyā asambhavato, evaṃsampadamidaṃ daṭṭhabbaṃ. Tatridaṃ yutti – upasampannapubbo eva ce kammavācaṃ sāveti, saṅgho ca tasmiṃ upasampannasaññī, evañce kammaṃ ruhati, na aññathāti no khantīti ācariyo. Gahaṭṭho vā titthiyo vā paṇḍako vā anupasampannasaññī kammavācaṃ sāveti, saṅghena kammavācā na vuttā hoti, ‘‘saṅgho upasampādeyya, saṅgho upasampādeti, upasampanno saṅghenā’’ti (mahāva. 127) hi vacanato saṅghena kammavācāya vattabbāya saṅghapariyāpannena, saṅghapariyāpannasaññitena vā ekena vuttā saṅghena vuttāva hotīti veditabbo, ayameva sabbakammesu yutti. Tathā atthi methunaṃ dhammaṃ paṭisevanto koci nāsetabbo ‘‘yo bhikkhunīdūsako, ayaṃ nāsetabbo’’ti vuttattā eva, so anupasampannova, sahaseyyāpattiādiṃ janeti, tassa omasane ca dukkaṭaṃ hoti. Abhikkhuniyā methunaṃ dhammaṃ paṭisevanto na nāsetabbo ‘‘antimavatthuṃ ajjhāpanno, bhikkhave, anupasampanno…pe… nāsetabbo’’ti pāḷiyā abhāvato. Teneva so upasampannasaṅkhyaṃ gacchati, na sahaseyyāpattādiṃ janeti, kevalaṃ asaṃvāsoti katvā gaṇapūrako na hoti, ekakammaṃ ekuddesopi hi saṃvāsoti vutto. Samasikkhatāpi saṃvāsoti katvā so tena saddhiṃ natthīti padasodhammāpattiṃ pana janetīti kāraṇacchāyā dissati. Yathā bhikkhuniyā saddhiṃ bhikkhusaṅghassa ekakammādino saṃvāsassa abhāvā bhikkhunī asaṃvāsā bhikkhussa, tathā bhikkhu ca bhikkhuniyā, padasodhammāpattiṃ pana janeti. Tathā ‘‘antimavatthuṃ ajjhāpannopi ekacco yo nāsetabbo’’ti avuttoti iminā nidassanena sā kāraṇacchāyā gahaṇaṃ na gacchati.

Api ca ‘‘bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā’’ti (pārā. 66) ca, ‘‘tena hi, bhikkhave, mettiyaṃ bhikkhuniṃ nāsethā’’ti (pārā. 384) ca vacanato yo saṅghamajjhaṃ pavisitvā anuvijjakena anuvijjiyamāno parājāpito, sopi anupasampannova, na omasavādapācittiyaṃ janetīti veditabbaṃ. Kiñcāpi ‘‘upasampannaṃ upasampannasaññī khuṃsetukāmo’’ti pāḷi natthi, kiñcāpi kaṅkhāvitaraṇiyaṃ ‘‘yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, ‘maṃ akkosatī’ti jānanā, atthapurekkhāratādīnaṃ abhāvoti imānettha cattāri aṅgānī’’ti (kaṅkhā. aṭṭha. omasavādasikkhāpadavaṇṇanā) vuttaṃ, tathāpi duṭṭhadosasikkhāpade ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389) vacanato asuddhe upasampannasaññāya eva omasantassa pācittiyaṃ. Asuddhadiṭṭhissa dukkaṭaṃ. ‘‘Suddho hoti puggalo, aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389) vacanato pana kaṅkhāvitaraṇiyaṃ ‘‘tassa upasampannatā upasampannasaññitā’’ti na vuttaṃ anekaṃsikattā tassa aṅgassāti veditabbaṃ.

Api cettha sikkhāpaccakkhātakacatukkaṃ veditabbaṃ, atthi puggalo sikkhāpaccakkhātako na sikkhāsājīvasamāpanno, atthi sikkhāsājīvasamāpanno na sikkhāpaccakkhātako, atthi sikkhāpaccakkhātako ceva sikkhāsājīvasamāpanno ca, atthi neva sikkhāpaccakkhātako na sikkhāsājīvasamāpanno. Tattha tatiyo bhikkhunīsikkhāpaccakkhātako veditabbo. Sā hi yāva na liṅgaṃ pariccajati, kāsāve saussāhāva samānā sāmaññā cavitukāmā sikkhaṃ paccakkhantīpi bhikkhunī eva sikkhāsājīvasamāpannāva. Vuttañhi bhagavatā ‘‘na, bhikkhave, bhikkhuniyā sikkhāpaccakkhāna’’nti (cūḷava. 434). Kadā ca pana sā abhikkhunī hotīti? Yadā sāmaññā cavitukāmā gihinivāsanaṃ nivāseti, sā ‘‘vibbhantā’’ti saṅkhyaṃ gacchati. Vuttañhi bhagavatā ‘‘yadeva sā vibbhantā, tadeva abhikkhunī’’ti (cūḷava. 434). Kittāvatā pana vibbhantā hotīti? Sāmaññā cavitukāmā kāsāvesu anālayā kāsāvaṃ vā apaneti, naggā vā gacchati, tiṇapaṇṇādinā vā paṭicchādetvā gacchati, kāsāvaṃyeva vā gihinivāsanākārena nivāseti, odātaṃ vā vatthaṃ nivāseti, saliṅgeneva vā saddhiṃ titthiyesu pavisitvā kesaluñcanādivataṃ samādiyati, titthiyaliṅgaṃ vā samādiyati, tadā vibbhantā nāma hoti. Tattha yā bhikkhuniliṅge ṭhitāva titthiyavataṃ samādiyati, sā titthiyapakkantako bhikkhu viya pacchā pabbajjampi na labhati, sesā pabbajjamevekaṃ labhanti, na upasampadaṃ. Pāḷiyaṃ kiñcāpi ‘‘yā sā, bhikkhave, bhikkhunī sakāsāvā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā’’ti vacanato yā paṭhamaṃ vibbhamitvā pacchā titthāyatanaṃ saṅkantā, sā āgatā upasampādetabbāti anuññātaṃ viya dissati. Saṅgītiācariyehi pana ‘‘catuvīsati pārājikānī’’ti vuttattā na puna sā upasampādetabbā, tasmā eva sikkhāpaccakkhānaṃ nānuññātaṃ bhagavatā. Antimavatthuajjhāpannā pana bhikkhunī eva. Pakkhapaṇḍakīpi bhikkhunī eva. Kinti pucchā.

Vinītavatthuvaṇṇanā

67. Vinītāni vinicchitāni vatthūni vinītavatthūni. Tesaṃ tesaṃ ‘‘tena kho pana samayena aññataro bhikkhū’’tiādīnaṃ vatthūnaṃ pāṭekkaṃ nāmagaṇanaṃ uddharitvā uddharitvā ūnādhikadosasodhanaṭṭhena uddānā ca tā matrādisiddhigāthāhi chandovicitilakkhaṇena gāthā cāti ‘‘uddānagāthānāmā’’ti vuttaṃ, de, sodhane iti dhātussa rūpaṃ uddānāti veditabbaṃ. Imā pana uddānagāthā dhammasaṅgāhakattherehi saṅgītikāle ṭhapitā, katthāti ce? Padabhājanīyāvasāne. ‘‘Vatthugāthā nāma ‘tena kho pana samayena aññataro bhikkhū’tiādīnaṃ imesaṃ vinītavatthūnaṃ nidānānī’’ti gaṇṭhipade vuttaṃ, tasmā tattha vuttanayena vinītavatthūni eva ‘‘vatthugāthā’’ti vuttāti veditabbaṃ. Idamettha samāsato adhippāyanidassanaṃ – ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti mūlāpattidassanavasena vā, ‘‘anāpatti, bhikkhu, pārājikassa, āpatti saṅghādisesassa, dukkaṭassā’’ti āpattibhedadassanavasena vā, ‘‘anāpatti, bhikkhu, asādiyantassā’’ti anāpattidassanavasena vā yāni vatthūni vinītāni vinicchitāni, tāni vinītavatthūni nāma. Tesaṃ vinītavatthūnaṃ nidānavatthudīpikā tanti vatthugāthā nāma. Uddānagāthāva ‘‘vatthugāthā’’ti vuttāti eke. Tesaṃ ‘‘iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ vinicchinissantī’’ti vacanena virujjhati. Na hi uddānagāthāyaṃ kiñcipi vinicchayalakkhaṇaṃ dissati, uddānagāthānaṃ visuṃ payojanaṃ vuttaṃ ‘‘sukhaṃ vinayadharā uggaṇhissantī’’ti, tasmā payojananānattatopetaṃ nānattaṃ veditabbaṃ. Tatthāyaṃ viggaho – vatthūni eva gāthā vatthugāthā. Vinītavatthuto visesanatthamettha gāthāggahaṇaṃ. Uddānagāthāto visesanatthaṃ vatthuggahaṇanti veditabbaṃ. Keci pana ‘‘gāthānaṃ vatthūnīti vattabbe vatthugāthāti vutta’’nti vadanti. Makkaṭivatthuṃ aññe tattha bhikkhū ārocesuṃ, idha sayameva. Tattha kāraṇassa ‘‘bhagavatā sikkhāpadaṃ paññatta’’nti vuttattā vajjiputtakāpi aññe eva. ‘‘Tattha ānandatthero, idha te evā’’ti aññatarasmiṃ gaṇṭhipade vuttaṃ. Ācariyassa adhippāyo pubbe vutto, tasmā upaparikkhitabbaṃ.

67-8.Ñatvāti apucchitvā sayameva ñatvā. Pokkharanti sarīraṃ bheripokkharaṃ viya. Lokiyā avikalaṃ ‘‘sundara’’nti vadanti, tasmā vaṇṇapokkharatāyāti paṭhamenatthena visiṭṭhakāyacchavitāyāti attho, dutiyena vaṇṇasundaratāyāti. ‘‘Uppalagabbhavaṇṇattā suvaṇṇavaṇṇā, tasmā uppalavaṇṇāti nāmaṃ labhī’’ti gaṇṭhipade vuttaṃ. Nīluppalavaṇṇā kāyacchavīti vacanaṃ pana sāmacchaviṃ dīpeti. Loke pana ‘‘uppalasamā pasatthasāmā’’ti vacanato ‘‘yā sāmā sāmavaṇṇā sāmatanumajjhā, sā pāricariyā sagge mama vāso’’ti vacanato sāmacchavikā itthīnaṃ pasatthā. ‘‘Yāvassā naṃ andhakāra’’ntipi pāṭho. Kilesakāmehi vatthukāmesu yo na limpati.

69.Itthiliṅgaṃ pātubhūtanti itthisaṇṭhānaṃ pātubhūtaṃ, tañca kho purisindriyassa antaradhānena itthindriyassa pātubhāvena. Evaṃ purisindriyapātubhāvepi. Etena yathā brahmānaṃ purisindriyaṃ nuppajjati, kevalaṃ purisasaṇṭhānameva uppajjati, yathā ca kassaci paṇḍakassa vināpi purisindriyena purisasaṇṭhānaṃ uppajjati, na tathā tesanti dassitaṃ hoti, taṃ pana itthindriyaṃ, purisindriyaṃ vā antaradhāyantaṃ marantānaṃ viya paṭilomakkamena sattarasamacittakkhaṇato paṭṭhāya antaradhāyati. Paccuppanne indriye niruddhe itaraṃ visabhāgindriyaṃ pātubhavati. Yasmā mahāniddaṃ okkantasseva kirassa visabhāgindriyaṃ pātubhavati, tasmā ‘‘rattibhāge niddaṃ okkantassā’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampada’’nti vacanato pavattinīyeva upajjhāyā, upasampadācariyā bhikkhunīyeva ācariyāti katvā tāsaṃ upajjhāyavattaṃ, ācariyavattañca iminā bhikkhunāsadāsāyaṃ pātaṃ bhikkhunupassayaṃ gantvā kātabbaṃ, tāhi ca imassa vihāraṃ āgamma saddhivihārikavattādi kātabbaṃ nu khoti ce? ‘‘Anujānāmi, bhikkhave, bhikkhunīhi saṅgamitu’’nti vacanena vinābhāvadīpanato kevalaṃ na puna upajjhā gahetabbā, na ca upasampadā kātabbāti dassanatthameva ‘‘anujānāmi, bhikkhave, taṃyeva upajjha’’ntiādi vuttanti veditabbaṃ. Tattha bhikkhunīhi saṅgamitunti bhikkhūhi vinā hutvā bhikkhunīhi eva saddhiṃ samaṅgī bhavituṃ anujānāmīti attho, tasmā iminā pāḷilesena ‘‘tassā eva gāmantarādīhi anāpattī’’ti aṭṭhakathāvacanaṃ siddhaṃ hoti, āgantvā saṅgamituṃ sakkā, yañca bhagavatā gamanaṃ anuññātaṃ, taṃ nissāya kuto gāmantarādipaccayā āpatti. Na hi bhagavā āpattiyaṃ niyojetīti yuttameva taṃ, aññathā ‘‘yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, tāhi āpattīhi anāpattī’’ti pāḷivacanato na gāmantarādīhi anāpattīti āpajjati. Sādhāraṇatā āpattiyeva ‘‘yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, yā ca bhikkhunīhi saṅgamantiyā gāmantaranadīpārarattivippavāsagaṇaohīyanāpattiyo, tāhi āpattīhi anāpattī’’ti na vuttattāti ce? Na vuttaṃ aniṭṭhappasaṅgato. Bhikkhunīhi saddhiṃ saṅkantāyapi tassā tā pahāya aññāhi saṅgamantiyā gāmantarādīhi anāpatti eva sabbakālanti imassa aniṭṭhappasaṅgato tathā na vuttanti attho. Tattha gāmantarāpattādivatthuṃ sañcicca tasmiṃ kāle ajjhācarantīpi sā liṅgapātubhāvena kāraṇena anāpajjanato anāpatti. Anāpajjanaṭṭheneva vuṭṭhāti nāmāti veditabbā. Tathā yogī anuppanne eva kilese nirodheti. Abandhanopi patto ‘‘ūnapañcabandhano’’ti vuccati, sabbaso vā pana na sāveti appaccakkhātā hoti sikkhā, evamidha anāpannāpi āpatti vuṭṭhitā nāma hotīti veditabbā.

Yasmā pana sā purisena sahaseyyāpattiṃ anāpajjantīpi sakkoti bhikkhunīhi saṅgamituṃ , tasmā anāpattīti katvā aṭṭhakathāyaṃ ‘‘ubhinnampi sahaseyyāpatti hotī’’ti vuttaṃ. Vuttañhetaṃ parivāre ‘‘aparehipi catūhākārehi āpattiṃ āpajjati saṅghamajjhe gaṇamajjhe puggalassa santike liṅgapātubhāvenā’’ti (pari. 324). Yaṃ pana vuttaṃ parivāre ‘‘atthāpatti āpajjanto vuṭṭhāti vuṭṭhahanto āpajjatī’’ti (pari. 324), tassa sahaseyyādiṃ āpajjati asādhāraṇāpattīhi vuṭṭhāti, tadubhayampi sandhāya vuttanti veditabbaṃ. Dūre vihāro hoti pañcadhanusatikaṃ pacchimaṃ, vihārato paṭṭhāya gāmaṃ pavisantiyā gāmantaraṃ hotīti attho. Saṃvidahanaṃ parimocetvāti addhānagamanasaṃvidahanaṃ akatvāti attho. Tā kopetvāti pariccajitvāti attho. ‘‘Paripuṇṇavassasāmaṇerenāpī’’ti vacanato aparipuṇṇavassassa upajjhāyaggahaṇaṃ natthīti viya dissati. Vinayakammaṃ katvā ṭhapitoti vikappetvā ṭhapito. Avikappitānaṃ dasāhātikkame nissaggiyatā veditabbā. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti pana ‘‘anujānāmi, bhikkhave, bhikkhūnaṃ sannidhiṃ bhikkhunīhi paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421) vacanato vuttaṃ. Anapekkhavissajjanenāti vatthuṃ anapekkhavissajjanena vā paṭiggahaṇena vā puna paṭiggahetvā paribhuñjissāmīti. Pakkhamānattakāle punadeva liṅgaṃ parivattati chārattaṃ mānattameva dātabbanti sace, bhikkhukāle appaṭicchannāya āpattiyā, no paṭicchannāyāti no laddhīti ācariyo.

Parivāsadānaṃ pana natthīti bhikkhuniyā chādanāsambhavato vuttanti veditabbaṃ. Sace bhikkhunī asādhāraṇaṃ pārājikāpattiṃ āpajjitvā purisaliṅgaṃ paṭilabhati, bhikkhūsu upasampadaṃ na labhati, pabbajjaṃ labhati, anupabbajitvā bhikkhubhāve ṭhito sahaseyyāpattiṃ na janeti. Vibbhantāya bhikkhuniyā purisaliṅge pātubhūte bhikkhūsu upasampadaṃ na labhati, pārājikaṃ. Avibbhantamānassa gahaṭṭhasseva sato bhikkhunīdūsakassa sace itthiliṅgaṃ pātubhavati, neva bhikkhunīsu upasampadaṃ labhati, na puna liṅgaparivatte jāte bhikkhūsu vāti. Bhikkhuniyā liṅgaparivatte sati bhikkhu hoti, so ce sikkhaṃ paccakkhāya vibbhamitvā itthiliṅgaṃ paṭilabheyya, bhikkhunīsu upasampadaṃ paṭilabhati ubhayattha pubbe pārājikabhāvaṃ appattattā. Yā pana bhikkhunī paripuṇṇadvādasavassā purisaliṅgaṃ paṭilabheyya, upasampanno bhikkhu eva. Puna sikkhaṃ paccakkhāya āgato na upasampādetabbo aparipuṇṇavīsativassattā. Puna liṅgaparivatte sati bhikkhunīsu upasampadaṃ labhati. Evaṃ ce katadvādasasaṅgahassa dārakassa liṅgaparivatte sati gihigatā itthī hoti, paripuṇṇadvādasavassā upasampādetabbā kira. Bhikkhuniyā itthiliṅgantaradhānena, bhikkhussa vā purisaliṅgantaradhānena pakkhapaṇḍakabhāvo bhaveyya, na sā bhikkhunī bhikkhunīhi nāsetabbā bhikkhu vā bhikkhūhi puna pakatibhāvāpattisambhavā . Pakatipaṇḍakaṃ pana sandhāya ‘‘paṇḍako nāsetabbo’’ti vuttaṃ. Pakkhapaṇḍako hi saṃvāsanāsanāya nāsetabbo, itaro ubhayanāsanāyāti attho. Yadi tesaṃ puna pakatibhāvo bhaveyya, ‘‘anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva vassāni bhikkhunīhi saṅgamitu’’nti ayaṃ vidhi sambhavati. Sace nesaṃ liṅgantaraṃ pātubhaveyya, so ca vidhi, yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ asādhāraṇāhi anāpattīti ayampi vidhi sambhavati. Yaṃ vuttaṃ parivāre ‘‘saha paṭilābhena purimaṃ jahati, pacchime patiṭṭhāti, viññattiyo paṭippassambhanti, paññattiyo nirujjhanti, saha paṭilābhena pacchimaṃ jahati, purime patiṭṭhāti, viññattiyo’’tiādi, taṃ yathāvuttavidhiṃ sandhāya vuttanti amhākaṃ khantīti ācariyo. Itthiliṅgaṃ, purisaliṅgaṃ vā antaradhāyantaṃ kiṃ sakalampi sarīraṃ gahetvā antaradhāyati, udāhu sayameva. Kiñcettha – yadi tāva sakalaṃ sarīraṃ gahetvā antaradhāyati, ayaṃ puggalo cuto bhaveyya. Tasmā sāmaññā cuto bhaveyya, puna upasampajjanto opapātiko bhaveyya. Atha sayameva antaradhāyati, sopi bhāvo tassa virujjhati. Itthindriyādīni hi sakalampi sarīraṃ byāpetvā ṭhitānīti khaṇanirodho viya tesaṃ antaradhānaṃ veditabbaṃ, tasmā yathāvuttadosappasaṅgābhāvo veditabbo. Aññamaññaṃ saṃsaṭṭhappabhānaṃ dīpānaṃ ekappabhānirodhepi itarissā ṭhānaṃ viya sesasarīraṭṭhānaṃ tattha hotīti veditabbaṃ.

71-2.Muccatuvā mā vā dukkaṭamevāti mocanarāgābhāvato. Avisayoti asādiyanaṃ nāma evarūpe ṭhāne dukkaranti attho. Methunadhammo nāma ubhinnaṃ vāyāmena nipajjati ‘‘tassa dvayaṃdvayasamāpattī’’ti vuttattā, tasmā tvaṃ mā vāyāma, evaṃ te anāpatti bhavissati, kiriyañhetaṃ sikkhāpadanti vuttaṃ hoti, ‘‘āpattiṃ tvaṃ bhikkhu āpanno pārājika’’nti vacanato akiriyampetaṃ sikkhāpadaṃ yebhuyyena ‘‘kiriya’’nti vuccatīti siddhaṃ hoti.

73-4. ‘‘Pārājikabhayena ākāsagatameva katvā pavesanādīni karontassa sahasā tālukaṃ vā passaṃ vā aṅgajātaṃ chupati ce, dukkaṭamevā’’ti vadanti. Kasmā? Na methunarāgattāti, vīmaṃsitabbaṃ. Dantānaṃ bāhirabhāvo oṭṭhānaṃ bāhirabhāvo viya thullaccayavatthu hotīti vuttaṃ ‘‘bahi nikkhantadante jivhāya ca thullaccaya’’nti. Taṃ puggalaṃ visaññiṃ katvāti vacanena so puggalo khittacitto nāma hotīti dassitaṃ hoti. Yo pana puggalo na visaññīkato, so ce attano aṅgajātassa dhātughaṭṭanacariṇijjhiṇikādisaññāya sādiyati, methunasaññāya abhāvato visaññīpakkhameva bhajatīti tassa anāpatticchāyā dissati. ‘‘Methunametaṃ maññe kassaci amanussassā’’ti ñatvā sādiyantassa āpatti eva. Paṇḍakassa methunadhammanti paṇḍakassa vaccamagge vā mukhe vā, bhummatthe vā sāmivacanaṃ. Avedayantassapi sevanacittavasena āpatti santhateneva sevane viya.

Upahatindriyavatthusmiṃ ‘‘etamatthaṃ ārocesuṃ, so ārocesī’’ti duvidho pāṭho atthi. Tattha ‘‘ārocesu’’nti vuttapāṭho ‘‘vediyi vā so bhikkhave’’ti vuttattā sundaraṃ, aññathā ‘‘āpattiṃ tvaṃ bhikkhū’’ti vattabbaṃ siyā. ‘‘Vediyā vā’’ti dīpavāsino paṭhanti kira, methunadhammassa pubbapayogā hatthaggāhādayo, tasmā ‘‘dukkaṭamevassa hotī’’ti iminā purimapadena sambandho. Yasmā pana dukkaṭamevassa hoti, tasmā yāva sīsaṃ na pāpuṇāti puggalo, tāva dukkaṭe tiṭṭhatīti sambandho veditabbo. Sīsaṃ nāma maggapaṭipādanaṃ. ‘‘Sīsaṃ na pāpuṇātīti pārājikaṃ na hoti tāva pubbapayogadukkaṭe tiṭṭhatī’’ti aññatarasmiṃ gaṇṭhipade likhitaṃ . Uccāliṅgapāṇakadaṭṭhenāti ettha bhāvaniṭṭhāpaccayo veditabbo. Daṭṭhena daṃsena khādanenāti hi atthato ekaṃ.

76-7. Saṅgāmasīse yuddhamukhe yodhapuriso viyāyaṃ bhikkhūti ‘‘saṅgāmasīsayodho bhikkhū’’ti vuccati. Rukkhasūcidvāraṃ upilavāya, ekena vā bahūhi vā kaṇṭakehi thakitabbaṃ kaṇṭakadvāraṃ. Dussadvāraṃ sāṇidvārañca dussasāṇidvāraṃ. ‘‘Kilañjasāṇī’’tiādinā vuttaṃ sabbampi dussasāṇiyameva saṅgahetvā vuttaṃ. Ekasadisattā ‘‘eka’’nti vuttaṃ. Ākāsataleti hammiyataleti attho. Ayañhettha saṅkhepoti idāni vattabbaṃ sandhāya vuttaṃ. ‘‘Kiñci karontā nisinnā hontīti vuttattā nipannānaṃ āpucchanaṃ na vaṭṭatī’’ti vadanti. ‘‘Yathāparicchedameva ca na uṭṭhāti, tassa āpattiyevā’’ti kiñcāpi avisesena vuttaṃ, anādariyadukkaṭāpatti eva tattha adhippetā. Kathaṃ paññāyatīti? ‘‘Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati, anāpattī’’ti vuttattā, mahāpaccariyaṃ visesetvā ‘‘anādariyadukkaṭāpi na muccatī’’ti vuttattā ca, tena itarasmā dukkaṭā muccatīti adhippāyo. Yathāparicchedameva ca na uṭṭhāti, tassa āpattiyevāti ettha na anādariyadukkaṭaṃ sandhāya vuttaṃ. Yathāparicchedamevāti avadhāraṇattā paricchedato abbhantare na hotīti vuttaṃ hoti. Puna ‘‘supatī’’ti vuttaṭṭhāne viya sanniṭṭhānaṃ gahetvā vuttaṃ. Evaṃ nipajjantoti nipajjanakāle āpajjitabbadukkaṭameva sandhāya vuttaṃ, tasmā yathāparicchedena uṭṭhahantassa dve dukkaṭānīti vuttaṃ hotīti. Andhakaṭṭhakathāyampi ‘‘yadi rattiṃ dvāraṃ asaṃvaritvā nipanno ‘divā vuṭṭhahissāmī’ti, anādariye āpatti dukkaṭassā’’ti vuttaṃ, etthāpi ‘‘nipanno’’ti vuttattā ‘‘aruṇe uṭṭhite uṭṭhāhī’’ti na vuttattā ca jānitabbaṃ. ‘‘Mahāpaccariyaṃ anādariyadukkaṭameva sandhāya vuttaṃ, na aṭṭhakathāyaṃ vuttadukkaṭa’’nti eke vadanti. Tassa anāpattīti atthato anipannattā vuttaṃ. ‘‘Sace pana rattiṃ saṃvaritvā nipanno, aruṇuṭṭhānasamaye koci vivarati, dvārajagganādīni akatvā nipannassa āpattiyeva. Kasmā? Āpattikhettattā’’ti vadanti.

Yasmā yakkhagahitakopi visaññībhūto viya khittacitto nāma hoti, assa pārājikāpattito anāpatti, pageva aññato, tasmā ‘‘yakkhagahitako viya visaññībhūtopi na muccatī’’ti yaṃ mahāpaccariyaṃ vuttaṃ, taṃ pubbe sañcicca divā nipanno pacchā yakkhagahitakopi visaññībhūtopi na muccati nipajjanapayogakkhaṇe eva āpannattāti adhippāyena vuttaṃ. Bandhitvā nipajjāpitova muccatīti na yakkhagahitakādīsveva, sopi yāva sayameva sayanādhippāyo na hoti, tāva muccati. Yadā kilanto hutvā niddāyitukāmatāya sayanādhippāyo hoti, tadā saṃvarāpetvā, jaggāpetvā vā ābhogaṃ vā katvā niddāyitabbaṃ, aññathā āpatti. Sabhāgo ce natthi, na passati vā, na gantuṃ vā sakkoti. Cirampi adhivāsetvā pacchā vedanāṭṭo hutvā anābhogeneva sayati, tassa ‘‘anāpatti vedanāṭṭassā’’ti vacanena anāpatti, tassāpi avisayattā āpatti na dissatīti visaññībhāveneva supantassa ‘‘anāpatti khittacittassā’’ti vacanena na dissati. Ācariyā pana evaṃ na kathayantīti avisesena ‘‘na dissatī’’ti na kathayanti, yadi saññaṃ appaṭilabhitvā sayati, avasavattattā āpatti na dissati, sace saññaṃ paṭilabhitvāpi kilantakāyattā sayanaṃ sādiyanto supati, tassa yasmā avasavattattaṃ na dissati, tasmā āpatti evāti kathayantīti adhippāyo.

Mahāpadumattheravāde yakkhagahitako khittacittako muccati. Bandhitvā nipajjāpito asayanādhippāyattā, vedanāṭṭattā ca muccatīti adhippāyo. Evaṃ sante pāḷiaṭṭhakathā, theravādo ca sameti, tasmā tesaṃ tesaṃ vinicchayānaṃ ayameva adhippāyoti no khantīti ācariyo, anugaṇṭhipade pana yakkhagahitakopi visaññībhūtopi na muccati nāma, pārājikaṃ āpajjituṃ bhabbo so antarantarā saññāpaṭilābhatoti adhippāyo. ‘‘Bandhitvā nipajjāpito vā’’ti kurundīvacanena ekabhaṅgena nipannopi na muccatīti ce? Muccatiyeva. Kasmā? Atthato anipannattā. Kurundīvādena mahāaṭṭhakathāvādo sameti. Kasmā? Avasavattasāmaññato. Kiñcāpi sameti, ācariyā pana evaṃ na kathayanti. Na kevalaṃ teyeva, mahāpadumattheropīti dassanatthaṃ ‘‘mahāpadumattherenā’’ti vuttaṃ. Mahāpadumattheravāde ‘‘pārājikaṃ āpajjituṃ abhabbo yakkhagahitako nāmā’’ti ca vuttaṃ, tattha ācariyā pana evaṃ vadanti ‘‘sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti, āpattiyevāti vuttattā yo pana patitvā tattheva sayati na vuṭṭhāti, tassa āpatti antarantarā jānantassāpi ajānantassāpi hotī’’ti . Sabbaṭṭhakathāsu vuttavacanāni sampiṇḍetvā dassetuṃ ‘‘idha ko muccati ko na muccatī’’ti vuttaṃ. Yakkhagahitako vā visaññībhūto vā na kevalaṃ pārājikaṃ āpajjituṃ bhabbo eva, sabbopi āpajjati. Evaṃ ‘‘bandhitvā nipajjāpitova muccatī’’ti vacanena tassapi avasavattattā ‘‘āpatti na dissatī’’ti evaṃ na kathayanti. Yasmā ummattakakhittacittavedanāṭṭesu aññataro na hoti, tasmā ‘‘āpattiyevā’’ti kathayanti. Idaṃ kira sabbaṃ na saṅgītiṃ āruḷhaṃ. ‘‘Pavesanaṃ sādiyatītiādinā vuttattā akiriyāpi hotīti vadanti, taṃ na gahetabbaṃ, yadā pana sādiyati, tadā sukhumāpi viññatti hoti evāti idha kiriyā evā’’ti anugaṇṭhipade vuttaṃ.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikaṃ

Dhaniyavatthuvaṇṇanā

84. Dutiye rājūhi eva pariggahitattā ‘‘rājagaha’’nti laddhanāmake samīpatthena, adhikaraṇatthena ca paṭiladdhabhummavibhattike gijjhakūṭe pabbate catūhi vihārehi viharantoti adhippāyo. Tassa ‘‘vassaṃ upagacchiṃsū’’ti iminā sambandho veditabbo. Tayo eva hi ñattiṃ ṭhapetvā gaṇakammaṃ karonti, na tato ūnā adhikā vā akiriyattā. Tattha vinayapariyāyena saṅghagaṇapuggalakammakosallatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ – atthi saṅghakammaṃ saṅgho eva karoti, na gaṇo na puggalo, taṃ apalokanakammassa kammalakkhaṇekadesaṃ ṭhapetvā itaraṃ catubbidhampi kammaṃ veditabbaṃ. Atthi saṅghakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti. Kiñcāti? Yaṃ pubbe ṭhapitaṃ. Vuttañhetaṃ parivāraṭṭhakathāyaṃ ‘‘yasmiṃ vihāre dve tayo janā vasanti , tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katampi katikavattaṃ saṅghena katasadisameva hotī’’ti (pari. aṭṭha. 495-496). Punapi vuttaṃ ‘‘ekabhikkhuke pana vihāre ekena sāvitepi purimakatikā paṭippassambhati evā’’ti. Atthi gaṇakammaṃ saṅgho karoti, gaṇo karoti, puggalo karoti, taṃ tayo pārisuddhiuposathā aññesaṃ santike karīyanti, tassa vasena veditabbaṃ. Atthi gaṇakammaṃ gaṇova karoti, na saṅgho na puggalo, taṃ pārisuddhiuposatho aññamaññaṃ ārocanavasena karīyati, tassa vasena veditabbaṃ. Atthi puggalakammaṃ puggalova karoti, na saṅgho na gaṇo, taṃ adhiṭṭhānuposathavasena veditabbaṃ. Atthi gaṇakammaṃ ekaccova gaṇo karoti, ekacco na karoti, tattha añattikaṃ dve eva karonti, na tayo. Sañattikaṃ tayova karonti, na tato ūnā adhikā vā, tena vuttaṃ ‘‘tayo eva hi ñattiṃ ṭhapetvā gaṇakammaṃ karonti, na tato ūnā adhikā vā akiriyattā’’ti. Tasmā tayova vinayapariyāyena sampahulā, na tato uddhanti veditabbaṃ. Anugaṇṭhipade pana ‘‘kiñcāpi kammalakkhaṇaṃ tayova karonti, atha kho tehi kataṃ saṅghena katasadisanti vuttattā ekena pariyāyena tayo janā vinayapariyāyenapi saṅgho’’ti vuttaṃ, idaṃ sabbampi vinayakammaṃ upādāya vuttaṃ, lābhaṃ pana upādāya antamaso ekopi anupasampannopi ‘‘saṅgho’’ti saṅkhyaṃ gacchati kira. Pavāraṇādivasassa aruṇuggamanasamanantarameva ‘‘vutthagassā’’ti vuccanti, ukkaṃsanayena ‘‘pāṭipadadivasato paṭṭhāyā’’ti vuttaṃ, teneva ‘‘mahāpavāraṇāya pavāritā’’ti vuttaṃ. Aññathā antarāyena apavāritā ‘‘vutthavassā’’ti na vuccantīti āpajjati. Thambhādi kaṭṭhakammanti veditabbaṃ. Keci tanukaṃ dārutthambhaṃ antokatvā mattikāmayaṃ thambhaṃ karonti, ayaṃ pana tathā na akāsi, tena vuttaṃ ‘‘sabbamattikāmayaṃ kuṭikaṃ karitvā’’ti. Telamissāya tambamattikāya.

85. ‘‘Mā pacchimā janatā pāṇesu pātabyataṃ āpajjī’’ti iminā anuddesasikkhāpadena yattha iṭṭhakapacana pattapacana kuṭikaraṇa vihārakārāpana navakammakaraṇa khaṇḍaphullapaṭisaṅkharaṇa vihārasammajjana paṭaggidāna kūpapokkharaṇīkhaṇāpanādīsu pātabyataṃ jānantena bhikkhunā kappiyavacanampi na vattabbanti dasseti, teneva pariyāyaṃ avatvā tesaṃ sikkhāpadānaṃ anāpattivāresu ‘‘anāpatti asatiyā ajānantassā’’ti vuttaṃ. ‘‘Antarāpattisikkhāpada’’ntipi etassa nāmameva. ‘‘Gacchathetaṃ, bhikkhave, kuṭikaṃ bhindathā’’ti iminā kataṃ labhitvā tattha vasantānampi dukkaṭamevāti ca siddhaṃ. Aññathā hi bhagavā na bhindāpeyya. Esa nayo bhedanakaṃ chedanakaṃ uddālanakanti etthāpi, āpattibhedāva. Tato eva hi bhedanakasikkhāpadādīsu viya ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti na vuttaṃ, tathā aññassatthāya karoti, cetiyādīnaṃ atthāya karoti, dukkaṭamevāti ca siddhaṃ, aññathā kuṭikārasikkhāpadādīsu viya ‘‘aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha, anāpattī’’ti nayameva vadeyya, na bhindāpeyya. Sabbamattikāmayabhāvaṃ pana mocetvā kaṭṭhapāsāṇādimissaṃ katvā paribhuñjati, anāpatti. Tathā hi chedanakasikkhāpadādīsu bhagavatā nayo dinno ‘‘aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjatī’’tiādīsu. Keci pana ‘‘vayakammampīti etena mūlaṃ datvā kārāpitampi atthi, tena taṃ aññena katampi na vaṭṭatīti siddha’’nti vadanti, taṃ na sundaraṃ. Kasmā? Sambhāre kiṇitvā sayameva karontassāpi vayakammasambhavato. Kiṃ vā pāḷilese sati aṭṭhakathālesanayo. Iṭṭhakāhi giñjakāvasathasaṅkhepena katā vaṭṭatīti ettha pakatiiṭṭhakāhi cinitvā kattabbāvasatho giñjakāvasatho nāma. Sā hi ‘‘mattikāmayā’’ti na vuccati, ‘‘iṭṭhakakuṭikā’’tveva vuccati, tasmā thusagomayatiṇapalālamissā mattikāmayāpi apakkiṭṭhakamayāpi ‘‘sabbamattikāmayā’’tveva vuccatīti no khantīti ācariyo, bhasmādayo hi mattikāya daḷhibhāvatthameva ādīyanti, apakkiṭṭhakamayāpi giñjakāvasathasaṅkhyaṃ na gacchati, na ca āyasmā dhaniyo ekappahāreneva kumbhakāro viya kumbhaṃ taṃ kuṭikaṃ niṭṭhāpesi, anukkamena pana sukkhāpetvā sukkhāpetvā mattikāpiṇḍehi cinitvā niṭṭhāpesi, apakkiṭṭhakamayā kuṭi viya sabbamattikāmayā kuṭi ekābaddhā hoti, na tathā pakkiṭṭhakamayā, tasmā sā kappatīti eke. Sabbamattikāmayāya kuṭiyā bahi ce tiṇakuṭikādiṃ katvā anto vasati, dukkaṭameva. Sace tattha tattha chiddaṃ katvā bandhitvā ekābaddhaṃ karoti, vaṭṭati. Anto ce tiṇakuṭikādiṃ katvā anto vasati, vaṭṭati. Kārako eva ce vasati, karaṇapaccayā dukkaṭaṃ āpajjati, na vasanapaccayā. Sace anto vā bahi vā ubhayattha vā sudhāya limpati, vaṭṭati. Yasmā sabbamattikāmayā kuṭi sukarā bhindituṃ, tasmā tattha ṭhapitaṃ pattacīvarādi aguttaṃ hoti, corādīhi avaharituṃ sakkā, tena vuttaṃ ‘‘pattacīvaraguttatthāyā’’ti.

Pāḷimuttakavinicchayavaṇṇanā

Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti, uccāvacāni pattamaṇḍalāni dhārentī’’ti (cuḷava. 253) evamādīni vatthūni nissāya ‘‘na, bhikkhave, uccāvacā pattā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’tiādinā nayena akappiyaparikkhāresu ca dukkaṭaṃ paññattaṃ. Kasmā? Tadanulomattā. Yatthāpi na paññattaṃ, tattha ‘‘na, bhikkhave, uccāvacāni chattāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā’’tiādinā (cūḷava. 269-270) nayena dukkaṭaṃ sambhavati, tasmā ‘‘tatrāyaṃ pāḷimuttako’’ti ārabhitvā sabbaparikkhāresu vaṇṇamaṭṭhaṃ, savikāraṃ vā karontassa āpatti dukkaṭanti dīpentena ‘‘na vaṭṭatī’’ti vuttanti veditabbaṃ. Etthāha – ‘‘anujānāmi, bhikkhave, ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakañca kumbhakārikañca sabbaṃ mattikābhaṇḍa’’nti (cūḷava. 293) vuttattā yathāṭhapitaṃ vajjetvā itaraṃ sabbaṃ vaṇṇamaṭṭhampi savikārampi avisesena vaṭṭatīti? Vuccate – taṃ na yuttaṃ yathādassitapāḷivirodhato, tasmā ‘‘ṭhapetvā paharaṇi’’nti evaṃ jātivasena ayaṃ pāḷi pavattā, yathādassitā pāḷi vaṇṇamaṭṭhādivikārapaṭisedhanavasena pavattāti evaṃ ubhayampi na virujjhati, tasmā yathāvuttameva. Āraggena nikhādanaggena, ‘‘āraggeriva sāsapo’’ti (ma. ni. 2.458; dha. pa. 401; su. ni. 630) ettha vuttanayato āraggena.

Paṭṭamukhe vāti paṭṭakoṭiyaṃ. Pariyanteti cīvarapariyante. Veṇiuhumuniyupeññāma. Agghiyanti cetiyaṃ. Gayamuggaranti tulādaṇḍasaṇṭhānaṃ, gayā sīse sūcikā hoti, mukhapattā ladrā. Ukkiranti nīharanti karonti ṭhapenti. Koṇasuttapiḷakā nāma gaṇṭhikapaṭṭādikoṇesu suttamayapiḷakā. Yaṃ ettha cīvaraṃ vā patto vā ‘‘na vaṭṭatī’’ti vutto, tattha adhiṭṭhānaṃ ruhati, vikappanāpi ruhatīti veditabbaṃ. Deḍḍubhoti udakasappo. Acchīti kuñjarakkhi. Gomuttakanti gomuttasaṇṭhānā rājiyo. Kuñcikāya senāsanaparikkhārattā suvaṇṇarūpiyamayāpi vaṭṭatīti chāyā dissati, ‘‘kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭatī’’ti vacanato aññe kappiyalohādimayāva kuñcikā kappanti pariharaṇīyaparikkhārattā. Ārakaṇṭako potthakādikaraṇasatthakajāti. ‘‘Āmaṇḍakasārako āmalakaphalamayo’’ti vadanti . Tālapaṇṇabījanīādīsu ‘‘vaṇṇamaṭṭhakammaṃ vaṭṭatī’’ti vuttaṃ. Kiñcāpi tāni kuñcikā viya pariharaṇīyāni, atha kho ‘‘uccāvacāni na dhāretabbānī’’ti paṭikkhepābhāvato vuttaṃ. Kevalañhi tāni ‘‘anujānāmi, bhikkhave, vidhūpanañca tālavaṇṭañcā’’tiādinā (cūḷava. 269) vuttāni. Gaṇṭhipade pana ‘‘telabhājanesu vaṇṇamaṭṭhakammaṃ vaṭṭatīti senāsanaparikkhārattā’’ti vuttaṃ. Rājavallabhāti rājakulūpakā. Sīmāti idhādhippetā bhūmi, baddhasīmā ca. ‘‘Yesaṃ santakā tesaṃ sīmā, tattha parehi na kattabba’’nti anugaṇṭhipade vuttaṃ. ‘‘Bhūmi ca sīmā ca yesaṃ santakā, tehi eva vāretabbā. Yesaṃ pana aññesaṃ bhūmiyaṃ sīmā katā, te vāretuṃ na issarā’’ti vadanti . ‘‘Saṅghabhedādīnaṃ kāraṇattā ‘mā karothā’ti paṭisedhetabbā evā’’ti andhakaṭṭhakathāyaṃ vuttaṃ kira.

86-7. Dārukuṭikaṃ kātuṃ, kattunti ca atthi. Khaṇḍākhaṇḍikanti phalāphalaṃ viya daṭṭhabbaṃ. Āṇāpehīti vacanaṃ aniṭṭhe eva vuccatīti katvā bandhaṃ āṇāpesi. Issariyamattāyāti samiddhiyaṃ mattāsaddoti ñāpeti.

88. ‘‘Evarūpaṃ vācaṃ bhāsitvā’’ti ca pāṭho. Lomena tvaṃ mutto, mā punapi evarūpamakāsīti idaṃ kiṃ byāpādadīpakaṃ, dārūsupi lobhakkhandhadīpakaṃ vacanaṃ sotāpannassa sato tassa rājassa patirūpaṃ. Nanu nāma ‘‘pubbe kataṃ sukataṃ bhante, vadeyyātha punapi yenattho’’ti pavāretvā atīva pītipāmojjaṃ uppādetabbaṃ tena siyāti? Saccametaṃ sotāpannattā atīva buddhamāmako dhammamāmako saṅghamāmako ca, tasmā bhikkhūnaṃ akappiyaṃ asahanto, sikkhāpadapaññattiyā ca okāsaṃ kattukāmo ‘‘supayuttāni me dārūnī’’ti tuṭṭhacittopi evamāhāti veditabbaṃ. Imehi nāma evarūpe ṭhāne. ‘‘Āgatapadānurūpenāti aññehi vā padehi, ito thokatarehi vā āgatakāle tadanurūpā yojanā kātabbā’’ti gaṇṭhipade vuttaṃ. ‘‘Na kevalaṃ imasmiṃyeva sikkhāpade, aññesupi āgacchanti, tasmā tattha tattha āgatapadānurūpena yojanā veditabbā’’ti anugaṇṭhipade vuttaṃ. Ujjhāyanattho adinnassādinnattāva, te ujjhāyiṃsu.

Rudradāmako nāma rudradāmakādīhi uppādito. Bārāṇasinagarādīsu tehi tehi rājūhi porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇā. Tesaṃ kira tibhāgaṃ agghati rudradāmako, tasmā tassa pādo thullaccayavatthu hoti. Māsako pana idha appamāṇaṃ. Kahāpaṇo kiñcikāle ūnavīsatimāsako hoti, kiñci kāle atirekavīsatimāsako. Tasmā tassa kahāpaṇassa catutthabhāgo pañcamāsako viya atirekapañcamāsako vā ūnapañcamāsako vā pādoti veditabbaṃ. Imassatthassa dīpanatthaṃ ‘‘tadā rājagahe vīsatimāsako kahāpaṇo hotī’’tiādi vuttaṃ. Tattha rajatamayo suvaṇṇamayo tambamayo ca kahāpaṇo hoti. Suvaṇṇabhūmiyaṃ viya pādopi yattha tambamayova kato hoti, tattha sova pādoti ācariyo. Yasmā pādo ekanīlakahāpaṇagghanako, tasmā tassa pādassa catutthabhāgova siyā pādoti eke. Idaṃ na yujjati. Yo ca tattha pādāraho bhaṇḍo, tassa catutthabhāgasseva pārājikavatthubhāvappasaṅgato. Yadi pādārahaṃ bhaṇḍaṃ pārājikavatthu, siddhaṃ ‘‘sova pādo pacchimaṃ pārājikavatthū’’ti . Na hi sabbattha bhaṇḍaṃ gahetvā nīlakahāpaṇagghena agghāpenti. Yasmā tassa tasseva kahāpaṇagghena agghāpenti, tasmā tassa tassa janapadassa pādova pādoti tadagghanakameva pādagghanakanti siddhaṃ, ‘‘so ca kho porāṇassa nīlakahāpaṇassa vasena, na itaresanti yattha pana nīlakahāpaṇā vaḷañjaṃ gacchanti, tatthevā’’ti keci vadanti, upaparikkhitvā gahetabbaṃ.

Padabhājanīyavaṇṇanā

92.Gāmā vā araññā vāti lakkhaṇānupaññattikattā paṭhamapaññattiyā ādimhi vuttā. Yato vā apakkantā, so amanusso nāma. ‘‘Amanussagāmaṃ apārupitvā, gāmappavesanañca anāpucchā pavisituṃ vaṭṭatī’’ti anugaṇṭhipade vuttaṃ. ‘‘Yato gāmato āgantukāmā eva apakkantā, taṃ gāmaṃ evaṃ pavisituṃ na vaṭṭatī’’ti vadanti eke. Keci pana ‘‘yakkhapariggahabhūtopi āpaṇādīsu dissamānesu eva ‘gāmo’ti saṅkhyaṃ gacchati, adissamānesu pavesane anāpattī’’ti vadanti. ‘‘Gāmo eva upacāro gāmūpacāroti evaṃ kammadhārayavasena gahite kurundaṭṭhakathādīsu vuttampi suvuttameva hotī’’ti vadanti. ‘‘Tassa gharūpacāro gāmoti āpajjatī’’ti vacanaṃ paṭikkhipati. ‘‘Gāmassupacāro ca gāmo ca gāmūpacāro cā’’ti vadanti, taṃ virujjhati, na. ‘‘Imesaṃ lābhādīsu lakkhaṇaṃ sandhāya mahāaṭṭhakathāyaṃ ‘gharaṃ gharūpacāro’tiādi vuttaṃ, taṃ na mayaṃ paṭikkhipāmā’’ti ca vadanti. ‘‘Kataparikkhepocāti gharassa samantato tattako upacāro nāmā’’ti gaṇṭhipade likhitaṃ. Anugaṇṭhipade pana ‘‘yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccatīti ito anāgataṃ sandhāya vuttaṃ, nātītaṃ. Yadi atītampi sandhāya vuttaṃ, mahāpadumatheravādova pamāṇaṃ jātanti āpajjati, tasmā anāgatameva sandhāya vuttanti ācariyā kathayantī’’ti vuttaṃ. Sesampīti gāmūpacāralakkhaṇampi.

Tatrāyaṃ nayoti tassa gāmūpacārassa gahaṇe ayaṃ nayo. Vikālegāmappavesanādīsūti ettha ‘‘gāmappavesanañhi bahi eva āpucchitabba’’nti gaṇṭhipade vuttaṃ. ‘‘Taṃ aṭṭhakathāya na sametī’’ti vadanti. ‘‘Gāmasaṅkhātūpacāraṃ sandhāya vutta’’nti gahite sametīti mama takko. ‘‘Ādi-saddato ghare ṭhitānaṃ dinnalābhabhājanādīnī’’ti gaṇṭhipade vuttaṃ. ‘‘Gāmūpacāre ṭhitānaṃ pāpuṇitabbalābhaṃ sañcicca adentānaṃ pārājika’’nti anugaṇṭhipade vuttaṃ. Kiñcāpi kurundiādīsu pāḷiyaṃ vuttavacanānulomavasena vuttattā ‘‘pamādalekhā’’ti na vattabbaṃ, mahāaṭṭhakathāyaṃ vuttavinicchayo saṅgītito paṭṭhāya āgato. ‘‘Yañcetaṃ mahāaṭṭhakathāya’’ntiādi sīhaḷadīpe aṭṭhakathācariyehi vuttaṃ ‘‘vinicchayanayo’’ti ca. Leḍḍupāteneva paricchinditabboti parikkhepārahaṭṭhānaṃ, na upacāraṃ. So hi tato aparena leḍḍupātena paracchinno. Imasmiṃ adinnādānasikkhāpadeti niyamena aññattha aññathāti atthato vuttaṃ hoti. Tena vā niyamena yathārutavasenāpi attho idha yujjati. Abhidhamme panātiādinā aññathāpi atthāpattisiddhaṃ dasseti.

‘‘Pariccāgādimhi akate ‘idaṃ mama santaka’nti aviditampi parapariggahitameva puttakānaṃ pitu accayena santakaṃ viya, taṃ atthato apariccatte saṅgahaṃ gacchatī’’ti gaṇṭhipade vuttaṃ. ‘‘Thenassa kammaṃ theyyaṃ, thenena gahetabbabhūtaṃ bhaṇḍaṃ. Theyyanti saṅkhātanti theyyasaṅkhāta’’nti porāṇagaṇṭhipade vuttaṃ. Taṃ theyyaṃ yassa thenassa kammaṃ, so yasmā theyyacitto avaharaṇacitto hoti, tasmā ‘‘theyyasaṅkhāta’’nti padaṃ uddharitvā ‘‘theyyacitto avaharaṇacitto’’ti padabhājanampi tesaṃ porāṇānaṃ yujjateva, tathāpi aṭṭhakathāyaṃ vuttanayeneva gahetabbaṃ. ‘‘Yañca pubbabhāge ‘avaharissāmī’ti pavattaṃ cittaṃ, yañca gamanādisādhakaṃ, parāmasanādisādhakaṃ vā majjhe pavattaṃ, yañca ṭhānācāvanapayogasādhakaṃ , tesu ayameveko pacchimo cittakoṭṭhāso idha adhippeto ‘theno’ti apare’’ti anugaṇṭhipade vuttaṃ. Ūnamāsakamāsapādādīsu ‘‘avaharaṇacittesu ekacittakoṭṭhāsoti ācariyā vadantī’’ti vuttaṃ.

Pañcavīsatiavahārakathāvaṇṇanā

Pañcavīsati avahārā nāma vacanabhedeneva bhinnā, atthato pana abhinnā. Ākulā duviññeyyavinicchayāti ācariyānaṃ mukhe santike sabbākārena aggahitavinicchayānaṃ duviññeyyā. Dukatikapaṭṭhānapāḷi (paṭṭhā. 5.1.1 ādayo, dukatikapaṭṭhānapāḷi) viya ākulā duviññeyyavinicchayā, kevalaṃ taṃ ācariyā pubbāparavirodhamakatvā saṅgītito paṭṭhāya āgatanayamavināsetvā vaṇṇayantīti ‘‘paṭṭhānapāḷimivāti apare vadantī’’ti ca vuttā. Porāṇāti saṅgītiācariyā. Ayamettha sāmīci eva, sace na deti, āpatti natthi, pārājikabhayā pana yathā sikkhākāmo deti, evaṃ dātabbameva. Yāni panettha vatthūni, tāni sīhaḷadīpe ācariyehi saṅghādīnamanumatiyā aṭṭhakathāsu pakkhittāni, ‘‘anāgate brahmacārīnaṃ hitatthāya potthakāruḷhakālato pacchāpī’’ti vuttaṃ. Āṇattikaṃ āṇattikkhaṇepi gaṇhāti, kālantarenāpi atthasādhako, kālantaraṃ sandhāyāti idametesaṃ nānattaṃ. Bhaṭṭheti apagate. Antarasamudde aturumuhude. Pharati sādheti. Navadhototi navakato. Pāsāṇasakkharanti pāsāṇañca sakkharañca.

Bhūmaṭṭhakathādivaṇṇanā

94.Mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalikhitanti veditabbanti yathetarahi yuttiyā gahetabbā. Tattha ‘‘catuvaggena ṭhapetvā upasampadapavāraṇaabbhānādisabbaṃ saṅghakammaṃ kātuṃ vaṭṭati’’cceva vattabbe ‘‘upasampadapavāraṇakathinabbhānādīnī’’ti likhantīti veditabbaṃ. Taṃ ācariyā ‘‘pamādalekhā’’tveva vaṇṇayanti, tena vuttaṃ ‘‘pamādalikhita’’nti. Yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiyanti vuttaṃ. Dukkaṭassa vacane payojanābhāvā ‘‘adinnādānassa pubbapayoge’’ti vuttaṃ. Aññesampi pubbapayoge pācittiyaṭṭhāne pācittiyameva. Pamādalikhitanti ettha idha adhippetameva gahetvā aṭṭhakathāyaṃ vuttanti gahite sameti viya. Ācariyā pana ‘‘pācittiyaṭṭhāne pācittiya’’nti vatvā dukkaṭe visuṃ vattabbe ‘‘saccālike’’ti sāmaññato vuttattā ‘‘pamādalekhā’’ti vadantīti veditabbāti. ‘‘Kusalacittena gamane anāpattī’’ti vuttattā ‘‘dānañca dassāmī’’ti vacanena anāpatti viya.

Pācittiyaṭṭhāne dukkaṭā na muccatīti pācittiyena saddhiṃ dukkaṭamāpajjati. Bahukāpi āpattiyo hontūti khaṇanabyūhanuddharaṇesu dasa dasa katvā āpattiyo āpanno, tesu uddharaṇe dasa pācittiyo desetvā muccati, jātivasena ‘‘ekameva desetvā muccatī’’ti kurundiyaṃ vuttaṃ, tasmā purimena sameti. ‘‘Samodhānetvā dassitapayoge ‘‘dukkaṭa’’nti vuttattā samānapayogā bahudukkaṭattaṃ ñāpeti. Khaṇane bahukānīti samānapayogattā na paṭippassambhati. Aṭṭhakathācariyappamāṇenāti yathā panettha, evaṃ aññesupi evarūpāni aṭṭhakathāya āgatavacanāni saṅgītito paṭṭhāya āgatattā gahetabbānīti attho. ‘‘Idha dutiyapārājike gahetabbā, na aññesū’’ti dhammasiritthero kirāha. Gaṇṭhipade pana ‘‘purimakhaṇanaṃ pacchimaṃ patvā paṭippassambhati, teneva ekameva desetvā muccatī’’ti vuttaṃ, ‘‘visabhāgakiriyaṃ vā patvā purimaṃ paṭippassambhatī’’ti ca vuttaṃ.

Evaṃ ekaṭṭhāne ṭhitāya kumbhiyā ṭhānācāvanañcettha chahākārehi veditabbanti sambandho. Kumbhiyāti bhummavacanaṃ. Uddhaṃ ukkhipanto kesaggamattampi bhūmito moceti, pārājikanti ettha mukhavaṭṭiyā phuṭṭhokāsaṃ bundena mocite ‘‘ṭhānācāvanañcettha chahākārehi veditabba’’nti iminā sameti, tathā avatvā ‘‘bhūmito mutte kesaggamattampi atikkante bhūmito mocitaṃ nāma hotī’’ti daḷhaṃ katvā vadanti, upaparikkhitvā gahetabbaṃ. Ettha ekacce evaṃ atthaṃ vadanti ‘‘pubbe khaṇantena avasesaṭṭhānāni viyojitāni, tasmiṃ vimutte pārājika’’nti. Saṅkhepamahāpaccariyādīsu vuttavacanassa pamādalekhabhāvo ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti vacanena dīpito.

Yaṃ pana ‘‘pītamatte pārājika’’nti vuttaṃ, taṃ yathetarahi ‘‘pañcaviññāṇā uppannavatthukā uppannārammaṇā’’ti padassa ‘‘uppannavatthukāhi anāgatapaṭikkhepo’’ti aṭṭhakathāvacanaṃ ‘‘asambhinnavatthukā asambhinnārammaṇā purejātavatthukā purejātārammaṇā’’ti vacanamapekkhitvā atītānāgatapaṭikkhepoti parivatteti, tathā tādisehi parivatta’nti veditabbaṃ. Na hi aṭṭhakathācariyā pubbāparaviruddhaṃ vadanti. Yaṃ pana ācariyā ‘‘idaṃ pamādalikhita’’nti apanetvā paṭikkhipitvā vacanakāle vācenti, uddisanti, tameva ca imināpi ācariyena ‘‘pamādalikhita’’nti paṭikkhittaṃ. Yañca suttaṃ dassetvā te paṭikkhipanti, tameva ca dassentena iminā paṭikkhittaṃ, tena vuttaṃ ‘‘taṃ pana tatthevā’’tiādi.

Anāpattimattameva vuttanti neva avahāro na gīvā anāpattīti byañjanatova bhedo, na atthatoti dassanatthaṃ. Taṃ pamādalikhitaṃ katarehīti ce? Pubbe vuttappakārehi, lekhakehi vā, esa nayo sabbattha. ‘‘Na hi tadeva bahūsu ṭhānesu yuttato pārājikamahutvā katthaci hotī’’ti sabbaṃ anugaṇṭhipade vuttaṃ. Duṭṭhapitaṃ vā ṭhapetīti ettha tato paggharissatīti ṭhānācāvanaṃ sandhāya katattā pārājikaṃ taṃ pana gaṇhatu vā mā vā tattheva ‘‘bhindatī’’tiādivacanato veditabbaṃ. ‘‘Tatthevāti ṭhānācāvanaṃ akarontova ṭhānā acāvetukāmova kevalaṃ ‘bhindatī’ti aṭṭhakathāvacanato ca ñāpetabba’’nti aññatarasmiṃ gaṇṭhipade vuttaṃ. Tathā ‘‘paggharitehi tintapaṃsuṃ gahetvā udake pakkhipitvā pacitvā gahetuṃ sakkā, tasmā gahaṇameva sandhāya vutta’’nti apare. ‘‘Rittakumbhiyā upari karoti, bhaṇḍadeyya’’nti vuttaṃ, taṃ āṇattiyā virujjhati, ‘‘yadā sakkosi, tadā taṃ bhaṇḍaṃ avaharā’’ti atthasādhako āṇattikāle eva pārājikaṃ. Apica āvāṭakādīni thāvarapayogāni ca ettha sādhakāni. Natthi kālakatapayogāni pārājikavatthūnīti tasmā upaparikkhitabbanti eke. Yattha yattha ‘‘apare’’ti vā ‘‘eke’’ti vā vuccati, tattha tattha suṭṭhu upaparikkhitvā yuttaṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ. Vadantīti ācariyā vadanti. Na, aññathā gahetabbatthatoti pāḷipariharaṇatthaṃ vuttaṃ. Evameke vadantīti taṃ na gahetabbaṃ. Kasmā? ‘‘Passāvaṃ vā chaḍḍetī’’ti ca ‘‘aparibhogaṃ vā karotī’’ti ca atthato ekattā, aṭṭhakathāya ‘‘muggarena pothetvā bhindatī’’ti vuttattāpi.

Ayaṃpanettha sārotiādikathāya ‘‘amhākaṃ ācariyassa vacana’’nti dhammasiritthero āha. Saṅgahācariyānaṃ vādoti eke. Pubbe vuttāpi te eva, tasmā vohāravasenāti achaḍḍetukāmampi tathā karontaṃ ‘‘chaḍḍetī’’ti voharanti. Evametesaṃ padānaṃ attho gahetabboti evaṃ sante ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti aṭṭhakathāvacanena ativiya sameti, tattha ṭhānācāvanacittassa natthitāya ṭhānā cutampi na ‘‘ṭhānā cuta’’nti vuccatīti attho gahetabbo. Itarathāpīti theyyacittābhāvā ṭhānā cāvetukāmassapi dukkaṭaṃ yujjati.

96. Sayameva patitamorasseva ito cito ca karoto thullaccayaṃ. Ākāsaṭṭhavinicchaye tappasaṅgena tasmiṃ vehāsādigatepi asammohatthaṃ evaṃ gahetabbanti vuttaṃ. ‘‘Evamaññatrāpi sāmise’’ti gaṇṭhipade vuttaṃ. ‘‘Ṭhānācāvanaṃ akaronto cāletī’’ti vacanato ṭhānācāvane thullaccayaṃ natthīti vuttaṃ hoti. Keci aphandāpetvā ṭhānācāvanācāvanehipi dukkaṭathullaccaye vadanti. ‘‘Te ṭhānācāvanaṃ akarontoti imaṃ aṭṭhakathāvacanaṃ dassetvā paṭisedhetabbā’’ti keci vadanti, vīmaṃsitabbaṃ.

97. Chedanamocanādi uparibhāgaṃ sandhāya vuttaṃ. Avassaṃ ṭhānato ākāsagataṃ karoti. Ettha ‘‘ekakoṭiṃ nīharitvā ṭhapite vaṃse ṭhitassa ākāsakaraṇaṃ sandhāyā’’ti keci vadanti. Te pana atha ‘‘mūlaṃ acchetvā valayaṃ ito cito ca sāreti, rakkhati. Sace pana mūlato anīharitvāpi hatthena gahetvā ākāsagataṃ karoti, pārājika’’nti aṭṭhakathāvacanaṃ dassetvā paṭisedhetabbā. Bhittinissitanti bhittiyā upatthambhitaṃ sandhāya vuttanti eke. Bhittiṃ nissāya ṭhapitanti nāgadantādīsu ṭhitaṃ sandhāya vuttaṃ. Chinnamatteti upari uggantvā ṭhitaṃ sandhāya vuttaṃ.

98.Upari ṭhitassa piṭṭhiyāti ettha adho osāraṇaṃ sandhāya vuttaṃ. Heṭṭhā osārentassa uparimassa piṭṭhiyā heṭṭhimena ṭhitokāsaṃ atikkantamatte pārājikaṃ, uddhaṃ ukkhipantassa udakato muttamatte. ‘‘Evaṃ gahite bhūmaṭṭhe vuttena sametī’’ti vadanti. Matamacchānaṃ ṭhitaṭṭhānameva ṭhānaṃ kira. Theyyacittena māretvā gaṇhato ūnapādagghanake dukkaṭaṃ, sahapayogattā pācittiyaṃ natthīti eke. Madanaphalavasādīnīti ettha sīhaḷabhāsā kira vasa iti visanti attho, garuḷākārena katuppeyitaṃ vā.

99.Pubbe pāse baddhasūkaraupamāya vuttā eva. ‘‘Thale ṭhapitāya nāvāya na phuṭṭhokāsamattamevā’’ti pāṭho. ‘‘Vāto āgammāti vacanato vātassa natthikāle payogassa katattā avahāro natthi, atthikāle ce kato, avahārovā’’ti vadanti. ‘‘Bhaṇḍadeyyaṃ pana kesanti ce? Yesaṃ hatthe kahāpaṇāni gahitāni, tesaṃ vā, nāvāsāminā nāvāya aggahitāya nāvāsāmikassa vā’’ti anugaṇṭhipade vuttaṃ.

104.Nirambitvā upari. Akataṃ vā pana patiṭṭhapetīti apubbaṃ vā paṭṭhapetīti attho.

106. Gāmaṭṭhe vā ‘‘gāmo nāmā’’ti na vuttaṃ paṭhamaṃ gāmalakkhaṇassa sabbaso vuttattā.

107. Araññaṭṭhe araññaṃ nāmāti puna na kevalaṃ pubbe vuttalakkhaṇaññeva araññanti idhādhippetaṃ, kintu parapariggahitameva cetaṃ hoti, taṃ idhādhippetanti dassanatthaṃ vuttaṃ. Teneva atthepi araññaggahaṇaṃ kataṃ. Aggepi mūlepi chinnāti ettha ‘‘na veṭhetvā ṭhitā, chinnamatte patanakaṃ sandhāya vutta’’nti vadanti. Tacchetvā ṭhapitoti araññasāmikehi parehi laddhehi tacchetvā ṭhapito. Addhagatopīti cirakālikopi. ‘‘Na gahetabboti araññasāmikehi anuññātenapī’’ti gaṇṭhipade vuttaṃ. Challiyā pariyonaddhaṃ hotīti iminā sāmikānaṃ nirapekkhataṃ dīpeti. Tena vuttaṃ ‘‘gahetuṃ vaṭṭatī’’ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati.

108. Tattha ‘‘bhājanesu pokkharaṇītaḷākesu ca gāvo pakkosatīti ito paṭṭhāya tayo dasa vārā ādimeva dassetvā saṃkhittā’’ti anugaṇṭhipade vuttaṃ. Nibbahanaudakaṃ nāma taḷākarakkhaṇatthāya adhikodakanikkhamanadvārena nikkhamanaudakaṃ. ‘‘Gahetuṃ na labhatīti sāmīcikammaṃ na hotī’’ti anugaṇṭhipade vuttaṃ. Ito paṭṭhāya ‘‘vutta’’nti vutte anugaṇṭhipadeti gahetabbaṃ. Anikkhante udaketi pāṭhaseso, sukkhamātikāpayogattā bhaṇḍadeyyampi na hotīti adhippāyo. Taḷākaṃ nissāya khettassa katattāti ‘‘sabbasādhāraṇaṃ taḷākaṃ hotī’’ti paṭhamaṃ vuttattā taṃ sandhāya vuttaṃ. ‘‘Yasmā taḷākagataṃ udakaṃ sabbasādhāraṇampi mātikāya sati taṃ atikkamitvā gahetuṃ na vaṭṭati, tasmā taṃ sandhāya kurundiyādīsu avahāroti vutta’’nti apare āhūti. Iminā lakkhaṇena na sametīti yasmā sabbasādhāraṇadeso nāma tañca taḷākaṃ sabbasādhāraṇaṃ, katikābhāvā ca mahāaṭṭhakathāyaṃ vuttameva yuttanti āhācariyo.

109.‘‘Tatopaṭṭhāya avahāro natthīti theyyāyapi gaṇhato, tasmā yathāmuṇḍamahājetabbattā, arakkhitabbattā, sabbasādhāraṇattā ca aññampi saṅghasantakaṃ idaṃ na hotī’’ti gaṇṭhipade vuttaṃ.

110.Ujukameva tiṭṭhatīti ettha ‘‘samīpe rukkhasākhādīhi sandhāritattā īsakaṃ khalitvā ujukameva tiṭṭhati ce, avahāro. Chinnaveṇu viya tiṭṭhati ce, anāpattī’’ti vuttaṃ, taṃ suvuttaṃ, tassa vinicchaye ‘‘sace tāni rakkhantī’’ti vuttattā. No aññathāti sampatte ce vāte vātamukhasodhanaṃ karoti, pārājikanti attho.

111.Aññesu pana vicāraṇā eva natthīti tesu appaṭikkhipitattā ayameva vinicchayoti vuttaṃ hoti. ‘‘Etena dhuranikkhepaṃ katvāpi corehi āhaṭaṃ codetvā gaṇhato anāpattīti dīpitaṃ hotī’’ti vuttaṃ.

112.Eseva nayoti uddhāreyeva pārājikaṃ, kasmā? Aññehi pattehi sādhāraṇassa saññāṇassa vuttattā. Padavārenāti corena nīharitvā dinnaṃ gahetvā gacchato. Gāmadvāranti vohāramattameva, gāmanti attho āṇattiyā daṭṭhabbattā, dvinnampi uddhāre eva pārājikaṃ. Asukaṃnāma gāmaṃ gantvāti vacanena yāva tassa gāmassa parato upacāro, sabbametaṃ āṇattameva hoti. ‘‘Ṭhatvā vā nisīditvā vā vissamitvā purimatheyyacittaṃ vūpasamitvā gamanatthañce bhaṇḍaṃ na nikkhittaṃ, yathāgahitameva, padavārena kāretabboti, nikkhittañce, uddhārenā’’ti ca likhitaṃ. Kevalaṃ ‘‘likhita’’nti vutte gaṇṭhipade gahetabbaṃ. Theyyacittena paribhuñjantoti ṭhānācāvanaṃ akatvā nivatthapārutanīhārena ‘‘pubbevedaṃ mayā gahita’’nti theyyacittena paribhuñjanto. ‘‘Naṭṭhe bhaṇḍadeyyaṃ kirā’’ti likhitaṃ. ‘‘Añño vā’’ti vacanena yena ṭhapitaṃ, tena dinne anāpattīti dīpitaṃ hoti gopakassa dāne viya, ‘‘kevalaṃ idha bhaṇḍadeyyanti apare’’ti vuttaṃ. ‘‘Añño vā’’ti vacanato yena ṭhapitaṃ. So vātipi labbhatīti vicāretvā gahetabbo. Vā-saddena yassa hatthe ṭhapitaṃ, so vā deti rājagahe gaṇako viya dhaniyassa, tasmā pārājikaṃ yuttaṃ viya.

Tava thūlasāṭako laddhoti vuttakkhaṇe musāvāde dukkaṭaṃ. Tassa nāmaṃ likhitvāti ettha ‘‘tena ‘gahetvā ṭhapeyyāsī’ti āṇattattā nāmalekhanakāle anāpatti kusasaṅkamanasadisaṃ na hotī’’ti vuttaṃ. Na jānantīti na suṇantīti attho. Sace jānitvāpi cittena na sampaṭicchanti eseva nayo. Jānantena pana rakkhituṃ anicchante paṭikkhipitabbameva etanti vattaṃ jānitabbaṃ. Ummaggenāti purāpāṇaṃ khaṇitvā katamaggenāti attho.

Nissitavārikassa pana sabhāgā bhattaṃ denti, tasmā yathā vihāre panti, tatheva kātabbanti sampattavāraṃ aggahetuṃ na labhanti, ‘‘tassa vā sabhāgā adātuṃ na labhantī’’ti vuttaṃ. Attadutiyassāti na hi ekenānītaṃ dvinnaṃ pahoti, sace pahoti pāpetabboti dassetuṃ ‘‘yassa vā’’tiādi vuttaṃ. ‘‘Paripucchaṃ detīti pucchitapañhassa vissajjanaṃ karotī’’ti likhitaṃ. Saṅghassa bhāraṃ nāma ‘‘saddhammavācanā evā’’ti vuttaṃ, ‘‘navakammikopi vuccatī’’ti ca, ‘‘ito bhaṇḍato vaṭṭantaṃ puna anto pavisatīti mahāaṭṭhakathāpadassa kurundīsaṅkhepaṭṭhakathāhi adhippāyo vivarito’’ti likhitaṃ.

113.Gacchante yāne vāti ettha ‘‘suṅkaṭṭhānassa bahi ṭhitaṃ sandhāya vutta’’nti upatissatthero vadati kira. ‘‘Gacchante yāne vātiādi suṅkaṭṭhānabbhantare gahetabba’’nti vuttaṃ. Bahi ṭhitassa vattabbameva natthi, ‘‘anto ṭhatvā’’ti adhikāre vuttattā ceti yuttaṃ – yānādīsu ṭhapite tassa payogaṃ vināyeva gatesu pārājiko na hoti. Kasmā na bhaṇḍadeyyanti ce? Suṅkaṭṭhānassa bahi ṭhitattā. Araññaṭṭhe ‘‘assatiyā atikkamantassapi bhaṇḍadeyyamevā’’ti (pārā. aṭṭha. 1.107) vuttaṃ tesaṃ sapariggahitattā. Idha pana ‘‘atra paviṭṭhassā’’ti vacanato na bahi ṭhitassa, taṃ kira suṅkasaṅketaṃ. Aññaṃ harāpetīti tattha ‘‘sahatthā’’ti vacanato anāpatti. Nissaggiyāni hontīti aṭṭhakathāto pācittiyaṃ, upacāraṃ okkamitvā pariharaṇe sādīnavattā dukkaṭaṃ.

Suṅkaṭṭhāne suṅkaṃ datvāva gantuṃ vaṭṭatīti idaṃ dāni vattabbānaṃ mātikāti dhammasiritthero. ‘‘Anurādhapurassa catūsu dvāresu suṅkaṃ gaṇhanti, tesu dakkhiṇadvārassa purato maggo thūpārāmato ānandacetiyaṃ padakkhiṇaṃ katvā jetavanavihārassantarapākārassāsanne niviṭṭho, yo na gāmaṃ pavisanto upacāraṃ okkanto hoti. Thūpārāmato ca mahācetiyaṃ padakkhiṇaṃ katvā rājavihāraṃ gacchanto na okkamatī’’ti kira mahāaṭṭhakathāyaṃ āgataṃ. Ettha cāti suṅkaghāte ‘‘dvīhi leḍḍupātehīti ācariyaparamparābhatā’’ti likhitaṃ. Dvīhi leḍḍupātehīti suṅkaghātassa paricchede aṭṭhapite yujjati, ṭhapite pana atirekayojanampi suṅkaghātaṃ hotīti tato paraṃ dve leḍḍupātā upacāroti gahetabbo. So panetthāpi duvidho bāhirabbhantarabhedato. Tattha dutiyaleḍḍupātasaṅkhātaṃ bāhiropacāraṃ sandhāya pāḷiyaṃ, mahāaṭṭhakathāyañca dukkaṭaṃ vuttaṃ. Abbhantaraṃ sandhāya kurundiyanti no khanti. ‘‘Atra paviṭṭhassa suṅkaṃ gaṇhantūti hi niyamitaṭṭhānaṃ ekantato pārājikakhettaṃ hoti, tañca parikkhittaṃ, eko leḍḍupāto dukkaṭakhettaṃ, aparikkhittañce, dutiyo leḍḍupātoti no adhippāyo’’ti ācariyo vadati.

114.Dhanaṃ pana gataṭṭhāne vaḍḍhatīti ettha ‘‘vaḍḍhiyā saha avahārakassa bhaṇḍadeyya’’nti likhitaṃ. ‘‘Taṃ vaḍḍhiṃ dassāmī’’ti aggahesi, tattha kammaṃ akarontassa vaḍḍhatīti katvā vuttaṃ. Kevalaṃ āṭhapitakhettassa na vaḍḍhati. ‘‘Yaṃ dhanaṃ vaḍḍhi, taṃ dentassa avahārakassa vaḍḍhiyā adāne pārājikaṃ hotī’’ti vadanti.

Nāmenāti sappanāmena vā sāmikena katena vā.

116. Rājagharassa antovatthumhi, parikkhittarājaṅgaṇaṃ vā antovatthu. Aparikkhitte rājaṅgaṇe ṭhitassa sakalanagaraṃ ṭhānaṃ. Goṇassa ‘‘aparikkhitte ṭhitassa akkantaṭṭhānameva ṭhāna’’nti vuttattā khaṇḍadvāranti attanā khaṇḍitacchiddaṃ. Tattheva ghātetīti ‘‘jīvitindriyārammaṇattā vadhakacittassa pācittiyaṃ hotīti? Na hoti. Kasmā? Adinnādānapayogattā. Tampi theyyacittaṃ saṅkhārārammaṇaṃva hoti. Idha tadubhayaṃ labhati saddhiṃ pubbabhāgāparabhāgehī’’ti vuttaṃ.

118.Tassuddhāre sabbesaṃ pārājikanti yadi yo āṇatto avassaṃ taṃ bhaṇḍaṃ harati, āṇattikkhaṇe eva pārājikaṃ. ‘‘Idha tiṇṇaṃ kasmā pārājikaṃ, nanu ‘tumhe, bhante, tayo harathā’ti vuttattā thullaccayaṃ, itaresañca paṭipāṭiyā ekekassāṇattattā ekekena ca dukkaṭena bhavitabbaṃ. Kathaṃ, eko kira māsagghanakaṃ parissāvanaṃ thenetvā desetvā nirussāho eva vā hutvā puna māsagghanakaṃ sūciṃ tatheva katvā puna māsagghanakanti evaṃ siyāti? Na evaṃ, taṃ yathā uppalathenako yena vatthu pūrati tāva saussāhattā pārājiko āsi, evamime saussāhāva na desayiṃsu vā’’ti likhitaṃ, pāḷiyaṃ, aṭṭhakathāyañca saṃvidahitvā gatesu ekassuddhāre sabbesaṃ pārājikaṃ vinā viya āṇattiyā kiñcāpi vuttaṃ, atha kho ‘‘tassāyaṃ attho’’ti vatvā pacchā vuttavinicchayesu ca ekabhaṇḍaekaṭṭhānādīsu ca sambahulā ekaṃ āṇāpentīti āṇattimeva niyametvā vuttaṃ, tasmā āṇatti icchitabbā viya, vīmaṃsitabbaṃ. ‘‘‘Ekabhaṇḍaṃ ekaṭṭhāna’nti ca pāṭho ‘ekakulassa bhaṇḍa’nti vacanato’’ti vadanti.

119-120.Ocarakevuttanayenevāti avassaṃhāriye bhaṇḍe. Taṃ saṅketanti tassa saṅketassa. Atha vā taṃ saṅketaṃ atikkamitvā pacchā vā. Apatvā pure vā. Esa nayo taṃ nimittanti etthāpi. Akkhinikhaṇanādikammaṃ lahukaṃ ittarakālaṃ, taṅkhaṇe eva bhaṇḍaṃ avaharituṃ na sakkā, kiñci bhaṇḍaṃ dūraṃ hoti, kiñci bhāriyaṃ, taṃ gahetuṃ yāva gacchati yāva ukkhipati, tāva nimittassa pacchā hoti. Sace taṃ bhaṇḍaṃ adhigataṃ viya āsannaṃ, lahukañca, sakkā nimittakkhaṇe avaharituṃ, tameva sandhāya vuttaṃ kinti? Na, pubbe vuttampi ‘‘tato paṭṭhāya teneva nimittena avaharatī’’ti vuccati āraddhattā. Yadi evaṃ ‘‘purebhattapayogo eso’’ti vāro pamāṇaṃ hoti, na ca taṃ pamāṇaṃ mahāpadumattheravādassa pacchā vuttattā, na saṅketakammaṃ viya nimittakammaṃ daṭṭhabbaṃ. Tattha hi kālaparicchedo atthi, idha natthi, idameva tesaṃ nānattaṃ.

121.Tañca asammohatthanti eko ‘‘purebhattādīsu vā, akkhinikhaṇanādīni vā disvā gaṇhā’’ti, eko gahetabbaṃ bhaṇḍanissitaṃ katvā ‘‘purebhattaṃ evaṃ vaṇṇasaṇṭhānaṃ bhaṇḍaṃ gaṇhā’’ti vadati, evaṃvidhesu asammohatthaṃ evaṃvidhaṃ saṅketaṃ nimittañca dassetunti ca, yathādhippāyanti dutiyo tatiyassa tatiyo catutthassāti evaṃ paṭipāṭiyā ce vadantīti attho. Sace dutiyo catutthassa vadeti, na yathādhippāyoti ca. ‘‘Paṭiggahitamatteti avassaṃ ce paṭiggaṇhāti, pubbeva thullaccaya’’nti ca likhitaṃ. Paṭiggaṇhakānaṃ dukkaṭaṃ sabbatthokāsābhāvato na vuttaṃ. Pārājikāpajjanenetaṃ dukkaṭaṃ āpajjitvā āpajjanti kira. Atthasādhakāṇatticetanākhaṇe eva pārājiko hotīti adhippāyo. Tattha maggaṭṭhāniyaṃ kataraṃ, kataraṃ phalaṭṭhāniyanti ‘‘atthasādhakacetanā nāma maggānantaraphalasadisā’’ti vuttattā phalaṭṭhāniyā cetanāti siddhaṃ. Āṇatti ce maggaṭṭhāniyā siyā, cetanāsahajattā na sambhavati, tathā bhaṇḍassa avassaṃhāritā ca na sambhavati. Āṇattikkhaṇe eva hi taṃ avassaṃhāritaṃ jātanti avahārakassa paṭiggaṇhañce, tampi na sambhavati anāgatattā. Cetanā ce maggaṭṭhāniyā hoti, āṇattiādīsu aññataraṃ, bhaṇḍassa avassaṃhāritā eva vā phalaṭṭhāniyā ce, attho na sambhavati. Pārājikāpatti eva hi phalaṭṭhāniyā bhavitumarahati, na aññanti evaṃ tāva idha opammasaṃsandanaṃ sambhavati cetanā maggaṭṭhāniyā, tassā pārājikāpattibhāvo phalaṭṭhāniyo. Yathā kiṃ? Yathā paṭisambhidāmagge ‘‘saddhāya ñāṇaṃ dhammapaṭisambhidā. Saddhāya saddatthe ñāṇaṃ atthapaṭisambhidā’’ti ettha añño saddho, añño saddhāya saddatthoti siddhaṃ, yathā ca ‘‘eko amohasaṅkhāto dhammo sampayuttakānaṃ dhammānaṃ hetupaccayena paccayo adhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatapaccayena paccayo’’ti ettha amoho dhammo añño, aññe tassa hetupaccayatādayoti siddhaṃ. Yathā ca vinayapiṭake yāni cha āpattisamuṭṭhānāni, evaṃ yathāsambhavaṃ ‘‘satta āpattikkhandhā’’ti vuccanti, tesaṃ aññā āpattisamuṭṭhānatā, añño āpattikkhandhabhāvoti siddhaṃ. Iminā āpattikkhandhanayena āpattādhikaraṇassa kati ṭhānānīti? Satta āpattikkhandhā ṭhānānīti. Kati vatthūnīti? Satta āpattikkhandhā vatthūnīti. Kati bhūmiyoti? Satta āpattikkhandhā bhūmiyoti evamādayopi dassetabbā. Tathā hi tassā evaṃ maggaṭṭhāniyāya atthasādhikāya cetanāya yasmā aññā pārājikāpattitā anatthantarabhūtā ākāravisesasaṅkhātā phalaṭṭhāniyā atthi, tasmā ‘‘atthasādhakacetanā nāma maggānantaraphalasadisā’’ti vuttāti veditabbaṃ. Atha vā kevalaṃ dhammaniyāmattaṃyeva upamattena ācariyena evaṃ vuttantipi sambhavatīti na tattha opammasaṃsandanaṃ pariyesitabbaṃ, ‘‘idaṃ sabbaṃ kevalaṃ takkavasena vuttattā vicāretvā gahetabba’’nti ācariyo.

Bhūmaṭṭhakathādivaṇṇanā niṭṭhitā.

Āpattibhedavaṇṇanā

122. ‘‘Vibhaṅganayadassanato’’ti vuttattā taṃ sampādetuṃ ‘‘idāni tattha tatthā’’tiādi āraddhaṃ. Tattha aṅgavatthubhedena cāti avahāraṅgajānanabhedena vatthussa haritabbabhaṇḍassa garukalahukabhāvabhedenāti attho. Atha vā aṅgañca vatthubhedena āpattibhedañca dassentoti attho. Atirekamāsako ūnapañcamāsakoti ettha -saddo na vutto, tīhipi eko eva paricchedo vuttoti. Anajjhāvuṭṭhakaṃ nāma araññapālakādinā na kenaci mamāyitaṃ. Chaḍḍitaṃ nāma anatthikabhāvena atirekamattādinā sāmikena chaḍḍitaṃ. Naṭṭhaṃ pariyesitvā chinnālayattā chinnamūlakaṃ. Assāmikavatthūti acchinnamūlakampi yassa sāmiko koci no hoti, nirapekkhā vā pariccajanti, yaṃ vā pariccattaṃ devatādīnaṃ, idaṃ sabbaṃ assāmikavatthu nāma. Devatādīnaṃ vā buddhadhammānaṃ vā pariccattaṃ parehi ce ārakkhakehi pariggahitaṃ, parapariggahitameva. Tathārūpe hi adinnādāne rājāno coraṃ gahetvā hananādikaṃ kareyyuṃ, anārakkhake pana āvāse, abhikkhuke anārāmikādike ca yaṃ buddhadhammassa santakaṃ, taṃ ‘‘āgatāgatehi bhikkhūhi rakkhitabbaṃ gopetabbaṃ mamāyitabba’’nti vacanato abhikkhukāvāsasaṅghasantakaṃ viya parapariggahitasaṅkhyameva gacchatīti chāyā dissati. Issaro hi yo koci bhikkhu tādise parikkhāre corehipi gayhamāne vāretuṃ paṭibalo ce, balakkārena acchinditvā yathāṭhāne ṭhapetunti. Apariggahite parasantakasaññissa chasu ākāresu vijjamānesupi anāpatti viya dissati , ‘‘yaṃ parapariggahitañca hotī’’ti aṅgabhāvo kiñcāpi dissati, parasantake tathā paṭipannake sandhāya vuttanti gahetabbaṃ. Attano santakaṃ corehi haṭaṃ, corapariggahitattā parapariggahitaṃ hoti, tasmā paro cetaṃ theyyacitto gaṇhati, pārājikaṃ. Sāmiko eva ce gaṇhati, na pārājikaṃ, yasmā codetvā, acchinditvā ca so ‘‘mama santakaṃ gaṇhāmī’’ti gahetuṃ labhati. Paṭhamaṃ dhuraṃ nikkhipitvā ce pacchā theyyacitto gaṇhati, esa nayo. Sāmikena dhuraṃ nikkhittakāle so ce coro kālaṃ karoti, añño theyyacittena gaṇhati, na pārājiko. Anikkhittakāle eva ce kālaṃ karoti, taṃ theyyacittena gaṇhantassa bhikkhuno pārājikaṃ mūlabhikkhussa santakabhāve ṭhitattā. Corabhikkhumhi mate ‘‘matakaparikkhāra’’nti saṅgho vibhajitvā ce taṃ gaṇhati, mūlasāmiko ‘‘mama santakamida’’nti gahetuṃ labhati.

Etthāha – bhūmaṭṭhādinimittakammapariyosānā eva avahārabhedā, udāhu aññepi santīti. Kiñcettha yadi aññepi santi, tepi vattabbā. Na hi bhagavā sāvasesaṃ pārājikaṃ paññapeti. No ce santi, ye ime tulākūṭakaṃsakūṭamānakūṭaukkoṭanavañcananikatisāciyogaviparāmosaālopasāhasākārā ca suttaṅgesu sandissamānā, te idha āgatesu ettha samodhānaṃ gacchantīti ca lakkhaṇato vā tesaṃ samodhānagatabhāvo vattabboti? Vuccate – lakkhaṇato siddhova. Kathaṃ? ‘‘Pañcahi ākārehī’’tiādinā nayena aṅgavatthubhedena. Āpattibhedo hi pāḷiyaṃ (pārā. 128-130) vutto eva, aṭṭhakathāyañca ‘‘kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhati, tassevaṃ gaṇhato avahāro theyyāvahāro’’ti (pārā. aṭṭha. 1.138; kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) āgatattā tulākūṭagahaṇādayo theyyāvahāre samodhānaṃ gatāti siddhaṃ. Viparāmosaālopasāhasākārā ca aṭṭhakathāyāgate pasayhāvahāre samodhānaṃ gacchanti. Imaṃyeva vā pasayhāvahāraṃ dassetuṃ ‘‘gāmaṭṭhaṃ araññaṭṭha’’nti mātikaṃ nikkhipitvā ‘‘gāmaṭṭhaṃ nāma bhaṇḍaṃ catūhi ṭhānehi nikkhittaṃ hotī’’tiādinā nayena vibhāgo vutto. Tenedaṃ vuttaṃ hoti – gahaṇākārabhedasandassanatthaṃ visuṃ kataṃ. Na hi bhūmitalādīhi gāmāraññaṭṭhaṃ yaṃ kiñcīti. Tattha yaṃ tulākūṭaṃ, taṃ rūpakūṭaṅgagahaṇapaṭicchannakūṭavasena catubbidhampi vehāsaṭṭhe samodhānaṃ gacchati. Hadayabhedasikhābhedarajjubhedavasena tividhe mānakūṭe ‘‘svāyaṃ hadayabhedo mariyādaṃ chindatī’’ti ettha samodhānaṃ gacchati. Hadayabhedo hi sappitelādiminanakāle labbhati. ‘‘Phandāpeti attano bhājanagataṃ karotī’’ti ettha sikhābhedopi labbhati. So ‘‘tilataṇḍulādiminanakāle labbhatī’’ti vuttaṃ. Khettaminanakāle rajjubhedo samodhānaṃ gacchati. ‘‘Dhammaṃ caranto sāmikaṃ parājetī’’ti ettha ukkoṭanaṃ samodhānaṃ gacchatīti te ca tathā vañcananikatiyopi.

Āpattibhedavaṇṇanā niṭṭhitā.

Anāpattibhedavaṇṇanā

131.Naca gahite attamano hoti, tassa santakaṃ vissāsagāhena gahitampi puna dātabbanti idaṃ ‘‘tena kho pana samayena dve bhikkhū sahāyakā honti. Eko gāmaṃ piṇḍāya pāvisi…pe… anāpatti, bhikkhu, vissāsaggāhe’’ti (pārā. 146) iminā asamentaṃ viya dissati. Ettha hi ‘‘so jānitvā taṃ codesi assamaṇosi tva’’nti vacanena anattamanatā dīpitā. Puna ‘‘anāpatti, bhikkhu, vissāsaggāhe’’ti vacanena attamanatāyapi sati vissāsaggāho ruhatīti dīpitanti ce? Taṃ na, aññathā gahetabbatthato. Ayañhettha attho – pārājikāpattiyā anāpatti vissāsasaññāya gāhe sati, sopi bhikkhu sahāyakattā na kuddho codesi, piyo eva samāno ‘‘kacci assamaṇosi tvaṃ, gaccha, vinicchayaṃ katvā suddhante tiṭṭhāhī’’ti codesi. Sacepi so kuddho eva codeyya, ‘‘anāpattī’’ti idaṃ kevalaṃ pārājikābhāvaṃ dīpeti, na vissāsaggāhasiddhaṃ. Yo pana parisamajjhe lajjāya adhivāseti, na kiñci vadatīti attho. ‘‘Punavattukāmatādhippāye pana sopi paccāharāpetuṃ labhatī’’ti vuttaṃ. Sace coro pasayha gahetukāmopi ‘‘adhivāsetha, bhante, idha me cīvarānī’’ti vatvā cīvarāni therena dinnāni, adinnāni vā sayaṃ gahetvā gacchati, thero puna pakkhaṃ labhitvā codetuṃ labhati, pubbe adhivāsanā adhivāsanasaṅkhyaṃ na gacchati bhayena tuṇhībhūtattā, ‘‘yaṃ cīvaraṃ idha sāmiko paccāharāpetuṃ labhatī’’ti vuttaṃ. Sāmikassa pākatikaṃ kātabbaṃ, ‘‘idaṃ kira vatta’’nti vuttaṃ. Sace saṅghassa santakaṃ kenaci bhikkhunā gahitaṃ, tassa tena saṅghassa vā dhammassa vā upakāritā atthi, gahitappamāṇaṃ apaloketvā dātabbaṃ. ‘‘So tena yathāgahitaṃ pākatikaṃ katvā anaṇo hoti, gilānādīnampi eseva nayo’’ti vuttaṃ.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Sāhatthikāṇattikanti ekabhaṇḍaṃ eva. ‘‘Bhāriyañhidaṃ tvampi ekapassaṃ gaṇha, ahampi ekapassaṃ gaṇhāmīti saṃvidahitvā ubhayesaṃ payogena ṭhānācāvane kate kāyavācācittehi hoti . Aññathā ‘sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassā’ti iminā virujjhatī’’ti likhitaṃ. Dhammasiritthero pana ‘‘na kevalaṃ bhāriye eva vatthumhi ayaṃ nayo labbhati, pañcamāsakamattampi dve ce janā saṃvidahitvā gaṇhanti, dvinnampi pāṭekkaṃ, sāhatthikaṃ nāma taṃ kammaṃ, sāhatthikapayogattā ekasmiṃyeva bhaṇḍe, tasmā ‘sāhatthikaṃ āṇattikassa aṅgaṃ na hotī’ti vacanamimaṃ nayaṃ na paṭibāhati. ‘Sāhatthikavatthuaṅganti sāhatthikassa vatthussa aṅgaṃ na hotī’ti tattha vuttaṃ. Idha pana payogaṃ sandhāya vuttattā yujjatī’’ti āha kira, taṃ ayuttaṃ kāyavacīkammanti vacanābhāvā, tasmā sāhatthikāṇattikesu payogesu aññatarena vāyamāpatti samuṭṭhāti , tathāpi turitaturitā hutvā vilopanādīsu gahaṇagāhāpanavasenetaṃ vuttaṃ. Yathā kālena attano kālena parassa dhammaṃ ārabbha sīghaṃ sīghaṃ uppattiṃ sandhāya ‘‘ajjhattabahiddhārammaṇā dhammā’’ti (dha. sa. tikamātikā 21) vuttā, evaṃsampadamidanti daṭṭhabbaṃ.

Tatthapi ye anuttarādayo ekantabahiddhārammaṇā viññāṇañcāyatanādayo ekantaajjhattārammaṇā, itare aniyatārammaṇattā ‘‘ajjhattabahiddhārammaṇā’’ti vuccanti, na ekakkhaṇe ubhayārammaṇattā. Ayaṃ pana āpatti yathāvuttanayena sāhatthikā āṇattikāpi hotiyeva, tasmā anidassanametanti ayuttaṃ. ‘‘Yathā aniyatārammaṇattā ‘ajjhattabahiddhārammaṇā’ti vuttā, tathā aniyatapayogattā ayampi āpatti ‘sāhatthikāṇattikā’ti vuttāti nidassanameveta’’nti ekacce ācariyā āhu. ‘‘Ime panācariyā ubhinnaṃ ekato ārammaṇakaraṇaṃ natthi. Atthi ce, ‘ajjhattabahiddhārammaṇaṃ dhammaṃ paṭicca ajjhattabahiddhārammaṇo dhammo uppajjati hetupaccayā’tiādinā (paṭṭhā. 2.21.1 ajjhattārammaṇatika) paṭṭhānapāṭhena bhavitabbanti saññāya āhaṃsu, tesaṃ matena ‘siyā ajjhattabahiddhārammaṇā’ti vacanaṃ niratthakaṃ siyā, na ca niratthakaṃ, tasmā attheva ekato ajjhattabahiddhārammaṇo dhammo. Puna ‘ayaṃ so’ti niyamena ajjhattabahiddhārammaṇā dhammā viya niddisitabbābhāvato na uddhaṭo siyā. Tattha anuddhaṭattā eva dhammasaṅgahaṭṭhakathāyaṃ ubhinnampi ajjhattabahiddhādhammānaṃ ekato ārammaṇakaraṇadhammavasena ‘ajjhattabahiddhārammaṇā’ti avatvā ‘kālena ajjhattabahiddhā pavattiyaṃ ajjhattabahiddhārammaṇa’nti vuttaṃ, tasmā gaṇṭhipade vuttanayova sāroti no takko’’ti ācariyo. Tattha ‘‘kāyavacīkamma’’nti avacanaṃ panassa sāhatthikapayogattā ekapayogassa anekakammattāva, yadi bhaveyya, manokammampi vattabbaṃ bhaveyya, yathā tattha manokammaṃ vijjamānampi abbohārikaṃ jātaṃ, evaṃ tasmiṃ sāhatthikāṇattike vacīkammaṃ abbohārikanti veditabbaṃ, taṃ pana kevalaṃ kāyakammassa upanissayaṃ jātaṃ, cittaṃ viya tattha aṅgameva jātaṃ, tasmā vuttaṃ ‘‘sāhatthikapayogattā’’ti, ‘‘aṅgabhāvamattameva hi sandhāya ‘sāhatthikāṇattika’nti vuttanti no takko’’ti ca, vicāretvā gahetabbaṃ.

Kāyavācā samuṭṭhānā, yassā āpattiyā siyuṃ;

Tattha kammaṃ na taṃ cittaṃ, kammaṃ nassati khīyati.

Kiriyākiriyādikaṃ yañca, kammākammādikaṃ bhave;

Na yuttaṃ taṃ viruddhattā, kammamekaṃva yujjati.

Vinītavatthuvaṇṇanā

132.Anāpatti, bhikkhu, cittuppādeti ettha kevalaṃ cittaṃ, tasseva uppādetabbāpattīhi anāpattīti attho. Etthāha – upanikkhittasādiyanādīsu, sabbesu ca akiriyasikkhāpadesu na kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā, apicāpatti, kasmā imasmiṃyeva sikkhāpade anāpatti, na sabbāpattīhīti? Na, kasmā.

Kattabbā sādhikaṃ sikkhā, viññattiṃ kāyavācikaṃ;

Akatvā kāyavācāhi, aviññattīhi taṃ phuse.

Na lesabhāvattā. Sappāye ārammaṇe aṭṭhatvā paṭiladdhāsevanaṃ hutvā tato paraṃ suṭṭhu dhāvatīti sandhāvati. Tato abhijjhāya sahagataṃ, byāpādasahagataṃ vā hutvā visesato dhāvatīti vidhāvati.

137.Vaṇaṃ katvā gahetunti ettha kiñcāpi iminā sikkhāpadena anāpatti, itthirūpassa nāma yattha āmasantassa dukkaṭanti keci. ‘‘Kāyapaṭibaddhaggahaṇaṃ yuttaṃ, taṃ sandhāya vaṭṭatīti vutta’’nti vadanti. Ubhayaṃ vicāretvā gahetabbaṃ.

Kusasaṅkāmanavatthukathāvaṇṇanā

138.Mahāpaccariyādīsu yaṃ vuttaṃ ‘‘paduddhāreneva kāretabbo’’ti, taṃ suvuttaṃ. Kintu tassa parikappāvahārakamattaṃ na dissatīti dassanatthaṃ idaṃ vuttaṃ. Uddhāre vāyaṃ āpanno, tasmā disvā gacchanto ‘‘paduddhāreneva kāretabbo’’ti idaṃ tattha duvuttanti vuttaṃ hoti. Kathaṃ? ‘‘Sāṭakatthiko sāṭakapasibbakameva gahetvā bahi nikkhamitvā sāṭakabhāvaṃ ñatvā ‘pacchā gaṇhissāmī’ti evaṃ parikappetvā gaṇhati, na uddhāre evāpajjati. Yadā bahi ṭhatvā ‘sāṭako aya’nti disvā gacchati, tadā paduddhāreneva kāretabbo’’ti na vuttametaṃ, kintu kiñcāpi parikappo dissati, pubbabhāge avahārakkhaṇe na dissatīti na so parikappāvahāro, ayamattho mahāaṭṭhakathāyaṃ vuttova, tasmā ‘‘ñāyamevā’’ti vadanti. Kammantasālā nāma kassakānaṃ vanacchedakānaṃ gehāni. Ayaṃ tāvāti sace upacārasīmantiādi yāva theravādo mahāaṭṭhakathānayo, tattha keci panātiādi na gahetabbaṃ theravādattā yuttiabhāvato, na hi sāhatthike evaṃvidhā atthasādhakacetanā hoti. Āṇattike eva atthasādhakacetanā. ‘‘Sesaṃ mahāpaccariyaṃ vuttenatthena sametī’’ti vuttaṃ.

Kusasaṅkāmanakaraṇe sace paro ‘‘nāyaṃ mama santako’’ti jānāti, itarassa hatthato muttamatte pārājikāpatti khīlasaṅkāmane viya. ‘‘Attano santakaṃ sace jānāti, na hotī’’ti vadanti. Evaṃ sante pañcakāni saṅkarāni hontīti upaparikkhitabbaṃ.

140.Parānuddayatāyāti ettha parānuddayatāya koṭippattena bhagavatā kasmā ‘‘anāpatti petapariggahe tiracchānagatapariggahe’’ti (pārā. 131) vuttanti ce? Parānuddayatāya eva. Yassa hi parikkhārassa ādāne rājāno coraṃ gahetvā na hananādīni kareyyuṃ, tasmimpi nāma samaṇo gotamo pārājikaṃ paññapetvā bhikkhuṃ abhikkhuṃ karotīti mahājano bhagavati pasādaññathattaṃ āpajjitvā apāyupago hoti. Apetapariggahitā rukkhādī ca dullabhā, na ca sakkā ñātunti rukkhādīhi pāpabhīruko upāsakajano paṭimāgharacetiyabodhigharavihārādīni akatvā mahato puññakkhandhato parihāyeyya. ‘‘Rukkhamūlasenāsanaṃ paṃsukūlacīvaraṃ nissāya pabbajjā’’ti (mahāva. 128) vuttanissayā ca anissayā honti. Parapariggahitasaññino hi bhikkhū rukkhamūlapaṃsukūlāni na sādiyissantīti, pabbajjā ca na sambhaveyyuṃ, sappadaṭṭhakāle chārikatthāya rukkhaṃ aggahetvā maraṇaṃ vā nigaccheyyuṃ, acchinnacīvarādikāle sākhābhaṅgādiṃ aggahetvā naggā hutvā titthiyaladdhimeva suladdhi viya dīpentā vicareyyuṃ, tato titthiyesveva loko pasīditvā diṭṭhiggahaṇaṃ patvā saṃsārakhāṇuko bhaveyya, tasmā bhagavā parānuddayatāya eva ‘‘anāpatti petapariggahe’’tiādimāhāti veditabbaṃ.

141.Aparampibhāgaṃ dehīti ‘‘gahitaṃ viññattisadisattā neva bhaṇḍadeyyaṃ na pārājika’’nti likhitaṃ, idaṃ pakatijane yujjati. ‘‘Sace pana sāmiko vā tena āṇatto vā ‘aparassa sahāyabhikkhussa bhāgaṃ esa gaṇhāti yācati vā’ti yaṃ aparabhāgaṃ deti, taṃ bhaṇḍadeyya’’nti vadanti.

148-9.Khādantassa bhaṇḍadeyyanti corassa vā sāmikassa vā sampattassa dinnaṃ sudinnameva kira. Avisesenāti ‘‘ussāhagatānaṃ vā’’ti avatvā vuttaṃ, na hi katipayānaṃ anussāhatāya saṅghikamasaṅghikaṃ hoti. Mahāaṭṭhakathāyampi ‘‘yadi saussāhāva gacchanti, theyyacittena paribhuñjato avahāro hotī’’ti vuttattā tadubhayamekaṃ. Chaḍḍitavihāre upacārasīmāya pamāṇaṃ jānituṃ na sakkā, ayaṃ pana bhikkhu upacārasīmāya bahi ṭhatvā ghaṇṭipaharaṇādiṃ katvā paribhuñjati khādati, tena evaṃ khāditaṃ sukhāditanti attho. ‘‘Itaravihāre tattha dittavidhināva paṭipajjitabba’’nti vuttaṃ. ‘‘Sukhāditaṃ antovihārattā’’ti likhitaṃ, āgatānāgatānaṃ santakattāti ‘‘cātuddisassa saṅghassa demī’’ti dinnattā vuttaṃ. Evaṃ avatvā ‘‘saṅghassa demī’’ti dinnampi tādisameva. Tathā hi bahi ṭhito lābhaṃ na labhati bhagavato vacanenāti veditabbaṃ.

153.‘‘Matasūkaro’’ti vacanato tameva jīvantaṃ bhaṇḍadeyyanti katvā dātuṃ na labhati. Vajjhaṃ vaṭṭatīti dīpitaṃ hoti. Maddanto gacchati, bhaṇḍadeyyanti ettha kittakaṃ bhaṇḍadeyyaṃ, na hi sakkā ‘‘ettakā sūkarā madditvā gatā gamissantī’’ti jānitunti? Yattake sāmikānaṃ dinne te ‘‘dinnaṃ mama bhaṇḍa’’nti tussanti, tattakaṃ dātabbaṃ. No ce tussanti, atikkantasūkaramūlaṃ datvā kiṃ opāto khaṇitvā dātabboti? Na dātabbo. Atha kiṃ codiyamānassa ubhinnaṃ dhuranikkhepena pārājikaṃ hotīti? Na hoti, kevalaṃ kappiyaparikkhāraṃ datvā tosetabbova sāmiko, eseva nayo aññesupi evarūpesūti no takkoti ācariyo. ‘‘Tadaheva vā dutiyadivase vā maddanto gacchatī’’ti vuttaṃ. Gumbe khipati, bhaṇḍadeyyamevāti avassaṃ pavisanake sandhāya vuttaṃ. Ettha ekasmiṃ vihāre paracakkādibhayaṃ āgataṃ. Mūlavatthucchedanti ‘‘sabbasenāsanaṃ ete issarā’’ti vacanato itare anissarāti dīpitaṃ hoti.

156.Ārāmarakkhakāti vissaṭṭhavasena gahetabbaṃ. Adhippāyaṃ ñatvāti ettha yassa dānaṃ paṭiggaṇhantaṃ bhikkhuṃ, bhāgaṃ vā sāmikā na rakkhanti na daṇḍenti, tassa dānaṃ appaṭicchādetvā gahetuṃ vaṭṭatīti idha sanniṭṭhānaṃ. Tampi ‘‘na vaṭṭati saṅghike’’ti vuttaṃ. Ayameva bhikkhu issaroti yattha so icchati, tattha attañātahetuṃ labhati kira attho. Apica ‘‘daharo’’ti vadanti. Savatthukanti saha bhūmiyāti vuttaṃ hoti. ‘‘Garubhaṇḍaṃ hotī’’ti vatvā ‘‘tiṇamattaṃ pana na dātabba’’nti vuttaṃ, taṃ kintu garubhaṇḍanti ce, arakkhiyaagopiyaṭṭhāne, vinassanakabhāve ca ṭhitaṃ sandhāya vuttaṃ. Kappiyepi cāti vatvā, avatvā vā gahaṇayutte mātādisantakepi theyyacittuppādena. Idaṃ pana sikkhāpadaṃ ‘‘rājāpimesaṃ abhippasanno’’ti (pārā. 86) vacanato lābhaggamahattaṃ, vepullamahattañca pattakāle paññattanti siddhaṃ.

Dutiyapārājikavaṇṇanā niṭṭhitā.

3. Tatiyapārājikaṃ

Paṭhamapaññattinidānavaṇṇanā

162.Tīhi suddhenāti ettha tīhīti nissakkavacanaṃ vā hoti, karaṇavacanaṃ vā. Nissakkapakkhe kāyavacīmanodvārehi suddhena. Tathā duccaritamalehi visamehi papañcehītiādinā nayena sabbakilesattikehi bodhimaṇḍe eva suddhenāti yojetabbaṃ. Karaṇapakkhe tīhīti kāyavacīmanodvārehi suddhena. Tathā tīhi sucaritehi, tīhi vimokkhehi, tīhi bhāvanāhi, tīhi sīlasamādhipaññāhi suddhenāti sabbaguṇattikehi yojetabbaṃ. Vibhāvitanti desanāya vitthāritaṃ, vibhūtaṃ vā kataṃ vihitaṃ, paññattaṃ vā hoti. Saṃvaṇṇanāti vattamānasamīpe vattamānavacanaṃ.

Na kevalaṃ rājagahameva, idampi nagaraṃ. Saparicchedanti sapariyantanti attho. Saparikkhepanti eke. ‘‘Haṃsavaṭṭakacchadanenāti haṃsaparikkhepasaṇṭhānenā’’ti likhitaṃ. Kāyavicchindaniyakathanti attano attabhāve, parassa vā attabhāve chandarāgappahānakaraṃ vicchindanakaraṃ dhammakathaṃ katheti. Asubhā ceva subhākāravirahitattā. Asucino ca dosanissandanapabhavattā. Paṭikūlā ca jigucchanīyattā pittasemhādīsu āsayato. Asubhāya vaṇṇanti asubhākārassa, asubhakammaṭṭhānassa vā vitthāraṃ bhāsati. Sāmiatthe hetaṃ sampadānavacanaṃ. Asubhanti asubhanimittassa āvibhāvāya paccupaṭṭhānāya vitthārakathāsaṅkhātaṃ vaṇṇaṃ bhāsabhīti attho. Tesaṃyeva ādimajjhapariyosānānaṃ dasahi lakkhaṇehi sampannaṃ kilesacorehi anabhibhavanīyattā jhānacittaṃ mañjūsaṃ nāma.

Tatrimānīti etthāyaṃ piṇḍattho – yasmiṃ vāre paṭhamaṃ jhānaṃ ekacittakkhaṇikaṃ uppajjati, taṃ sakalampi javanavāraṃ anulomaparikammaupacāragotrabhuappanāppabhedaṃ ekattanayena ‘‘paṭhamaṃ jhāna’’nti gahetvā tassa paṭhamajjhānassa appanāpaṭipādikāya khippādibhedāya abhiññāya adhigatāya kiccanipphattiṃ upādāya āgamanavasena paṭipadāvisuddhi ādīti veditabbā. Tatramajjhattupekkhāya kiccanipphattivasena upekkhānubrūhanā majjheti veditabbā. Pariyodāpakañāṇassa kiccanipphattivasena sampahaṃsanā pariyosānanti veditabbaṃ. Tattha ādicittato paṭṭhāya yāva paṭhamajjhānassa uppādakkhaṇaṃ, etasmiṃ antare paṭipadāvisuddhīti veditabbā. Uppādaṭhitikkhaṇesu upekkhānubrūhanā, ṭhitibhaṅgakkhaṇesu sampahaṃsanāti veditabbā. Lakkhīyati etenāti lakkhaṇanti katvā ‘‘visuddhipaṭipattipakkhandane’’tiādinā pubbabhāgo lakkhīyati, tividhena ajjhupekkhanena majjhaṃ lakkhīyati, catubbidhāya sampahaṃsanāya pariyosānaṃ lakkhīyatīti. Tena vuttaṃ ‘‘dasa lakkhaṇānī’’ti.

Pāribandhakatoti nīvaraṇasaṅkhātapāribandhakato visuddhattā gotrabhupariyosānaṃ pubbabhāgajavanacittaṃ ‘‘cittavisuddhī’’ti vuccati. Tathā visuddhattā taṃ cittaṃ majjhimaṃ samādhinimittasaṅkhātaṃ appanāsamādhiṃ tadatthāya upagacchamānaṃ ekasantativasena pariṇāmentaṃ paṭipajjati nāma. Evaṃ paṭipannassa tassa tattha samathanimitte pakkhandanaṃ tabbhāvūpagamanaṃ hotīti katvā ‘‘tattha cittapakkhandana’’nti vuccati. Evaṃ tāva paṭhamajjhānuppādakkhaṇe eva āgamanavasena paṭipadāvisuddhi veditabbā. Evaṃ visuddhassa appanāppattassa puna visodhane byāpārābhāvā ajjhupekkhanaṃ hoti. Samathappaṭipannattā puna samādhāne byāpārābhāvā ca samathappaṭipannassa ajjhupekkhanaṃ hoti. Kilesasaṃsaggaṃ pahāya ekantena upaṭṭhitattā puna ekattupaṭṭhāne byāpārāsambhavato ekattupaṭṭhānassa ajjhupekkhanaṃ hoti. Tattha jātānanti tasmiṃ citte jātānaṃ samādhipaññānaṃ yuganaddhabhāvena anativattanaṭṭhena nānākilesehi vimuttattā. Saddhādīnaṃ indriyānaṃ vimuttirasenekarasaṭṭhena anativattanekasabhāvānaṃ tesaṃ dvinnaṃ upagataṃ tajjaṃ tassāruppaṃ tadanurūpaṃ vīriyaṃ tathā cittaṃ yogī vāheti pavattetīti katvā tadupagavīriyavāhanaṭṭhena ca visesabhāgiyabhāvattā āsevanaṭṭhena ca sampahaṃsanā hotīti attho veditabbo. Apicettha ‘‘anantarātītaṃ gotrabhucittaṃ ekasantativasena pariṇāmentaṃ paṭipajjati nāmā’’ti likhitaṃ. Tattha hi pariṇāmentaṃ paṭipajjatīti etāni vacanāni atītassa na sambhavanti, yañca tadanantaraṃ likhitaṃ ‘‘appanāsamādhicittaṃ upagacchamānaṃ gotrabhucittaṃ tattha pakkhandati nāmā’’ti. Imināpi taṃ na yujjati, ‘‘paṭipattikkhaṇe eva atīta’’nti vuttattā ‘‘gotrabhucittaṃ tattha pakkhandatī’’ti vacanameva virujjhatīti ācariyo. ‘‘Ekacittakkhaṇikampi lokuttaracittaṃ āsevati bhāveti bahulīkarotī’’ti vuttattā ‘‘ekacittakkhaṇikassāpi jhānassa etāni dasa lakkhaṇānī’’ti vuttaṃ. ‘‘Tato paṭṭhāya āsevanā bhāvanā evā’’tipi vuttaṃ. ‘‘Adhiṭṭhānasampannanti adhiṭṭhānena sahagata’’nti likhitaṃ. Tassattho – yañca ‘‘ādimajjhapariyosānasaṅkhāta’’nti vuttaṃ, taṃ tesaṃ tiṇṇampi kalyāṇakatāya samannāgatattā tividhakalyāṇakatañca. Evaṃ tividhacittaṃ tadadhigamamūlakānaṃ guṇānaṃ, uparijhānādhigamassa vā padaṭṭhānaṭṭhena adhiṭṭhānaṃ hoti, tasmā cittassa adhiṭṭhānabhāvena sampannattā adhiṭṭhānasampannaṃ nāmāti.

Addhamāsaṃ paṭisallīyitunti ettha ācariyā evamāhu ‘‘bhikkhūnaṃ aññamaññavadhadassanasavanasambhave satthuno sati tassa upaddavassa abhāve upāyājānanato ‘ayaṃ asabbaññū’ti hetupatirūpakamahetuṃ vatvā dhammissarassāpi tathāgatassa kammesvanissariyaṃ asambujjhamānā asabbadassitamadhiccamohā bahujanā avīciparāyanā bhaveyyuṃ, tasmā so bhagavā pageva tesaṃ bhikkhūnaṃ aññamaññaṃ vadhamānabhāvaṃ ñatvā tadabhāvopāyābhāvaṃ pana suvinicchinitvā tattha puthujjanānaṃ sugatilābhahetumevekaṃ katvā asubhadesanāya vā rūpasaddadassanasavanehi nippayojanehi viramitvā pageva tato viramaṇato, sugatilābhahetukaraṇato, avassaṃ paññāpitabbāya tatiyapārājikapaññattiyā vatthāgamadassanato ca attano sabbadassitaṃ parikkhakānaṃ pakāsento viya tamaddhamāsaṃ veneyyahitanipphattiyā phalasamāpattiyā avakāsaṃ katvā viharitukāmo ‘icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyitu’ntiādimāhā’’ti. Ācariyā nāma buddhamittattheradhammasirittheraupatissattherādayo gaṇapāmokkhā, aṭṭhakathācariyassa ca santike sutapubbā. Tato aññe eketi veditabbā. ‘‘Sakena kāyena aṭṭīyanti…pe… bhavissantī’’ti idaṃ parato ‘‘ye te bhikkhū avītarāgā, tesaṃ tasmiṃ samaye hoti eva bhayaṃ, hoti lomahaṃso, hoti chambhitatta’’nti iminā na yujjati, idañca bhagavato asubhakathārammaṇappayojanena na sametīti ce? Na, tadatthājānanato. Sakena kāyena aṭṭīyantānampi tesaṃ ariyamaggena appahīnasinehattā khīṇāsavānaṃ viya maraṇaṃ paṭicca abhayaṃ na hoti, bhayañca pana asubhabhāvanānuyogānubhāvena mandībhūtaṃ anaṭṭīyantānaṃ viya na mahantaṃ hutvā cittaṃ mohesi. Apāyupage te satte nākāsīti evamattho veditabbo. Atha vā idaṃ purimassa kāraṇavacanaṃ, yasmā tesaṃ tasmiṃ samaye hoti eva bhayaṃ, chambhitattaṃ, lomahaṃso ca, tasmā ‘‘tena kho pana samayena bhagavā asubhakathaṃ kathetī’’tiādi vuttanti.

Atha vā sakena kāyena aṭṭīyantānampi tesaṃ hoti eva bhayaṃ, mahānubhāvā vītarāgāti khīṇāsavānaṃ mahantaṃ visesaṃ dasseti, atiduppasaheyyamidaṃ maraṇabhayaṃ, yato evaṃvidhānampi avītarāgattā bhayaṃ hotītipi dasseti. Tadaññe tesaṃ bhikkhūnaṃ pañcasatānaṃ aññatarā. Tenedaṃ dīpeti ‘‘taṃ tathā āgataṃ asihatthaṃ vadhakaṃ passitvā tadaññesampi hoti eva bhayaṃ, pageva tesanti katvā bhagavā paṭhamameva tesaṃ asubhakathaṃ kathesi, parato tesaṃ nāhosi. Evaṃ mahānisaṃsā nesaṃ asubhakathā āsī’’ti. Yo panettha pacchimo nayo , so ‘‘tesu kira bhikkhūsu kenacipi kāyavikāro vā vacīvikāro vā na kato, sabbe satā sampajānā dakkhiṇena passena nipajjiṃsū’’ti iminā aṭṭhakathāvacanena sameti.

Apare panāhūti kuladdhipaṭisedhanatthaṃ vuttaṃ. ‘‘Ayaṃ kira laddhī’’ti vacanaṃ ‘‘māradheyyaṃnātikkamissatī’’ti vacanena virujjhatīti ce? Na virujjhati. Kathaṃ? Ayaṃ bhikkhū aghātento māravisayaṃ atikkamissati akusalakaraṇato ca. Ghātento pana māradheyyaṃ nātikkamissati balavattā kammassāti sayaṃ mārapakkhikattā evaṃ cintetvā pana ‘‘ye na matā, te saṃsārato na muttā’’ti attano ca laddhi, tasmā taṃ tattha ubhayesaṃ magge niyojentī evamāha, teneva ‘‘mārapakkhikā mārena samānaladdhikā’’ti avatvā ‘‘mārassā nuvattikā’’ti vuttā. ‘‘Iminā kiṃ vuttaṃ hoti? Yasmā mārassa anuvatti, tasmā evaṃ cintetvāpi attano laddhivasena evamāhā’’ti keci likhanti. Mama santike ekato upaṭṭhānamāgacchanti, attano attano ācariyupajjhāyānaṃ santike uddesādiṃ gaṇhāti.

Ānāpānassatisamādhikathāvaṇṇanā

165.Ayampi kho, bhikkhaveti iminā kiṃ dasseti? Yesaṃ evamassa ‘‘bhagavatā ācikkhitakammaṭṭhānānuyogapaccayā tesaṃ bhikkhūnaṃ jīvitakkhayo āsī’’ti, tesaṃ taṃ micchāgāhaṃ nisedheti. Kevalaṃ tesaṃ bhikkhūnaṃ pubbe katakammapaccayāva jīvitakkhayo āsi, idaṃ pana kammaṭṭhānaṃ tesaṃ kesañci arahattappattiyā, kesañci anāgāmisakadāgāmisotāpattiphalappattiyā , kesañci paṭhamajjhānādhigamāya, kesañci vikkhambhanatadaṅgappahānena attasinehapaayādānāya upanissayo hutvā, kesañci sugatiyaṃ uppattiyā upanissayo ahosīti sātthikāva me asubhakathā, kintu ‘‘sādhu, bhante bhagavā, aññaṃ pariyāyaṃ ācikkhatū’’ti ānandena yācitattā aññaṃ pariyāyaṃ ācikkhāmi, yathā vo pubbe ācikkhitaasubhakammaṭṭhānānuyogā, evaṃ ayampi kho bhikkhaveti yojanā veditabbā. ‘‘Assāsavasena upaṭṭhānaṃ satī’’ti vuttaṃ. Sā hi taṃ assāsaṃ, passāsaṃ vā ārammaṇaṃ katvā pubbabhāge, aparabhāge pana assāsapassāsapabhavanimittaṃ ārammaṇaṃ katvā upaṭṭhātīti ca tathā vuttā.

Asubhe pavattaṃ asubhanti vā pavattaṃ bhāvanākammaṃ asubhakammaṃ, tadeva aññassa punappunaṃ uppajjanakassa kāraṇaṭṭhena ṭhānattā asubhakammaṭṭhānaṃ, ārammaṇaṃ vā asubhakammassa padaṭṭhānaṭṭhena ṭhānanti asubhakammaṭṭhānanti idha asubhajjhānaṃ, teneva ‘‘oḷārikārammaṇattā’’ti vuttaṃ. Paṭivedhavasenāti vitakkādiaṅgapaṭilābhavasena. Ārammaṇasantatāyāti anukkamena santakālaṃ upādāya vuttakāyadarathappaṭipassaddhivasena nibbuto. Parikammaṃ vāti kasiṇaparikammaṃ kira nimittuppādapariyosānaṃ. Tadā hi nirassādattā asantaṃ, appaṇihitañca. Yathā upacāre nīvaraṇavigamena, aṅgapātubhāvena ca santatā hoti, na tathā idha, idaṃ pana ‘‘ādisamannāhārato’’ti vuttaṃ. Dutiyavikappe asecanakoti atittikaro, tena vuttaṃ ‘‘ojavanto’’ti. Cetasikasukhaṃ jhānakkhaṇepi atthi, evaṃ santepi ‘‘ubhopi jhānā vuṭṭhitasseva gahetabbā’’ti vuttaṃ. Samathena sakasantāne avikkhambhite. Itarathā pāpakānaṃ jhānena sahuppatti siyā. Khandhādīnaṃ lokuttarapādakattā nibbedhabhāgiyaṃ, visesena yassa nibbedhabhāgiyaṃ hoti, taṃ sandhāya vā. ‘‘Aniccānupassītiādicatukkavasena anupubbena ariyamaggavuḍḍhippatto samucchindati, sesānametaṃ natthī’’ti likhitaṃ.

Tathābhāvapaṭisedhano cāti soḷasavatthukassa titthiyānaṃ natthitāya vuttaṃ. Sabbapaṭhamānaṃ pana catunnaṃ padānaṃ vasena lokiyajjhānameva tesaṃ atthi, tasmiṃ lokuttarapadaṭṭhānaṃ natthi eva. ‘‘Phalamuttamanti phale uttama’’nti vuttaṃ. Ututtayānukūlanti gimhe araññe, hemante rukkhamūle, vasantakāle suññāgāre gato. Semhadhātukassa araññaṃ, pittadhātukassa rukkhamūlaṃ, vātadhātukassa suññāgāraṃ anukūlaṃ. Mohacaritassa araññaṃ anukūlaṃ mahāaraññe cittaṃ na saṅkuṭati, dosacaritassa rukkhamūlaṃ, rāgacaritassa suññāgāraṃ. Ṭhānacaṅkamāni uddhaccapakkhikāni, sayanaṃ līnapakkhikaṃ, pallaṅkābhujanena nisajjāya daḷhabhāvaṃ, ujukāyaṃ paṇidhānena assāsapassāsānaṃ pavattanasukhaṃ ‘‘parimukhaṃ sati’’nti iminā ārammaṇapariggahūpāyaṃ dasseti. Kārīti karaṇasīlo . Etassa vibhaṅge ‘‘assasati passasatī’’ti avatvā ‘‘sato kārī’’ti vuttaṃ. Tasmā ‘‘assasati passasatī’’ti vutte ‘‘paṭhamacatukkaṃ eva labbhati, na sesānī’’ti ca ‘‘dīghaṃassāsavasenāti alopasamāsaṃ katvā’’iti ca ‘‘ekatthatāya avikkhepa’’nti ca ‘‘asambhogavasena pajānato’’ti ca ‘‘tena ñāṇenā’’ti ca ‘‘pajānatoti vuttañāṇenā’’ti ca ‘‘satokārīti satisampajaññāhikārī’’ti ca ‘‘paṭinissaggānupassino assāsāva paṭinissaggānupassiassāsā’’ti ca likhitaṃ. Uppaṭipāṭiyā āgatampi yujjateva, tena ṭhānena paṭisiddhaṃ. Tāluṃ āhacca nibbāyanato kira potako sampatijātova khipitasaddaṃ karoti, chandapāmojjavasena cha purimā tayoti nava. Ekenākārenāti assāsavasena vā passāsavasena vā evaṃ ānāpānassatiṃ bhāvayato kāye kāyānupassanāsatikammaṭṭhānabhāvanā sampajjati.

Kāyoti assāsapassāsā. Upaṭṭhānaṃ sati. Dīghanti sīghaṃ gataṃ assāsapassāsaṃ. Addhānasaṅkhāteti kālasaṅkhāte viya kālakoṭṭhāseti attho, dīghakāle vāti attho. Eko hi assāsamevūpalakkheti, eko passāsaṃ, eko ubhayaṃ, tasmā ‘‘vibhāgaṃ akatvā’’ti vā vuttaṃ, chandoti evaṃ assāsato, passāsato ca assādo uppajjati, tassa vasena kattukamyatāchando uppajjati. Tato pāmojjanti. Assāsapassāsānaṃ duviññeyyavisayattā cittaṃ vivattati, gaṇanaṃ pahāya phuṭṭhaṭṭhānameva manasi karontassa kevalaṃ upekkhāva saṇṭhāti. Cattāro vaṇṇāti ‘‘pattassa tayo vaṇṇā’’tiādīsu viya cattāro saṇṭhānāti attho.

Tathābhūtassāti ānāpānassatiṃ bhāvayato. Saṃvaroti satisaṃvaro. Atha vā paṭhamena jhānena nīvaraṇānaṃ, dutiyena vitakkavicārānaṃ, tatiyena pītiyā, catutthena sukhadukkhānaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññāya, paṭighasaññāya, nānattasaññāya vā pahānaṃ. ‘‘Sīlanti veramaṇi sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla’’nti (paṭi. ma. 1.39 thokaṃ visadisaṃ) vuttavidhināpettha attho daṭṭhabbo. ‘‘Atthato tathā tathā pavattadhammā upadhāraṇasamādhānasaṅkhātena sīlanaṭṭhena sīlanti vuccantī’’ti vuttaṃ. Tathā ‘‘ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti etthāpi cetanāsīlameva, katthaci viratisīlampīti attho daṭṭhabbo. Aññathā paṇṇattivajjesupi sikkhāpadesu viratippasaṅgo ahosi , pātimokkhasaṃvarasaṃvuto viharatīti katvā tassāpi viratippasaṅgo. Tasmiṃ ārammaṇeti ānāpānārammaṇe. Tāya satiyāti tattha uppannasatiyā. ‘‘Tena manasikārenāti āvajjanenā’’ti likhitaṃ. Etena nānāvajjanappavattidīpanato nānājavanavārehipi sikkhati nāmāti dīpitaṃ hoti, yena pana manasikārena vā. Ñāṇuppādanādīsūti ettha ādisaddena yāva pariyosānaṃ veditabbaṃ. ‘‘Tatrāti tasmiṃ ānāpānārammaṇe. Evanti idāni vattabbanayenā’’ti likhitaṃ. Tatrāti tesaṃ assāsapassāsānaṃ vā. Tañhi ‘‘pubbe apariggahitakāle’’ti iminā suṭṭhu sameti. ‘‘Paṭhamavādo dīghabhāṇakānaṃ. Te hi ‘paṭhamajjhānaṃ labhitvā nānāsane nisīditvā dutiyatthāya vāyāmato upacāre vitakkavicāravasena oḷārikacittappavattikāle pavattaassāsapassāsavasena oḷārikā’ti vadanti. ‘Majjhimabhāṇakā jhānalābhissa samāpajjanakāle, ekāsanapaṭilābhe ca uparūpari cittappavattiyā santabhāvato paṭhamato dutiyassupacāre sukhumataṃ vadantī’’’ti likhitaṃ.

Vipassanāyaṃ panāti catudhātuvavatthānamukhena abhiniviṭṭhassa ayaṃ kamo, aññassa cāti veditabbaṃ. Ettakaṃ rūpaṃ, na ito aññanti dassanaṃ sandhāya ‘‘sakalarūpapariggahe’’ti vuttaṃ. Rūpārūpapariggaheti ettha aniccatādilakkhaṇārammaṇikabhaṅgānupassanato pabhuti balavatī vipassanā. Pubbe vuttanayenāti sabbesaṃyeva pana matena apariggahitakāletiādinā. Sodhanā nāma vissajjanaṃ. Assāti ‘‘passambhayaṃ kāyasaṅkhāra’’nti padassa.

Purato namanā ānamanā. Tiriyaṃ namanā vinamanā. Suṭṭhu namanā sannamanā. Pacchā namanā paṇamanā. Jāṇuke gahetvā ṭhānaṃ viya iñjanāti ānamanādīnaṃ āvibhāvatthamuttanti veditabbaṃ. Yathārūpehi ānamanādi vā kampanādi vā hoti, tathārūpe passambhayanti sambandho. Iti kirāti iti ce. Evaṃ santeti santasukhumampi ce passambhati. Pabhāvanāti uppādanaṃ. Assāsapassāsānaṃ vūpasantattā ānāpānassatisamādhissa bhāvanā na hoti. Yasmā taṃ natthi, tasmā na samāpajjati, samāpattiyā abhāvena na vuṭṭhahanti. Iti kirāti evametaṃ tāva vacananti tadetaṃ . Saddova saddanimittaṃ, ‘‘sato assasati sato passasatī’’ti padāni patiṭṭhapetvā dvattiṃsapadāni cattāri catukkāni veditabbāni.

Appaṭipīḷananti tesaṃ kilesānaṃ anuppādanaṃ kiñcāpi cetiyaṅgaṇavattādīnipi atthato pātimokkhasaṃvarasīle saṅgahaṃ gacchanti ‘‘yassa siyā āpattī’’ti (mahāva. 134) vacanato. Tathāpi ‘‘na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavantī’’ti ettha anadhippetattā ‘‘ābhisamācārika’’nti vuttaṃ. ‘‘Yaṃ panettha āpattiṭṭhāniyaṃ na hoti, taṃ amissamevā’’ti vuttaṃ.

Yathāvuttenāti yogānuyogakammassa padaṭṭhānattā. Sallahukavutti aṭṭhaparikkhāriko. Pañcasandhikaṃ kammaṭṭhānanti ettha jhānampi nimittampi tadatthajotikāpi pariyatti idha kammaṭṭhānaṃ nāma. Gamanāgamanasampannatādi senāsanaṃ. Saṃkiliṭṭhacīvaradhovanādayo khuddakapalibodhā. ‘‘Antarā patitaṃ nu kho’’ti vikampati.

Ajjhattaṃ vikkhepagatenāti niyakajjhatte vikkhepagatena. Sāraddhā asamāhitattā. Upanibandhanathambhamūlaṃ nāma nāsikaggaṃ, mukhanimittaṃ vā. Tatthevāti nāsikaggādinimitte. ‘‘Dolāphalakassa ekapasse eva ubho koṭiyo majjhañca passatī’’ti vadanti.

Idha panāti kakacūpame. Desatoti phusanakaṭṭhānato. ‘‘Nimittaṃ paṭṭhapetabbanti nimitte sati paṭṭhapetabbā’’ti vuttaṃ. Garūhi bhāvetabbattā garukabhāvanaṃ. Ekacce āhūti ekacce jhāyino āhu.

‘‘Saññānānatāyā’’ti vacanato ekaccehi vuttampi pamāṇameva, saṅgītito paṭṭhāya aṭṭhakathāya anāgatattā tathā vuttaṃ. ‘‘Mayhaṃ tārakarūpaṃ nu kho upaṭṭhātī’’tiādiparikappe asatipi dhātunānattena etāsaṃ dhātūnaṃ uppatti viya kevalaṃ bhāvayato tathā tathā upaṭṭhāti. ‘‘Na nimitta’nti vattuṃ na vaṭṭati sampajānamusāvādattā’’ti vuttaṃ. Kammaṭṭhānanti idha vuttapaṭibhāganimittameva.

Nimitte paṭibhāge. Nānākāranti ‘‘cattāro vaṇṇā vattantī’’ti vuttanānāvidhataṃ. Vibhāvayanti jānaṃ pakāsayaṃ. Assāsapassāseti tato sambhūte nimitte, assāsapassāse vā nānākāraṃ. Nimitte hi cittaṃ ṭhapentova nānākāratañca vibhāveti, assāsapassāse vā sakaṃ cittaṃ nibandhatīti vuccati. Tārakarūpādivaṇṇato. Kakkhaḷattādilakkhaṇato.

Aṭṭhakathāsu paṭikkhittanti āsannabhavaṅgattāti kāraṇaṃ vatvā sīhaḷaṭṭhakathāsu paṭikkhittaṃ. Kasmā? Yasmā chaṭṭhe, sattame vā appanāya sati maggavīthiyaṃ phalassa okāso na hoti, tasmā. Idha hotūti ce? Na, lokiyappanāpi hi appanāvīthimhi lokuttarena samānagatikāvāti paṭiladdhajjhānopi bhikkhu diṭṭhadhammasukhavihāratthāya jhānaṃ samāpajjitvā sattāhaṃ nisīditukāmo catutthe, pañcame vā appetvā nisīdati, na chaṭṭhe, sattame vā. Tattha hi appanā. Tato paraṃ appanāya ādhārabhāvaṃ na gacchati. Āsannabhavaṅgattā catutthaṃ, pañcamaṃ vā gacchati thale ṭhitaghaṭo viya javanānamantare ṭhitattāti kira ācariyo.

Puthuttārammaṇāni anāvajjitvā jhānaṅgāneva āvajjanaṃ āvajjanavasī nāma. Tato paraṃ catunnaṃ, pañcannaṃ vā paccavekkhaṇacittānaṃ uppajjanaṃ, taṃ paccavekkhaṇavasī nāma. Teneva ‘‘paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā’’ti vuttaṃ. Samāpajjanavasī nāma yattakaṃ kālaṃ icchati tattakaṃ samāpajjanaṃ, taṃ pana icchitakālaparicchedaṃ patiṭṭhāpetuṃ samatthatāti. ‘‘Adhiṭṭhānavasiyā vuṭṭhānavasino ayaṃ nānattaṃ adhiṭṭhānānubhāvena javanaṃ javati, vuṭṭhānānubhāvena pana adhippetato adhikaṃ javatī’’tipi vadanti. Apica pathavīkasiṇādiārammaṇaṃ āvajjitvā javanañca javitvā puna āvajjitvā tato pañcamaṃ jhānaṃ cittaṃ hoti, ayaṃ kira ukkaṭṭhaparicchedo. Bhagavato pana āvajjanasamanantarameva jhānaṃ hotīti sabbaṃ anugaṇṭhipade vuttaṃ.

‘‘Vatthunti hadayavatthuṃ. Dvāranti cakkhādi. Ārammaṇanti rūpādī’’ti likhitaṃ. Yathāpariggahitarūpārammaṇaṃ vā viññāṇaṃ passati, aññathāpi passati. Kathaṃ? ‘‘Yathāpariggahitarūpavatthudvārārammaṇaṃ vā’’ti vuttaṃ. Yathāpariggahitarūpesu vatthudvārārammaṇāni yassa viññāṇassa, taṃ viññāṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ tampi passati, ekassa vā ārammaṇasaddassa lopo daṭṭhabboti ca mama takko vicāretvāva gahetabbo.

Tato paraṃ tīsu catukkesu dve dve padāni ekamekaṃ katvā gaṇetabbaṃ. Samathena ārammaṇato vipassanāvasena asammohato pītipaṭisaṃvedanamettha veditabbaṃ. ‘‘Dukkhametaṃ ñāṇa’’ntiādīsu pana ‘‘ārammaṇato asammohato’’ti yaṃ vuttaṃ, idha tato vuttanayato uppaṭipāṭiyā vuttaṃ. Tattha hi yena mohena taṃ dukkhaṃ paṭicchannaṃ, na upaṭṭhāti, tassa vihatattā vā evaṃ pavatte ñāṇe yathāruci paccavekkhituṃ icchiticchitakāle samatthabhāvato vā dukkhādīsu tīsu asammohato ñāṇaṃ vuttaṃ. Nirodhe ārammaṇato taṃsampayuttā pītipaṭisaṃvedanā asammohato na sambhavati mohappahānābhāvā, paṭisambhidāpāḷivirodhato ca. Tattha ‘‘dīghaṃ assāsavasenā’’tiādi ārammaṇato dassetuṃ vuttaṃ. Tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti tadārammaṇassa paṭisaṃviditattāti ettha adhippāyo. ‘‘Āvajjato’’tiādi asammohato pītipaṭisaṃvedanaṃ dassetuṃ vuttaṃ. Aniccādivasena jānato, passato, paccavekkhato ca. Tadadhimuttatāvasena adhiṭṭhahato, adhimuccato, tathā vīriyādiṃ samādahato khaṇikasamādhinā.

Abhiññeyyanti ñātapariññāya. Pariññeyyanti tīraṇapariññāya. Sabbañhi dukkhasaccaṃ abhiññeyyaṃ, pariññeyyañca. Tatra cāyaṃ pītīti likhitaṃ. Abhiññeyyantiādi maggakkhaṇaṃ sandhāyāhāti vuttaṃ. Maggena asammohasaṅkhātavipassanākiccanipphattito maggopi abhiññeyyādiārammaṇaṃ karonto viya vutto. Vipassanābhūmidassanatthanti samathe kāyikasukhābhāvā vuttaṃ. Dvīsu cittasaṅkhārapadesūti cittasaṅkhārapaṭisaṃvedī…pe… sikkhati passambhayaṃ cittasaṅkhārapaṭisaṃvedī…pe… sikkhatīti etesu. Modanādi sabbaṃ pītivevacanaṃ. Aniccānupassanādi kilese, tammūlake khandhābhisaṅkhāre. Evaṃ bhāvitoti na catukkapañcakajjhānanibbattanena bhāvito. Evaṃ sabbākāraparipuṇṇaṃ katvā bhāvito. Vipassanāmaggapaccavekkhaṇakālesupi pavattaassāsamukheneva sabbaṃ dassitaṃ upāyakusalena bhagavatā.

168.Kasmā idaṃ vuccati amhehīti adhippāyo.

Padabhājanīyavaṇṇanā

172.Ussukkavacananti pākaṭasaddasaññā kira, samānakapadanti vuttaṃ hoti. ‘‘Sutvā bhuñjantī’’ti ettha viya sañcicca voropetukāmassa sañciccapadaṃ voropanapadassa ussukkaṃ, sañcetanā ca jīvitā voropanañca ekassevāti vuttaṃ hoti. Na kevalaṃ cetasikamatteneva hoti, payogopi icchitabbo evāti dassetuṃ vuttānīti kira upatissatthero. ‘‘Jānitvā sañjānitvā cecca abhivitaritvā’’ti vattabbe ‘‘jānanto…pe… vītikkamo’’ti voropanampi dassitaṃ, tasmā byañjane ādaraṃ akatvā attho dassito. Vītikkamasaṅkhātatthasiddhiyā hi purimacetanā atthasādhikā hoti. Sabbasukhumaattabhāvanti rūpaṃ sandhāya vuttaṃ, na arūpaṃ. Attasaṅkhātānañhi arūpānaṃ khandhavibhaṅge (vibha. 1 ādayo) viya idha oḷārikasukhumatā anadhippetā. Mātukucchisminti yebhuyyavacanaṃ, opapātikamanussepi pārājikameva, arūpakāye upakkamābhāvā taggahaṇaṃ kasmāti ce? Arūpakkhandhena saddhiṃ tasseva rūpakāyassa jīvitindriyasambhavato. Tena sajīvakova manussaviggahopi nāma hotīti siddhaṃ. Ettha mātukucchisminti manussamātuyā vā tiracchānamātuyā vā. Vuttañhi parivāre (pari. 480) –

‘‘Itthiṃ hane ca mātaraṃ, purisañca pitaraṃ hane;

Mātaraṃ pitaraṃ hantvā, na tenānantaraṃ phuse;

Pañhā mesā kusalehi cintitā’’ti.

Paṭhamanti paṭisandhicittameva. Ekabhavapariyāpannāya hi cittasantatiyā paṭisandhicittaṃ paṭhamacittaṃ nāma. Cuticittaṃ pacchimaṃ nāma. Aññathā anamatagge saṃsāre paṭhamacittaṃ nāma natthi vinā anantarasamanantaranatthivigatapaccayehi cittuppattiyā abhāvato. Bhāve vā navasattapātubhāvadosappasaṅgo. Ayaṃ sabbapaṭhamo manussaviggahoti kiñcāpi imaṃ jīvitā voropetuṃ na sakkā, taṃ ādiṃ katvā santatiyā yāva maraṇā uppajjanakamanussaviggahesu aparimāṇesu ‘‘sabbapaṭhamo’’ti dissati. Yadā pana yo manussaviggaho pubbāpariyavasena santatippatto hoti, tadā taṃ jīvitā voropetuṃ sakkā. Santatiṃ vikopento hi jīvitā voropeti nāma. Ettha ca nānattanaye adhippete sati ‘‘sabbapaṭhamo’’ti vacanaṃ yujjati, na pana ekattanaye santatiyā ekattā. Ekattanayo ca idhādhippeto ‘‘santatiṃ vikopetī’’ti vacanato, tasmā ‘‘sabbapaṭhamo’’ti vacanaṃ na yujjatīti ce? Na, santatipaccuppannabahuttā. Yasmā pana santati nāma anekesaṃ pubbāpariyuppatti vuccati, tasmā ‘‘ayaṃ sabbapaṭhamo’’ti vutto, evamettha dvepi nayā saṅgahaṃ gacchanti, aññathā ‘‘santatiṃ vikopetī’’ti idaṃ vacanaṃ na sijjhati. Kiñcāpi ettha ‘‘santatiṃ vikopetī’’ti vacanato santatipaccuppannameva adhippetaṃ, na addhāpaccuppannaṃ viya dissati, tathāpi yasmā santatipaccuppanne vikopite addhāpaccuppannaṃ vikopitameva hoti, addhāpaccuppanne pana vikopite santatipaccuppannaṃ vikopitaṃ hotīti ettha vattabbaṃ natthi. Tasmā aṭṭhakathāyaṃ ‘‘tadubhayampi voropetuṃ sakkā, tasmā tadeva sandhāya ‘santatiṃ vikopetī’ti idaṃ vuttanti veditabba’’nti āha. ‘‘Santatiṃ vikopetī’’ti vacanato pakatiyā āyupariyantaṃ patvā maraṇakasatte vītikkame sati anāpatti vītikkamapaccayā santatiyā akopitattā. Vītikkamapaccayā ce āyupariyantaṃ appatvā antarāva maraṇakasatte vītikkamapaccayā āpatti, kammabaddho cāti no takkoti ācariyo. ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso’’ti vacanato vā cetanākkhaṇe eva pārājikāpatti ekantākusalattā, dukkhavedanattā, kāyakammattā, vacīkammattā, kiriyattā cāti veditabbaṃ.

Sattaṭṭhajavanavāramattanti sabhāgārammaṇavasena vuttaṃ, teneva ‘‘sabhāgasantativasenā’’tiādi vuttaṃ . Attano paṭipakkhena samannāgatattā samanantarassa paccayaṃ hontaṃ yathā pure viya ahutvā dubbalassa. Tanti jīvitindriyavikopanaṃ.

Ītinti sattavidhavicchikādīni yuddhe ḍaṃsitvā māraṇatthaṃ vissajjenti. Pajjarakanti sarīraḍāhaṃ. Sūcikanti sūlaṃ. Visūcikanti sukkhamātisāraṃvasayaṃ. Pakkhandiyanti rattātisāraṃ. Dvattibyāmasatappamāṇe mahākāye nimminitvā ṭhitanāguddharaṇaṃ, kujjhitvā olokite paresaṃ kāye visamaraṇaṃ vā ḍāhuppādanaṃ vā payogo nāma.

Kecīti mahāsaṅghikā. Ayaṃ itthī. Kulumbassāti gabbhassa. Kathaṃ sā itarassāti ce? Tassa duṭṭhena manasānupakkhite so ca gabbho sā ca iddhīti ubhayampi saheva nassati, ghaṭaggīnaṃ bhedanibbāyanaṃ viya ekakkhaṇe hoti. ‘‘Tesaṃ suttantikesu ocariyamānaṃ na sametī’’ti likhitaṃ, ‘‘tesaṃ mataṃ gahetvā ‘thāvarīnampi ayaṃ yujjatī’ti vutte tikavasena paṭisedhitabbanti apare’’ti vuttaṃ. Sāhatthikanissaggiyapayogesu sanniṭṭhāpakacetanāya sattamāya sahuppannakāyaviññattiyā sāhatthikatā veditabbā. Āṇattike pana sattahipi cetanāhi saha vacīviññattisambhavato sattasatta saddā ekato hutvā ekekakkharabhāvaṃ gantvā yattakehi akkharehi attano adhippāyaṃ viññāpeti, tadavasānakkharasamuṭṭhāpikāya sattamacetanāya sahajātavacīviññattiyā āṇattikatā veditabbā. Tathā vijjāmayapayoge. Kāyenāṇattiyaṃ pana sāhatthike vuttanayova. Thāvarapayoge yāvatā parassa maraṇaṃ hoti, tāvatā kammabaddho, āpatti ca. Tato paraṃ atisañcaraṇe kammabaddhātibahuttaṃ veditabbaṃ sati paraṃ maraṇe. Pārājikāpatti panettha ekā. Atthasādhakacetanā yasmā ettha ca dutiyapārājike ca labbhati, na aññattha, tasmā dvinnampi sādhāraṇā imā gāthāyo –

‘‘Bhūtadhammaniyāmā ye, te dhammā niyatā matā;

Bhāvidhammaniyāmā ye, teva aniyatā idha.

‘‘Bhūtadhammaniyāmānaṃ, ṭhitāva sā paccayaṭṭhiti;

Bhāvidhammaniyāmānaṃ, sāpekkhā paccayaṭṭhiti.

‘‘Tenaññā hetuyā atthi, sāpi dhammaniyāmatā;

Tassā phalaṃ aniyataṃ, phalāpekkhā niyāmatā.

‘‘Evañhi sabbadhammānaṃ, ṭhitā dhammaniyāmatā;

Laddhadhammaniyāmā yā, sātthasādhakacetanā.

‘‘Cetanāsiddhito pubbe, pacchā tassātthasiddhito;

Avisesena sabbāpi, chabbidhā atthasādhikā.

‘‘Āṇattiyaṃ yato sakkā, vibhāvetuṃ vibhāgato;

Tasmā āṇattiyaṃyeva, vuttā sā atthasādhikā.

‘‘Micchatte vāpi sammatte, niyatāniyatā matā;

Abhidhamme na sabbatthi, tattha sā niyatā siyā.

‘‘Yā theyyacetanā sabbā, sahatthāṇattikāpi vā;

Abhidhammanayenāyaṃ, ekantaniyatā siyā.

‘‘Pāṇātipātaṃ nissāya, sahatthāṇattikādikā;

Abhidhammavasenesā, paccekaṃ taṃ dukaṃ bhaje.

‘‘Jīvitindriyupacchedo, cetanā ceti taṃ dvayaṃ;

Na sāhatthikakammena, pagevāṇattikāsamaṃ.

‘‘Jīvitindriyupacchedo, cetanā ceti taṃ dvayaṃ;

Na sāhatthikakammena, pagevāṇattikāsamaṃ.

‘‘Jīvitindriyupacchedakkhaṇe vadhakacetanā;

Cirāṭhitāti ko dhammo, niyāmeti āpattikaṃ.

‘‘Jīvitindriyupacchedakkhaṇe ce vadhako siyā;

Mato sutto pabuddho vā, kusalo vadhako siyā.

‘‘Kusalattikabhedo ca, vedanāttikabhedopi;

Siyā tathā gato siddho, sahatthā vadhakacetanā’’ti.

Yāni pana bījautukammadhammacittaniyāmāni pañca aṭṭhakathāya ānetvā nidassitāni, tesu ayamatthasādhakacetanā yogaṃ gacchatīti maññe ‘‘ayaṃ atthasādhakacetanāniyamo natthī’’ti cetanānaṃ micchattasammattaniyatānampi natthibhāvappasaṅgato. Bhajāpiyamānā yena, tena sabbepi yathāsambhavaṃ kammacittaniyāme bhajanti gacchantīti veditabbaṃ. Jīvite ādīnavo maraṇavaṇṇadassane na vibhattova, idha pana saṅkappapade atthato ‘‘maraṇasaññī maraṇacetano maraṇādhippāyo’’ti evaṃ avibhūtattā vibhatto, apākaṭattā, anoḷārikattā vā avibhāgā kāritā vā. Nayidaṃ vitakkassa nāmanti na vitakkasseva nāmaṃ, kintu saññācetanānampi nāmanti gahetabbaṃ. Kaṅkhāvitaraṇiyampi evameva vuttaṃ.

174.Kāyatoti vuttattā ‘‘sattiñasū’’ti vattabbe vacanasiliṭṭhatthaṃ ‘‘ususattiādinā’’ti vuttaṃ. Anuddesike kammassārammaṇaṃ so vā hoti, añño vā. Ubhayehīti kiñcāpi paṭhamappahāro na sayameva sakkoti, dutiyaṃ labhitvā pana sakkonto jīvitavināsanahetu ahosi, tadatthameva hi vadhakena so dinno, dutiyo pana aññena cittena dinno, tena suṭṭhu vuttaṃ ‘‘paṭhamappahārenevā’’ti, ‘‘cetanā nāma dāruṇāti garuṃ vatthuṃ ārabbha pavattapubbabhāgacetanā pakatisabhāvavadhakacetanā, no dāruṇā hotī’’ti ācariyena likhitaṃ. ‘‘Pubbabhāgacetanā parivārā, vadhakacetanāva dāruṇā hotī’’ti vuttaṃ. Yathādhippāyanti ubhopi paṭivijjhati, sāhatthikopi saṅketattā na muccati kira.

Kiriyāviseso aṭṭhakathāsu anāgato. ‘‘Evaṃ vijjha, evaṃ pahara, evaṃ ghāhehī’ti pāḷiyā sametīti ācariyena gahito’’ti vadanti. Purato paharitvātiādi vatthuvisaṅketameva kira. Etaṃ gāme ṭhitanti puggalova niyamito. Yo pana liṅgavasena ‘‘dīghaṃ…pe… mārehī’’ti āṇāpeti aniyametvā. Yadi niyametvā vadati, ‘‘etaṃ dīgha’’nti vadeyyāti apare. Ācariyā pana ‘‘dīghanti vutte niyamitaṃ hoti, evaṃ aniyametvā vadati, na pana āṇāpako dīghādīsu aññataraṃ mārehīti adhippāyo’’ti vadanti kira. ‘‘Attho pana cittena ekaṃ sandhāyapi aniyametvā āṇāpetī’’ti likhitaṃ. ‘‘Itaro aññaṃ tādisaṃ māreti, āṇāpako muccatī’’ti vuttaṃ yathādhippāyaṃ na gatattā. ‘‘Evaṃ dīghādivasenāpi cittena aniyamitassevāti yuttaṃ viya dissatī’’ti aññatarasmiṃ gaṇṭhipade likhitaṃ, suṭṭhu vīmaṃsitvā sabbaṃ gahetabbaṃ, okāsassa niyamitattāti ettha okāsaniyamaṃ katvā niddisanto tasmiṃ okāse nisinnaṃ māretukāmova hoti, sayaṃ pana tadā tattha natthi. Tasmā okāsena saha attano jīvitindriyaṃ ārammaṇaṃ na hoti, tena attanā mārāpito paro eva mārāpito. Kathaṃ? Sayaṃ rasso ca tanuko ca hutvā pubbabhāge attānaṃ sandhāya āṇattikkhaṇe ‘‘dīghaṃ rassaṃ thūlaṃ balavantaṃ mārehī’’ti āṇāpentassa cittaṃ attani tassākārassa natthitāya aññassa tādisassa jīvitindriyaṃ ārammaṇaṃ katvā pavattati, tena mūlaṭṭhassa kammabaddho. Evaṃsampadamidanti daṭṭhabbaṃ.

Dūtaparamparāniddese āṇāpeti, āpatti dukkaṭassa. Itarassa āroceti, āpatti dukkaṭassāti ācariyantevāsīnaṃ yathāsambhavaṃ ārocane, paṭiggaṇhane dukkaṭaṃ sandhāya vuttaṃ. Na vadhako paṭiggaṇhāti, tassa dukkaṭanti siddhaṃ hoti. Taṃ pana okāsābhāvato na vuttaṃ. Mūlaṭṭhena āpajjitabbāpattiyā hi tassa okāso aparicchinno, tenassa tasmiṃ okāse thullaccayaṃ vuttaṃ. Vadhako ce paṭiggaṇhāti, mūlaṭṭho ācariyo pubbe āpannadukkaṭena saha thullaccayampi āpajjati. Kasmā? Mahājano hi tena pāpe niyojitoti. Idaṃ pana dukkaṭathullaccayaṃ vadhako ce tamatthaṃ na sāveti āpajjati. Yadi sāveti, pārājikamevāpajjati. Kasmā? Atthasādhakacetanāya abhāvā. Anugaṇṭhipade pana ‘‘paṭiggaṇhati, taṃ dukkaṭaṃ hoti. Yadi evaṃ kasmā pāṭhe na vuttanti ce? Vadhako pana ‘sādhu karomī’ti paṭiggaṇhitvā taṃ na karoti. Evañhi niyame ‘mūlaṭṭhassa kiṃ nāma hoti, kimassa dukkaṭāpattī’ti sañjātakaṅkhānaṃ tadatthadīpanatthaṃ ‘mūlaṭṭhassa āpatti thullaccayassā’’’ti vuttaṃ. ‘‘Vadhako paṭiggaṇhāti āpatti dukkaṭassa, mūlaṭṭhassa ca āpatti thullaccayassā’’ti vuttaṃ na silissati, mūlaṭṭhena āpajjitabbāpattidassanādhikārattā vadhako paṭiggaṇhāti, āpatti dukkaṭassāti vuttaṃ.

Visakkiyadūtapadaniddese ‘‘vattukāmatāya ca kicchenettha vatvā payojanaṃ natthīti bhagavatā na vutta’’nti vuttaṃ. Yaṃ pana ‘‘mūlaṭṭhasseva dukkaṭa’’nti aṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ vicāraṇā – ācariyena āṇattena buddharakkhitena tadatthe saṅgharakkhitasseva ārocite kiñcāpi yo ‘‘sādhū’’ti paṭiggaṇhāti, atha kho ācariyassevetaṃ dukkaṭaṃ visaṅketattā, na buddharakkhitassa, kasmā? Atthasādhakacetanāya āpannattā. Teneva ‘‘āṇāpakassa ca vadhakassa ca āpatti pārājikassā’’ti pāḷiyaṃ vuttaṃ, taṃ pana mūlaṭṭhena āpajjitabbadukkaṭaṃ ‘‘mūlaṭṭhassa anāpattī’’ti iminā aparicchinnokāsattā na vuttaṃ.

Avisaṅkete ‘‘mūlaṭṭhassa āpatti thullaccayassā’’ti vuttattā visaṅkete āpatti dukkaṭassāti siddhanti veditabbaṃ. ‘‘Vadhako paṭiggaṇhāti, āpatti dukkaṭassā’’ti idaṃ pana dukkaṭaṃ vadhakasseva. So hi paṭhamaṃ āṇāpakaṃ buddharakkhitaṃ pārājikāpattiṃ pāpetvā sayaṃ jīvitā voropetvā āpajjissatīti kiñcāpi pāḷiyaṃ ‘‘so taṃ jīvitā voropeti, āṇāpakassa ca vadhakassa ca āpatti pārājikassā’’ti na vuttaṃ, tathāpi taṃ atthato vuttameva, ‘‘yato pārājikaṃ paññatta’’nti pubbe vuttanayattā ca taṃ na vuttaṃ. ‘‘So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassā’’ti hi pubbe vuttaṃ. Ettha pubbe ācariyantevāsikānaṃ vuttadukkaṭathullaccayāpattiyo paṭhamameva anāpannā pārājikāpattiyā āpannattā. Tathāpi vadhakassa pārājikāpattiyā tesaṃ pārājikabhāvo pākaṭo jātoti katvā ‘‘āpatti sabbesaṃ pārājikassā’’ti ekato vuttaṃ, na tathā ‘‘āṇāpakassa, vadhakassa ca āpatti pārājikassā’’ti ettha. Kasmā? Vadhakassa dukkaṭāpattiyā āpannattā. So hi paṭhamaṃ dukkaṭāpattiṃ āpajjitvā pacchā pārājikaṃ āpajjati. Yadi pana antevāsikā kevalaṃ ācariyassa garukatāya sāsanaṃ ārocenti sayaṃ amaraṇādhippāyā samānā pārājikena anāpatti. Akappiyasāsanaharaṇapaccayā dukkaṭāpatti hoti eva, imassatthassa sādhanatthaṃ dhammapadavatthūhi migaluddakassa bhariyāya sotāpannāya dhanuususūlādidānaṃ nidassanaṃ vadanti eke. Taṃ tittirajātakena (jā. 1.4.73 ādayo) sameti, tasmā suttañca aṭṭhakathañca anulometīti no takkoti ācariyo. Idha pana dūtaparamparāya ca ‘‘itthannāmassa pāvada, itthannāmo itthannāmaṃ pāvadatū’’ti ettha avisesetvā vuttattā vācāya vā ārocetu, hatthamuddāya vā, paṇṇena vā, dūtena vā ārocetu, visaṅketo natthi. Sace visesetvā mūlaṭṭho, antarādūto vā vadati, tadatikkame visaṅketoti veditabbaṃ.

Idāni imasmiṃyeva adhikāradvaye anugaṇṭhipade vuttanayo vuccati – ‘‘vadhako paṭiggaṇhāti, āpatti dukkaṭassā’’ti vadhakasseva āpatti, na āṇāpakassa buddharakkhitassa. Yadi pana so vajjhamaraṇāmaraṇesu avassamaññataraṃ karoti, buddharakkhitassāṇattikkhaṇe eva pārājikadukkaṭesu aññataraṃ siyā. ‘‘Iti cittamano’’ti adhikārato ‘‘cittasaṅkappo’’ti etthāpi iti-saddo viya ‘‘vadhako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassā’’ti adhikārato ‘‘mūlaṭṭhassa āpatti dukkaṭassā’’ti vuttameva hoti. Kasmā sarūpena na vuttanti ce? Tato cuttari nayadānatthaṃ. ‘‘Mūlaṭṭhassa āpatti dukkaṭassā’’ti hi vutte mūlaṭṭhasseva vasena niyamitattā ‘‘paṭiggaṇhantassa dukkaṭaṃ hotī’’ti na ñāyati. ‘‘Vadhako paṭiggaṇhāti, āpatti dukkaṭassā’’ti hi aniyametvā vutte sakkā ubhayesaṃ vasena dukkaṭe yojetuṃ. Tasmā eva hi aṭṭhakathācariyehi adhikāraṃ gahetvā ‘‘saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabba’’nti vuttaṃ. Paṭiggaṇhantassa neva anuññātaṃ, na paṭikkhittaṃ, kevalantu buddharakkhitassa aniyamitattā paṭikkhittaṃ, tassa pana pārājikadukkaṭesu aññataraṃ bhaveyyāti ayamattho dīpito, tasmā tampi suvuttaṃ. Yasmā ubhayesaṃ vasena yojetuṃ sakkā, tasmā ācariyehi ‘‘paṭiggaṇhantassevetaṃ dukkaṭa’’nti vuttaṃ. Tattha mūlaṭṭho neva anuññāto ‘‘mūlaṭṭhassā’’ti vacanābhāvato, na ca paṭikkhitto ‘‘paṭiggaṇhantassa āpatti dukkaṭassā’’ti pāḷiyā abhāvato, paṭiggaṇhanapaccayā vadhakassa dukkaṭaṃ siyāti nayaṃ dātuṃ ‘‘mūlaṭṭhassā’’ti pāḷiyaṃ avuttattā ‘‘taṃ paṭiggaṇhantassevetaṃ dukkaṭa’’nti yaṃ vuttaṃ, tampi suvuttaṃ. Tatra hi buddharakkhitassa paṭikkhittaṃ, vuttanayena pana tassa āpatti aniyatāti. Kasmā pana aṭṭhakathāyaṃ anuttānaṃ paṭiggaṇhanapaccayā vadhakassa dukkaṭaṃ avatvā mūlaṭṭhasseva vasena dukkaṭaṃ vuttanti ce? Aniṭṭhanivāraṇatthaṃ. ‘‘Saṅgharakkhitena sampaṭicchite paṭiggaṇhanapaccayā tassa dukkaṭa’’nti hi vutte anantaranayena sarūpena vuttattā idhāpi mūlaṭṭhassa thullaccayaṃ aṭṭhakathāyaṃ vuttameva hotīti āpajjati. Iti taṃ evaṃ āpannaṃ thullaccayaṃ uttānanti taṃ avatvā paṭiggaṇhantassa dukkaṭaṃ vuttaṃ. Anuttānattā aṭṭhakathāyanti imaṃ aniṭṭhaggahaṇaṃ nivāretuṃ ‘‘mūlaṭṭhassevetaṃ dukkaṭa’’nti vuttaṃ. Ācariyena hi vuttanayena paṭiggaṇhantassa dukkaṭampi uttānameva. Uttānañca kasmā amhākaṃ khantīti vuttanti ce? Paṭipattidīpanatthaṃ. ‘‘Piṭakattayādīsu appaṭihatabuddhiyopi ācariyā sarūpena pāḷiyaṃ aṭṭhakathāyañca avuttattā evarūpesu nāma ṭhānesu evaṃ paṭipajjanti, kimaṅgaṃ pana mādisoti suhadayā kulaputtā anāgate vuttanayamanatikkamitvā saṅkaradosaṃ vivajjetvā vaṇṇanāvelañca anatikkamma paṭipajjantī’’ti ca aparehi vuttaṃ. Ayaṃ pana aṭṭhakathāya vā avuttattā evarūpesu nāma pāṭho ācariyena pacchā nikkhittattā kesuci potthakesu na dissatīti katvā sabbaṃ likhissāma. Evaṃ sante paṭiggahaṇe āpattiyeva na siyā, sañcarittapaṭiggahaṇamaraṇābhinandanesupi ca āpatti hoti, māraṇapaṭiggahaṇe kathaṃ na siyā, tasmā paṭiggaṇhantassevetaṃ dukkaṭaṃ, tenevettha ‘‘mūlaṭṭhassā’’ti na vuttaṃ. Purimanayepi cetaṃ paṭiggaṇhantassa veditabbameva, okāsābhāvena pana na vuttaṃ. Tasmā yo yo paṭiggaṇhāti, tassa tassa tappaccayā āpattiyevāti ayamettha amhākaṃ khanti. Yathā cettha, evaṃ adinnādānepīti.

175.Araho rahosaññīniddesādīsu kiñcāpi pāḷiyaṃ, aṭṭhakathāyañca dukkaṭameva vuttaṃ, tathāpi tattha paramparāya sutvā maratūti adhippāyena ullapantassa uddese sati uddiṭṭhassa maraṇena āpatti pārājikassa, asati yassa kassaci maraṇena āpatti pārājikassa. ‘‘Itthannāmo sutvā me vajjhassa ārocetū’’ti uddisitvā ullapantassa visaṅketatā dūtaparamparāya vuttattā veditabbā. Sace ‘‘yo koci sutvā vadatū’’ti ullapati, vajjho sayameva sutvā marati, visaṅketattā na pārājikaṃ. Yo koci sutvā vadati, so ce marati, pārājikaṃ. ‘‘Yo koci mama vacanaṃ sutvā taṃ māretū’’ti ullapati, yo koci sutvā māreti, pārājikaṃ, sayameva sutvā māreti, visaṅketattā na pārājikanti evaṃ yathāsambhavo veditabbo.

176.Mūlaṃ datvā muccatīti ettha bhinditvā, bhañjitvā, cavitvā, cuṇṇetvā, aggimhi pakkhipitvā vā pageva muccatīti atthato vuttameva hoti. Yesaṃ hatthato mūlaṃ gahitanti yesaṃ ñātakaparivāritānaṃ hatthato mūlaṃ tena bhikkhunā gahitaṃ, potthakasāmikahatthato pubbe dinnamūlaṃ puna gahetvā tesaññeva ñātakādīnaṃ datvā muccati, evaṃ potthakasāmikasseva santakaṃ jātaṃ hoti. Anugaṇṭhipade pana ‘‘sacepi so vippaṭisārī hutvā sīghaṃ tesaṃ mūlaṃ datvā muccatī’’ti vuttaṃ, taṃ yena dhanena potthako kīto, tañca dhanaṃ sandhāya vuttaṃ. Kasmā? Potthakasāmikahatthato dhane gahite potthake adinnepi muccanato. Sace aññaṃ dhanaṃ sandhāya vuttaṃ, na yuttaṃ potthakassa attaniyabhāvato amocitattā. Sace potthakaṃ sāmikānaṃ datvā mūlaṃ na gaṇhāti, na muccati attaniyabhāvato amocitattā. Sace potthakaṃ mūlaṭṭhena diyyamānaṃ ‘‘taveva hotū’’ti appeti, muccati attaniyabhāvato mocitattā. Etthāyaṃ vicāraṇā – yathā cetiyaṃ vā paṭimaṃ pokkharaṇiṃ setuṃ vā kiṇitvā gahitampi kārakassevetaṃ puññaṃ, na kiṇitvā gahitassa, tathā pāpampi yena potthako likhito, tasseva yujjati, na itarassāti ce? Na, ‘‘satthahārakaṃ vāssa pariyeseyyā’’ti vacanato. Parena hi katasatthaṃ labhitvā upanikkhipantassa pārājikanti siddhaṃ. Evaṃ parena likhitampi potthakaṃ labhitvā yathā vajjho taṃ passitvā marati, tathā upanikkhipeyya pārājikanti siddhaṃ hotīti. Cetiyādīti etamanidassanaṃ karaṇapaccayaṃ hi taṃ kammaṃ idaṃmaraṇapaccayanti evaṃ ācariyena vicāritaṃ. Mama pana cetiyādinidassaneneva sopi attho sādhetabbo viya paṭibhāti.

Tattakā pāṇātipātāti ‘‘ekāpi cetanā kiccavasena ‘tattakā’ti vuttā satipaṭṭhānasammappadhānānaṃ catukkatā viyā’’ti likhitaṃ. Pamāṇe ṭhapetvāti attanā adhippetappamāṇe. ‘‘Kataṃ mayā evarūpe āvāṭe khaṇite tasmiṃ patitvā maratū’’ti adhippāyena vadhako āvāṭappamāṇaṃ niyametvā sace khaṇi, taṃ sandhāya vuttaṃ ‘‘imasmiṃ āvāṭe’’ti. Idāni khaṇitabbaṃ sandhāya ettakappamāṇassa aniyamitattā ‘‘ekasmimpi kudālappahāre’’tiādi vuttaṃ, suttantikattherehi kiñcāpi upaṭhataṃ, tathāpi sanniṭṭhāpakacetanā ubhayattha atthevāti ācariyā. Bahūnaṃ maraṇe ārammaṇaniyame kathanti ce? Vajjhesu ekassa jīvitindriye ālambite sabbesamālambitameva hoti. Ekassa maraṇepi na tassa sakalaṃ jīvitaṃ sakkā ālambituṃ na uppajjamānaṃ, uppannaṃ, nirujjhamānaṃ, atthitāyapāṇātipātacetanāva paccuppannārammaṇā, purejātārammaṇā ca hoti, tasmā tampi yujjati. Pacchimakoṭiyā ekacittakkhaṇe purejātaṃ hutvā ṭhitaṃ taṃ jīvitamālambaṇaṃ katvā sattamajavanapariyāpannacetanāya opakkame kate atthato tassa sattassa sabbaṃ jīvitindriyamālambitaṃ, voropitañca hoti, ito panaññathā na sakkā; evameva pubbabhāge ‘‘bahūpisatte māremī’’ti cintetvā sanniṭṭhānakāle visapakkhipanādīsu ekaṃ payogaṃ sādhayamānā vuttappakāracetanā tesu ekassa vuttappakāraṃ jīvitindriyaṃ ālambaṇaṃ katvā uppajjati, evaṃ uppannāya panekāya sabbepi te māritā honti tāya eva sabbesaṃ maraṇasiddhito, aññathā na sakkā voropetuṃ, ālambituṃ vā. Tattha ekāya cetanāya bahūnaṃ maraṇe akusalarāsi kathanti ce? Visuṃ visuṃ maraṇe pavattacetanānaṃ kiccakaraṇato. Kathaṃ? Tā pana sabbā upapajjavedanīyāva honti, tasmā tāsu yāya kāyaci dinnāya paṭisandhiyā itarā sabbāpi ‘‘tato balavatarakusalapaṭibāhitā ahosikamma’’ntiādikoṭṭhāsaṃ bhajanti, punapi vipākaṃ janituṃ na sakkonti. Aparāpariyavedanīyāpi viya taṃ paṭibāhitvā kusalacetanā paṭisandhiṃ deti, tathā ayampi cetanā anantarabhave eva paṭisandhidānādivasena tāsaṃ kiccalesakaraṇato ekāpi samānā ‘‘rāsī’’ti vuttā. Tāya pana dinnāya paṭisandhiyā atitikkho vipāko hoti. Ayamettha visesotiādi anugaṇṭhipade papañcitaṃ.

Amaritukāmā vāti adhippāyattā opapātikamaraṇepi āpatti. ‘‘‘Nibbattitvā’ti vuttattā patanaṃ na dissatīti ce? Opapātikattaṃ, patanañca ekamevā’’ti likhitaṃ. Atha vā ‘‘sabbathāpi anuddissevā’’ti vacanato ettha maratūti adhippāyasambhavato ‘‘uttarituṃ asakkonto marati pārājikamevā’’ti suvuttaṃ. Sace ‘‘patitvā maratū’’ti niyametvā khaṇito hoti, opapātikamanusso ca nibbattitvā ṭhitaniyameneva ‘‘uttarituṃ na sakkā’’ti cintetvā maratīti pārājikacchāyā na dissati, tena vuttaṃ ‘‘uttarituṃ asakkonto’’ti. So hi uttarituṃ asakkonto punappunaṃ patitvā marati, tena pātopi tassa siddho hotīti adhippāyo. Tattha siyā – yo pana ‘‘uttarituṃ asakkonto maratī’’ti vutto, so opātakhaṇanakkhaṇe arūpaloke jīvati. Vadhakacetanā ca ‘‘aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo, rūpajīvitindriyaṃ mātughātikammassa pitughātikammassa arahantaghātikammassa ruhiruppādakammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.15.38 micchattaniyatattika) vacanato rūpajīvitindriyārammaṇaṃ hoti, na ca taṃ arūpāvacarasattassatthi, na ca sā cetanā ‘‘aniyato dhammo micchattaniyatassa dhammassa purejātapaccayena paccayo, ārammaṇapurejātaṃ vatthupurejātaṃ ārammaṇapurejātaṃ. Rūpajīvitindriyaṃ mātughātikammassa purejātapaccayena paccayo’’ti (paṭṭhā. 2.15.48 micchattaniyatattika) vacanato anāgatārammaṇā hoti. Añño idha patitvā maraṇakasatto natthi, evaṃ sante vadhakacetanāya kiṃ ārammaṇanti ce? Yassa kassaci idha jīvanakasattassa paccuppannaṃ jīvitindriyaṃ ārammaṇaṃ. Kiñcāpi so na marati, atha kho pāṇātipāto hoti eva. Yathā kiṃ ‘‘yathākkamena ṭhite satta jane ekena kaṇḍena vijjhitvā māremī’’ti pubbabhāge cintetvā sanniṭṭhānakāle tesu ekassa jīvitamārammaṇaṃ katvā kaṇḍaṃ vissajjeti, kaṇḍo taṃ virajjhitvā itare cha jane māreti, evaṃ santepi ayaṃ pāṇātipātī eva hoti, evamidhāpi ‘‘yo kocī’’ti vikappentassa vadhakacetanā yassa kassaci jīvitārammaṇaṃ katvā pavattati, tasmiṃ amatepi itarassa vasena pāṇātipātī. Sace arahā hutvā parinibbāyati, arahantaghātakova hoti. Esa nayo sabbattha evarūpesu. Ayameva hettha ācariyaparamparāgatā yutti vinicchayakathāti vuttaṃ.

Patanarūpaṃ pamāṇanti ettha yathā mātuyā patitvā parivattaliṅgāya matāya so mātughātako hoti, na kevalaṃ purisaghātako, tasmā patanasseva vasena āpatti. Kasmā? Patanarūpamaraṇarūpānaṃ ekasantānattā, tadeva hissa jīvitindriyaṃ, tassa hi parivattanaṃ natthi, itthipurisindriyāneva pavattiyaṃ nirujjhanuppajjanakāni, itthipurisoti ca tattha vohāramattameva, tasmā mātughātakova, na purisaghātakoti, yathā tassa patanarūpavasenāpatti, tathā idhāpi patanarūpavasena thullaccayaṃ ekasantānattāti ayaṃ paṭhamatheravāde yutti. Dutiye kiñcāpi peto patito, yakkho ca, atha kho ahetukapaṭisandhikattā akusalavipākassa ‘‘vāmena sūkaro hotī’’ti (dī. ni. aṭṭha. 2.296; mahāni. aṭṭha. 166) ettha vuttayakkhānaṃ paṭisandhi viya sabbarūpānaṃ sādhāraṇattā, amanussajātikattā ca tiracchānarūpena mate maraṇarūpavasena pācittiyaṃ, vatthuvasena lahukāpattiyā parivattanā hoti eva tatthajātakarukkhādichedanapācittiyaparivattanaṃ viya. Ayameva yuttataro, tasmā pacchā vutto. Pārājikassa pana manussajātiko yathā tathā vā patitvā yathā tathā vā maratu, pārājikameva garukattā. Garukāpattiyā hi viparivattanā natthīti vuttaṃ.

Thullaccayaṃ tiracchāne, mate bhedassa kāraṇaṃ;

Sarūpamaraṇaṃ tisso, phusso maññeti aññathā.

Gaṇṭhipade pana ‘‘dutiyavāde puthujjanassa patitvā arahattaṃ patvā marantassa vasena vutto’’ti likhitaṃ. ‘‘Tiracchāne’’ti ettha keci vadanti ‘‘devā adhippetā’’ti. ‘‘Sakasakarūpeneva maraṇaṃ bhavati nāññathā’’ti ca vadanti. Yakkhapetarūpena matepi eseva nayoti thullaccayanti attho. ‘‘Tiracchānagatamanussaviggahamaraṇe viyā’’ti likhitaṃ. Pahāraṃ laddhāti sattānaṃ māraṇatthāya katattā vuttaṃ.

177.Sādhu suṭṭhu maratūti vacībhedaṃ karoti. Visabhāgarogoti sarīraṭṭho gaṇḍapīḷakādi.

178.Kāḷānusārīti ekissā latāya mūlaṃ kira. Mahākacchapena katapupphaṃ vā. Haṃsapupphanti haṃsānaṃ pakkhapattaṃ. Heṭṭhā vuttanayena sāhatthikāṇattikanayañhettha yojetvā kāyavācācittato samuṭṭhānavidhi dassetabbo.

Padabhājanīyavaṇṇanā niṭṭhitā.

Vinītavatthuvaṇṇanā

180.Maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā evaṃadhippāyino maraṇatthikā nāma hontīti attano maraṇatthikabhāvaṃ ajānantā āpannā pārājikaṃ. Na hi te ‘‘attano cittappavattiṃ na jānantī’’ti vuccanti. Vohāravasenāti pubbabhāgavohāravasena. Sanniṭṭhāne panetaṃ natthi. Pāse baddhasūkaramocane viya na hoti. Yathānusandhināti antarā amaritvāti attho. Appaṭivekkhitvāti avicāretvā. Heṭṭhimabhāge hi kismiñci vijjamāne vali paññāyati. Dassiteti uddharitvā ṭhapite. Paṭibandhanti tayā paṭibandhaṃ, paribhogantarāyaṃ saṅghassa mā akāsīti attho.

181-2. Yasmā kiriyaṃ dātuṃ na sakkā, tasmā ‘‘paṭhamaṃ laddha’’nti vuttaṃ. Pubbepi attanā laddhapiṇḍapātato paṇītapaṇītaṃ dento tatthapi attakāriyaṃ adāsi. Asañciccāti ettha aññaṃ ākaḍḍhantassa aññassa patane sabbena sabbaṃ abhisandhi natthi. Na maraṇādhippāyassāti paṭigho ca payogo ca atthi, vadhakacetanā natthi. Ajānantassāti ettha ‘‘vatthuajānanavasena ajānantassa doso natthi, idaṃ kira tesaṃ nānattaṃ. ‘Asañcicco aha’nti pāḷiyaṃ na dissati. Aṭṭhakathāyaṃ vuttattā tathārūpāya pāḷiyā bhavitabba’’nti vadanti. No ce, thullaccayanti ettha ‘‘dukkhavedanā ce nuppajjati, dukkaṭamevā’’ti vadanti, vīmaṃsitabbaṃ. ‘‘Muggarā nāma khādanadaṇḍakā. Vemā nāma tesaṃ khādanadaṇḍakānaṃ heṭṭhā ca upari ca tiriyaṃ bandhitabbadaṇḍā’’ti likhitaṃ. Heṭṭhāva duvidhāpi paṭhanti. Hatthappatto viya dissati ‘‘tassa vikkhepo mā hotū’’ti upacchindati. Visesādhigamaṃ byākaritvā tappabhavaṃ sakkāraṃ lajjīyanto āhāraṃ upacchindati sabhāgānaṃ byākatattā. Te hi kappiyakhettaṃ ārocenti.

186.Akataviññattiyāti na viññattiyā. Sā hi anuññātattā katāpi akatā viyāti akataviññatti. ‘‘‘Vadeyyātha, bhante yenattho’ti evaṃ akataṭṭhāne viññatti akataviññattī’’ti likhitaṃ. Titthiyabhūtānaṃ mātāpitūnaṃ sahatthā dātuṃ na vaṭṭatīti. Pitucchā nāma pitubhaginī. Sacepi na yācanti ‘‘yācituṃ dukkha’’nti, sayaṃ vā evaṃ vattumasakkontā. ‘‘Yadā tesaṃ attho bhavissatī’’ti ābhogaṃ katvā vā. ‘‘‘Vejjakammaṃ vā na hotī’ti vacanato yāva sattamo kulaparivaṭṭo, tāva bhesajjaṃ kātuṃ vaṭṭatī’’ti vadanti. Sabbapadesūti mahāmātuyācūḷamātuyātiādīnaṃ.

Vuttanayena pariyesitvāti ‘‘sāmaṇerehi vā’’tiādinā. ‘‘Na akataviññattiyā’’ti vadanti. ‘‘Paccāsīsati sace, dukkaṭa’’nti vadanti. Kappiyavasenāti pupphaṃ ānethātiādinā. ‘‘Pūjaṃ akāsī’ti vuttattā sayaṃ gahetuṃ na vaṭṭatī’’ti vadanti.

‘‘Bhaṇathā’’ti vutte pana kātabbaṃ. Dhammañhi vattuṃ vaṭṭati. No ce jānanti, na pādā apanetabbā. Avamaṅgalanti hi gaṇhanti.

Coranāgassa hi āmaṭṭhaṃ dinne kujjhissati, anāmaṭṭhaṃ na vaṭṭatīti aṅgulantare thokaṃ bhattaṃ gahetvā patte bhattaṃ sabbaṃ adāsi, so tena tussi. Varapotthakacittattharaṇanti sibbitvā kātabbattharaṇavikati. Piturājā damiḷassa parājito rohaṇe soḷasavassāni vasitvā mittāmaccaparivuto ‘‘rajjaṃ gaṇhāmī’’ti āgantvā antarāmagge appamattakassa kāraṇā ekaṃ amaccaṃ ghātāpesi. Sesā bhayena palāyantā araññe antarāmagge corehi viluttā hambugallakavihāraṃ gantvā tattha cātunikāyikatissatthero tesaṃ saṅgahaṃ katvā puna ānetvā rañño dassesi, tehi saddhiṃ rajjaṃ gahetvā rājā hambugallakatissattherassa abhayagirivihāraṃ akāsi. Sesāpi ekekavihāraṃ kārāpesuṃ kira.

187. Corasamīpaṃ pesento ‘‘vāḷayakkhavihāraṃ pesetī’’ti iminā sadiso. Kasmā? Maraṇādhippāyattā. Taḷākādīsu macchādiggahaṇatthaṃ kevaṭṭaṃ aññāpadesena ‘‘taḷākatīraṃ gacchā’’ti pahiṇantassa pāṇātipātena bhavitabbaṃ, ‘‘vāḷayakkhavihāraṃ pāhesī’’ti imassa sadiso. Kasmā? ‘‘Maraṇādhippāyattā’’ti vacanassānulomato, aṭṭhakathāyampi ‘‘evaṃ vāḷayakkhampī’’ti vuttattā.

189.Taṃ tatraṭṭhitaṃ chindantanti taṃ-saddo ekaccesu natthi. Itaresu pārājikathullaccayaṃ āpannāti attho. ‘‘Imaṃ chinditvā sīghaṃ gantvā saṅghassa pattacīvaraṃ dassāmī’’ti kusalacittenapi chindituṃ na vaṭṭati ananuññātattā. Aññassa pana bhikkhuno vaṭṭati anuññātattā.

190. Kathaṃ? Kuṭirakkhaṇatthañhi bhagavatā paṭaggidānādi anuññātaṃ, kuṭi nāmesā bhikkhūnaṃ atthāya. Tasmā ‘‘bhikkhurakkhaṇatthaṃ aññassa bhikkhussa vaṭṭatī’ti vattabbamettha natthī’’ti vuttaṃ. Yadi evaṃ acchinnacīvarassa naggabhāvappaṭicchādanatthaṃ bhūtagāmapātabyatā bhagavatā anuññātā, jīvitarakkhaṇatthañca sappadaṭṭhakāle anuññātaṃ, tasmā ‘‘api jīvitaṃ pariccajitabbaṃ, na ca rukkho vā chinditabbo’’tiādi na vattabbaṃ siyā, tasmā taṃ nidassanaṃ appamāṇaṃ, aṭṭhakathācariyo evettha pamāṇaṃ. Ettha panāyaṃ ācariyassa takko – ariyapuggalesupi sattā naggiyaṃ passitvā appasādaṃ katvā nirayūpagā bhavissanti , tathā sappā ca ḍaṃsitvā, tesaṃ pāpavimocanatthaṃ bhūtagāmapātabyatā anuññātā. Dānapatīnaṃ cittarakkhaṇatthaṃ paṭaggidānādi. Aññathā lokassa puññantarāyo, saṅghassa ca lābhantarāyo hoti. Vadhakassa pana cittahitakaraṇaṃ natthi, taṃ pana avītikkamaṃ, jīvitapariccajanaṃ passitvā vā ‘‘aho dukkaraṃ kata’’nti pasādameva labheyyunti attano na vaṭṭati, aññassa vaṭṭati. Aññathā titthiyānaṃ asaddhammasiddhiyāti. Gaṇṭhipade pana ‘‘jīvitatthāya rukkhaṃ chindantassa attasinehavasena chindanato akusalattā na vaṭṭati, aññassa vaṭṭatī’’ti likhitaṃ. Anekesu rukkhena otthatesu, opāte vā patitesu aññena aññassatthāya rukkhachedanādi kātuṃ vaṭṭati, kasmā? Paraparittāṇādhippāyatoti. Parittanti rakkhaṇaṃ, taṃ dassetuṃ ‘‘samantā bhūmitacchana’’ntiādi vuttaṃ.

191.Tīhi mārite pana visaṅketanti ettha tīsu ekena māritepi ‘‘khettameva otiṇṇattā pārājika’’nti vuttattā tayopi ekato hutvā mārenti ce, āpajjati, teneva vuttaṃ ‘‘paricchedabbhantare vā avisaṅketa’’nti. ‘‘Paricchedātikkame pana sabbattha visaṅketaṃ hotī’’ti vuttattā dvinnaṃ balaṃ gahetvā tatiyo ce māreti āpajjati viya dissati, vīmaṃsitabbaṃ. ‘‘Dve mārentū’’ti vutte ekena vā dvīhi vā mārite pārājikanti ‘‘dvinnaṃ pahārānaṃ maraṇe sati dve māritā nāma honti, asati ekova hoti, tasmā vijānitabba’’nti vadanti.

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikaṃ

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

193. Catutthe vaggu ca sā modayati ca satteti vaggumudā. ‘‘Vaggumadā’’tipi pāṭho, tassa vaggu ca sā pasannasuddhataraṅgasamiddhattā sukhumā cāti attho jīvitavaggutthanitā jīvitatthanti nīluppalantiādīsu viya. Madassāti ca bahukhajjabhojjapānādisamiddhā nadī chaṇadivasesūti nirutti veditabbā. Vaggu parisuddhāti lokena sammatāti kira attho. Bhāsito bhavissatīti pāṭhaseso.

194-5. Vaṇṇavā vaṇṇavanto vaṇṇavantānītipi sijjhati kira bahuvacanena. Yasmā indriyānaṃ ūnattaṃ, pūrattaṃ vā natthi, tasmā ‘‘abhiniviṭṭhokāsassa paripuṇṇattā’’ti vuttaṃ. Chaṭṭhassa abhiniviṭṭhokāso hadayavatthu. Catuiriyāpathacakke pākatindriye. Attano dahatīti attanā dahati, attanā paṭividdhaṃ katvā pavedetīti adhippāyo. Santanti vattamānaṃ. Gotrabhunoti gottamattaṃ anubhavattā nāmamattakamevāti attho.

Savibhaṅgasikkhāpadavaṇṇanā

197.Padabhājane ‘‘tisso vijjā’’ti vuttattā arūpāvacarajjhānāni paṭikkhittānīti ce? Na, tattheva ‘‘yaṃ ñāṇaṃ, taṃ dassanaṃ, yaṃ dassanaṃ, taṃ ñāṇa’’nti dassanapadena visesetvā vuttattā, tasmā eva aṭṭhakathāyaṃ ‘‘vijjāsīsena padabhājanaṃ vutta’’nti vuttaṃ. Dhuraṃ katvāti purimaṃ katvā.

Padabhājanīyavaṇṇanā

199. Anāgate uppajjanakarāgādīnaṃ kāraṇattā rāgādayova nimittaṃ nāma. Tissannañca vijjānaṃ aññataraṃ sandhāya ‘‘vijjānaṃ lābhīmhī’’ti bhaṇati, pārājikaṃ, na vatthuvijjādīnaṃ kilesanahānameva vuttaṃ, taṃkhaṇattā uttarimanussadhammappavatti na hotīti ce? Na, maggakiccadīpanato. Teneva ‘‘maggena vinā natthī’’tiādi vuttaṃ. Cittanti cittassa vigatanīvaraṇatāti attho. ‘‘Yāvañca vijjā anāgatā, tāva vipassanāñāṇassa lābhīmhī’ti vadanto yadi lokuttaraṃ sandhāya vadati, sopi ca tathā jānāti, pārājikameva lokuttarassapi taṃnāmattā’’ti vadanti. ‘‘Avisesenāpi vadato pārājikaṃ vuttanti lokuttaraṃ sandhāya vadato ‘pārājika’nti vattuṃ yujjati. Yathā kiṃ ‘vijjānaṃ lābhīmhī’ti bhaṇantopi pārājikamevā’ti vuttaṭṭhāne vatthuvijjādīnaṃ sambhavepi tāsaṃ anadhippetattā pārājikaṃ hoti, evamidhāpi. Na sakkā aññaṃ pamāṇaṃ kātunti attano guṇamārocetukāmo lokiyena sammissaṃ atthapaṭisambhidaṃ vadato pārājikanti pamāṇaṃ kātuṃ na sakkā, itarathā hotī’’ti aparehi vuttaṃ, ‘‘taṃ pubbāparaviruddhaṃ, tasmā vijjānidassanaṃ idha anidassanaṃ sāsane vatthuvijjādīnaṃ vijjāvidhānābhāvā. Bhagavatā vibhattakhettapade vā tesaṃ pariyāyavacanānaṃ anāmaṭṭhattā na sakkā aññaṃ pamāṇaṃ kātu’’nti likhitaṃ. ‘‘Paṭisambhidānaṃ lābhīmhī’ti vutte pariyāyena vuttattā thullaccayaṃ yutta’’nti vadanti, vicāretabbaṃ. Vīmaṃsitvā gahetabbanti ‘‘yo te vihāre vasatī’’tiādīhi saṃsandanato pariyāyavacanattā thullaccayaṃ vuttaṃ. ‘‘Nirodhasamāpattiṃ samāpajjāmī’ti vā ‘lābhīmhāhaṃ tassā’ti vā vadatopī’’ti vuttavacanampi ‘‘sace panassevaṃ hotī’’tiādivacanampi atthato ekameva, sopi hi attano visesaṃ ārocetumeva vadati. ‘‘Yo te vihāre vasatī’tiādīsu ahaṃ-vacanābhāvā pariyāyo yujjati, idha pana ‘lābhīmhāhaṃ tassā’ti attānaṃ niddisati, tasmā pārājikaṃ āpajjituṃ yuttaṃ viyā’’ti vadanti. ‘‘Mahāpaccariyādivacanaṃ uttarimanussadhammesu ekopi na hoti, tasmā pariyāyena vuttattā na hotī’’ti vadanti, suṭṭhu upaparikkhitabbaṃ. Phalasacchikiriyā-padato paṭṭhāya eva pāṭho gahetabbo, phalasacchikiriyāyapi ekekampi ekekaphalavasena pārājikaṃ veditabbaṃ.

Rāgassa pahānantiādittike kilesappahānameva vuttaṃ, taṃ pana yasmā maggena vinā natthi. Tatiyamaggena hi rāgadosānaṃ pahānaṃ, catutthena mohassa, tasmā ‘‘rāgo me pahīno’’tiādīni vadatopi pārājikaṃ. Rāgā cittaṃ vinīvaraṇatātiādittike lokuttarameva vuttaṃ, tasmā ‘‘rāgā me cittaṃ vinīvaraṇa’’ntiādīni vadato pārājikamevāti. Akuppadhammattāti keci uttaravihāravāsino. Kasmā na hotīti ce? ‘‘Iti jānāmi, iti passāmī’’ti vattamānavacaneneva mātikāyaṃ vuttattā. Yadi evaṃ padabhājane ‘‘samāpajjiṃ, samāpanno’’tiādinā vuttattā ‘‘atītattabhāve sotāpannomhī’’ti vadatopi hotūti ce? Na, aññathā atthasambhavato. Kathaṃ? Addhāpaccuppannavasena vattamānatā gahetabbāti ñāpanatthaṃ vuttaṃ, na atītattabhāvaṃ. Atītattabhāvo hi pariyāyena vuttattā ‘‘thullaccaya’’nti vuttanti ācariyā.

200.‘‘Sacepi na hoti, pārājikamevā’’ti aṭṭhānaparikappavasena vuttaṃ kira. ‘‘Iti vācā tivaṅgikā’’ti vakkhati. Natthetanti purime sati pacchimassābhāvā samāpajjiṃ, samāpannoti imesaṃ kiñcāpi atthato kālaviseso natthi, vacanaviseso pana atthi eva.

207.Ukkheṭitoti uttāsito. Khiṭa utrāsane.

Suddhikavārakathāvaṇṇanā niṭṭhitā.

Vattukāmavārakathāvaṇṇanā

Viññattipatheti vijānanaṭṭhāne, tena ‘‘viññattipathamatikkamitvā ṭhito bhikkhu dibbāya sotadhātuyā sutvā jānāti, na pārājikanti dīpetī’’ti vuttaṃ. Jhānaṃ kira samāpajjinti ettha so ce ‘‘esa bhikkhu attano guṇadīpanādhippāyena evaṃ vadatī’’ti jānāti, pārājikameva. Aññathā jānātīti ce? Pārājikacchāyā na dissatīti ācariyo.

Vattukāmavārakathāvaṇṇanā niṭṭhitā.

Anāpattibhedakathāvaṇṇanā

Anullapanādhippāyoti yadi ullapanādhippāyo bhaveyya, dukkaṭamevāti apare. ‘‘Taṃ parato ‘nāvuso, sakkā puthujjanena adhivāsetu’nti vatthunā saṃsanditvā gahetabba’’nti vuttaṃ.

Padabhājanīyavaṇṇanā niṭṭhitā.

Vinītavatthuvaṇṇanā

225-6. Dukkara āgāra āvaṭakāma abhirativatthūsu ‘‘yadi ullapanādhippāyo bhaveyya, pārājika’’nti vadanti, kāraṇaṃ pana duddasaṃ, thullaccayaṃ vuttaṃ viya, vīmaṃsitabbaṃ. Yānena vā iddhiyā vā gacchantopi pārājikaṃ nāpajjatīti padasā gamanavaseneva katikāya katāya yujjati. ‘‘Apubbaṃacarimaṃ gacchantoti hatthapāsaṃ avijahitvā aññamaññassa hatthaṃ gaṇhanto viya gacchanto’’ti vuttaṃ. Uṭṭhetha etha gacchāmāti evaṃ sahagamane pubbāparā gacchantopi nāpajjatīti ācariyassa takko. Vasantassāti tathā vasanto ce upāsakena dissati, pārājiko hoti. ‘‘Rattiṃ vasitvā gacchanto na pārājiko’’ti vuttaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ attano pāpuṇanakoṭṭhāso.

228.Idhāti ‘‘ko nu kho’’tiādinā vutte pañhākamme. Dhammadhātu sabbaññutaññāṇaṃ.

232.Nauppaṭipāṭiyāti na sīhokkantavasena anussari. Tasmā antarābhavabhūtā ekā eva jātīti paṭivijjhatīti attho.

Nigamanavaṇṇanā

233.Catuvīsatīti ettha mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā. Bhikkhunidūsako, lambiādayo ca cattāro paṭhamapārājikaṃ āpannā evāti katvā kuto catuvīsatīti ce? Na, adhippāyājānanato. Mātughātakādayo hi cattāro idhānupasampannā eva adhippetā, lambiādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā ekena pariyāyena methunadhammapaṭisevino na honti, tasmā visuṃ vuttā. ‘‘Ekakammaṃ ekuddeso samasikkhatā’’ti evaṃ vuttasaṃvāsassa abhabbatāmattaṃ sandhāya vuttaṃ ‘‘yathā pure tathā pacchā’’ti. Aññathā nesaṃ samaññāyapaṭiññāyabhikkhubhāvopi natthīti āpajjati.

Catutthapārājikavaṇṇanā niṭṭhitā.

Pārājikakaṇḍavaṇṇanā niṭṭhitā.

2. Saṅghādisesakaṇḍo

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

235. ‘‘Okkamantāna’’nti pāṭho. Etthāha – ‘‘yo pana bhikkhū’’ti kārako idha kasmā na niddiṭṭhoti? Abhi-niddesena imassa sāpekkhābhāvadassanatthaṃ. Kathaṃ? Kaṇḍuvanādiadhippāyacetanāvasena cetentassa kaṇḍuvanādiupakkamena upakkamantassa, methunarāgavasena ūruādīsu dukkaṭavatthūsu, vaṇādīsu thullaccayavatthūsu ca upakkamantassa sukkavissaṭṭhiyā satipi na saṅghādiseso. Mocanassādasaṅkhātādhippāyāpekkhāva sukkavissaṭṭhi sati upakkame, na aññathā ‘‘anāpatti na mocanādhippāyassā’’ti vacanato. Tasmā tadatthadassanatthaṃ idha kārako na niddiṭṭho, aññathā ‘‘yo pana bhikkhu sañcetanikaṃ sukkavissaṭṭhiṃ āpajjeyyā’’ti kārake niddiṭṭhe ‘‘ceteti na upakkamati muccati, anāpattī’’ti vuttavacanavirodho. ‘‘Sañcetanikāya sukkavissaṭṭhiyā aññatra supinantā’’ti bhumme niddiṭṭhepi sova virodho āpajjati, tasmā tadubhayavacanakkamaṃ avatvā ‘‘sañcetanikā sukkavissaṭṭhi aññatra supinantā’’ti vuttaṃ. Tattha nimittatthe bhummavacanābhāvato hetutthaniyamo na kato hoti. Tasmiṃ akate sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādisesāpatti, upakkame asati anāpattīti ayamattho dīpitoti veditabbaṃ.

236-7.Sañcetanikāti ettha paṭhamaviggahena upasaggassa sātthakatā dassitā, dutiyena ikapaccayassa. Vātapittasemharuhirādiāsayabhedatoti attho. Dhātūti ettha ‘‘pathavīdhātuādayo catasso, cakkhudhātuādayo vā aṭṭhārasā’’ti gaṇṭhipade likhitaṃ. Vatthisīsanti vatthipuṭassa sīsaṃ. ‘‘Aṅgajātassa mūlaṃ adhippetaṃ, na aggasīsa’’nti vadanti. Tathevāti ‘‘nimitte upakkamato’’tiādiṃ gaṇhāti. Tato muccitvāti ‘‘na sakalakāyato, tasmā pana ṭhānā cutamatte hotū’’ti gaṇṭhipade likhitaṃ. ‘‘Dakasotaṃ otiṇṇamatte’’ti iminā na sametīti ce ? Tato dakasotorohaṇañcetthātiādi vuccati. Tassattho – nimitte upakkamaṃ katvā sukkaṃ ṭhānā cāvetvā puna vippaṭisāravasena dakasotorohaṇaṃ nivāretuṃ adhivāsemīti. Tato bahi nikkhamante adhivāsetuṃ na sakkā, tathāpi adhivāsanādhippāyena adhivāsetvā antarā dakasotato uddhaṃ nivāretuṃ asakkuṇeyyatāya ‘‘anikkhante vā’’ti vuttaṃ. Kasmā? Ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti aṭṭhakathādhippāyo gaṇṭhipadādhippāyena sameti. Tato muccitvāti sakaṭṭhānato. Sakasarīrato hi bahi nikkhantameva hoti, tato ‘‘bahi nikkhante vā anikkhante vā’’ti vacanaṃ virujjheyya. Yasmā pana tamhā tamhā sarīrapadesā cutaṃ avassaṃ dakasotaṃ otarati, tasmā vuttaṃ ‘‘dakasotaṃ otiṇṇamatte’’ti, iminā ca āpattiyā pākaṭakālaṃ dasseti, kiṃ vuttaṃ hoti? Mocanassādena nimitte upakkamato sukkaṃ bahutarampi sarīrapadesā cutaṃ tattha tattha laggāvasesaṃ yattakaṃ ekā khuddakamakkhikā piveyya, tattake dakasotaṃ otiṇṇamatte saṅghādisesāpatti. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. sukkavissaṭṭhisikkhāpadavaṇṇanā) ‘‘dakasotaṃ anotiṇṇepi saṅghādiseso’’tiādi. Tattakassa bahi nikkhamanaṃ asallakkhento ‘‘ceteti upakkamati na muccati, āpatti thullaccayassā’’ti vacanato thullaccayanti saññāya desentopi na muccati, passāvampi vaṇṇataṃ passitvā vatthikosagatassa picchilatāya vā ñatvā saṅghādisesato vuṭṭhātabbaṃ. Ayamettha tatiyattheravāde yutti. Sabbācariyā ime eva tayo therā, tesampi dakasotorohaṇaṃ nimitte upakkamananti ayaṃ dutiyo vinicchayo sādhāraṇato ettha, evaṃ upatissatthero vadati kira.

Ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti katvā ‘‘ṭhānā cāvanamattenevettha āpatti veditabbā’’ti vuttaṃ. Dakasotaṃ otiṇṇe eva āpatti. Sukkassa hi sakalaṃ sarīraṃ ṭhānaṃ, anotiṇṇe ṭhānā cutaṃ nāma na hotīti vīmaṃsitabbaṃ. Ābhidhammikattā therassa ‘‘sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī’’ti (kathā. aṭṭha. 307) kathāvatthuṭṭhakathāyaṃ vuttattā sambhavo cittasamuṭṭhāno, ‘‘taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipī’’ti (pārā. 503) vacanato utusamuṭṭhāno ca dissati, so ca kho avītarāgasseva ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ arahato asuci mucceyyā’’ti (mahāva. 353; kathā. 313) vacanato. Parūpāhāraṭṭhakathāyaṃ ‘‘atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya patiṭṭhānokāso atthī’’ti (kathā. aṭṭha. 309) canato tassa āsayoti siddhaṃ. Pākatikacittasamuṭṭhānarūpaṃ viya asaṃsaṭṭhattā, nikkhamanato ca ‘‘vatthisīsaṃ, kaṭi, kāyo’’ti tidhā sukkassa ṭhānaṃ pakappenti ācariyā. Sappavisaṃ viya taṃ daṭṭhabbaṃ, na ca visassa ṭhānaniyamo, kodhavasena phusantassa hoti, evamassa na ca ṭhānaniyamo, rāgavasena upakkamantassa hotīti takko.

Khobhakaraṇapaccayo nāma bhesajjasenāsanāhārādipaccayo. Saṃsaggabhedatopīti etesu dvīhipi tīhipi. Pahīnavipallāsattāti ettha yaṃ kiñci supinantena sekkhaputhujjanā passanti, taṃ sabbaṃ vipallatthaṃ abhūtamevāti āpajjati. Tato ‘‘yaṃ pana pubbanimittato passati. Taṃ ekantasaccameva hotī’’ti idaṃ virujjhati, tasmā na visayaṃ sandhāya vuttaṃ. So hi sacco vā hoti, aliko vāti katvā tañce sandhāya vuttaṃ siyā, ‘‘asekkhā pahīnavipallāsattā saccameva passanti, nāsacca’’nti vattabbaṃ siyā. Kintu dassanaṃ sandhāya vuttaṃ. Tañhi abhūtaṃ, apassantopi hi passanto viya asuṇantopi suṇanto viya amunantopi munanto viya hoti. Saccampi vipassatīti no takkoti ācariyo. Taṃ rūpanimittādiārammaṇaṃ na hoti, āgantukapaccuppannaṃ rūpanimittādiārammaṇaṃ sandhāya vuttaṃ. Kammanimittagatinimittabhūtāni hi rūpanimittādīni bhavaṅgassa ārammaṇāni honti eva. Tattha kammanimittamatītameva, gatinimittaṃ thokaṃ kālaṃ paccuppannaṃ siyā.

Īdisānīti paccakkhato anubhūtapubbaparikappitāgantukapaccuppannarūpanimittādiārammaṇāni, rāgādisampayuttāni cāti attho. Makkaṭassa niddā lahuparivattā hoti. So hi rukkhasākhato patanabhayā abhikkhaṇaṃ ummīlati ca supati ca. Manussā kiñcāpi punappunaṃ ummīlanti subyattataraṃ paṭibuddhā viya passanti, atha kho paṭibuddhānaṃ punappunaṃ bhavaṅgotaraṇaṃ viya supinakālepi tesaṃ bhavaṅgotaraṇaṃ hoti, yena ‘‘supatī’’ti vuccati. ‘‘Bhavaṅgacittena hi supatī’’ti vacanato bhavaṅgotaraṇaṃ karajakāyassa nirussāhasantabhāvūpanissayattā ‘‘niddā’’ti vuccati. Sā karajakāyassa dubbalabhāvena supinadassanakāle bhavaṅgato uttaraṇe satipi nirussāhasantabhāvappattiyā ‘‘pavattatī’’ti ca vuccati, yato sattā ‘‘paṭibuddhā’’ti na vuccanti, karajakāyassa nirussāhasantasabhāvappattito ca tannissitaṃ hadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittappavatti asuppasannavaṭṭinissitadīpappabhā viya. Teneva aṭṭhakathāyaṃ ‘‘svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho’’tiādi vuttaṃ.

Gaṇṭhipade pana ‘‘dubbalavatthukattāti supine upaṭṭhitaṃ nimittampi dubbala’’nti likhitaṃ. Taṃ anekatthaṃ sabbampi nimittaṃ hoti, na ca dubbalārammaṇavatthukattā cetanā, tāya cittappavatti dubbalā atītānāgatārammaṇāya, paññattārammaṇāya vā adubbalattā, avatthukāya dubbalabhāvo na yujjati cetanāya avatthukāya bhāvanāpabhāvāyātirekabalasabbhāvato. Bhāvanābalasamappitañhi cittaṃ arūpampi samānaṃ atibhāriyampi karajakāyaṃ gahetvā ekacittakkhaṇeneva brahmalokaṃ pāpetvā ṭhapeti. Tappaṭibhāgaṃ anappitampi kāmāvacaracittaṃ karajakāyaṃ ākāse laṅghanasamatthaṃ karoti, pagevetaraṃ. Kiṃ panettha taṃ anumānakāraṇaṃ, yena cittasseva ānubhāvoti paññāyeyya cittānubhāvena vā laddhāsevanādikiriyāvisesanibbattidassanato, tasmā dubbalavatthukattāti dubbalahadayavatthukattāti ācariyassa takko. Attano mandatikkhākārena tannissitassa cittassa mandatikkhabhāvanipphādanasamatthañce, hadayavatthu cakkhusotādivatthu viya indriyaṃ bhaveyya, na cetaṃ indriyaṃ. Yato dhammasaṅgahe upādāyarūpapāḷiyaṃ uddesārahaṃ na jātaṃ. Anindriyattā hi taṃ kāyindriyassa anantaraṃ na uddiṭṭhaṃ, vatthurūpattā ca avatthurūpassa jīvitindriyassa anantarampi na uddiṭṭhaṃ, tasmā yaṃ vuttaṃ ‘‘tassa asuppasannattā tannissitā ca cittappavatti asuppasannā hotī’’ti, taṃ na siddhanti ce? Siddhameva anindriyānampi sappāyāsappāyautuāhārādīnaṃ paccayānaṃ samāyogato, cittappavattiyā vikāradassanato, paccakkhattā ca. Yasmā appaṭibuddhopi paṭibuddhaṃ viya attānaṃ maññatīti. Ettāvatā karajakāyassa nirussāhasantabhāvākāraviseso niddā nāma. Sā cittassa bhavaṅgotaraṇākāravisesena hoti, tāya samannāgato satto bhavaṅgato uttiṇṇo supinaṃ passati, so ‘‘kapimiddhapareto’’ti vuccati, so sutto appaṭibuddho hotīti ayamattho sādhito hoti.

Yasmā bhavaṅgavāranirantaratāya accantasutto nāma hoti, tasmā ‘‘yadi tāva sutto passati, abhidhammavirodho āpajjatī’’tiādi vuttaṃ. Yasmā pana niddākkhaṇe na paṭibuddho nāma hoti, tasmā ‘‘atha paṭibuddho passati, vinayavirodho’’tiādi vuttaṃ, yasmā ca akhīṇaniddo, anotiṇṇabhavaṅgo ca atthi, tasmā ‘‘kapimiddhapareto passatī’’ti vuttaṃ. Aññathā ayaṃ neva sutto na paṭibuddho, attanā taṃ niddaṃ anokkanto āpajjeyya. Ettāvatā ca abhidhammo, vinayo, nāgasenattheravacanaṃ yutti cāti sabbaṃ aññamaññasaṃsanditaṃ hoti. Tattha kapimiddhaparetoti bhavaṅgato uttiṇṇaniddāpareto. Sā hi idha kapimiddhaṃ nāma. ‘‘Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā…pe… supanaṃ, idaṃ vuccati middha’’nti (dha. sa. 1163) evamāgataṃ. Idañhi arūpaṃ, imassa phalabhūto karajakāyassa akalyatā’pacalāyikāsupi niddāviseso kāraṇopacārena ‘‘kapimiddha’’nti pavuccati. Yañceva ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti (mi. pa. 5.3.5 thokaṃ visadisaṃ) vuttanti.

Yaṃtaṃ āpattivuṭṭhānanti ettha yena vinayakammena tato vuṭṭhānaṃ hoti, taṃ idha āpattivuṭṭhānaṃ nāma. Avayave samūhavohārena vāti ettha sākhacchedako rukkhacchedakoti vuccatītiādi nidassanaṃ, vedanākkhandhādi ruḷhīsaddassa nidassanaṃ. Na ca mayāti vīmaṃsanapadassa tassa kiriyaṃ sandhāya, mocane ca sanniṭṭhānaṃ sandhāya muccanapakatiyā cāti vuttaṃ.

240.Gehanti pañcakāmaguṇā. Vanabhaṅgiyanti pābhatikaṃ. Sampayuttasukhavedanāmukhena rāgova ‘‘assādo’’ti vutto. Supantassa cāti idaṃ kapimiddhapareto viya bhavaṅgasantatiṃ avicchinditvā supantaṃ sandhāya vuttanti, vīmaṃsitabbaṃ. Jagganatthāyāti sodhanatthāya.

266. ‘‘Dārudhītalikalepacittānaṃ aṅgajātapaṭinijjhānepi dukkaṭa’’nti vadanti. ‘‘Uppanne pariḷāhe mocanarāgajo’’ti likhanti. Vālikāya vā ‘‘hatthikāmaṃ nassatī’’ti ettha viya ‘‘āpatti tva’’nti sabbattha pāṭho. ‘‘Ehi me tvaṃ, āvuso sāmaṇera, aṅgajātaṃ gaṇhāhī’’ti āgatattā ‘‘vacīkamma’’ntipi vattuṃ yuttaṃ viya dissati. Evaṃ sante aññaṃ ‘‘evaṃ karohī’’ti āṇattiyāpi āpatti siyāti saṅkaraṃ hoti. Tasmā na vuttanti gahetabbanti keci.

267. ‘‘Pupphāvaliyaṃ sāsavaḷiya’’nti duvidho kira.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

270. ‘‘Otiṇṇo’’ti imināssa sevanādhippāyatā dassitā. ‘‘Vipariṇatena cittena mātugāmena saddhi’’nti imināssa vāyāmo dassito. ‘‘Saddhi’’nti hi padaṃ saṃyogaṃ dīpeti, so ca payogo samāgamo allīyanaṃ. Kena cittena? Vipariṇatena cittena, na pattapaṭiggahaṇādhippāyādināti adhippāyo. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti imināssa vāyamato phassapaṭivijānanā dassitā hoti. Vāyamitvā phassaṃ paṭivijānanto hi samāpajjati nāma. Evamassa tivaṅgasampatti dassitā hoti. Atha vā otiṇṇo. Kena? Vipariṇatena cittena yakkhādinā satto viya. Upayogatthe vā etaṃ karaṇavacanaṃ. Otiṇṇo vipariṇataṃ cittaṃ kūpādiṃ viya satto. Atha vā ‘‘rāgato uttiṇṇo bhavissāmī’’ti bhikkhubhāvaṃ upagato, tato uttiṇṇādhippāyato vipariṇatena cittena hetubhūtena tameva rāgaṃ otiṇṇo. Mātugāmena attano samīpaṃ āgatena, attanā upagatena vā. Etena mātugāmassa sārattatā vā hotu virattatā vā, sā idha appamāṇā, na bhikkhunīnaṃ kāyasaṃsagge viya ubhinnaṃ sārattatāya payojanaṃ atthi.

Kāyasaṃsagganti ubhinnaṃ kāyānaṃ sampayogaṃ. Padabhājane pana ‘‘samāpajjeyyāti ajjhācāro vuccatī’’ti vuttaṃ, taṃ samāpajjanaṃ sandhāya, na kāyasaṃsaggaṃ. Kāyasaṃsaggassa samāpajjanā hi ‘‘ajjhācāro’’ti vuccati. Aṭṭhakathāyaṃ pana ‘‘yo so kāyasaṃsaggo nāma, so atthato ajjhācāro hotī’’ti vuttaṃ, taṃ parato pāḷiyaṃ ‘‘sevanādhippāyo, na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpattī’’ti (pārā. 279) vuttalakkhaṇena virujjhatīti. Phassapaṭivijānanāya hi saṃsaggo dīpito. So ce ajjhācāro hoti, kathaṃ anāpatti hotīti. Suvuttametaṃ, kintu ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti padaṃ uddharitvā ‘‘ajjhācāro vuccatī’’ti ubhinnampi padānaṃ sāmaññabhājanīyattā, samāpajjitabbābhāve samāpajjanābhāvena ‘‘so atthato ajjhācāro hotī’’ti vuttaṃ siyā.

‘‘Hatthaggāhaṃ vā’’ti ettha hatthena sabbopi upādinnako kāyo saṅgahito, na bhinnasantāno tappaṭibaddho hatthālaṅkārādi. Veṇiggahaṇena anupādinnako abhinnasantāno kesalomanakhadantādiko kammapaccayautusamuṭṭhāno gahitoti veditabbaṃ. Tenevāha aṭṭhakathāyaṃ ‘‘anupādinnakenapi kenaci kesādinā upādinnakaṃ vā anupādinnakaṃ vā phusantopi saṅghādisesaṃ āpajjatiyevā’’ti (pārā. aṭṭha. 2.274). Tena anupādinnakānampi kesalomādīnaṃ aṅgabhāvo veditabbo. Evaṃ santepi ‘‘phassaṃ paṭijānātīti tivaṅgasampattiyā saṅghādiseso. Phassassa appaṭivijānanato duvaṅgasampattiyā dukkaṭa’’nti iminā pāḷiaṭṭhakathānayena virujjhatīti ce? Na, tadatthajānanato. Phuṭṭhabhāvañhi paṭivijānantopi phassaṃ paṭivijānāti nāma, ayameko attho, tasmā mātugāmassa, attano ca kāyapariyāpannānaṃ kesādīnaṃ aññamaññaṃ phuṭṭhabhāvaṃ phusitvā taṃ sādiyanaṃ phassaṃ paṭivijānāti nāma, na kāyaviññāṇuppattiyā eva. Anekantikañhettha kāyaviññāṇaṃ. Mātugāmassa upādinnakena kāyena, anupādinnakena vā kāyena bhikkhuno upādinnakakāye phuṭṭhe pasannakāyindriyo ce hoti, tassa kāyaviññāṇaṃ uppajjati, teneva phassaṃ paṭivijānāti nāma so hoti. Anupādinnakakāyo, loluppo appasannakāyindriyo vā hoti, timiravātena upahatakāyo vā tassa kāyaviññāṇaṃ nuppajjati. Na ca tena phassaṃ paṭivijānāti nāma, kevalaṃ sevanādhippāyena vāyamitvā kāyasaṃsaggaṃ samāpajjanto phassaṃ paṭivijānāti nāma manoviññāṇena, tena vuttaṃ ‘‘kāyasaṃsaggaṃ samāpajjeyyāti imināssa vāyamato phassapaṭivijānanā dassitā’’ti. Aparopi bhikkhu mātugāmassa kāyapaṭibaddhena vā nissaggiyena vā phuṭṭho kāyaviññāṇaṃ uppādentena phassaṃ paṭivijānāti nāma, tasmā vuttaṃ ‘‘anekantikañhettha kāyaviññāṇa’’nti. Aparo vatthaṃ pārupitvā niddāyantaṃ mātugāmaṃ kāyasaṃsaggarāgena vatthassa uparibhāge saṇikaṃ phusanto vatthantarena nikkhantalomasamphassaṃ appaṭivijānantopi sevanādhippāyo kāyena vāyamitvā phassaṃ paṭivijānāti nāma, saṅghādisesaṃ āpajjati. ‘‘Nīlaṃ ghaṭṭessāmīti kāyaṃ ghaṭṭeti, saṅghādiseso’’ti hi vuttaṃ. Ayaṃ dutiyo attho. Evaṃ anekatthattā, evaṃ duviññeyyādhippāyato ca mātikāṭṭhakathāyaṃ phassapaṭivijānanaṃ aṅgantveva na vuttaṃ. Tasmiñhi vutte ṭhānametaṃ vijjati, yaṃ bhikkhu saṅghādisesaṃ āpajjitvāpi nakhena lomena saṃsaggo diṭṭho, na ca me lomaghaṭṭanena kāyaviññāṇaṃ uppannaṃ, timiravātathaddhagatto cāhaṃ na phassaṃ paṭivijānāmīti anāpannasaññī siyāti na vuttaṃ, apica ‘‘phassaṃ paṭivijānāti, na ca phassaṃ paṭivijānātī’’ti ca etesaṃ padānaṃ aṭṭhakathāyaṃ vuttanayaṃ dassetvā so paññāpetabbo. Ettāvatā na tadatthajānanatoti kāraṇaṃ vitthāritaṃ hoti.

Padabhājanīyavaṇṇanā

271.‘‘Rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇata’’nti kiñcāpi sāmaññena vuttaṃ, vinītavatthūsu ‘‘mātuyā mātupemena āmasati…pe… āpatti dukkaṭassā’’ti vuttattā kāyasaṃsaggarāgeneva rattanti veditabbaṃ. Tathā ‘‘mātugāmo nāma manussitthī’’ti kiñcāpi avisesena vuttaṃ, atha kho avinaṭṭhindriyāva manussitthī idhādhippetā ‘‘matitthiyā kāyasaṃsaggaṃ samāpajji…pe… āpatti thullaccayassā’’ti vuttattā. ‘‘Manussitthī’’ti ettāvatā siddhe ‘‘na yakkhī na petī na tiracchānagatā’’ti vacanaṃ avinaṭṭhindriyāpi na sabbā manussaviggahā itthī idha manussitthī nāma. Yakkhiādayo hi attano jātisiddhena iddhivisesena ijjhantiyo manussaviggahāpi hontīti dassanatthaṃ vuttaṃ. Tāsu yakkhī thullaccayavatthu hoti vinītavatthūsu yakkhiyā kāyasaṃsaggena thullaccayassa vuttattā. Tadanulomattā petitthī, devitthī ca thullaccayavatthu. Tiracchānagatitthī dukkaṭavatthu. Tiracchānagatamanussaviggahitthī ca thullaccayavatthumevāti eke. Vibhaṅge pana ‘‘manussitthī ca hoti manussitthisaññī’’ti pāḷiyā abhāvena ‘‘itthī ca hoti yakkhisaññī’’tiādivacane sati yakkhiādīnaṃ anitthitāpasaṅgato, ‘‘itthī ca hoti itthisaññī’’tiādimhi yakkhiādīnaṃ antokaraṇe sati tāsaṃ saṅghādisesavatthubhāvappasaṅgato ca yakkhiādayo na vuttāti veditabbā. Eke pana ‘‘vinītavatthumhi ‘aññataro bhikkhu tiracchānagatitthiyā kāya…pe… dukkaṭassā’ti ettha amanussaviggahā pākatikatiracchānagatitthī adhippetā, tasmā dukkaṭaṃ vuttaṃ. ‘Itthī ca hoti tiracchānagatasaññīti tiracchānagatā ca hoti itthisaññī’tiādivāresupi pākatikatiracchānagatova adhippeto, so ca tiracchānagatapurisova. Teneva duṭṭhullavācāattakaāmapāricariyasikkhāpadesu manussapurisapaṭisaṃyuttavārā viya tiracchānapaṭisaṃyuttavārāpi nāgatā’’ti vadanti. Tathā paṇḍakoti idha manussapaṇḍakova, purisoti ca idha manussapurisova āgato, tasmā amanussitthī amanussapaṇḍako amanussapuriso tiracchānagatitthī tiracchānagatapaṇḍako manussāmanussatiracchānagataubhatobyañjanakā cāti aṭṭha janā idha nāgatā, tesaṃ vasena vatthusaññāvimatibhedavasena āpattibhedābhedavinicchayo, anāgatavāragaṇanā ca asammuyhantena veditabbā, tathā tesaṃ dukamissakādivārā, āpattianāpattibhedavinicchayo ca. ‘‘Tattha amanussapaṇḍakaamanussapurisatiracchānagatitthitiracchānagatapaṇḍakāti cattāro dukkaṭavatthukā, amanussitthimanussaubhatobyañjanakā thullaccayavatthukā, amanussaubhatobyañjanakā tiracchānagataubhatobyañjanakā dukkaṭavatthukā, pāḷiyaṃ pana amanussitthiyā anāgatattā amanussapaṇḍakā, ubhatobyañjanakā purisā ca nāgatā. Tiracchānagatitthipaṇḍakaubhatobyañjanakā tiracchānagatapurisena samānagatikattā nāgatā, manussaubhatobyañjanako manussapaṇḍakena samānagatikattā anāgato’’ti vadanti. Aṭṭhakathāyaṃ (pārā. aṭṭha. 2.281) pana ‘‘nāgamāṇavikāyapi supaṇṇamāṇavikāyapi kinnariyāpi gāviyāpi dukkaṭamevā’’ti vuttattā tadeva pamāṇato gahetabbaṃ.

Tatrāyaṃ vicāraṇā – ‘‘na, bhikkhave, tiracchānagatassa nisinnaparisāya pātimokkhaṃ uddisitabba’’nti (mahāva. 183) ettha ‘‘tiracchānagatoti yassa upasampadā paṭikkhittā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) aṭṭhakathāyaṃ vuttattā tiracchānagatamanussaviggaho pākatikatiracchānagatato visiṭṭho, tathā yakkhapetatiracchānagatamanussaviggahānaṃ ‘‘tiracchānagatassa ca dukkhuppattiyaṃ apica dukkaṭamevā’’ti ettha visesetvā vuttattā ca ‘‘patanarūpaṃ pamāṇaṃ, na maraṇarūpa’’nti ettha āpattivisesavacanato ca ‘‘ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassā’’ti (pāci. 661) sāmaññena vacanato ca so visiṭṭhoti siddhaṃ. Visiṭṭhattā ca tiracchānagatamanussaviggahitthiyā kāyasaṃsaggaṃ samāpajjantassāti viseso hoti, tasmā tattha āpattivisesena bhavitabbaṃ. Yadi kāyasaṃsaggasikkhāpade tiracchānagatamanussaviggahitthīpi adhippetā, rūpasāmaññena saññāvirāgattāsambhavato duṭṭhullavācāattakāmapāricariyasikkhāpadesupi sā vattabbā bhaveyya, sā cānāgatā. Sarūpena saṃkhittavārattā nāgatāti ce? Itthī ca hoti tiracchānagato ca ubhinnaṃ itthisaññīti idha āgatattā purisaliṅganiddeso na yujjati, tasmā tiracchānagatapuriso ca idha āgato, tiracchānagatamanussaviggahitthiyā pāḷiyaṃ anāgatāyapi dukkaṭameva aṭṭhakathāyaṃ vuttattāti imassa vacanassa kāraṇacchāyā pariyesitabbāti adhippāyo. Idaṃ na yujjati. Kasmā? Itthīnaṃ, purisānañca ekato vacane purisaliṅgasabbhāvato. Idha tiracchānagatapurisapaṇḍakitthiyo tissopi ekato sampiṇḍetvā ‘‘tiracchānagato’’ti vuttaṃ.

Tattha ca manussaviggahāmanussaviggahesu itthipaṇḍakapurisasaññitā yathāsambhavaṃ veditabbā. Duṭṭhullavācādisikkhāpadadvaye vārānaṃ saṃkhittattā purisatiracchānagatādayo nāgatā. Yathāvuttesu āpatti, tathā tatthāpi. Aññathā purisaṃ obhāsantassa ca anāpattīti paṇḍakaṃ obhāsantassa ca thullaccayanti mātikāṭṭhakathāyaṃ vuttaṃ. Tasmā te vārā saṃkhittāti paññāyantīti. Viseso ca paṇḍake, purise, tiracchānagate ca itthisaññissa atthi, tathāpi tattha dukkaṭaṃ vuttaṃ, tasmā aṭṭhakathāyaṃ vuttameva pamāṇanti dvinnametesaṃ vādānaṃ yattha yutti vā kāraṇaṃ vā atirekaṃ dissati, taṃ vicāretvā gahetabbanti āricayo. Evarūpesu ṭhānesu suṭṭhu vicāretvā kathetabbaṃ.

Tattha pāḷiyaṃ āgatavāragaṇanā tāva evaṃ saṅkhepato veditabbā – itthimūlakā pañca vārā paṇḍakapurisatiracchānagatamūlakā ca pañca pañcāti vīsati vārā ekamūlakā, tathā dumūlakā vīsati, missakamūlakā vīsatīti saṭṭhi vārā, tāni tīṇi vīsatikāni honti. Ekekasmiṃ vīsatike ekekamūlavāraṃ gahetvā kāyena kāyapaṭibaddhavārā tayo vuttā. Sesā sattapaññāsa vārā saṃkhittā, tathā kāyapaṭibaddhena kāyavārā tayo vuttā, sesā saṃkhittā, evaṃ kāyapaṭibaddhena kāyapaṭibaddhavārepi nissaggiyena kāyavārepi nissaggiyena kāyapaṭibaddhavārepi nissaggiyena nissaggiyavārepi tayo tayo vārā vuttā, sesā saṃkhittā. Evaṃ channaṃ tikānaṃ vasena aṭṭhārasa vārā āgatāti sarūpato vuttā, sesā dvecattālīsādhikāni tīṇi vārasatāni saṃkhittāni. Tato paraṃ mātugāmassa sārattapakkhe kāyena kāyanti ekamekaṃ vaḍḍhetvā pubbe vuttā aṭṭhārasa vārā āgatāti ekavīsati vārā sarūpena āgatā, navanavutādhikāni tīṇi vārasatāni saṃkhittāni. Tato paraṃ āpattānāpattidīpakā cattāro sevanādhippāyamūlakā cattāro mokkhādhippāyamūlakāti dve catukkā āgatā.

Tatthāyaṃ viseso – yadidaṃ mātikāya parāmasanapadaṃ, tena yasmā āmasanādīni chupanapariyosānāni dvādasapi padāni gahitāni, tasmā paduddhāraṃ akatvā ‘‘āmasanā parāmasanaṃ chupana’’nti āha. Parāmasanaṃ nāma āmasanā. ‘‘Chupana’’nti hi vutte parāmasanampi visuṃ ekattaṃ bhaveyyāti veditabbaṃ. Itthī ca hoti itthisaññī cāti imasmiṃ paṭhamavāre eva dvādasapi āmasanādīni yojetvā dassitāni. Tato paraṃ ādimhi dve padānīti cattāri padāni āgatāni, itarāni saṃkhittānīti veditabbāni. Nissaggiyena kāyavārādīsu pana sabbākārena alābhato āmasanamevekaṃ āgataṃ, netarāni. ‘‘Sañcopeti haratī’’ti pāṭho, sañcopeti ca. Gaṇṭhipadesu pana ‘‘purimanayenevāti rajjuvatthādīhi parikkhipane’’ti ca pacchā ‘‘purimanayenevāti sammasanā hotī’’ti ca ‘‘veṇiggāhe āpattiyā paññattattā lomaphusanepi saṅghādiseso’’ti ca ‘‘taṃ pakāsetuṃ upādinnakena hītiādi vutta’’nti ca likhitaṃ.

Yathāniddiṭṭhaniddeseti imasmiṃyeva yathāniddiṭṭhe niddese. ‘‘Sadisaṃ aggahesī’’ti vutte tādisaṃ aggahesīti garukaṃ tattha kārayeti attho, kāyasaṃsaggavibhaṅge vāti attho. Itaropi kāyapaṭibaddhachupanako. Gahaṇe cāti gahaṇaṃ vā. Virāgiteti viraddhe. Sārattanti kāyasaṃsaggarāgena rattaṃ, attanā adhippetanti attho. ‘‘Mātubhaginiādivirattaṃ gaṇhissāmī’’ti virattaṃ ñātipemavasena gaṇhi, ettha dukkaṭaṃ yuttaṃ. ‘‘Kāyasaṃsaggarāgaṃ vā sārattaṃ gaṇhissāmī’’ti virattaṃ mātaraṃ gaṇhi, anadhippetaṃ gaṇhi. Ettha mahāsumattheravādena thullaccayaṃ ‘‘kāyaṃ gaṇhissāmī’’ti kāyappaṭibaddhaṃ gaṇhāti, thullaccayanti laddhikattā. ‘‘Itthī ca hoti itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati, āpatti saṅghādisesassā’’ti (pārā. 273) vacanato saṅghādisesopi khāyati. ‘‘Virattaṃ gaṇhissāmī’’ti sārattaṃ gaṇhāti, etthapi saṅghādisesova khāyati ‘‘nīlaṃ ghaṭṭessāmī’ti kāyaṃ ghaṭṭeti, saṅghādiseso’’ti vacanato. Ettha pana ‘‘na pubbabhāge kāyasaṃsaggarāgattā’’ti anugaṇṭhipade kāraṇaṃ vuttaṃ. Keci pana ‘‘garukāpattibhayena ‘nīlameva ghaṭṭessāmī’ti vāyāmanto kāyaṃ ghaṭṭeti, pubbabhāge tassa ‘kāyapaṭibaddhaṃ ghaṭṭessāmī’ti pavattattā dukkaṭena bhavitabba’’nti vadanti. Dhammasiritthero ‘‘evarūpe saṅghādiseso’’ti vadati kira. ‘‘Itthiubhatobyañjanakaitthiyā purisaubhatobyañjanakapurise vuttanayena āpattibhedo, itthiliṅgassa paṭicchannakālepi itthivaseneva āpattī’’ti vadanti.

Vinītavatthuvaṇṇanā

281.Tiṇaṇḍupakanti hiriverādimūlāni gahetvā kattabbaṃ. Tālapaṇṇamuddikanti tālapaṇṇamayaṃ aṅgulimuddikaṃ, tena tālapaṇṇamayaṃ kaṭaṃ, kaṭisuttakaṃ, kaṇṇapiḷandhanādi sabbaṃ na vaṭṭatīti siddhaṃ. Tambapaṇṇivāsino itthirūpaṃ likhitaṃ, kaṭikapaṭañca na chupanti kira. Ākarato muttamatto. Ratanamissoti alaṅkāratthaṃ kato kañcanalatādivinaddho. Suvaṇṇena saddhiṃ yojetvā pacitvāti suvaṇṇarasaṃ pakkhipitvā pacitvā. Bījato dhātupāsāṇato paṭṭhāya. Thero na kappatīti ‘‘tumhākaṃ pesita’’nti vuttattā. ‘‘Cetiyassa pūjaṃ karothā’’ti vutte vaṭṭati kira. Bubbuḷakaṃ tārakaṃ. Ārakūṭalohampi jātarūpagatikameva.

Vuttañhetaṃ andhakaṭṭhakathāyaṃ

‘‘Ārakūṭalohaṃ suvaṇṇasadisameva, suvaṇṇaṃ anulometi, anāmāsa’’nti.

‘‘Bhesajjatthāya pana vaṭṭatī’’ti vacanato mahāaṭṭhakathāyaṃ vuttanayekadesopi anuññāto hotīti tattha tattha adhippāyaṃ ñatvā vibhāvetabbaṃ.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

283. Tatiye tayo saṅghādisesavārā tayo thullaccayavārā tayo dukkaṭavārā tayo kāyapaṭibaddhavārāti dvādasa vārā sarūpena āgatā. Tattha tayo saṅghādisesavārā dutiyasikkhāpade vuttāti tiṇṇaṃ vīsatikānaṃ ekekamūlā vārāti veditabbā, tasmā idha visesāti paṇṇāsa vārā saṃkhittā honti, aññathā itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati…pe… āpatti thullaccayassa. Itthī ca hoti paṇḍakapurisasaññī tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati akkosatipi, āpatti thullaccayassa. Paṇḍako ca hoti paṇḍakasaññī sāratto ca, bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ ādissa vaṇṇampi bhaṇati, āpatti thullaccayassāti evamādīnaṃ āpattiṭṭhānānaṃ anāpattiṭṭhānatā āpajjeyya, na cāpajjati, paṇḍake itthisaññissa dukkaṭanti dīpetuṃ ‘‘itthī ca paṇḍako ca ubhinnaṃ itthisaññī āpatti saṅghādisesena dukkaṭassā’’ti vuttattā ‘‘paṇḍake paṇḍakasaññissa thullaccaya’’nti vuttameva hoti, tasmā sabbattha saṃkhittavāresu thullaccayaṭṭhāne thullaccayaṃ, dukkaṭaṭṭhāne dukkaṭampi vuttameva hotīti veditabbaṃ. Tathā ‘‘itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati…pe… thullaccayassā’’tiādinā nayena thullaccayakhettepi yathāsambhavaṃ uddharitabbā. Tathā ‘‘itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati…pe… dukkaṭassā’’tiādinā nayena kāyapaṭibaddhavārāpi yathāsambhavaṃ uddharitabbā. Kāyappaṭibaddhavārattikaṃ viya nissaggiyavārattikaṃ labbhamānampi āpattivisesābhāvato na uddhaṭaṃ. Kāyappaṭibaddhavārattike pana dinnanayattā tampi tadanulomā vārā ca uddharitabbā. Sabbattha na-viññū taruṇadārikā, mahallikā ummattikādikā ca anadhippetā, pageva pākatikā tiracchānagatitthīnaṃ, tathā paṇḍakādayopīti veditabbā. Sesaṃ dutiye vuttanayeneva veditabbaṃ.

Padabhājanīyavaṇṇanā

285.Vuttanayamevāti ‘‘kāyasaṃsagge itthilakkhaṇenā’’ti likhitaṃ. ‘‘Itthilakkhaṇenā’’ti kira mahāaṭṭhakathāpāṭho. Sīsaṃ na etīti akkosanaṃ na hoti, ghaṭite pana hoti. Tatrāyaṃ viseso – imehi tīhi ghaṭite eva saṅghādiseso vaccamaggapassāvamaggānaṃ niyatavacanattā, accoḷārikattā vā, na aññehi animittāsītiādīhi aṭṭhahi. Tattha alohitāsi, dhuvalohitāsi, dhuvacoḷāsi, paggharaṇīsi, itthipaṇḍakāsi, vepurisikāsīti etāni cha maggānaṃ aniyatavacanāni, animittāsi, nimittamattāsīti dve padāni anaccoḷārikāni ca, yato aṭṭhapadāni ‘‘saṅghādisesaṃ na janentī’’ti vuttāni, tasmā tāni thullaccayavatthūni. Paribbājakavatthumhi viya akkosamattattā dukkaṭavatthūnīti eke. Itthipaṇḍakāsi, vepurisikāsīti etāneva padāni sakalasarīrasaṇṭhānabhedadīpakāni suddhāni saṅghādisesaṃ na janenti sakalasarīrasāmaññattā, itarāni janenti asāmaññattā. Tāni hi passāvamaggameva dīpenti sikharaṇī-padaṃ viya. Ubhatobyañjanāsīti vacanaṃ pana purisanimittena asaṅghādisesavatthunā missavacanaṃ. Purisaubhatobyañjanakassa ca itthinimittaṃ paṭicchannaṃ, purisanimittaṃ pākaṭaṃ hoti. Yadi tampi janeti, kathaṃ animittāsītiādipadāni na saṅghādisesaṃ janentīti eke, taṃ na yuttaṃ. Purisassapi nimittādhivacanato, ‘‘methunupasaṃhitāhi saṅghādiseso’’ti mātikāya lakkhaṇassa vuttattā ca methunupasaṃhitāhipi obhāsane paṭivijānantiyā saṅghādiseso, appaṭivijānantiyā thullaccayaṃ, itarehi obhāsane paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭanti eke, sabbaṃ suṭṭhu vicāretvā gahetabbaṃ.

287.Hasantoti yaṃ uddissa bhaṇati, sā ce paṭivijānāti, saṅghādiseso.

Vinītavatthuvaṇṇanā

289. ‘‘Paṭivuttaṃ nāmā’’ti pāṭho. No-saddo adhiko. ‘‘Akkharalikhanenapi hotī’’ti vadanti, taṃ āvajjanasamanantaravidhinā sameti ce, gahetabbaṃ.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmapāricariyasikkhāpadavaṇṇanā

290. Catutthe tayo saṅghādisesavārā āgatā, sesā sattapaññāsa vārā thullaccayadukkaṭāpattikāya saṃkhittāti veditabbā, tato aññataro asambhavato idha na uddhaṭo. Sesayojanakkamo vuttanayena veditabbo. Nagaraparikkhārehīti pākāraparikhādīhi nagaraparivārehi. Setaparikkhāroti setālaṅkāro, sīlālaṅkāroti attho (saṃ. ni. aṭṭha. 3.5.4). Cakkavīriyoti vīriyacakko. Vasalaṃ duggandhanti nimittaṃ sandhāyāha, tadeva sandhāya ‘‘kiṃ me pāpakaṃ, kiṃ me duggandha’’nti vuttaṃ.

291.Santiketi yattha ṭhito viññāpeti. ‘‘Paṭhamaviggahe sace pāḷivasena yojetīti kāmahetupāricariyāattho. Sesanti ‘adhippāyo’ti padaṃ byañjanaṃ atthābhāvato. Dutiye pāḷivasena kāmahetu-padāni byañjanāni tesaṃ tattha atthābhāvato. Evaṃ cattāri padāni dvinnaṃ viggahānaṃ vasena yojitānīti apare vadantī’’ti vuttaṃ.

295. Etesu sikkhāpadesu methunarāgena vītikkame sati saṅghādisesena anāpatti. Tasmā ‘‘kiṃ bhante aggadānanti. Methunadhamma’’nti idaṃ kevalaṃ methunadhammassa vaṇṇabhaṇanatthaṃ vuttaṃ, na methunadhammādhippāyena tadatthiyā vuttanti veditabbaṃ, parassa bhikkhuno kāmapāricariyāya vaṇṇabhaṇane dukkaṭaṃ. ‘‘Yo te vihāre vasati, tassa aggadānaṃ dehī’’ti pariyāyavacanenapi dukkaṭaṃ. ‘‘Attakāmapāricariyāya vaṇṇaṃ bhāseyya. Yā mādisaṃ sīlavanta’’nti ca vuttattāti eke. Pañcasu aṅgesu sabbhāvā saṅghādisesovāti eke. Vicāretvā gahetabbaṃ. Gaṇṭhipade pana ‘‘imasmiṃ sikkhāpadadvaye kāyasaṃsagge viya yakkhipetīsu duṭṭhullattakāmavacane thullaccaya’nti vadanti. Aṭṭhakathāsu pana nāgata’’nti likhitaṃ. ‘‘Ubhatobyañjanako pana paṇḍakagatikovā’’ti vadanti.

Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

297.Ahamhi duggatāti ahaṃ amhi duggatā. Ahaṃ khvayyoti ettha ayyoti bahuvacanaṃ hoti.

298.Oyācantīti nīcaṃ katvā deve yācanti. Āyācantīti uccaṃ katvā ādarena yācanti. Alaṅkārādīhi maṇḍito kesasaṃvidhānādīhi pasādhito. ‘‘Maṇḍitakaraṇe dukkaṭa’’nti vadanti.

Padabhājanīyavaṇṇanā

303. Saha paridaṇḍena vattamānāti attho. Chandavāsinī nāma ‘‘piyā piyaṃ vasetī’’ti pāḷi, purisaṃ vāsetīti adhippāyo. ‘‘Piyo piyaṃ vāsetī’’ti aṭṭhakathā.

Taṃ kiriyaṃ sampādessatīti avassaṃ ārocentiyā ce ārocetīti attho. Dvinnaṃ mātāpitūnaṃ ce āroceti, saṅghādisesoti vinayavinicchaye ‘‘vatthu oloketabba’’nti vuttaṃ. Vatthumhi ca ‘‘udāyitthero gaṇikāya ārocesī’’ti vuttaṃ. Taṃ ‘‘mātādīnampi vadato visaṅketo natthī’’ti aṭṭhakathāvacanato nippayojanaṃ. Taṃ panetanti ācariyassa vacanaṃ. Māturakkhitaṃ brūhīti pesitassa gantvā mātāpiturakkhitaṃ vadato tassa tassā māturakkhitabhāvepi sati visaṅketameva, kasmā? ‘‘Piturakkhitādīsu aññataraṃ vadantassa visaṅketa’’nti vuttattā itarathā ādi-saddo niratthako siyā. Ekaṃ dasakaṃ itarena dasakena yojetvā pubbe sukkavissaṭṭhiyaṃ vuttanayattā māturakkhitāya mātā attano dhītusantikaṃ pahiṇatīti gahetabbaṃ.

338.Anabhinanditvāti vacanamattameva, yadipi abhinandati, yāva sāsanaṃ nāroceti, tāva ‘‘vīmaṃsito’’ti na vuccati. Sāsanārocanakāleti āṇāpakassa sāsanavacanakkhaṇe. Tatiyapade vuttanayenāti ekaṅgasampattiyā dukkaṭanti attho. Vatthugaṇanāya saṅghādisesoti ubhayavatthugaṇanāya kira.

339.Catutthe anāpattīti ettha pana ‘‘paṭiggaṇhāti na vīmaṃsati na paccāharati, anāpattīti ettha viya ‘gacchanto na sampādeti, āgacchanto visaṃvādetī’ti anāpattipāḷiyāpi bhavitabbanti dassanatthaṃ vutta’’nti vadanti, ekaccesu potthakesu ‘‘atthī’’tipi.

Vinītavatthuvaṇṇanā

341.Alaṃvacanīyāti na vacanīyā, nivāraṇe alaṃ-saddo. Therapitā vadatīti jiṇṇapitā vadatīti attho. Kiñcāpi ettha ‘‘itthī nāma manussitthī na yakkhī na petī na tiracchānagatā, puriso nāma manussapuriso na yakkho’’tiādi natthi, tathāpi kāyasaṃsaggādīsu ‘‘manussitthī’’ti itthīvavatthānassa katattā idhāpi manussitthī evāti paññāyati. Methunapubbabhāgattā manussaubhatobyañjanako ca thullaccayavatthukova hoti, sesā manussapaṇḍakaubhatobyañjanakatiracchānagatapurisādayo dukkaṭavatthukāva micchācārasāsanaṅgasambhavatoti veditabbaṃ. Yathāsambhavaṃ pana vārā uddharitabbā. Paññattiajānane viya alaṃvacanīyabhāvājānanepi acittakatā veditabbā. Duṭṭhullādīsupīti ‘‘imasmimpī’’ti vuttameva hoti. ‘‘Lekhaṃ netvā paṭilekhaṃ ārocitassāpi sañcarittaṃ natthi sañcarittabhāvamajānantassā’’ti vadanti, vīmaṃsitvā gahetabbaṃ.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

342.Yācanāti ‘‘detha dethā’’ti codanā. Viññattīti iminā no atthoti viññāpanā. ‘‘Hatthakammaṃ yācito upakaraṇaṃ, mūlaṃ vā dassatī’’ti yācati, na vaṭṭatīti. Vaṭṭati senāsane obhāsaparikathādīnaṃ laddhattāti eke. Anajjhāvutthakanti assāmikaṃ. Na āhaṭaṃparibhuñjitabbanti ‘‘sūpodanaviññattidukkaṭaṃ hotī’’ti vuttaṃ. ‘‘Kiñcāpi garubhaṇḍappahonakesūti vuttaṃ, tathāpi yaṃ vatthuvasena appaṃ hutvā agghavasena mahā haritālahiṅgulikādi, taṃ yācituṃ na vaṭṭatī’’ti vadanti.

344.So kirāti isi. Tadā ajjhagamā tadajjhagamā.

348-9. Na hi sakkā yācanāya kātuṃ, tasmā sayaṃ yācitakehi upakaraṇehīti adhippāyo. Byañjanaṃ sameti, na attho. Kasmā? Idha ubhayesaṃ adhippetattā, taṃ dassento ‘‘yasmā panā’’tiādimāha. Idha vuttanayenāti imasmiṃ sikkhāpadavibhaṅge vuttanayena. ‘‘Saññācikāyā’’ti vacanato karontenāpi, ‘‘parehi pariyosāpetī’’ti vacanato kārāpentenāpi paṭipajjitabbaṃ. Ubhopete kārakakārāpakā. Byañjanaṃ vilomitaṃ bhaveyya, ‘‘kārayamānenā’’ti hi byañjanaṃ ‘‘karontenā’’ti vutte vilomitaṃ hoti atadatthattā. Na hi kārāpento nāma hoti. ‘‘Idha vuttanayenāti desitavatthukapamāṇikanayena. Evaṃ sante ‘karontena vā kārāpentena vā’ti vacanato karontenāpi parehi vippakataṃ vattabbanti ce, tadatthavissajjanatthaṃ ‘yadi panātiādimāhā’’’ti anugaṇṭhipade vuttaṃ. ‘‘Saññācikāya kuṭiṃ karonto’’ti vacanavasena vuttaṃ. ‘‘Āyāmato ca vitthārato cā’’ti avatvā vikappatthassa -saddassa gahitattā ekatobhāgepi vaḍḍhite āpatti eva. Pamāṇayuttamañco kira navavidatthi. ‘‘‘Catuhatthavitthārā’ti vacanena ‘tiriyaṃ tihatthā vā’ti vacanampi sameti ‘yattha pamāṇayutto’tiādisanniṭṭhānavacanāsambhavato’’ti vuttaṃ. Pamāṇato ūnatarampīti vitthārato catupañcahatthampi dīghato anatikkamitvā vuttapamāṇameva desitavatthu. Adesitavatthuñhi karoto āpatti. Pamāṇātikkantā kuṭi eva pamāṇātikkantaṃ kuṭiṃ kareyyāti vuttattā. ‘‘Thambhatulā’’ti pāṭho. Anussāvanānayenāti ettha ‘‘damiḷabhāsāyapi vaṭṭatī’’ti vadanti.

353.Cārabhūmi gocarabhūmi. Na gahitāti na vāritā. Aṭṭhakathāyaṃ ‘‘kāraṇāya guttibandhanāgāraṃ, akaraṇaṭṭhānaṃ vā dhammagandhikā hatthapādacchindanakā gandhikā’’ti likhitaṃ. Dvīhi balibaddehīti heṭṭhimakoṭiyā kira vuttato āvijjituṃ na sakkā chinnāvaṭattā, nigamanassāpi atthappakāsanatthaṃ vuttanti veditabbaṃ. Pācinanti vatthu adhiṭṭhānaṃ. Tadatthāyāti tacchanatthāya. Paṇṇasālampīti ullittāvalittakuṭimeva paṇṇacchadanaṃ. Teneva ‘‘sabhitticchadana’’nti vuttaṃ, alittaṃ kira sabbaṃ vaṭṭati. Pubbe thokaṃ ṭhapitaṃ puna vaḍḍhetvā. Tasminti dvārabandhane vā vātapāne vā ṭhapite. Paṭhamamevāti ettha pattakāle evāti kira dhammasiritthero. Upatissatthero ṭhapitakālevāti kira. Purimena lepassa aghaṭitattā dutiyena vattasīsena katattā ubhinnampi anāpatti. Sace āṇattena kataṃ, ‘‘karoti vā kārāpeti vā’’ti vacanato āpatti ubhinnaṃ sati attuddesikatāya, asati mūlaṭṭhasseva. Heṭṭhimappamāṇasambhave sati sabbamattikāmayaṃ kuṭiṃ karoto āpatti dukkaṭena saṅghādisesoti ācariyassa takko.

354. Chattiṃsa catukkāni nāma adesitavatthukacatukkaṃ desitavatthukacatukkaṃ pamāṇātikkantacatukkaṃ pamāṇikacatukkaṃ adesitavatthukapamāṇātikkantacatukkaṃ desitavatthukapamāṇikacatukkanti cha catukkāni, evaṃ samādisativārādīsupi pañcasūti chattiṃsa. Āpattibhedadassanatthanti ettha yasmā ‘‘sārambhe ce, bhikkhu, vatthusmiṃ aparikkamane…pe… saṅghādiseso’’ti mātikāyaṃ avisesena vuttattā sārambhaaparikkamanepi saṅghādisesovāti micchāgāhavivajjanatthaṃ āpattibhedo dassito, tasmā vuttānīti adhippāyo. Vibhaṅge evaṃ avatvā kimatthaṃ mātikāyaṃ dukkaṭavatthu vuttanti ce? Bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ. Kīdisaṃ? Anārambhaṃ saparikkamanaṃ, netaraṃ, itarasmiṃ ‘‘sārambhe ce bhikkhu vatthusmiṃ aparikkamane’’ti evaṃ ānisaṃsavasena āgatattā vuttaṃ. Yasmā vatthu nāma atthi sārambhaṃ, atthi anārambhaṃ, atthi saparikkamanaṃ, atthi aparikkamanaṃ, atthi sārambhaṃ saparikkamanaṃ, atthi sārambhaṃ aparikkamanaṃ, atthi anārambhaṃ saparikkamanaṃ, atthi anārambhaṃ aparikkamananti bahuvidhattā vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ, netaranti vuttaṃ hoti. Kimatthikā panesā desanāti ce? Garukāpattipaññāpanahetuparivajjanupāyatthā. Vatthudesanāya hi garukāpattipaññāpanahetuttā akataviññatti gihīnaṃ pīḷājananena attadukkhaparadukkhahetubhūto ca sārambhabhāvoti ete vatthudesanāpadesena upāyena parivajjitā honti. Na hi bhikkhu akappiyakuṭikaraṇatthaṃ gihīnaṃ vā pīḷānimittaṃ sārambhavatthu. Kuṭikaraṇatthaṃ vā vatthuṃ desentīti paṭhamameva sādhitametaṃ. Vomissakāpattiyoti dukkaṭasaṅghādisesamissakāpattiyo.

355. Tattha ‘‘dvīhi saṅghādisesehī’’ti vattabbe ‘‘dvinnaṃ saṅghādisesenā’’ti vibhattibyattayena, vacanabyattayena ca vuttaṃ. ‘‘Āpatti dvinnaṃ saṅghādisesāna’’ntipi pāṭho.

364.Na ghaṭayati chadanalepābhāvato, anāpatti, taṃ parato sādhiyati. Chadanameva sandhāya ullittāvalittatā vuttāti. ‘‘Kukkuṭacchikagehaṃ vaṭṭatīti vatvā puna chadanaṃ daṇḍakehītiādinā nayena taṃ dassentehi tiṇapaṇṇacchadanākuṭikāva vuttā. Tattha chadanaṃ daṇḍakehi dīghato tiriyañca jālaṃ viya bandhitvā tiṇehi vā paṇṇehi vā chādetuṃ ullittādibhāvo chadanameva sandhāya vuttoti yuttamidaṃ. Tasmā mattikāmayaṃ bhittiṃ vaḍḍhāpetvā upari ullittaṃ vā avalittaṃ vā ubhayaṃ vā bhittiyā ghaṭitaṃ karontassa āpatti eva vināpi bhittilepenā’’ti likhitaṃ. ‘‘‘So ca chadanameva sandhāyā’ti padhānavasena vuttaṃ, na heṭṭhābhāgaṃ paṭikkhitta’’nti vadanti, vīmaṃsitabbaṃ. Etthāti tiṇakuṭikāya. Yathāsamādiṭṭhāyāti yathāvuttappakāranti adhippāyo. ‘‘Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna’’ntiādimhi so suṇātichakkampi labbhati. Ubhayattha samādiṭṭhattā āṇāpakassa anāpatti. Āṇattassa yathā samādiṭṭhaṃ āṇāpakena, tathā akaraṇapaccayā dukkaṭaṃ. Sace ‘‘ahampettha vasāmī’’ti attuddesampi karoti, saṅghādisesova. ‘‘Kuṭiṃ karothā’’ti avisesena vuttaṭṭhāne pana āṇāpakassāpi saṅghādiseso acittakattā sikkhāpadassa.

Ahañca vasissāmīti ettha parassa yassa kassaci uddiṭṭhassa abhāvā āpatti eva ‘‘karontassa vā’’ti niyamitattā, anāpatti avibhattattā. ‘‘Idha paññattijānanamattameva citta’’nti ca likhitaṃ. Anugaṇṭhipade pana ahañca vasissāmīti ettha yo ‘‘mayhaṃ vāsāgārañca bhavissatī’’ti icchati, tassāpatti. Yo pana uposathāgāraṃ icchati, tassa anāpatti, tasmā ‘‘ubhayaṃ sametī’’ti vatvā ca ‘‘vinayavinicchaye āgate garuke ṭhātabba’’nti vacanato mahāpaccarivādato itaro pacchā vattabboti ce? Na, balavattā . ‘‘Vāsāgāraṃ ṭhapetvā sabbattha, anāpattī’’ti vacanato, bhojanasālādīnampi atthāya iminā katattā saṅkarā jātā. Yathā – dve tayo ‘‘ekato vasissāmā’’ti karonti, rakkhati tāvāti ettha viya. ‘‘Idaṃ ṭhānaṃ vāsāgāraṃ bhavissati, idaṃ uposathāgāra’’nti vibhajitvā katepi āpatti eva. Dvīsu mahāpaccarivādo balavā, tasmā ‘‘pacchā vutto’’tiādinā atīva papañcitaṃ. Kiṃ tena. ‘‘Attanā vippakataṃ attanā ca parehi ca pariyosāpetī’’tiādinā nayena aparānipi catukkāni yathāsambhavaṃ yojetvā dassetabbāni, leṇādīsu kiñcāpi saṅghādisesena anāpatti, akataviññattiyā sati tappaccayā āpatti eva.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

366. Sattame -saddo avadhāraṇatthoti veditabbo.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

380.Sāvakena pattabbanti pakatisāvakaṃ sandhāya vuttaṃ, na aggasāvakaṃ. Yathūpanissayayathāpuggalavasena ‘‘tisso vijjā’’tiādi vuttaṃ. Kenaci sāvakena tisso vijjā, kenaci catasso paṭisambhidā, kenaci cha abhiññā, kenaci kevalo navalokuttaradhammoti evaṃ visuṃ visuṃ yathāsambhavaṃ vuttanti veditabbaṃ.

382.‘‘Ye te bhikkhū suttantikā’’tiādivacanato dharamānepi bhagavati piṭakattayaparicchedo atthīti siddhaṃ. Dhammakathikāti ābhidhammikā ratiyā acchissantītiādi āyasmato dabbassa nesaṃ tiracchānakathāya ratiniyojanaṃ viya dissati, na tathā daṭṭhabbaṃ. Suttantikādisaṃsaggato tesaṃ suttantikādīnaṃ phāsuvihārantarāyaṃ, tesampi tiracchānakathāratiyā abhāvena anabhirativāsaṃ, tato nesaṃ sāmaññā cāvanañca parivajjanto evaṃ cintesīti daṭṭhabbaṃ. ‘‘Nimmitānaṃ dhammatāti sāvakehi nimmitānaṃyeva, na buddhehī’’ti vadanti. ‘‘Sādhakatamaṃ karaṇa’’nti evaṃ vutte karaṇattheyeva tatiyāvibhattīti attho.

383-4.Yanti yena. ‘‘Kattāti kattā, na kattā’’ti likhitaṃ. ‘‘Bhariyaṃ viya maṃ ajjhācaratī’’ti vadantiyā balavatī codanā. Tena hīti ettha yathā chupanamatte vippaṭisārīvatthusmiṃ kāyasaṃsaggarāgasambhavā apucchitvā eva saṅghādisesaṃ paññāpesi, tatheva pubbevassā dussīlabhāvaṃ ñatvā vuttanti veditabbaṃ. Yadi tāva bhūtāya paṭiññāya nāsitā, thero kārako hoti. Atha abhūtāya, bhagavatā ‘‘nāsethā’’ti na vattabbaṃ, vuttañca, tasmā vuttaṃ ‘‘yadi tāva paṭiññāya nāsitā, thero kārako hotī’’ti.

Atha appaṭiññāyāti ‘‘ayyenamhi dūsitā’’ti imaṃ paṭiññaṃ vinā eva tassā pakatidussīlabhāvaṃ sandhāya nāsitā, thero akārako hoti. Abhayagirivāsinopi attano suttaṃ vatvā ‘‘tumhākaṃ vāde thero kārako’’ti vadanti, kasmā? Dukkaṭaṃ musāvādapaccayā liṅganāsanāya anāsetabbattā. Pārājikasseva hi liṅganāsanāya nāsetabbā. ‘‘Nāsethā’’ti ca vuttattā pārājikāva jātā, sā kiṃ sandhāya, tato thero kārako āpajjati. ‘‘Sakāya paṭiññāya nāsethā’’ti vutte pana apārājikāpi attano vacanena nāsetabbā jātāti adhippāyo. Mahāvihāravāsinopi attano suttaṃ vatvā ‘‘tumhākaṃ vāde thero kārako’’ti ca vadanti. Kasmā? ‘‘Sakāya paṭiññāya nāsethā’’ti hi vutte paṭiññāya bhūtatā āpajjati ‘‘nāsethā’’ti vacanato. Bhūtāyeva hi paṭiññāya nāsetabbā hoti, nābhūtāyāti adhippāyo. Purimanayeti dukkaṭavāde. Purimo yuttivasena pavatto, pacchimo pāḷivacanavasena pavattoti veditabbo.

385-6.Pītisukhehīti ettha ‘‘sukhenā’’ti vattabbe pītiggahaṇaṃ tatiyajjhānasukhaṃ, kāyikañca apanetuṃ sampayuttapītiyā vuttaṃ. Sace cuditakavasena kataṃ amūlakaṃ nāma, ‘‘anajjhāpannaṃ akata’’nti vadeyya, ime karissanti, tasmā ‘‘tādisaṃ diṭṭhasaññī hutvā codetī’’ti pāṭho . ‘‘Etena nayena sutamutaparisaṅkitānipi vitthārato veditabbānī’’ti pāṭho. ‘‘Catunnaṃ aññatarenā’’ti pātimokkhuddese eva āgate gahetvā vuttaṃ, itaresaṃ aññatarenāpi anuddhaṃsentassa saṅghādisesovāti no takkoti ācariyo. Bhikkhubhāvā hi cāvanasamatthato. ‘‘Samīpe ṭhatvā’’ti vacanato parammukhā codentassa, codāpentassa vā sīsaṃ na eti. Diṭṭhañce sutena parisaṅkitena codeti codāpeti, sutaparisaṅkitaṃ vā diṭṭhādīhi codite vā codāpite vā sīsaṃ eti eva amūlakena coditattā. Vuttañhetaṃ ‘‘diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti ‘suto mayā…pe… saṅghādisesassā’’ti (pārā. 387). ‘‘Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa. Okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpattī’’ti (pārā. 389) iminā na-samentaṃ viya khāyati, kathaṃ? Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto nāma asuddho puggalo hoti, ‘‘aññatarasmiṃ asuddhadiṭṭhi samāno tañce codeti ‘suto mayā pārājikaṃ dhammaṃ ajjhāpannosī’ti, āpatti vācāya vācāya saṅghādisesassā’’ti vacanato purimanayenāpatti. ‘‘Cāvanādhippāyo vadeti, āpatti dukkaṭassā’’ti vacanato pacchimanayena saṅghādisesena āpattīti dve pāḷinayā aññamaññaṃ viruddhā viya dissanti, na ca viruddhaṃ buddhā kathayanti, tasmā ettha yutti pariyesitabbā. Aṭṭhakathācariyā tāvāhu ‘‘samūlakena vā saññāsamūlakena vā codentassa anāpatti, amūlakena vā pana saññāamūlakena vā codentassa āpattī’’ti. Tassattho – dassanasavanaparisaṅkanamūlena samūlakena vā tadabhāvena amūlakenāpi saññāsamūlakena vā codentassa anāpatti, dassanādimūlābhāvena amūlakena vā tabbhāvena samūlakenāpi saññāamūlakena vā codentassa āpatti, tasmā diṭṭhassa hoti.

Pārājikaṃ dhammaṃ ajjhāpajjantotiādimhi dassanamūlena samūlakenāpi ‘‘suto mayā’’ti vacanato saññāamūlakena vā codeti, āpatti saṅghādisesassa. Tadatthassa āvibhāvatthaṃ ‘‘diṭṭhe vematiko’’tiādi vārā vuttāti veditabbā.

Asuddho hoti puggalobhiādimhi pana samūlakena, saññāsamūlakena vā coditattā anāpattīti. Evamevaṃ pana tadatthadīpanatthaṃ te vārā vuttā. Tattha hi ‘‘adiṭṭhassa hotī’’tiādivārā amūlakena codentassa āpatti hotīti dassanatthaṃ vuttā. ‘‘Diṭṭhe vematiko’’tiādinā saññāamūlakena codentassa āpatti hotīti dassanatthaṃ vuttā. Aññathā ‘‘diṭṭhassa hoti, diṭṭhe vematiko’’tiādivārā nibbisesā bhaveyyuṃ. Idaṃ panettha sanniṭṭhānaṃ-yathā asuddhaṃ puggalaṃ anokāsaṃ kārāpetvā codentassa dukkaṭaṃ, akkosādhippāyassa ca omasavādena dukkaṭassa, tathā asuddhadiṭṭhikopi asuddhaṃ asuddhadiṭṭhi amūlakena codeti, āpatti. Samūlakena vā codeti, anāpattīti taṃ sanniṭṭhānaṃ yathā ‘‘anāpatti suddhe asuddhadiṭṭhissa asuddhe asuddhadiṭṭhissā’’ti iminā saṃsandati, tathā gahetabbaṃ. Aññathā yutti pariyesitabbā.

Sīlasampannoti ettha ‘‘dussīlassa vacanaṃ appamāṇaṃ. Bhikkhunī hi bhikkhumhi anissarā, tasmā ukkaṭṭhanaye vidhiṃ sandhāya therena vuttaṃ. Dutiyattherena bhikkhunī ajānitvāpi codeti, sikkhamānādayo vā codenti, tesaṃ sutvā bhikkhū eva vicāretvā tassa paṭiññāya kārenti. Ko ettha dosoti idaṃ sandhāya vuttaṃ. Tatiyena titthiyānaṃ vacanaṃ sutvāpi bhikkhū eva vicārenti, tasmā na koci na labhatīti evaṃ sabbaṃ sametīti apare’’ti vuttaṃ. Tiṃsāni tiṃsavantāni. Anuyogoti paṭivacanaṃ. Ehitīti āgamissati. Diṭṭhasantānenāti diṭṭhanayena, diṭṭhavidhānenāti adhippāyo. Patiṭṭhāyāti patiṭṭhaṃ labhitvā. Ṭhāneti lajjiṭṭhāne.

Gāhanti ‘‘ahaṃ codessāmī’’ti attādānaggahaṇaṃ. Cetanāti attādānaggahaṇacetanā. Vohāroti ito, etto ca ñatvā pakāsanaṃ. Paṇṇattīti nāmapaññatti. Yā vacīghosārammaṇassa sotadvārappavattaviññāṇasantānassa anantaraṃ uppannena upaladdhapubbasaṅketena manodvāraviññāṇena viññāyati, yassā viññātattā tadattho paramattho vā aparamattho vā tatiyavāraṃ uppannena manoviññāṇena viññāyatīti nāmādīhi chahi byañjanehi pāḷiyā pakāsitā, sā ‘‘vijjamānapaññatti avijjamānapaññattī’’tiādinā chadhā ācariyehi dassitā. Tabbhāgiyabhāvo atabbhāgiyabhāvo ca nipphannadhammasseva yujjati, na paññattiyā adhikaraṇīyavatthuttā , adhikaraṇe pavattattā ca adhikaraṇo mañcaṭṭhe mañcopacāro viyāti ca. ‘‘Pariyāyenāti amūlakā nāmapaññatti natthi. Pariyāyamattaṃ, sabhāvato natthi. Abhidhānamattameva, abhidheyyaṃ natthī’’ti ca likhitaṃ. Idhevāti imasmiṃ eva sikkhāpade. Na sabbatthāti vivādādhikaraṇādīsu. Kasmā? Na hītiādi. Vivādādhikaraṇādīnamatthitā viya amūlakaṃ adhikaraṇaṃ natthīti. Pubbe vuttasamathehīti ‘‘yaṃ adhikicca samathā vattantī’’ti vuttasamathehīti adhippāyo. Apica sabhāvato natthīti appaṭiladdhasabhāvattā vuttaṃ. Anuppannaṃ viya viññāṇādi. Na hi vivādādīnaṃ paṇṇatti adhikaraṇaṭṭhoti paṇṇattiṃ adhikicca samathā na pavattanti, tasmā na tassā adhikaraṇīyatāti na vivādādīnaṃ paṇṇatti adhikaraṇaṭṭhoti adhippāyo. Hoti cettha –

‘‘Pārājikāpatti amūlikā ce,

Paṇṇattimattā phalamaggadhammā;

Catutthapārājikavatthubhūtā,

Paṇṇattimattāva siyuṃ tatheva.

‘‘Tato dvidhā maggaphalādidhammā,

Siyuṃ tathātītamanāgatañca;

Paṇṇattichakkaṃ na siyā tato vā,

Pariyāyato sammutivādamāhā’’ti.

Anuvadantīti akkosanti. Kiccayatāti karaṇīyatā. Taṃ katamanti ce? Apalokanakammantiādi. Kiccanti viññattisamuṭṭhāpakacittaṃ kira adhippetaṃ.

387.Sutādīnaṃ abhāvena amūlakattanti ettha yo disvāpi ‘‘diṭṭhosi mayā’’ti vattuṃ asakkonto attano diṭṭhaniyāmeneva ‘‘sutosi mayā’’ti vadati. Tassa tasmiṃ asuddhadiṭṭhittā āpatti, idha pana yo pubbe sutvā anāpatti, pacchā taṃ vissaritvā suddhadiṭṭhi eva samāno vadati, taṃ sandhāya vuttaṃ. ‘‘Esa nayo sabbatthāti apare’’ti vuttaṃ. Jeṭṭhabbatiko kākekappaṭivattā . Yadaggenāti yāvatā, yadā vā. No kappetītiādi vematikābhāvadīpanatthameva vuttanti dasseti. Tena vematikova nassarati sammuṭṭho nāmāti āpajjati, taṃ na yuttaṃ tadanantarabhāvato, tasmā dutiyattheravādo pacchā vutto.

389.Sabbatthāti sabbaaṭṭhakathāsu. Okāsakammanti okāsakaraṇaṃ. ‘‘Okāsena kammaṃ okāsakamma’’nti likhitaṃ. Asūriyaṃ passati kaññāti ettha yathā kaññā sūriyaṃ na passatīti bhavati, evaṃ ‘‘anokāsaṃ kāretvā’’ti vutte okāsaṃ na kāretvāti hoti.

Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaduṭṭhadosasikkhāpadavaṇṇanā

391.Veḷuvaneyevāti idaṃ tehi vuttavelaṃ sandhāya vuttaṃ. ‘‘Pubbe mayaṃ āvuso sutena avocumhā’’ti ‘‘amhehi sā ussāhitā kupitehi anattamanehī’’tiādivacanaṃ sandhāya vuttaṃ, aññabhāgassa idanti manussabhikkhubhāvato aññabhāgassa tiracchānachagalakabhāgassa idaṃ chagalakajātaṃ adhikaraṇaṃ. Aññabhāgo vā assa atthīti so tiracchānachagalakabhāvasaṅkhāto aññabhāgo assa chagalakassa atthīti svāyaṃ chagalako aññabhāgiyaṃ adhikaraṇaṃ nāma.

Tattha paṭimāya sarīraṃ, silāputtakassa sarīranti nidassanaṃ, paṭhamaṃ panettha nibbacanaṃ jātipadatthotivādīnaṃ matena vuttaṃ. Sā hi sāmibhāvena, niccabhāvena ca padhānattā sattisabhāve ṭhitā. Tabbiparītakattā byattākati jātiyo tu padattho iti imassa suttassa vasena dutiyaṃ nibbacanaṃ vuttanti veditabbaṃ. Nāmakaraṇasaññāya ādhāroti ettha nāmameva nāmakaraṇaṃ. Nāmaṃ karontānaṃ saññā nāmakaraṇasaññā, tassā. Manussajātiko chagalakajātiādhāro nāma. Na hi taṃ nāmaṃ kacchapalomaṃ viya anādhāranti adhippāyo. Taṃ pana chagalakassa dabboti dinnanāmaṃ ‘‘deso’’ti vuccati. Tasmā theraṃ amūlakenātiādinā aññampi vatthuṃ therassa lissati silissati vohāramatteneva, na atthato, īsakaṃ allīyatīti lesoti adhippāyo. Yasmā desalesā atthato ninnānākaraṇā, tasmā ‘‘kañcidesaṃ lesamattaṃ upādāyā’’ti uddharitvā ‘‘dasa lesā jātileso’’tiādi vuttanti veditabbaṃ. Yathā nidāne , evaṃ sikkhāpadapaññattiyampi mātikāyampi ayamevattho. Yasmā aññabhāgiyassa adhikaraṇassāti chagalakassa. Kañcidesaṃ lesamattaṃ upādāyāti dabboti nāmaṃ upādāyāti ayamattho aṭṭhuppattivaseneva āvibhūto, tasmā na vibhatto. Kiñca bhiyyo aniyamattā. Na hi mettiyabhūmajakānaṃ viya sabbesampi chagalakameva aññabhāgiyaṃ adhikaraṇaṃ hoti. Aññaṃ gomahiṃ sādikampi hoti, na ca mettiyabhūmajakā viya sabbepi nāmalesamattameva upādiyanti. Aññampi jātilesādiṃ upādiyanti, tasmā aniyamattā ca yathāvuttanayena na vibhattaṃ. Kiñca bhiyyo tathā vutte chagalakasseva aññabhāgiyatā sambhavati, na aññassa, yena sova dassito. Leso ca nāma lesova, na jātiādi, yena sova dassitoti evaṃ micchāgāhappasaṅgato ca tathā na vibhatto.

393.Aññabhāgiyassāti cuditakato aññassa. Adhikaraṇassāti manussassa vā amanussassa vā tiracchānagatassa vāti evaṃ vattabbaṃ. Evañhi vutte manussādīnaṃyeva jātilesādayo vuttā honti, aññathā catunnaṃ adhikaraṇānaṃ te āpajjanti ‘‘adhikaraṇassa kañci desaṃ lesamatta’’nti sāmivacanaṃ pubbaṅgamaṃ uddiṭṭhattāti ce? Na, nāmassa viya jātiādīnaṃ manussādīnaṃ ādhārabhāvaniyamasambhavato, adhikaraṇabhāvāniyamatoti vuttaṃ hoti. Niyame ca sati jātiyā ādhāro jāti, liṅgassa ca liṅgaṃ, āpattiyā ca āpanno ādhāro, viruddhānampi asamādinnānampi pattacīvarānaṃ sāmiko ādhāro, yena adhikaraṇasaṅkhyaṃ gaccheyyāti āpajjatīti adhikaraṇassāti padaṃ abhājetabbameva bhaveyyāti na uddharitabbaṃ siyā, uddharitabbaṃ. Tasmā ‘‘adhikaraṇanti vacanasāmaññato’’tiādi sabbaṃ vattabbaṃ. Apākaṭā ito aññatra dassitaṭṭhānābhāvato. Jānitabbā ca vinayadharehi yasmā aññathā parivāre ‘‘vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajatī’’tiādinā nayena anāgataṭṭhāne ‘‘kasmā’’ti vutte kāraṇaṃ na paññāyeyya, tasmā tesaṃ tabbhāgiyatā ca aññabhāgiyatā ca jānitabbā vinayadharehi. Tāsu hi viññātāsu vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajati. Kasmā? Tabbhāgiyattā. Itaraṃ na bhajati aññabhāgiyattāti sukhakāraṇato paññāyanti, tasmā vacanasāmaññato laddhaṃ adhikaraṇaṃ nissāyātiādi. Tattha yasmā āpattaññabhāgiyaṃ mahāvisayaṃ, itarehi asadisaniddesañca, tasmā taṃ adhikaraṇapariyāpannampi samānaṃ visuṃ vuttaṃ ‘‘āpattaññabhāgiyaṃ vā hotī’’ti. Adhikaraṇapariyāpannattā ca ‘‘adhikaraṇaññabhāgiyaṃ vā’’ti ettha vuttanti veditabbaṃ. Tatthāpi mahāvisayattā, mātikāyaṃ āgatattā ca paṭhamaṃ aññabhāgiyatā vuttā, pacchā tabbhāgiyatāti veditabbā. Tattha yasmā adhikaraṇaññabhāgiyavacanena atthāpattinayena siddhaṃ. Adhikaraṇaṃ tabbhāgiyaṃ, tasmā ‘‘adhikaraṇaṃ tabbhāgiyaṃ hotī’’ti evaṃ uddesaṃ akatvā ‘‘kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ hotī’’ti pucchāpubbaṅgamaniddeso kato. Tatthāpi āpattādhikaraṇassa aññabhāgiyatā kiñcāpi pārājikena anuddhaṃsibhādhikārattā pārājikānaṃyeva vasena vuttā, atha kho sesāpattikkhandhavasenāpi veditabbā. Yā ca sā codanā ‘‘asuko nāma bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī’’tiādikā, tattha ‘‘saṅghādisese thullaccayadiṭṭhi hoti, dubbhāsite saṅghādisesadiṭṭhi hotī’’ti evamādikā vinaye apakataññutāya, taṃtaṃvatthusarikkhatāya vā vuttāti veditabbā. Sabbatthāpi ‘‘pārājikadiṭṭhi hotī’’ti na vuttaṃ. Tathāsaññino anāpattito. ‘‘Tabbhāgiyavicāraṇāya’’nti tabbhāgiyapadaniddese aññabhāgiyatāyapi niddiṭṭhattā vuttaṃ.

Vatthusabhāgatāyāti anuvādavatthusabhāgatāyāti attho. Aññathā ‘‘catasso vipattiyo’’ti vacanaṃ virujjheyya. Sabhāvasarikkhāsarikkhato cāti sabhāvena sadisāsadisato. Tattha jhānādivatthuvisabhāgatāyapi sabhāvasarikkhatāya uttarimanussadhammapārājikāpatti tasseva tabbhāgiyāva hoti. Tathā vatthuvasena anuvādādhikaraṇaṃ, kiccādhikaraṇañca pāṭekkaṃ catubbidhampi vuttaññabhāgiyaṃ na jātaṃ, tasmā tadaññabhāgiyatāya viditāya tabbhāgiyatā pāriyesayuttiyā avuttāpi sijjhatīti katvā ‘‘aññabhāgiyameva paṭhamaṃ niddiṭṭha’’ntipi vattuṃ yujjati. Ekaṃsena tabbhāgiyaṃ na hotīti sarikkhavasena arahattaṃ āpatti anāpattīti vivādasabbhāvato abyākatabhāvena vivādādhikaraṇassapi aññabhāgiyaṃ siyā, pāḷiyaṃ āpattādhikaraṇassa vuttattā evaṃ vuttaṃ, ādito paṭṭhāyāti ‘‘aññabhāgiyassa adhikaraṇassā’’ti ito paṭṭhāya. ‘‘Methunarāgena manussaviggaho dosenātiādinā sarikkhato cā’’ti likhitaṃ. Taṃ vatthuvisabhāgatāya eva siddhaṃ. Ayaṃ pana vatthusabhāgatāyapi sati āpattisabhāgatā sarikkhatoti no takkoti ca, ekasmimpi hi vatthusmiṃ āpattibhedo hotīti ācariyo. Parato vuttanayena veditabbanti sambandho.

‘‘Kiccameva kiccādhikaraṇa’’nti vuttattā saṅghakammānametaṃ adhivacanaṃ. Kammalakkhaṇanti kammānaṃ sabhāvaṃ. Taṃ nissāyāti pubbeva hi saṃvidhāya saṅgho kammaṃ karoti. Atha vā purimaṃ purimanti parivāsaukkhepaniyādīni saṅghakammāni nissāya abbhānaosāraṇādi uppannanti katvā vuttaṃ. Tasmā kiñcāpi saṅghakammameva kiccādhikaraṇaṃ, tathāpi sesaviseso labbhatīti dasseti.

394. Atthato ekaṃ, tasmā desassa atthamavatvā ‘‘leso’’tiādi vuttaṃ kira.

395.Savatthukaṃ katvāti puggalassa upari āropetvā khattiyādibhāvena ekajātikopi dīgharassakāḷakodātādīnaṃ diṭṭhasutaparisaṅkitānaṃ vasena aññabhāgiyatā, dīghaṃ khattiyaṃ ajjhācarantaṃ disvā rassādikhattiyapaññattiyā ādhārabhāvato jātilesena codeti, ekaṃ vā khattiyaṃ ajjhācarantaṃ disvā tato visiṭṭhaññabhāgabhūtaṃ khattiyaṃ jātilesaṃ gahetvā ‘‘khattiyo diṭṭho tvaṃ khattiyosī’’ti codeti diṭṭhādiaññabhāgena. Ettha ca ‘‘dīghādayo, diṭṭhādayo ca jātināmādīnaṃ vatthubhūtattā adhikaraṇa’’nti likhitaṃ. Taṃ ‘‘adhikaraṇabhāvāniyamato’’ti vuttadosaṃ nātikkamati, aṭṭhakathāyaṃ ‘‘khattiyajātipaññattiyā ādhāravasena adhikaraṇatā ca veditabbā’’ti vuttaṃ. Tampi nāmagottato aññissā nāmagottapaññattiyā nāma kassaci abhāvato na sabbasādhāraṇaṃ, tasmā ‘‘adhikaraṇassā’’ti paduddhāraṇaṃ adhikaraṇacatukkadassanatthaṃ, taṃ samānavacanadassanatthanti no takkoti. Tattha dīghādino vā diṭṭhādino vāti ettha dīghāditā, diṭṭhāditā ca aññabhāgo, yo cuditako itarassa viseso yato aññoti vuccati.

399.Lahukaṃ āpattinti pārājikato lahukāpatti saṅghādisesādi. Teneva ante taṃ dassentena ‘‘bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī’’tiādi vuttaṃ. Āpattilesopi kimatthaṃ jātilesādayo viya na vitthāritoti ce? Tathā asambhavatoti veditabbaṃ.

400.Sāṭakapatto sarīraṭṭhapatto. Āpattiyāti pārājikāpattiyā aññabhāgiyaṃ saṅghādisesādi, adhikaraṇañca āpattipaññattiyā. ‘‘Leso nāma āpattibhāgo’’ti vuttattā āpattibhāvaleso vuttoti veditabbo, tasmā pārājikāpattito aññabhāgiyassa āpattipaññattiyā ādhāraṇaṭṭhena ‘‘adhikaraṇa’’nti saṅkhyaṃ gatassa saṅghādisesādino āpattinikāyassa āpattibhāvalesaṃ gahetvā codanā āpattilesacodanāti veditabbā.

408.Anāpatti tathāsaññī codeti vā codāpeti vāti āpattaññabhāgiyacodanāyameva, na aññattha. Ettāvatā paṭhamaduṭṭhadose vuttavicaraṇāya saṃsanditaṃ hoti, taṃ idha kathaṃ paññāyatīti ce? Kaṅkhāvitaraṇiyā vacanato. Vuttañhi ‘‘tattha idha ca āpattaññabhāgiyacodanāya tathāsaññinopi anāpattī’’ti.

Aññābhāgiyasikkhaṃ yo, neva sikkhati yuttito. Gacche vinayaviññūhi, aññabhāgiyatañca

Soti.

Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

10. Paṭhamasaṅghabhedasikkhāpadavaṇṇanā

409. ‘‘Vajjaṃ na phuseyyā’’ti ca pāṭho.

410.Tesaṃ anurūpājānanato asabbaññū assa. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti (mahāva. 204) vuttattā paṭikkhittameva. Tikoṭiparisuddhanti parassa pāpapasaṅganivāraṇatthaṃ vuttaṃ, na paṭiccakammanivāraṇatthaṃ koṭīhīti ākārehi. Parisuddhanti vimuttaṃ. Dasahi lesehi uddissa kataṃ samaṇā paribhuñjanti, assamaṇā imeti sāsanassa garahabhāvo āgaccheyya , garahapaccayā loko vā apuññaṃ ariyūpavādaṃ pasaveyya, tehi vimuttanti attho. Vāguranti migajālaṃ. Attano atthāya vātiādinā paresaṃ atthāya kate kappiyabhāvaṃ dassetvā bhikkhūnañca aññesañca atthāya kate taṃ dassetuṃ ‘‘matānaṃ petakiccatthāyā’’tiādimāha.

Yaṃ yaṃ hītiādi tassa kāraṇassa dassanatthaṃ vuttaṃ. Puna pañcannaṃ sahadhammikānaṃ atthāya kataṃ na kappatīti vuttanti kira dhammasiritthero. Gaṇṭhipade ‘‘bhikkhūnameva suddhānaṃ atthāya kataṃ na vaṭṭatī’’ti likhitaṃ. Aparehi pana ‘‘matānaṃ petakiccatthāyātiādinā vuttepi kappati, bhikkhūnaṃyeva atthāyāti iminā ‘bhikkhūnampi datvā mayaṃ bhuñjissāmā’ti katampi vuttaṃ. Puna ‘pañcasu ekaṃ uddissakataṃ itaresaṃ na kappatī’ti dassanatthaṃ ‘pañcasu hi sahadhammikesūtiādi vutta’nti vadantī’’ti vuttaṃ. Aññatarasmiṃ pana gaṇṭhipade ‘‘amhākanti ca rājayuttādīnanti ca vutte vaṭṭatīti vatvā ‘tumhāka’nti avatvā ‘petakiccatthāyāti vuttepi vaṭṭatī’ti ca dassetvā sabbattha vuttānaṃ, ādisaddena saṅgahitānañca lakkhaṇaṃ ṭhapentena ‘bhikkhūnaṃyevā’tiādi vuttaṃ. Tattha ‘bhikkhūnaṃ uddiṭṭhe evāti adhippāyenā’ti vuttaṃ. Na ‘tumhākaṃ, amhākañcāti vutte anāpattī’ti dassanatthaṃ. Kasmā? Missakavārassa abhāvā. Lakkhaṇaṃ nāma vuttānaṃ, vuttasadisānañca hoti. ‘Sace petakiccatthāyāti vuttaṭṭhāne bhikkhūnaṃ bhojanaṃ sandhāya karontī’ti vadanti mahāaṭṭhakathāyañca ‘tasmiṃ vāre ca na tumhākanti vutte vaṭṭatī’ti vuttattā. Teneva idhāpi ‘petakiccatthāya, maṅgalādīnaṃ vā atthāya katepi eseva nayo’ti pubbe vuttatthavasena vuttaṃ. ‘Avadhāraṇatthena missake vaṭṭatī’ti ce? ‘Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthī’ti vacanena akappiyapaṭiggahaṇe āpattīti āpannaṃ, ‘tañca gahetabbaṃ siyā’ti paṭikkhipitabbā’’ti vuttaṃ, taṃ sundaraṃ viya dissati, vicāretvā gahetabbaṃ. Yattha cāti bhikkhūnaṃ atthāya katepi. Tamatthaṃ āvi kātuṃ ‘‘sace panā’’tiādi vuttaṃ . Ettha pana ‘‘bhikkhunīnaṃ dukkaṭaṃ, itaresaṃ daṇḍakammavatthū’’ti vadanti. Kappaṃ nirayamhīti asaṅkhyeyyakappaṃ. Vivaṭṭaṭṭhāyikāleyeva saṅghabhedo hotīti. Kappanti āyukappaṃ.

411.Kusalanti khemaṃ. Āpattibhayā katā lajjīhīti ettha āpattibhayena avassaṃ ārocentīti dassanatthaṃ ‘‘lajjī rakkhissatī’’ti (visuddhi. 1.42; pārā. aṭṭha. 1.45) porāṇavacanassānurūpato ‘‘aññehi lajjīhī’’ti vuttaṃ. Alajjissapi anārocentassa āpattiyeva ‘‘ye passanti ye suṇantī’’ti vacanato.

416.Asamanubhāsantassāti kammakārake kattuniddeso, samanubhāsanakammaṃ akariyamānassāti attho. Odissa anuññāto nāma ummattakakhittacittavedanaṭṭādiko ‘‘anāpatti ādikammikassā’’ti ariṭṭhasikkhāpade āgatattā atthīti ce? Yampītiādi. Sā panesā anāpatti. So vuccatīti tattha āgatopi sakammabyāvaṭopi evaṃ vuccati. Etenupāyenāti asamanubhāsantassa ca ādikammikassa ca vuttatthavasena. Ṭhapetvā ariṭṭhasikkhāpadanti tattha ādikammikapadābhāvā.

Tivaṅgikanti ettha vācāya eva paṭinissajjantassa oṭṭhacalanādikāyaviññatti hoti, tasmā duvidhampi viññattiṃ kathentassa hoti. Vacībhedaṃ kātuṃ asakkontassa kāyavikāraṃ karontassa anāpattiyā bhavitabbaṃ. Kasmā? Tivaṅgesu ekassa parihīnattā, tasmā tivaṅgabhāvo āpattiyā, aṅgahānibhāvo anāpattiyāti gahetabbaṃ. Ettha siyā – yadi aṅgahānibhāvena anāpatti, evaṃ santepi vikāraṃ akatvā citteneva vissajjentassa anāpattiyā bhavitabbanti? Taṃ na, kasmā? Aṭṭhakathāyaṃ ‘‘kāyavikāraṃ vā vacībhedaṃ vā akarontasseva pana āpajjanato akiriya’’nti hi vuttaṃ, ‘‘cittaṃ vā anuppādentassa vā’’ti na vuttaṃ, tasmā cittañca nāma viññattipaṭibaddhaṃ evāti visuṃ aṅgabhāveneva vuttattā jānitabbanti ce? Taṃ na, dvinnaṃyeva akiriyāti, tasmā cittena vissajjentassāpi āpatti viya dissati, upaparikkhitvā gahetabbaṃ. Tattha ‘‘akusalacitta’’nti vuttanti ce? ‘‘Cittabāhullato vutta’’nti vadanti. Tepi kira bāhullato vadanti.

Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

422.Saññīti saññino.

Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

424.Pataṃ patitaṃ vivari vivaṭṭayi. Ekato ussāreti ca giḷitato ṭhapeti ca. Ekapaṃsuthupakanadīsaṅkhaṃ dīghamūlakapaṇṇasevālaṃ sevālaṃ daṇḍisipippariṃ paṇakaṃ pesiṭṭhiṃ nissāreti. Tilabījakanti sukhumamūlapaṇṇakaṃ hutvā udakapiṭṭhe pattharikaṃ udakapappaṭakaṃ nissāreti.

425-6. ‘‘Dubbaccajātiko’’tipi paṭhanti. Apadānenāti purāṇakammena. ‘‘Kiṃ pubbepi mayaṃ evarūpaṃ karomātiādinā ekūnavīsatī’’ti mahāpaccariyaṃ kira vuttaṃ. Mahāaṭṭhakathāyañca anumānasuttaṭṭhakathāyañca ‘‘soḷasavatthukā’’ti vuttaṃ, taṃ sameti.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

431. Na kevalaṃ vihāro eva kīṭāgiri, sopi gāmo ‘‘kīṭāgiri’’cceva vuccati. Gāmañhi sandhāya parato ‘‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’’nti vuttaṃ. Ekasaṃvacchare dvikkhattuṃ vassati kira, taṃ sandhāya ‘‘dvīhi meghehī’’ti vuttaṃ. Samadhikanti cha jane sandhāya. Akatavatthunti navaṃ aṭṭhuppattiṃ. ‘‘Jābhisumanādigacchaṃ allānaṃ haritānaṃ evā’’ti likhitaṃ. Bhūtagāmabījagāmabhedato panesa bhedo. Vatatthāyāti vatiatthāya. Yaṃkiñcīti sodakaṃ vā nirudakaṃ vā. Ārāmādiatthāyāti vanarājikādiatthāya. Mālāvaccharopanaṃ kuladūsakaṃyeva sandhāya, ganthanādisabbaṃ na sandhāya vuttanti. Kathaṃ paññāyatīti ce? Taṃ dassetuṃ ‘‘buddhena dhammo’’tiādi. ‘‘Āveḷaṃ ābiḷa’’ntipi pāṭho.

Gopphananti ganthanaṃ. Veṭhimanti taggatikameva. Vedhimaṃ aññena kenaci pupphaṃ vedhetvā kataṃ . Kaṇṭakampi bandhitunti ettha ‘‘sayaṃ vijjhanatthaṃ na vaṭṭati. Aññassatthāya vaṭṭatī’’ti vadanti. Jālamayaṃ vitānaṃ jālavitānaṃ. Pupphapaṭicchakaṃ gavakkhaṃ viya sachiddaṃ karonti. Tālapaṇṇaguḷakanti tālapaṇṇamayaṃ puna katampi paṭichijjakameva. Dhammarajju cetiyaṃ vā bodhiṃ vā pupphappavesanatthaṃ āvijjhitvā baddharajju. ‘‘Kāsāvena baddhampi suttavākādīhi baddhaṃ bhaṇḍitasadisa’’nti likhitaṃ. Aṃsabhaṇḍikaṃ pasibbake pakkhittasadisattā vedhimaṃ na jātaṃ, tasmā ‘‘sithilabaddhassa antarantarā pakkhipituṃ na vaṭṭatī’’ti vadanti. ‘‘Aññamaññaṃ aphusāpetvā anekakkhattumpi parikkhipituṃ vaṭṭatī’’ti vadanti. Pūritanti dīghato pasāretvā pūritaṃ. Ghaṭikadāmaolambakoti ‘‘yamakadāmaolambako’’ti likhitaṃ. ‘‘Geṇḍukharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattā’’ti vadanti.

‘‘Recakaṃ nāma tathālāsiyanāṭanaṭānaṃ nacca’’nti likhitaṃ. Taṃ ‘‘parivattantī’’ti vuttaṃ. ‘‘Sāriyo nāma rutasunakhā siṅgālakammakuruṅgakeḷipane ṭhitā’’ti kira pāṭho. ‘‘Nibujjhantī’’ti pāḷi.

432.Abalabalādi-padānaṃ uppaṭipāṭiyā. Yathā pāmokkhānaṃ vasena sabbepi ‘‘assajipunabbasukā’’ti vuttā, tathā pāmokkhappattasāvakassa vasena tadāyattavuttine sabbepi ‘‘sāriputtā’’ti. Tena vuttaṃ ‘‘gacchatha tumhe sāriputtā’’ti.

433. ‘‘Gāme vā na vasitabba’’nti imināva tasmiṃ gāme aññattha na vasitabbanti siddhaṃ. ‘‘Tasmiṃ vihāre vā’’ti kasmā vuttanti ce? Atthasabbhāvato. Yasmiñhi gāme kuladūsakakammaṃ kataṃ, tasmiṃ gāme, yasmiṃ vihāre vasantena kuladūsanaṃ kataṃ, taṃ vihāraṃ ṭhapetvā aññasmiṃ vasituṃ na vaṭṭatīti dassanatthaṃ. Taṃ kathanti ce? ‘‘Gāme vā na vasitabba’’nti vacanena yasmiṃ gāme kuladūsanakammaṃ kataṃ, tasmiṃ vihārepi vasituṃ na labbhatīti āpannaṃ, taṃ disvā ‘‘tasmiṃ vihāre’’ti vuttaṃ, tena tasmiṃ gāme aññasmiṃ vasituṃ labbhatīti siddhaṃ. ‘‘Tasmiṃ vihāre vasantenā’’ti iminā tasmiṃ gāme aññattha vasantena sāmantagāme piṇḍāya carituṃ vaṭṭatīti dīpitaṃ hoti. Sāmantavihārepīti sāmantavihāro nāma tasmiṃyeva gāme tassa vihārassa sāmantavihāro ca tassa gāmassa sāmantavihāro cāti ubhayaṃ vuccati, etena tasmiṃ gāme aññattha vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ. Sāmantagāmepi piṇḍāya carituṃ vaṭṭati, puna yasmiṃ gāme kuladūsanakammaṃ kataṃ, tassa sāmantagāme kuladūsakavihārassa sāmantavatthuvihāre vasantena tasmiṃ gāmepi carituṃ vaṭṭati. Yasmiṃ sāmantagāme kuladūsakaṃ na kataṃ, tasmimpi carituṃ vaṭṭati, neva vihāreti adhippāyo. ‘‘Nanagare caritu’’nti vuttattā aññasmiṃ vihāre tasmiṃ gāme vasituṃ vaṭṭatīti dīpitaṃ hotīti eke. Gaṇṭhipadesu pana vicāraṇā eva natthi, tasmā suṭṭhu vicāretvā kathetabbaṃ.

436-7.Dāpetuṃ na labhanti, pupphadānañhi siyā. Tasseva na kappatīti ettha yāguādīni ānetvā ‘‘dadantū’’ti icchāvasena vadati ce, sabbesaṃ na kappati, kevalaṃ pana suddhacittena attānaṃ vā paresaṃ vā anuddisitvā ‘‘ime manussā dānaṃ datvā puññaṃ pasavantū’’ti vadantassa tasseva na kappati yāguādīnaṃ paccayapaṭisaṃyuttakathāya uppannattā. Mahāaṭṭhakathāyampi ‘‘pañcannampi sahadhammikāna’’nti visesetvā avuttattā atthato sayamevāti apare. Ācariyā pana ‘‘yathā mahāpaccariyaṃ, kurundiyañca ‘tassevā’ti visesetvā vuttaṃ, evaṃ mahāaṭṭhakathāyaṃ visesetvā na vuttaṃ, tasmā sabbesaṃ na kappatī’’ti vadanti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Terasakakaṇḍavaṇṇanā niṭṭhitā.

3. Aniyatakaṇḍo

1. Paṭhamaaniyatasikkhāpadavaṇṇanā

444-5.Uddesanti uddisanaṃ, āsāḷhinakkhattaṃ nāma vassūpagamapūjā. Sotassa rahoti ettha raho-vacanasāmaññato vuttaṃ duṭṭhullasāmaññato duṭṭhullārocanappaṭicchādanasikkhāpadesu pārājikavacanaṃ viya. Tasmā ‘‘cakkhussa raheneva pana paricchedo kātabbo’’ti vuttaṃ. Kathaṃ paññāyatīti ce? ‘‘Mātugāmo nāma tadahujātāpi dārikā’’ti vacanato, ‘‘alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti vacanato ca rahonisajjassādo cettha methunasannissitakileso, na dutiye viya duṭṭhullavācassādakileso, tasmā ca paññāyati ‘‘sotassa raho nādhippeto’’ti. Keci pana ‘‘tañca labbhatīti vacanassa dassanatthaṃ vuttaṃ, tena dutiye vuttā viññū paṭibalā gahitā hotī’’ti vadanti. Yena vā sāti ettha -saddo ‘‘tena so bhikkhu kāretabbo vā’’ti yojetabbo, so ca vikappattho, tasmā kāretabbo vā paṭijānamāno, na vā kāretabbo appaṭijānamānoti attho. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘paṭijānamānova tena so bhikkhu kāretabbo…pe… na kāretabbo’’ti. Tasmā eva pāḷiyaṃ tadatthadvayadassanatthaṃ ‘‘sā ce evaṃ vadeyyā’’tiādi vuttaṃ. ‘‘Saddheyyavacasā’’ti iminā sotāpannā atthabhañjanakaṃ na bhaṇanti, sesaṃ bhaṇantīti vādīnaṃ vādo paṭisedhito hoti. ‘‘Diṭṭha’’nti vuttattā ‘‘olokesī’’ti sundaraṃ. Rakkheyyāsīti mama visesaṃ kassaci nāroceyyāsīti adhippāyo.

446. ‘‘Sā ce evaṃ vadeyya ‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassā’’’ti, idaṃ kimatthamettha vuttaṃ, na adhippetañhetaṃ idha sotassa raho nādhippetoti katvāti ce? Alaṃkammaniyaṭṭhāne duṭṭhullavācāpi labbhati, na pana nālaṃkammaniyaṭṭhāne methunanti dassanatthaṃ vuttanti veditabbanti. Yathā etaṃ, tathā ‘‘sā ce evaṃ vadeyya ‘ayyassa mayā sutaṃ mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassā’’’ti etampi idha labbhati, na dutiye nālaṃkammaniyaṭṭhānattāti eke. Kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. dutiyāniyatasikkhāpadavaṇṇanā) idhāpi dutiyāniyatādhikāre pārājikāpattiñca parihāpetvā duṭṭhullavācāpattiyā vuttattā paṭhamāniyate duṭṭhullavācāpatti na vuttāti ce? ‘‘Sā ce’’ti tassā pāḷiyā potthakā sodhetabbā. Gaṇṭhipade ca ‘‘idha sikkhāpade methunakāyasaṃsaggarahonisajjānamevāgatattā cakkhussarahova pamāṇa’’nti likhitaṃ, dutiyāniyatādhikāre ca ‘‘anandho kāyasaṃsaggaṃ passati, abadhiro duṭṭhullaṃ suṇāti, kāyacittato kāyasaṃsaggo, vācācittato duṭṭhullaṃ, ubhayehi ubhaya’’nti ca likhitaṃ. Aṭṭhakathāyaṃ ‘‘samuṭṭhānādīni paṭhamapārājikasadisānevā’’ti vuttattāpi duṭṭhullavādo na sundaro ‘‘tadahujātā’’ti vuttattāti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaaniyatasikkhāpadavaṇṇanā

453. Dutiye kesuci potthakesu ‘‘na heva kho pana paṭicchannaṃ āsanaṃ hoti āsana’’nti likhitaṃ. ‘‘Āsananti adhikaṃ, uddharitānurūpa’’nti likhitaṃ. Dvepi rahā idha adhippetā kāyasaṃsaggaduṭṭhullavācārahonisajjaggahaṇato. Yadi evaṃ ‘‘mātugāmo nāma viññū paṭibalā’’ti kimatthaṃ vuttanti? Ayameva hi mātugāmo dvinnampi kāyasaṃsaggaduṭṭhullavācānaṃ ekato vatthubhūto, tasmā vuttaṃ. Kāyasaṃsaggassa vatthubhūto dassito, na itarassāti katvā duṭṭhullavācameva sandhāya tassā vatthuṃ dassento evamāha.

Etthāha – yathā paṭhame anadhippetāpi duṭṭhullavācā sambhavavisesadassanatthaṃ vuttā, idhāpi kāyasaṃsaggo, kasmā na tassa vasena cakkhussa raho gahetabboti? Āma na gahetabbo, na ca gahito, gahito eva pana nisajjavasena, na hi aṅgassa nisajjā visesoti. Appaṭicchanne sati kathaṃ cakkhussa rahoti ce? Dūrattā. Paṭhame kasmā itthisatampi anāpattiṃ na karoti, idha kasmā ekāpi karotīti ce? No vuccati siddhattā. Siddhaṃ hoti, yadidaṃ aññataro bhikkhu vesāliyaṃ mahāvane…pe… dvāraṃ vivaritvā nipanno hoti…pe… sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsūti (pārā. 77). Tasmā na methunassa mātugāmo dutiyo hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti, teneva bhikkhunīnaṃ vajjapaṭicchādane pārājikaṃ paññattaṃ. Tathā ‘‘āyasmā udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamagga’’nti (pārā. 283) ettha ‘‘yā pana tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpentī’’ti (pārā. 283) vacanato duṭṭhullassa mātugāmo dutiyo hotīti siddhanti adhippāyo. Ubhayatthāpi ummattakādikammikānaṃ anāpattīti tesaṃ pāṭekkaṃ nidāne āgataṃ, ādikammikānaṃ anāpattīti attho. Anugaṇṭhipade pana ‘‘acelakavagge rahopaṭicchannāsanasikkhāpade ‘viññū puriso dutiyo hotī’ti (pāci. 288) imassa anurūpato ‘itthīnaṃ satampi anāpattiṃ na karotī’ti vutta’’nti ca, ‘‘dutiyāniyate ‘itthīpi purisopī’ti idaṃ bhikkhunīvagge osānasikkhāpadassa, acelakavagge appaṭicchannāsanasikkhāpadassa ca anāpattivāre ‘yo koci viññū puriso dutiyo’ti vuttaṃ. Imesaṃ anurūpato vuttanti veditabba’’nti ca vuttaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

Pakiṇṇakavaṇṇanā

Apicettha idaṃ pakiṇṇakaṃ, seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi ‘‘sā ce evaṃ vadeyya ‘ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… nisajjāya kāretabbo’’tiādinā (pārā. 446) āpattiyā garukāya lahukāya ca ropanakkamalakkhaṇaṃ, kāretabboti iminā anāropanakkamalakkhaṇañca dassitaṃ. Lakkhaṇadīpanato ādimhi, ante vā uddisitabbanti ce? Na, asambhavato. Kathaṃ? Na tāva ādimhi sambhavati, yesamidaṃ lakkhaṇaṃ, tesaṃ sikkhāpadānaṃ adassitattā. Na ante, garukamissakattā, tasmā garukalahukānaṃ majjhe eva uddisitabbanti arahati ubhayāmissakattā. Yā tattha lahukāpatti dassitā , sāpi garukādikā. Tenevāha ‘‘methunadhammasannissitakilesasaṅkhātena rahassādenā’’tiādi, tasmā garukānaṃ eva anantaraṃ uddiṭṭhātipi eke. Evaṃ sante paṭhamamevālaṃ tāvatā lakkhaṇadīpanasiddhito, kiṃ dutiyenāti ce? Na, okāsaniyamapaccayamicchāgāhanivāraṇappayojanato. ‘‘Paṭicchanne āsane alaṃkammaniye’’ti okāsaniyamato hi tabbiparīte okāse idaṃ lakkhaṇaṃ na vikappitanti micchāgāho hoti, tannivāraṇato dutiyampi sātthakamevāti adhippāyo. Kasmā? Okāsabhedato, rahobhedadīpanato, rahonisajjassādabhedadīpanato . Okāsaniyamabhāve ca rahonisajjassādabhedo jāto. Dvinnaṃ rahonisajjasikkhāpadānaṃ nānatājānanañca siyā, tathā kāyasaṃsaggabhedadīpanato. Nālaṃkammaniyepi hi okāse appaṭicchanne, paṭicchannepi vā nisinnāya vātapānakavāṭachiddādīhi nikkhantakesādiggahaṇena kāyasaṃsaggo labbhatīti evamādayopi nayā vitthārato veditabbā. ‘‘Bhikkhupātimokkhe āgatanayattā bhikkhunīpātimokkhe idaṃ kaṇḍaṃ parihīnanti veditabba’’nti vadanti. Atthuppattiyā tattha anupannattāti eke. Taṃ anekatthabhāvadīpanato ayuttaṃ. Sabbabuddhakāle hi bhikkhūnaṃ pañcannaṃ, bhikkhunīnaṃ cattāro ca uddesā santi. Pātimokkhuddesapaññattiyā asādhāraṇattā tattha niddiṭṭhasaṅghādisesapācittiyānanti eke. Tāsaṃ bhikkhunīnaṃ ubbhajāṇumaṇḍalikaaṭṭhavatthukavasena kāyasaṃsaggaviseso pārājikavatthu, ‘‘hatthaggahaṇaṃ vā sādiyeyya, kāyaṃ vā tadatthāya upasaṃhareyyā’’ti (pāci. 674-675) vacanato sādiyanampi, ‘‘santiṭṭheyya vā’’ti (pāci. 675) vacanato ṭhānampi, ‘‘saṅketaṃ vā gaccheyyā’’ti (pāci. 675) vacanato gamanampi, ‘‘channaṃ vā anupaviseyyā’’ti (pāci. 675) vacanato paṭicchannaṭṭhānapavesopi, tathā ‘‘rattandhakāre appadīpe paṭicchanne okāse ekenekā santiṭṭheyya vā sallapeyya vā’’ti (pāci. 838) vacanato duṭṭhullavācāpi pācittiyavatthukanti katvā tāsaṃ aññathā aniyatakaṇḍassa avattabbatāpattitopi na vuttanti tesaṃ adhippāyo.

Pakiṇṇakavaṇṇanā niṭṭhitā.

Aniyatakaṇḍaṃ niṭṭhitaṃ.

4. Nissaggiyakaṇḍo

1. Cīvaravaggo

1. Paṭhamakathinasikkhāpadavaṇṇanā

459.Samitāvināti samitā’nena kilesāti samitāvī, tena samitāvinā. ‘‘Tīṇi cīvarānī’’ti vattabbe ‘‘ticīvara’’nti vuttaṃ. Saṅkhyāpubbo digunekavacananti ettha lakkhaṇaṃ veditabbaṃ. Taṃ pana adhiṭṭhitassapi anadhiṭṭhitassapi nāmaṃ ‘‘ekarattampi ce bhikkhu ticīvarena vippavaseyyā’’tiādīsu ticīvarādhiṭṭhānena adhiṭṭhitassa nāmaṃ. ‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātu’’nti (mahāva. 358) ettha anadhiṭṭhitassa nāmaṃ, idha tadubhayampi sambhavati. ‘‘Bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hotī’’ti ettha adhiṭṭhitameva. ‘‘Aññeneva ticīvarena gāmaṃ pavisantī’’ti ettha anadhiṭṭhitameva. Ekasmiṃyeva hi cīvare ticīvarādhiṭṭhānaṃ ruhati, na itarasmiṃ pattādhiṭṭhānaṃ viya, tasmā itaraṃ atirekaṭṭhāne tiṭṭhati. Tena vuttaṃ ‘‘kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī’’tiādi.

460-1. Paṭhamapaññattiyā panettha ekarattampi atirekacīvaraṃ dhāreyya, nissaggiyaṃ vuttaṃ hoti, tato paraṃ ‘‘anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiya’’’nti evaṃ bhagavā paripuṇṇaṃ sikkhāpadaṃ paññāpesi. Atha pacchimabodhiyaṃ ajātasattukāle kathinaṃ anuññātaṃ, tato paṭṭhāya bhikkhū idaṃ sikkhāpadaṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāha…pe… pācittiya’’nti uddisanti, esa nayo dutiyatatiyakathinesupi. Tathāpi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘dasāhaparamanti ayamettha anupaññattī’’ti ettakaṃyeva vuttaṃ, tasmā ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vacanaṃ na paññatti, na ca anupaññattīti siddhaṃ. Na hi paññattivatthusmiṃ, anupaññattivatthumhi vā kathinādhikāro dissatīti yathāvuttanayova sāroti niṭṭhamettha gantabbaṃ. Athāpi siyā ‘‘kathinassuppattikālato paṭṭhāya bhagavato vacanaṃ anupaññattibhāvena vutta’’nti. Yadi evaṃ dve anupaññattiyo siyuṃ, tato parivāre (pari. 24) ‘‘ekā anupaññattī’’tivacanavirodho. Apica yathāvuttanayadīpanatthaṃ idha taṃ vacanaṃ paṭhamapaññattikāle avatvā pacchā vuttaṃ. Ettha sādhitattā dutiyatatiyesu pacchā vuttapaṭhamapaññattīsu evaṃ vuttaṃ. Aññathā tatthapi taṃ vacanaṃ pacchā vattabbaṃ siyā. Anugaṇṭhipade pana ‘‘pacchā vuttabhāvaṃ sandhāya niṭṭhitacīvarasmintiādīsu anupaññattī’’ti vuttaṃ. Sekkhaputhujjanānaṃ pemaṃ, arahantānaṃ gāravo. Dasamaṃ vā navamaṃ vāti ettha bhummatthe upayogavacanaṃ.

462-3.Niṭṭhitacīvarasminti idaṃ kevalaṃ cīvarapalibodhābhāvamattadīpanatthaṃ vuttaṃ, tasmā ‘‘naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā’’ti vuttaṃ. Yadi dasāhaparamaṃ dhāretabbacīvaradassanatthaṃ vuttaṃ siyā, naṭṭhādikaṃ so dhāreyya. Dhāraṇañcettha ṭhapanaṃ, paribhogo vā. Taṃ dvayaṃ katepi yujjati, akatepi yujjati, tasmā ‘‘kataṃ vā hotī’’tipi na vattabbaṃ. Na hi katameva atikkāmayato nissaggiyanti, tasmā yaṃ cīvaraṃ upādāya ‘‘niṭṭhitacīvarasmi’’nti vuttaṃ. Tampi ubbhatasmiṃ kathine dasāhaparamaṃ kālaṃ dhāretabbanti attho na gahetabbo. Tañhi cīvaraṃ santañce, ubbhatasmiṃ kathine ekadivasampi parihāraṃ na labbhati. Apica ‘‘cīvaraṃ nāma vikappanupagaṃ pacchima’’nti vuttaṃ. Tattha ca kataṃ nāma hoti, tasmāpi na taṃ sandhāya dhāretabbanti vuttanti veditabbaṃ asambhavato.

Anugaṇṭhipade panetaṃ vuttaṃ ‘‘tattha siyā – tassa bhikkhuno cīvaraṃ naṭṭhādīsu aññataraṃ yadi bhaveyya, katamaṃ cīvaraṃ dasāhaparamaṃ dhāreyya. Yasmā dhāretabbacīvaraṃ natthi, tasmā atthuddhāravasena karaṇapalibodhadassanatthaṃ ‘naṭṭhaṃ vā’tiādipadāni vuttāni. Ayaṃ panattho ‘naṭṭhaṃ vā’tiādinā nayena vuttacīvarānaṃ aññatarasmiṃ cīvare asati gahetabbo, sati taṃ dasāhaparamaṃ atikkāmayato nissaggiyaṃ. Esa nayo sabbattha. ‘Kataṃ vā hotī’ti vuttacīvaramevādhippetaṃ. Kasmā pana katacīvaraṃ imasmiṃ atthe adhippetanti na vuttanti ce? Pākaṭattā. Kathaṃ? Naṭṭhavinaṭṭhacīvarādīnaṃ dhāraṇassa abhāvato katacīvarameva idhādhippetanti pākaṭaṃ. Yathā kiṃ? Yathā paṭhamāniyate methunakāyasaṃsaggarahonisajjānamevāgatattā sotassa raho atthuddhāravasena vuttoti pākaṭo, tasmā ‘cakkhussa raho itarasmiṃ atthe adhippeto’ti na vutto. Evaṃsampadamidanti veditabbaṃ. ‘Kataṃ vā hotī’ti idaṃ na vattabbaṃ, kasmā? Akataṃ atikkāmayatopi nissaggiyattā, kiñcāpi nissaggiyaṃ hoti , idha pana ticīvarādhiṭṭhānamadhippetaṃ. Tasmiṃ ticīvarādhiṭṭhāne akataṃ, arajitaṃ, akappiyakatañca ‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’tiādinā nayena adhiṭṭhātuṃ na vaṭṭati, tadatthadīpanatthaṃ ‘kataṃ vā hotī’ti vuttaṃ. Itarathā ‘niṭṭhitacīvarasmiṃ paṭiladdhe’ti vadeyya, evaṃ sante ticīvaraṃ dasāhaṃ atikkāmayato nissaggiyanti kathaṃ paññāyatīti ce? Vacanappamāṇato. ‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu’nti vuttattā idhāpi ‘atirekacīvaraṃ nāma anadhiṭṭhita’nti ettakameva vattabbaṃ siyā. Yasmā ‘kataṃ vā hotī’ti vacanena idhādhippetacīvarena saddhiṃ sesampi dasāhaparamato uttari dhāretuṃ na labbhatīti anujānanto ‘atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappita’nti āha. Tattha siyā – yathā ‘avikappita’nti atthuddhāravasena vuttaṃ, tathā ‘vikappanupagaṃ pacchima’ntipi. Kasmā? Yasmā ticīvarameva dasāhaparamaṃ dhāretabbaṃ ‘niṭṭhitacīvarasmi’ntiādianupaññattivasena. Itarathā ekāhātikkamepi nissaggiyaṃ hoti ‘yo pana, bhikkhu, atirekacīvaraṃ dhāreyya, nissaggiyaṃ pācittiya’nti vacanato. Na ticīvarato aññampi cīvaraṃ dasāhaparamaṃ dhāretabbaṃ, tato paraṃ nissaggiyaṃ ‘antodasāha’nti vuttattā. Yathāha ‘anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’ti, itarathā ‘antodasāhaṃ adhiṭṭhetī’ti vacanamattameva bhaveyya, tasmā aṭṭhakathāyaṃ vuttanayeneva attho gahetabbo. Idaṃ sabbaṃ apare vadantī’’ti. Ettha antokathine uppannacīvaraṃ katameva santañce, dasāhaparamaṃ dhāretabbanti idañcimassa sādhanatthaṃ vuttavacanañca parato idheva vuttavicāraṇāya yathāvuttayuttiyā ca virujjhatīti na gahetabbaṃ.

Idheva vuttavicāraṇā nāma – ‘‘sve kathinuddhāro bhavissatī’’ti ajja uppannacīvaraṃ tadaheva anadhiṭṭhahantassa aruṇuggamane nissaggiyaṃ. Kasmā? ‘‘Niṭṭhitacīvarasmi’’ntiādinā sikkhāpadassa vuttattā. Antokathine atirekadasāhampi parihāraṃ labhati, kathinato uddhaṃ ekadivasampi na labhati. Yathā kiṃ? Yathā atthatakathino saṅgho atthatadivasato paṭṭhāya yāva ubbhārā ekadivasāvasesepi kathinubbhāre ānisaṃsaṃ labhati, punadivase na labhati. Sace satisammosā bhājanīyacīvaraṃ na bhājitaṃ, punadivase anatthatakathinānampi sādhāraṇaṃ hoti. Divasā ce sāvasesā, atthatakathinasseva saṅghassa pāpuṇāti, evameva atthatadivasato paṭṭhāya yāva ubbhārā anadhiṭṭhitaṃ avikappitaṃ vaṭṭati anuññātadivasabbhantarattā. Kathinadivaso gaṇanupago hoti, ubbhatadivasato paṭṭhāya dasāhaparamaṃ kālaṃ uppannacīvaraṃ parihāraṃ labhati, tato paraṃ na labhati. Kasmā? ‘‘Anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu’’nti vacanato. Antokathinepi ekādase aruṇuggamane nissaggiyappasaṅgaṃ ‘‘niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine’’ti ayaṃ anupaññatti vāretvā ṭhitā, na ca te divase adivase akāsīti. Tathā tatiyakathine ca vicāritaṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyyā’ti vadantena bhagavatā yaṃ mayā heṭṭhā paṭhamasikkhāpade ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti anuññātaṃ, tampi kathinamāsato bahi uppannameva, na antoti dīpitaṃ hotī’’ti ca, ‘‘‘kālepi ādissa dinnaṃ etaṃ akālacīvara’nti (pārā. 500) vacanato kathinubbhārato uddhaṃ dasāhaparihāraṃ na labhatīti dīpitaṃ hoti, tehi saddhiṃ puna kathinubbhārato uddhaṃ pañca divasāni labhatīti pasaṅgopi ‘niṭṭhitacīvara…pe… khippameva kāretabba’nti akālacīvarassa uppattikālaṃ niyametvā vuttattā vārito hoti. Tadubhayena kathinabbhantare uppannacīvaraṃ kathinubbhārato uddhaṃ ekadivasampi parihāraṃ na labhatīti siddhaṃ hotī’’ti ca. Tasmā duvidhampetaṃ vicāraṇaṃ sandhāya amhehi ‘‘idheva vuttavicāraṇāya yathāvuttayuttiyā ca virujjhatīti na gahetabba’’nti vuttanti veditabbaṃ.

Etthāha – ‘‘niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine’’ti idaṃ bhummaṃ kiṃ cīvarassa uppatti niyameti, udāhu dhāraṇaṃ, udāhu ubhayanti, kiñcettha, yadi uppattiṃ niyameti, pacchimakattikamāse eva ubbhatasmiṃ kathine uppannacīvaraṃ tato paṭṭhāya dasāhaṃ dhāretabbaṃ aniṭṭhitepi tasmiṃ māseti āpajjati. Atha dhāraṇaṃ niyameti, antokathine uppannacīvaraṃ ubbhatepi dasāhaparamaṃ dhāretabbanti āpajjati. Atha ubhayaṃ niyameti, tatiyakathine viya visesetvā vattabbanti? Vuccate – kāmaṃ ubhayaṃ niyameti, na pana visesane payojanaṃ atthi. Yaṃ antokathine uppannacīvaraṃ sandhāya ‘‘niṭṭhitacīvarasmi’’nti vuttaṃ, na taṃ sandhāya ‘‘dhāretabba’’nti vuttaṃ, sādhitañhetaṃ. ‘‘Kataṃ vā hotī’’tiādivacanato tadatthasiddhi, tena puna visesane payojanaṃ natthi, na hi katameva nissaggiyaṃ karoti, na ca naṭṭhādikaṃ dhāretuṃ sakkāti. Yena vā adhippāyena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, so adhippāyo tatiyakathine pakāsitoti veditabbo. Kasmā tattha pakāsitoti ce? Visesavidhānadassanādhippāyato. Visesavidhānañhi ‘‘no cassa pāripūrī’’tiādi. Tatthāpi ‘‘cīvaraṃ uppajjeyyā’’ti avatvā ‘‘akālacīvaraṃ uppajjeyyā’’ti visesanena ubbhatepi kathine kālacīvaraṃ atthīti dīpeti. Kiñcetaṃ? Pacchimakattikamāse uppannacīvaraṃ, teneva tattha ‘‘anatthate kathine ekādasamāse uppanna’’nti vuttaṃ, tasmā uppattiniyame vuttadosābhāvasiddhi. Yañca tattha ‘‘kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāmā’’ti vuttaṃ, tassa dve atthavikappā. Ādesavasena ‘‘akālacīvara’’nti laddhasaṅkhyampi kāle uppannattā kālaparihāraṃ labhati, pagevānādesanti ayaṃ paṭhamo vikappo uppattiniyame vuttadosābhāvameva upatthambheti. Tathā ādesavasena akālacīvarasaṅkhyaṃ gataṃ cīvarakāle uppannattā cīvarakālato paraṃ dasāhaparihāraṃ na labhati, pagevānādesanti ayaṃ dutiyo dhāraṇaniyame vuttadosābhāvameva upatthambheti. Yadi evaṃ ādesavasena akālacīvarassa akālacīvaratā kimatthikāti ce? Saṅghuddesikassa tassa atthatakathinassapi bhikkhusaṅghassa sādhāraṇabhāvatthikāti veditabbā.

Apica puggalassa kathinadivasāpi divasāva. Evaṃ gaṇanupagattā akālacīvarasaṅkhayāpaṭilābhānubhāvena ‘‘ubbhatasmiṃ kathine’’ti vacanāpekkhassa anissaggiyattā tadanulomattā ‘‘kālacīvarassapī’’ti evaṃ sabbathā catubbidhaṃ ettha vacananti veditabbaṃ. Apica atthi ekaccena kathinuddhārena ubbhate kathine uppannaṃ ekaccassa bhikkhuno kālacīvaraṃ hoti, ekaccassa akālacīvaraṃ, taṃ sīmātikkantassa, no ubbhāragataṃ. Taṃ dvinnaṃ vasena ubbhate uppannaṃ ṭhapetvā itaresaṃ aññatarena ubbhate uppannanti veditabbaṃ. Tañhi yassa ubbhataṃ, tassa akālacīvaraṃ, itarassa kālacīvaraṃ. Tathā atthi ekaccena kathinuddhārena ubbhate kathine uppannaṃ sabbassapi akālacīvarameva hoti. Taṃ yathāṭhapitaṃ veditabbaṃ. Tathā atthi ubbhatasmiṃ kathine uppannaṃ ṭhapetvā vassānassa pacchime māse uppannaṃ. Tathā atthi ubbhatasmiṃ kathine uppannaṃ akālacīvaraṃ, taṃ hemante, gimhe vā uppannanti veditabbaṃ. Evaṃ puggalakālabhedato bahuvidhattā uppannassa ‘‘ubbhatasmiṃ kathine uppanna’’nti na vuttanti veditabbaṃ. Anekaṃsikattā imampi atthavikappaṃ dassetuṃ ‘‘ubbhatasmiṃ kathineti bhikkhuno kathinaṃ ubbhataṃ hotī’’ti. Ettāvatā siddhepi ‘‘aṭṭhannaṃ mātikānaṃ aññatarāyā’’tiādi vuttaṃ. ‘‘Dhārayāmī’’ti bhikkhunīvibhaṅge āgatoti vattabbo. ‘‘Eva’’nti vacanena vacanabhedo tattha natthīti vuttaṃ hoti.

‘‘Vikappanupagaṃ pacchima’’nti idaṃ sabbasaṅgāhikattā vuttaṃ. ‘‘Adhiṭṭhānupagaṃ pacchima’’nti asabbasaṅgāhikaṃ. Na hi yattakaṃ saṅghāṭi adhiṭṭhānupagaṃ pacchimaṃ, tattakaṃ antaravāsakādi adhiṭṭhānupagaṃ pacchimaṃ hoti adhiṭṭhānassa bahuvidhattā. Na evaṃ vikappanāya bhedo tassā ekavidhattāti veditabbaṃ. ‘‘Ekādase aruṇuggamane nissaggiya’’nti antimaṃ ṭhapetvā tato purimatarasminti attho veditabbo. Antimaṃ nāma aparakattikāya paṭhamāruṇuggamanaṃ. Tañhi kālattā nissaggiyaṃ na karoti, tenevāha accekacīvarasikkhāpadaṭṭhakathāyaṃ ‘‘chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyevā’’ti (pārā. aṭṭha. 2.646-9). Imaṃyeva nayaṃ sandhāya ‘‘accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā, tato paraṃ ekadivasampi parihāro natthī’’ti tatthevāha. Imasmiṃ naye siddhe anaccekacīvaraṃ dvādasāhe na labhatīti siddhameva hoti. Tato ‘‘anaccekacīvare anaccekacīvarasaññī, anāpattī’’ti (pārā. 650) ettha accekacīvarasadise aññasmiṃ anadhiṭṭhiteti siddhaṃ hoti. Tattha pana ‘‘pañca māsā’’ti ukkaṭṭhaparicchedavacanaṃ. Vassikasāṭikañca avassikasāṭikabhāvaṃ patvā ekādasamāse parihāraṃ labhatīti veditabbaṃ.

Dasāhātikkantaṃ nissaggiyanti ettha āpattivuṭṭhāne ‘‘dasāhappaṭicchannaṃ pakkhaatirekapakkhamāsaatirekamāsapaṭicchanna’’ntiādivacanabhedo viya, na idha vacanabhedo, tasmā saṃvaccharātikkantampi dasāhātikkantameva nāma, tathā dutiyakathinepi saṃvaccharavippavutthampi rattivippavutthameva. Tatiye saṃvaccharātikkantampi māsātikkantameva nāmāti veditabbaṃ. ‘‘Anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiya’’nti idamekassa tikapācittiyassa ādipadadīpanaṃ. Esa nayo avikappitetiādīsupi, tasmā ettha aṭṭhasu tikacchedesu ekaṃ vitthāretvā itaresaṃ ekekamādipadaṃ vitthārehvā dve dve bhagavatāva saṅkhittattāti bahūsupi tikacchedesu sambhavantesu eko eva vuccati, ‘‘ayaṃ vinayassa dhammatā’’ti vadanti. Dukkaṭavāresu pana ekaṃ dukkaṭaṃ vitthāretvā sesāni satta tatheva saṅkhittāni. Tathā antimantimo ekeko anāpattikoṭṭhāsoti veditabbaṃ.

Anāpatti antodasāhanti ayaṃ saṅkhepattho – taṃ dasāhaparamaṃ dhāretabbaṃ. Taṃ atirekacīvaraṃ yathāsakaṃ adhiṭṭhānaṃ antodasāhaṃ adhiṭṭheti vā vikappeti vā vissajjeti vā attano dhammatāya nassati vā vinassati vā ḍayhati vā añño vā taṃ acchinditvā gaṇhāti vissāsanto vā gaṇhāti pācittiyato anāpatti. Dukkaṭato pana siyā āpatti siyā anāpatti saññābhedena. Antimānaṃ panettha dvinnaṃ padānaṃ vasena anacchinne acchinnasaññī nissaggiyaṃ pācittiyaṃ. Avissāsaggāhe vissāsaggāhasaññī nissaggiyaṃ pācittiyantiādikā dve tikapācittiyā, dve ca dukkaṭā saṅkhittāti veditabbā. Ettha hi yadi antodasāhaṃ adhiṭṭheti, dasāhaparamaṃ aruṇaṃ atikkamitvā tassa divasabhāge adhiṭṭhahatīti veditabbaṃ. Ayaṃ tāva pāḷivinicchayo.

Aṭṭhakathāyaṃ pana ito garukatarānītiādimhi ayaṃ codanāpubbaṅgamo vinicchayo – gaṇṭhipade panassa ito nissaṭṭhacīvaradānato garukampi ñattidutiyakammaṃ yathā apalokanena karonti, evamidaṃ ñattiyā kattabbampi pakativacanena vaṭṭatīti. Yadi evaṃ parivāre kammavaggassa aṭṭhakathāyaṃ ‘‘ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabba’’nti (pari. aṭṭha. 482) yaṃ vuttaṃ, tena virujjheyya. Tenetaṃ vuccati ‘‘tesaṃ etaṃ anuloma’’nti, tasmā anulomanayeneva taṃ vuttaṃ. Niyamaṃ pana yathā dvinnaṃ pārisuddhiuposatho vinā ñattiyā hoti, evaṃ dvinnaṃ nissaṭṭhacīvaradānampīti vadāma, tasmā ‘‘āyasmato demā’’ti vattuṃ vaṭṭati. Kathaṃ panetaṃ ñātabbanti? Tadanulomattāti. Ekadevedaṃ ñattikammaṃ apalokanenāpi kātuṃ vaṭṭatīti sādhananti veditabbanti ācariyo. Anugaṇṭhipade panettha codanaṃ katvā ‘‘etaṃ sādhitaṃ. Ñattikammaṃ ekaṃ ñattiṃ ṭhapetvāva kātabba’’nti pāḷiyā āgataṃ sandhāya vuttaṃ, idaṃ pana pāḷiyaṃ nāgataṃ, lesato āharitvā vuttanti katvā etaṃ apalokanenāpi vaṭṭatīti.

468.Esanayoti aññesaṃ cīvaresu upacikādīhi khāyitesu mamapi khāyitānītiādi. ‘‘Aññena kataṃ…pe… sādhaka’’nti vacanato samānajātikaṃ, ekatthajātikañca tatiyakathinaṃ paṭhamasamānamevāti siddhaṃ hoti.

469.Ticīvaraṃ adhiṭṭhātunti ettha ticīvaraṃ ticīvarādhiṭṭhānena adhiṭṭhātabbayuttakaṃ, yaṃ vā ticīvarādhiṭṭhānena adhiṭṭhātuṃ avikappetuṃ anujānāmi, tassa adhiṭṭhānakālaparicchedābhāvato sabbakālaṃ icchantassa adhiṭṭhātuṃyeva anujānāmi, taṃ kālaparicchedaṃ katvā vikappetuṃ nānujānāmi. Sati pana paccaye yadā tadā vā paccuddharitvā vikappetuṃ vaṭṭatīti ‘‘anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’’ti vacanato siddhaṃ hotīti vuttametaṃ. Vassikasāṭikaṃ tato paraṃ vikappetuṃyeva nādhiṭṭhātuṃ. Vatthañhi katapariyositaṃ antocatumāse vassānadivasaṃ ādiṃ katvā antodasāhe adhiṭṭhātuṃ anujānāmi, catumāsato uddhaṃ attano santakaṃ katvā ṭhapitukāmena vikappetuṃ anujānāmīti attho. Sugatacīvarato ūnakanti tiṇṇampi cīvarānaṃ ukkaṭṭhaparicchedo. ‘‘Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatī’’ti vāde pana sati tathārūpapaccaye vaṭṭati. Yathā sati paccaye vikappetuṃ vaṭṭatīti sādhitametaṃ, pageva aññena adhiṭṭhānena adhiṭṭhātuṃ. ‘‘Antodasāhaṃ adhiṭṭheti, vikappetī’’ti aniyamato vuttanti saṅghāṭi, uttarāsaṅgo, antaravāsakanti adhiṭṭhitānadhiṭṭhitānaṃ samānameva nāmaṃ. ‘‘Ayaṃ saṅghāṭī’’tiādīsu (mahāva. 126) hi anadhiṭṭhitā vuttā. ‘‘Ticīvarena vippavaseyyā’’ti ettha adhiṭṭhitā vuttā. Sāmantavihāre vāti gocaragāmato vihāreti dhammasiritthero. Dūratarepi labbhatevāti ācariyo. Anugaṇṭhipadepi ‘‘sāmantavihāre vāti desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabba’’nti vuttaṃ. Sāmantavihāro nāma yattha tadaheva gantvā nivattituṃ sakkā. Rattivippavāsaṃ rakkhantena tato dūre ṭhitaṃ adhiṭṭhātuṃ na vaṭṭati, evaṃ kira mahāaṭṭhakathāyaṃ vuttanti. Keci ‘‘cīvaravaṃse ṭhapitaṃ añño parivattitvā nāgadante ṭhapeti, taṃ ajānitvā adhiṭṭhahantassapi ruhati cīvarassa sallakkhitattā’’ti vadanti. Adhiṭṭhahitvāti parikkhāracoḷādivasena. Mahantataramevātiādi sabbādhiṭṭhānasādhāraṇalakkhaṇaṃ . Tattha puna adhiṭṭhātabbamevāti adhiṭṭhitacīvarassa ekadesabhūtattā. Anadhiṭṭhitañce, adhiṭṭhitassa appabhāvena ekadesabhūtaṃ adhiṭṭhitasaṅkhyameva gacchati. Tathā adhiṭṭhitañce, anadhiṭṭhitassa ekadesabhūtaṃ anadhiṭṭhitasaṅkhyaṃ gacchatīti hi lakkhaṇaṃ, na kevalañcettha dutiyapaṭṭameva, tatiyapaṭṭādikampi. Yathāha ‘‘anujānāmi…pe… utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ…pe… paṃsukūle yāvadattha’’nti (mahāva. 348).

Avasesā bhikkhūti vakkhamānakāle nisinnā bhikkhū. Tasmā vaṭṭatīti yathā ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’nti vuttaṃ, evaṃ parikkhāracoḷampi vuttaṃ, na tassa ukkaṭṭhaparicchedo vutto, na ca saṅkhyāparicchedo, tasmā tīṇipi cīvarāni paccuddharitvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhahitvā paribhuñjituṃ vaṭṭatīti attho. ‘‘Nidhānamukhameta’’nti kathaṃ paññāyatīti ce? ‘‘Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipī’’ti etasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, parikkhāracoḷa’’nti (mahāva. 358) anuññātattā. Bhikkhūnañca ekameva parissāvanaṃ, thavikā vā vaṭṭati, na dve vā tīṇi vāti paṭikkhepābhāvato vikappanupagapacchimappamāṇāni, atirekappamāṇāni vā parissāvanādīni parikkhārāni kappantīti siddhaṃ. Yadi evaṃ ‘‘yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyya’’nti (mahāva. 346) vacanavirodhoti ce? Na, anusandhiyā ajānanato, virodhato ca. Kiṃ vuttaṃ hoti? Cīvarakkhandhake (mahāva. 326 ādayo) paṭhamaṃ gahapaticīvaraṃ anuññātaṃ, tato pāvārakosiyakojavakambalādi. Tato ‘‘tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppannāni honti. Atha kho bhikkhūnaṃ etadahosi ‘kiṃ nu kho bhagavatā cīvaraṃ anuññātaṃ, kiṃ ananuññāta’’’nti etasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, cha cīvarāni khoma’’ntiādinā (mahāva. 339) kappiyacīvarajāti anuññātā, na pana saṅkhyāpamāṇaṃ. Tato ‘‘addasa bhagavā…pe… sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante, disvāna bhagavato etadahosi…pe… yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetuṃ, yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyya’’nti (mahāva. 346) cīvaraṃ anuññātaṃ, tañca kho ekameva. Chabbaggiyā pana micchā gahetvā bahūni parihariṃsu. Tāni nesaṃ atirekaṭṭhāne ṭhitāni honti. Tato ‘‘anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu’’nti (mahāva. 347) anuññātaṃ, tenetaṃ paññāyati. Atirekāni bahūni cīvarāni te parihariṃsu, ‘‘tāni dasāhaparamameva dhāretuṃ anujānāmi, na tameveka’’nti vadantena yā pubbe ticīvarādhiṭṭhānasaṅkhātā cīvare sīmābaddhā, mariyādā ca ṭhapitā, tāya satipi ticīvarabāhullapariharaṇakkamo dassito divasaparicchedavasena. Tato paraṃ ‘‘anujānāmi, bhikkhave, atirekacīvaraṃ vikappetu’’nti (mahāva. 347) anujānantena vināpi divasaparicchedena atirekacīvarapariharaṇakkamo dassitoti dvepi tāni nidhānamukhānīti siddhaṃ. Tathā parikkhāracoḷādhiṭṭhānampi siyā, aññathā itaracīvarādhiṭṭhānānujānanavirodho siyā sīmāmariyādaṭṭhapanavirodhato. Ticīvarādhiṭṭhānapaññattiyeva ticīvaramariyādā hoti. Tena vuttaṃ ‘‘pāṭekkaṃ nidhānamukhameta’’nti. ‘‘Paṭhamaṃ ticīvaraṃ ticīvarādhiṭṭhānena adhiṭṭhātabbaṃ, puna pariharituṃ asakkontena paccuddharitvā parikkhāracoḷaṃ adhiṭṭhātabbaṃ, na tveva āditova idaṃ vutta’’nti vuttaṃ. ‘‘Yathā ticīvaraṃ pariharituṃ asakkontassa gilānassa vippavāsasammuti anuññātā, agilānassapi sāsaṅkasikkhāpade (pārā. 652) tassa antaraghare nikkhepo ca, tatopi sati paccaye chārattavippavāso, tatopi asakkontassa paccuddhāro, paccuddhaṭampi antodasāhe adhiṭṭhātuṃ, asakkontassa vikappanā ca anuññātā. Tatheva dvinnampi sammukhāparammukhāvikappanānaṃ parasantakattā vikappanapaccaye asati ‘parikkhāracoḷa’nti adhiṭṭhahitvā paribhuñjituṃ bhagavatā anuññātaṃ siyā, yato tadadhippāyaññū evaṃ vadantī’’ti mahāpaccariyampi vuttaṃ. Pubbetiādi ‘‘pāṭekkaṃ nidhānamukha’’nti vuttassa payogadassanatthaṃ vuttaṃ. Abaddhasīmāyaṃ dupparihāranti vikappanādiatthāya upacāraṃ atikkamitvāpi gamanasambhavato.

Vassikasāṭikā anatirittappamāṇāti tassā ukkaṭṭhaparicchedassa vuttattā vuttaṃ. Paccattharaṇampi adhiṭṭhātabbamevāti ‘‘idaṃ, bhante, amhākaṃ senāsanassa upari attharitabba’’ntiādinā dinnaṃ nādhiṭṭhātabbaṃ, ‘‘idaṃ tumhāka’’nti dinnaṃ sayaṃ adhippetaṃva adhiṭṭhātabbanti adhippāyo. ‘‘Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti, na puna paccuddharīyati kālaparicchedābhāvato’’ti likhitaṃ. ‘‘Ekavacanenapi vaṭṭatīti apare’’ti vuttaṃ. Bhesajjanavakammamātāpituādīnaṃatthāyāti ettha ‘‘iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmī’’ti ṭhapentena adhiṭṭhātabbaṃ. ‘‘‘Idaṃ bhesajjassa, imaṃ mātuyā’ti vibhajantena adhiṭṭhānakiccaṃ natthīti apare’’ti vuttaṃ. ‘‘Sakabhāvaṃ mocetvā ṭhapanaṃ sandhāyāhā’’ti likhitaṃ.

‘‘Puna adhiṭṭhātabbanti ayaṃ saṅgītito paṭṭhāya āgataaṭṭhakathāvādo. Tato paraṃ ācariyānaṃ tattha tattha yuttivicāraṇā’’ti vuttaṃ. Pamāṇacīvarassāti pacchimappamāṇassa. Dve cīvarānīti saha uttarāsaṅgena. Esa nayoti pamāṇayuttesu yattha katthacītiādinayova. ‘‘Taṃ atikkāmayato chedanaka’’nti (pāci. 533) vacanato uttari paṭisiddhaṃ, tato heṭṭhā appaṭisiddhattā vaṭṭati. Tattha siyā – ticīvarassa pacchimappamāṇaṃ visuṃ sutte natthīti, na vattabbaṃ, sikkhākaraṇīyehi siddhattā. Kiṃ vuttaṃ hoti? ‘‘‘Parimaṇḍalaṃ nivāsessāmi, pārupissāmi, suppaṭicchanno antaraghare gamissāmī’ti (pāci. 576-579) vacanato yattakena pamāṇena parimaṇḍalatā, suppaṭicchannatā ca aṭṭhakathāyaṃ vuttakkamena sampajjatī’’ti vattabbaṃ. Tesaṃ vasena pacchimappamāṇanti siddhaṃ, tañca kho muṭṭhipañcakādi yathāvuttameva vuccate. Tenevāha lesaṃ ṭhapetvā ‘‘visuṃ sutte natthī’’ti.

Apicettha adhippetaṃ, tathāpi na sametiyevāti attho, tasmā ‘‘yadī’’tiādisambandho addhā vutto. Yasmā paricchinno sameti ca. Itaresu pana ekaccasmiṃ ācariyavāde neva paricchedo atthi. Ekaccasmiṃ na pubbāparaṃ sametīti sambandho. Adhiṭṭhānaṃ adhiṭṭhānameva, paribhogakāle pana arajitaṃ na vaṭṭati. Idaṃ sabbaṃ ticīvare eva. Imassa pana sikkhāpadassa ayaṃ saṅkhepavinicchayo – anatthate kathine hemantānaṃ paṭhamadivasato paṭṭhāya atthate kathine gimhānaṃ paṭhamadivasato paṭṭhāya uppannacīvaraṃ sandhāya ‘‘niṭṭhitacīvarasmi’’ntiādi vuttanti.

Etthāha – ‘‘rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevā’’ti vacanato arajitepi adhiṭṭhānaṃ ruhati, tena sūcikammaṃ katvā rajitvā kappabinduṃ datvā adhiṭṭhātabbanti niyamo na kātabboti? Vuccate, kātabbova patto viya adhiṭṭhito. Yathā puna setabhāvaṃ, tambabhāvaṃ vā patto adhiṭṭhānaṃ na vijahati, na ca pana tādiso adhiṭṭhānaṃ upagacchati, evametaṃ daṭṭhabbanti. ‘‘Yato paṭṭhāya paribhogādayo vaṭṭanti, tato paṭṭhāya antodasāhe adhiṭṭhātabba’’nti vadanti.

Avisesenavuttavacananti adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappetīti evaṃ savisesaṃ katvā avacanaṃ ‘‘na vikappetu’’nti (mahāva. 358) iminā viruddhaṃ viya dissati. Idāni idaṃ adhiṭṭhānavikappananayapaṭibaddhaṃ khandhakaṃ, parivārañca missetvā pakiṇṇakaṃ vuccati – khandhake tāva ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’ntiādi vuttaṃ. Parivāre ‘‘na nava cīvarāni adhiṭṭhātabbāni, na nava cīvarāni vikappetabbānī’’ti (pari. 329), ‘‘dasake dasa, ekādasake ekādasa cīvarāni adhiṭṭhātabbāni, na vikappetabbānī’’ti (pari. 331) ca anekakkhattuṃ vacanena suṭṭhu daḷhaṃ katvā ‘‘sabbāni cīvarāni adhiṭṭhātabbāni, na vikappetabbānī’’ti vuttaṃ, tasmā ubhopi te viruddhā viya dissanti, khandhake eva ca ‘‘vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’’nti (mahāva. 358) vuttaṃ. Tadaṭṭhakathāyaṃ ‘‘vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā’’ti vuttaṃ. Idañca viruddhaṃ viya dissati aññamaññaṃ hemante paccuddhārasambhavato, vassāne vikappanāsambhavato ca. Tathā idha ‘‘anāpatti antodasāhaṃ adhiṭṭheti vikappetī’’ti vacanappamāṇato sabbattha vikappanāya appaṭisiddhabhāvo veditabboti (pārā. aṭṭha. 2.469) aṭṭhakathāvacanaṃ parivāravacanena viruddhaṃ viya dissati, na hi viruddhaṃ tathāgatā bhāsanti, tasmā aṭṭhakathānayovettha paṭisaraṇaṃ, yena sabbampi taṃ ekarasaṃ hoti. Parivāraṭṭhakathāyañca vuttaṃ ‘‘na vikappetabbānīti adhiṭṭhitakālato paṭṭhāya na vikappetabbānī’’ti (pari. aṭṭha. 329). Ticīvarāni adhiṭṭhitakālato paṭṭhāya, vassikasāṭikādīni ca attano attano adhiṭṭhānakhette na akāmā vikappetabbānīti attho, avasesapāḷi, attho ca idha aṭṭhakathāyaṃ vutto, tasmā sabbampetaṃ ekarasanti.

Etthāha – yadi evaṃ ‘‘nava cīvarāni nādhiṭṭhātabbānī’’ti ca vattabbaṃ. Vikappitakālato paṭṭhāya hi nādhiṭṭhātabbānīti? Ettha vuccate – ‘‘ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ…pe… parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti ettha sabbattha adhiṭṭhāne paṭisedhādassanato, vikappanāya adassanato ca ‘‘tato para’’nti dvīsveva paricchedadassanato ca ‘‘nava cīvarāni adhiṭṭhātabbāni, na vikappetabbāni ceva vuttanti veditabbaṃ. Aparo nayo – anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ akāmā. Kasmā? Kāle uppannaṃ anadhiṭṭhahantassa kālātikkame āpattisambhavato, akāle uppannaṃ anadhiṭṭhahantassa dasāhātikkame āpattisambhavato ca. Tattha yaṃ kāle uppannaṃ appahontepi dasāhe kālātikkame āpattikaraṃ, taṃ nissajjanakāle ‘‘idaṃ me, bhante, atirekacīvaraṃ dhāritaṃ nissaggiyaṃ, imāhaṃ saṅghassā’’tiādinā nissajjitabbaṃ, itaraṃ yathāpāḷimeva. Tattha paṭhamanayo ‘‘yo pana, bhikkhu, atirekacīvaraṃ dhāreyya nissaggiya’’nti imāya paṭhamapaññattiyā vasena vutto, dutiyo anupaññattiyā vasena vutto.

Yathā ca nissajjitabbavatthumhi asati yathāpāḷiṃ avatvā kevalaṃ āpatti eva desetabbā, yathā ca vassikasāṭikanissajjane kevalaṃ pariyiṭṭhamatte yathāpāḷiṃ avatvā yathāsambhavaṃ nissajjitabbaṃ, tathā idampīti veditabbaṃ. Yathā saṃvaccharātikkantaṃ atirekacīvaraṃ ‘‘dasāhātikkanta’’micceva vuccati. Saṃvaccharavippavutthaticīvaraṃ, māsātikkantañca ‘‘rattivippavuttha’’nti ca ‘‘chārattavippavuttha’’nti ca vuccati, tathā idampi ‘‘dasāhātikkanta’’micceva vuccatīti eke, tasmā siddhamidaṃ ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ akāmā’’ti, tathā akāmā na vikappetunti attho. Icchāya hi sati ‘‘paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti, dasāhātikkame ca anāpattī’’ti vacanato vikappetuṃ anujānāmīti vuttaṃ hoti. Tathā vassikasāṭikā akāmā adhiṭṭhātuṃ dasāhātikkame āpattisambhavato. Kittakaṃ kālanti ce? Vassānaṃ cātumāsaṃ, icchāya pana sati uddhaṃyeva vikappetabbaṃ. ‘‘Sabbattha vikappanāya appaṭisiddhabhāvo veditabbo’’ti hi vuttaṃ. ‘‘Atthāpatti hemante āpajjati, no gimhe, no vasse’’ti (pari. 323) ca vuttaṃ, tena vuttaṃ aṭṭhakathāyaṃ ‘‘tato paraṃ paccuddharitvā vikappetabbā’’ti.

Tatrāyaṃ vicāraṇā – kadā paccuddharitabbā, kadā vikappetabbā, kiñcettha yasmā ‘‘tato para’’nti vuttaṃ. Hemantañca pattamatte sā adhiṭṭhānaṃ vijahati, tasmā ‘‘paccuddharitvā’’ti na vattabbaṃ adhiṭṭhānassa natthitāya, atha ‘‘antocātumāse vikappetabbā’’ti na vattabbaṃ. ‘‘Tato paraṃ vikappetu’’nti hi vuttanti? Ettha ekacce vadanti ‘‘vattabbameta’’nti. Yathā parivutthaparivāso, ciṇṇamānatto ca santo niṭṭhitesupi parivāsamānattadivasesu, tathā niṭṭhitesupi adhiṭṭhānadivasesu sādhiṭṭhānametanti eke. Aṭṭhakathācariyānaṃ idaṃ sanniṭṭhānaṃ ‘‘kattikapuṇṇamadivase paccuddharitvā pāṭipadadivase vikappetabbā’’ti. Vuttañhetaṃ parivāraṭṭhakathāyaṃ ‘‘kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana ‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’ti vuttaṃ, tampi suvuttaṃ. ‘Cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’nti hi vutta’’nti (pari. aṭṭha. 323). Tattha kurundinayo pacchā vuttattā sārato daṭṭhabbo , na purimo. Nivāsento hi gimhepi orenaddhamāsaṃ āpajjati eva. Idha ca ‘‘atthāpatti hemante āpajjati, no gimheti vutta’’nti kurundivacanassāyamattho dissati.

‘‘Kattikapuṇṇamadivase apaccuddharitvā tasmiṃyeva divase avikappento pacchimapāṭipadadivase apaccuddhārapaccayā dukkaṭaṃ āpajjati, na, avikappanapaccayā dasāhaparihārasambhavato’’ti kāraṇameke vadanti. Evaṃ sati hemante pattamatte adhiṭṭhānaṃ vijahatīti āpajjati, tañca ayuttaṃ. Adhiṭṭhānañhi ‘‘aññassa dānena…pe… chiddabhāvenāti imehi navahi kāraṇehi vijahatī’’ti (pārā. aṭṭha. 2.469) vuttaṃ, na ‘‘adhiṭṭhānakhettātikkamena vā’’ti. Asādhāraṇattā na vuttanti ce? Na, ‘‘chiddabhāvenā’’ti na vattabbappasaṅgato, chiddabhāvena pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanassa vuttattā. Tasmā hemantassa paṭhamadivase apaccuddhārapaccayā dukkaṭaṃ āpajjati, na paccuddharitvā avikappanapaccayā. ‘‘Vikappetu’’nti vacanato tato adhiṭṭhānaṃ na vijahatīti paññāyati. Na hi kattikapuṇṇamāsiyā pacchime pāṭipadadivase avikappetvā hemante āpajjatīti vuttanti adhippāyo, yasmā taṃ apaccuddhārapaccayā dukkaṭaṃ hemantassa paṭhamaaruṇakkhaṇe eva āpajjati, tasmā ‘‘kattikapuṇṇamadivase apaccuddharitvā’’ti vuttaṃ. Paccuddhaṭaṃ pana hemante dasāhaparihāraṃ labhati. ‘‘Dasāhe appahonte cīvarakālaṃ nātikkāmetabbā’’ti (pārā. aṭṭha. 2.630) hi vuttaṃ, tañca kho samaye uppannaṃ ce, nāsamaye. Tathā ca sādhitaṃ apaccuddhaṭaṃ na nissaggiyaṃ hoti, no ca taṃ paridahitaṃ, tasmā kattikapuṇṇamadivase eva paccuddharaṇañca vikappanañca kattabbanti siddhaṃ, ettha ca yathā atirekacīvaraṃ dasame divase vikappentena dasāhaparamaṃ dhāritaṃ hoti, antodasāhe ca vikappitaṃ hoti, tathā kattikapuṇṇamāya vikappentena vassānaṃ cātumāsaṃ adhiṭṭhitañca hoti, tato paraṃ anāpattikhette eva vikappanā ca hotīti veditabbaṃ. Ettāvatā atthi vikappanākhette adhiṭṭhānaṃ, adhiṭṭhānakhette ca vikappanāti dīpitaṃ hoti. Aññathā ‘‘atthāpatti adhiṭṭhānena āpajjati, anadhiṭṭhānena āpajjati. Atthāpatti vikappanāya āpajjati, avikappanāya āpajjatī’’ti dukesu dve dukāni vattabbāni siyuṃ. Tattha paṭhamaduke paṭhamapadaṃ sambhavati. Vikappanakhette hi vassikasāṭikādīnaṃ adhiṭṭhānena vinayātisāradukkaṭaṃ āpajjati. Eteneva dutiyadukkaṭassa dutiyapadaṃ vuttaṃ hoti. Anadhiṭṭhānena āpajjatīti natthi. Antodasāhe anāpajjanato, vikappanādisambhavato ca vikappanāya āpajjatīti natthi sabbattha vikappanāya appaṭisiddhattā, tasmā tāni dukāni ‘‘na labbhantī’’ti na vuttāni. Etthāha – yā sā ‘‘atthāpatti hemante āpajjatī’’ti (pari. 323) vacanappamāṇato dukkaṭāpatti sādhitā, sā sañcicca apaccuddharantassa yujjati, asatiyā ce, kañci, anāpatti. Kattikapuṇṇamāya paccuddhaṭaṃ sañcicca avikappayato dukkaṭena saha punadivase nissaggiyaṃ, asatiyā avikappayato nissaggiyameva idha paṭhamapaññattiyā. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahati, tasmā sā tato paraṃ vikappetabbā’’ti, tenetaṃ virujjhati, na kevalaṃ idameva, ‘‘tato paraṃ paccuddharitvā vikappetabbā’’ti aṭṭhakathāvacanañca virujjhati. Tato paraṃ nāma hi hemantaṃ, tattha ce paccuddhāro, ‘‘vassikasāṭikā vassānamāsātikkamenāpī’’tiādi na yuttaṃ adhiṭṭhānābhāvena paccuddhārābhāvato. Avirodho ca icchitabbo, tasmā ‘‘paccuddharaṇaṃ vattamatta’’ntivādo etthāpi sambhavatīti ce? Na, kurundi vacanavirodhato. Tattha hi kattikapuṇṇamāya paccuddhāro vutto, tasmā vassānadivasattā sādhiṭṭhānāvasā paccuddharīyatīti na paccuddhāro vattamattaṃ, tasmā ‘‘tato para’’nti yāva puṇṇamā adhippetā siyā. Yathā cāyaṃ vikappo, tathā ‘‘vassānamāsātikkamenāpi ābādhavūpasamenāpī’’ti idampi avassaṃ paccuddharitabbatāya vuttaṃ siyā. Evañca sati idha samantapāsādikāya tadavacanena sameti. Aññathā idhapi taṃ vattabbaṃ siyāti yathāvuttova vidhi ettha sambhavati, kiñcāpi sambhavati, duviññāpayassa pana lokassa suviññāpanatthaṃ vuttā. Yasmā pana sā vassānātikkamena adhiṭṭhānaṃ vijahati, hemantapaṭhamāruṇe ca apaccuddhārapaccayā dukkaṭā sādhitā, tasmā kattikapuṇṇamāyameva paccuddharitvā vikappetabbā, avikappitāya ‘‘nissaggiyāpajjanamevā’’ti vattabbaṃ. Ettāvatāpi santosaṃ akatvā vinicchayo pariyesitabbo. Hoti cettha –

‘‘Evaṃ abhāvaṃ vinayassa pāḷi,

Bhinnaṃ abhinnañca tadatthayuttiṃ;

Viññātukāmena tadatthaviññū,

Pariyesitabbā vinaye viññāyā’’ti.

‘‘Tuyhaṃ gaṇhāhī’’ti vutte vināpi ‘‘mayhaṃ gaṇhāmī’’ti vacanena sudinnaṃ hoti. Itaro ce adhivāseti, tenāpi suggahitaṃ hoti, no ce adhivāseti, dentena sudinnaṃ. Taṃ pana vatthu na kassaci hoti. Tathā ‘‘mayhaṃ gaṇhāmī’’ti vadati, sāmiko ce adhivāseti, vināpi ‘‘gaṇhāhī’’ti vacanena suggahitaṃ. No ce adhivāseti, sāmikasseva taṃ, na hi tassetaṃ vinayakammanti ettha vinayakammassatthāya ce gaṇhāti, na vaṭṭati. Na kevalaṃ attano atthāya gahitaṃ , puna tassapi deti, vaṭṭatīti ca. Tathā anapekkho hutvā parassa vissajjetvā puna tena dinnaṃ vā tassa vissāsanto vā paribhuñjati, vaṭṭati. Tatthāpi vinayakammavasena na vaṭṭatīti eke. Te eva ‘‘mahantaṃ vā khuddakaṃ karotī’’ti ettha ‘‘ticīvare dīghato vidatthi anatikkamitvā chinditvā karoti, evaṃ sesesupī’’ti vadanti. Evarūpesu ṭhānesu porāṇācariyānaṃ kathāmaggaṃ suṭṭhu ācariyakulasevanāya sañjānitvā tena saṃsanditvā sato sampajāno hutvā sotūnañca cittaṃ avimohetvā kathetabbaṃ. Esā amhākaṃ āyācanā.

Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

471. Santaruttarena janapadacārikaṃ pakkamanti. Kasmā? Kiñcāpi ‘‘na, bhikkhave, santaruttarena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 362) paṭhamaṃ vuttaṃ. Pacchā pana ‘‘pañcime, bhikkhave, paccayā saṅghāṭiyā nikkhepāya, uttarāsaṅgassa, antaravāsakassa nikkhepāya gilāno vā hoti, vassikasaṅketaṃ vā, nadīpāraṃ gantuṃ vā, aggaḷaguttivihāro vā, atthatakathinaṃ vā hotī’’ti vuttattā, aṭṭhakathāyampissa ‘‘pañcasu petesu aggaḷagutti eva pamāṇaṃ. Gutte eva hi vihāre nikkhipitvā bahi gantuṃ vaṭṭati, nāgutte’’ti vuttattā apaññattepi kathine ‘‘te bhikkhū aggaḷaguttivihāre ṭhapethā’’ti vatvā sabhāgānaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena gāmappavese laddhakappiyā janapadacārikaṃ pakkāmiṃsūti veditabbaṃ.

473.Avippavāsasammutinti avippavāsatthaṃ, vippavāsapaccayā yā āpatti, tadabhāvatthaṃ vā sammutiṃ dātunti attho. Tato paṭṭhāya vaṭṭati. Kittakaṃ kālaṃ vaṭṭatīti? Māsaṃ vā atirekaṃ vā yāva gamane saussāho, tāva vaṭṭati. Tena vuttaṃ ‘‘dhuranikkhepaṃ karontena paccuddharitabba’’nti. Puna sammutidānakiccaṃ natthīti sace dvādasannaṃ vassānaṃ accayena añño rogo hoti, vaṭṭati, upasampadakammaṃ viya yāvajīvaṃ ekāsammuti vaṭṭatīti ca.

‘‘Kataṃ vā hotī’’tiādi imasmiṃ sikkhāpade na vattabbaṃ, kasmā? Karaṇapalibodhe upacchinnepi anadhiṭṭhitacīvarato vippavāsapaccayā āpattiyā asambhavato, tasmā ‘‘niṭṭhitacīvarasminti bhikkhuno cīvaraṃ adhiṭṭhitaṃ hotī’’ti ettakameva vattabbanti ce? Na, tadāyattattā . Adhiṭṭhānañhi karaṇapalibodhassa niṭṭhāpanāyattaṃ, tasmā ‘‘kataṃ vātiādi vutta’’nti ca vuttaṃ. Tattha katanti pubbe vuttameva.

477-8.Avippavāsalakkhaṇavavatthāpanatthanti ettha ‘‘antogāme cīvaraṃ nikkhipitvā antogāme vatthabba’’ntiādivacanato avippavāsalakkhaṇaṃ vavatthāpitaṃ, tabbiparītanayena vippavāsalakkhaṇaṃ veditabbaṃ. Gāmo ekūpacārotiādimhi pana ṭhapetvā satthaṃ, rukkhamūlaṃ, ajjhokāsañca sesesu parikkhepāparikkhepavasena ekūpacāranānūpacāratā veditabbā. Yasmā pana satthaṃ duvidhaṃ niviṭṭhaṃ, aniviṭṭhañca, tesu aniviṭṭhaṃ ekakulassa vā nānākulassa vā aparikkhittameva hoti, niviṭṭhaṃ siyā parikkhittaṃ, siyā aparikkhittaṃ, tasmā tattha parikkhepādivasena adassetvā abbhantaravasena vutto. Tathā abbhokāse. Rukkhamūle chāyāvasena. Aññathā ‘‘sattho ekūpacāro nānūpacāro’’tiādi uddesavirodho siyā vibhaṅge adassitattā, tasmā satthassa purato ca pacchato ca sattabbhantarā, passato ca ekabbhantaranti ayamekūpacāro, tato paraṃ nānūpacāro. Tathā rukkhamūlassa yattha majjhanhike kāle chāyā pharati, ayaṃ ekūpacāro. Itaro nānūpacāro. Kasmā? Tattha hi parikkhepo appamāṇaṃ. Chāyāva pamāṇaṃ. Ajjhokāsassa pāḷiyaṃ vuttova. ‘‘Satthādīnaṃ ekakulasantakavasena ekūpacāratā’’ti likhitaṃ, tasmā nivesane, udosite ca vuttaparicchedova aṭṭādīsūti katvā saṃkhittaṃ. Tato paraṃ khettadhaññakaraṇaārāmavihāresu pana parikkhittāparikkhitta-padaṃ puna uddhaṭaṃ satthavibhaṅgena adhikārassa pacchinnattā. ‘‘Nānāgabbhā’’tiādivacanaṃ pana asambhavato khettadhaññakaraṇaārāmesu na uddhaṭaṃ. Vihāre sambhavantampi tattha pacchinnattā na uddhaṭaṃ. Kulaṃ vuccati sāmiko, tasmā ‘‘ekakulassa nānākulassā’’ti iminā gāmādīnaṃ cuddasannaṃ cīvaranikkhepaṭṭhānānaṃ sādhāraṇāsādhāraṇabhāvaṃ dīpeti. Ajjhokāsassa pana asambhavato na vuttaṃ. Yasmā panettha ekakulassa, nānākulassa ca aparikkhittesu gāmādīsu parihāraviseso kiñcāpi natthi, parikkhittesu pana atthi, tasmā ekanānākulaggahaṇaṃ, ekanānūpacāraggahaṇañca sātthakanti veditabbaṃ. Tatthapi ayaṃ viseso – satthe, rukkhamūle ca kulabhedatova bhedo, nopacārabhedato. Ajjhokāse upacārabhedato ca, so pana pāḷiyaṃ na dassitoti. ‘‘Taṃ pamāṇaṃ atikkamitvāti vacanato ākāsepi aḍḍhateyyaratanappamāṇe doso natthī’’ti vadanti.

479. ‘‘Sabhā’’ti itthiliṅgaṃ. ‘‘Sabhāya’’nti napuṃsakaliṅgaṃ, tena vuttaṃ ‘‘liṅgabyattanayenā’’ti. Napuṃsakaliṅgadassanatthaṃ kira ‘‘sabhāya’’nti paccattavasena niddiṭṭhaṃ, tassa anupayogattā ‘‘dvāramūla’’ntipi. Attano nikkhittaṭṭhāne anikkhittattā vīthihatthapāso na rakkhati, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ. ‘‘Sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabba’’nti hi vuttaṃ. ‘‘Hatthapāseyeva aruṇaṃ uṭṭhapetabba’’nti niyamitattā jānituṃ na sakkāti ce? Antoghare na sakkā, tathā tathā vuttattā, tasmā ‘‘yutti pamāṇa’’nti vuttaṃ. Ayamattho aṭṭhakathāyampi pakāsito, punapi khuddakagāme sabbasādhāraṇagāmadvāravasena. Sace tassa dvāradvayaṃ hoti, majjhe ca gharasabhāyaṃ, yatthicchati, tattha vasitabba’’nti.

480-1. Yāni nivesanādīni gāmasaṅkhyaṃ na gacchanti, tāni nivesanādīnīti adhippetāni. Ajjhokāse aparisaṅkitampi cīvaraṃ atirekasattabbhantare nikkhittaṃ nissaggiyaṃ hoti, ettha antosīmatā na rakkhati, satthe pana rakkhati. ‘‘Nadīparihāro ca labbhatī’’ti vacanato udakukkhepasīmāyaṃ parihāro labbhatīti siddhaṃ. Sāmantavihāro ce ekasīmo, cīvaraṃ na nissaggiyaṃ.

Idāni –

‘‘Chinnaṃ dhutaṅgaṃ sāsaṅka-sammato santaruttaraṃ;

Acīvarassānāpatti, paccuddhārādisiddhito’’ti. –

Idaṃ pakiṇṇakaṃ, tatthāyaṃ codanāpubbaṅgamo vinicchayo – keci ‘‘diguṇaṃ saṅghāṭi’’nti (mahāva. 348) vacanato ‘‘ekaccikā saṅghāṭipi nādhiṭṭhātabbā. Sace adhiṭṭhāti na ruhatī’’ti vatvā upasampadāpekkhānampi diguṇameva saṅghāṭiṃ datvā upasampādenti, te iminā suttalesena saññāpetabbā. Bhagavatā hi ‘‘chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka’’nti paṭhamaṃ anuññātaṃ. Tato ‘‘aññatarassa bhikkhuno ticīvare kariyamāne sabbaṃ chinnakaṃ nappahoti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Dve acchinnakāni ekaṃ chinnakaṃ nappahotī’’ti imasmiṃ vatthusmiṃ ‘‘anujānāmi, bhikkhave, anvādhikampi āropetu’’nti (mahāva. 360) anuññātaṃ, tasmā ekaccikāpi saṅghāṭi vaṭṭatīti siddhaṃ. Yā chijjamānā nappahoti, tassā kuto diguṇatāti. Aṭṭhakathāyampissa vuttaṃ ‘‘anvādhikampi āropetunti āgantukapattampi dātuṃ. Idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbamevā’’ti (mahāva. aṭṭha. 360). Kathinaṃ pana chinnakameva vaṭṭati āveṇikalakkhaṇattā , ‘‘chinnakaṃ diguṇaṃ nappahotī’’ti vacanābhāvato cāti sanniṭṭhānamettha gantabbaṃ.

Dhutaṅganti anupasampannānaṃ tecīvarikadhutaṅgābhāvato ticīvareneva tecīvarikoti. Tesaṃ adhiṭṭhānābhāvato ‘‘adhiṭṭhitenevā’’ti vattabbaṃ hotūti ce? Na, dhutaṅgabhedena virodhappasaṅgato. Catutthacīvarasādiyanena hi dhutaṅgabhedo, na ticīvaravippavāsena, nāpi atirekacīvarasādiyanena, nāpi atirekacīvaradhāraṇena. Yasmā pana bhikkhūnaṃyeva bhagavatā adhiṭṭhānavasena nava cīvarāni anuññātāni, jātivasena ca vuttāni, na evaṃ anupasampannānaṃ. Tasmā tesaṃ cīvaraniyamābhāvā na taṃ dhutaṅgaṃ anuññātaṃ gahaṭṭhānaṃ viya, tasmā tassa samādānavidhāne avacanato ca sanniṭṭhānamettha gantabbaṃ.

Sāsaṅkasammatoti kaṅkhāvitaraṇiyaṃ sāsaṅkasikkhāpade visuṃ aṅgāni na vuttāni, ‘‘sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayena veditabba’’nti (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) vuttaṃ, na ca panetaṃ vuttaṃ. Tattha rattivippavāso catutthaṃ aṅgaṃ, idha chārattavippavāso, ayamettha visesoti, tasmā aṅgasāmaññato, sammutisāmaññato ca sāsaṅkasikkhāpadameva vadanti. Idaṃ nippadesaṃ, taṃ sappadesaṃ māsaparamattā. Tattha bahigāmepi gāmasīmaṃ okkamitvā vasitvā pakkamantassa anāpatti, idha na tathā, idha anantare anantare aruṇuggamane nissaggiyaṃ, tattha sattameti ayaṃ imesaṃ dvinnaṃ viseso. Aṅgāni pana cīvaranikkhepaṅgasampattito vipariyāyena, idha vuttanayena ca siddhattā na vuttāni. Tāni kāmaṃ na vuttāni, tathāpi catutthamaṅgaṃ visesitabbaṃ, na pana visesitaṃ. Kiṃkāraṇā? Idha vuttanissajjanakkamena nissajjetvā āpattidesanato, tatthāpannāpattivimokkhadīpanatthaṃ. Saṃvaccharavippavutthampi rattivippavutthameva, pageva chārattaṃ vippavutthaṃ. Evaṃ santepi tattha yathāvuttaaṅgasampattiyā sati tattha vuttanayeneva nissajjitabbaṃ. Hemante vā gimhe vā nissajjati ce? Idha vuttanayenāpi nissajjituṃ vaṭṭatīti ñāpanatthaṃ catutthaṃ aṅgaṃ na visesitanti no takkoti ācariyo. Māsātikkantampi cīvaraṃ ‘‘dasāhātikkanta’’nti vatvā nissaṭṭhameva. Dvayena ūnamāsaṃ hutvā ‘‘dasāhātikkanta’’nti vatvā māsātikkantanti eke. Tathāpi sace paccāsācīvaraṃ hoti, nissaggiyaṃ ‘‘dasāhātikkanta’’nti vatvā, mūlacīvaraṃ pana ‘‘māsātikkanta’’nti vatvā nissajjitabbaṃ.

‘‘Santaruttara’’nti vā ‘‘saṅghāṭi’’nti vā ‘‘cīvara’’nti vā kiṃ ticīvaraṃ, udāhu aññampīti . Kiñcettha – yadi ticīvarameva paṭisiddhaṃ, pariyāpannavasena acchinnacīvaracchindanadhovāpanaviññattiādivirodho. Atha aññampi, ‘‘niṭṭhitacīvarasmi’’nti evamādinā virodhoti? Vuccate – na niyamato veditabbaṃ yathāsambhavaṃ gahetabbato. Tathā hi ‘‘cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī’’ti (pārā. 471) evamādīsu ticīvarameva. ‘‘Na, bhikkhave, santaruttarena gāmo pavisitabbo, santaruttaraparamaṃ tato cīvaraṃ sādhitabba’’nti evamādīsu yaṃkiñci, tathā saguṇaṃ katvā saṅghāṭiyo dātabbā, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, handa te, āvuso, saṅghāṭi, dehi me paṭantiādīsu. Vuttañhetaṃ ‘‘sabbañhi cīvaraṃ saṅghaṭitaṭṭhena ‘saṅghāṭī’ti vuccatī’’ti. Tathā ‘‘niṭṭhitacīvarasmi’’nti etthāpīti eke. Antosamaye hi yāvadatthaṃ cīvaraṃ anuññātaṃ, taṃ sabbaṃ kariyamānaṃ kadā niṭṭhānaṃ gacchissati, tasmā ticīvaramevāti eke. Acīvarassānāpatti paccuddhārādisiddhitoti kiṃ vuttaṃ hoti? Udositasikkhāpadassa nippayojanabhāvappasaṅgato ticīvaravippavāse tecīvarassa āpattīti eke. Tatthetaṃ vuccati na hoti āpatti paccuddhārādisiddhito. ‘‘Anāpatti antoaruṇe paccuddharati, vissajjetī’’ti hi vuttaṃ. Aññathā paccuddharantassa, antoaruṇe vissajjentassa ca yāva añño nādhiṭṭhāti, tāva āpattiṃ āpajjati yathāvuttanayena. Aññathā sattabbhantarena vippavāsassāti vippavāsato yathārutaṃyeva sati vippavāse vippavāsato avippavāse sati avippavāsatoti.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyakathinasikkhāpadavaṇṇanā

497.Nappahotīti lāmakaparicchedaṃ na pāpuṇāti, teneva ticīvarassa muṭṭhipañcakādilāmakaparicchedova tāva vutto. Cīvare paccāsā cīvarapaccāsā. Tenetaṃ dīpeti – taṃ cīvaraṃ pacchā labbhatu vā mā vā, yāva sā paccāsā chijjati, tāva idaṃ mūlacīvaraṃ ṭhapetuṃ anujānāmīti. ‘‘Cīvarapaccāsā’’ti mariyādatthe nissakkavacanaṃ, bhummatthe vā paccattavacanaṃ kataṃ.

499-500.Niṭṭhitacīvarasmiṃ…pe… cīvarāsā vā upacchinnātiādimhi tīsu cīvaresu aññataraṃ kataṃ hoti, sesā atthi, rakkhati. Cīvarapalibodhassa upacchede, ubbhatasmiñca kathine samaye vā hemantassa samaye vā akālacīvaraṃ uppajjeyya, khippameva kāretabbaṃ . Sati pāripūriyā paccāsā na rakkhati, asati natthi ce paccāsā, na rakkhati. ‘‘Anatthate kathine ekādasamāse uppanna’’nti vacanato aparakattikā atthate vā anatthate vā samayova. Hemanto siyā samayo atthate, siyā asamayo anatthate. Tato paraṃ ekaṃsato asamayo vāti. ‘‘Ādissa dinna’’nti idaṃ idha alabbhamānampi atthuddhāravasena vuttaṃ bhikkhunīnaṃ dutiyanissaggiye (pāci. 738 ādayo) sesaṃ akālacīvaraṃ viya. Tattha hi bhikkhunisaṅghassa ‘‘sampattā bhājentū’’ti evaṃ ādissa dinnameva ‘‘akālacīvaraṃ kālacīvara’’nti adhiṭṭhahitvā bhājentiyā nissaggiyaṃ. Tathā hi tattha yathā ‘‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppanna’’nti idaṃ atthuddhāravasena vuttaṃ, evaṃsampadamidaṃ. Yadi evaṃ ‘‘ekapuggalassa idaṃ tuyhaṃ damhīti dinna’’nti idaṃ kimatthaṃ vuttaṃ, na hi taṃ bhājanīyanti ce? Abhājanīyasāmaññato vuttaṃ hoti. Yathā saṅghassa ādissa dinnaṃ atthatakathinehi eva bhikkhūhi abhājanīyattā akālacīvaraṃ nāma jātaṃ, evaṃ puggalikampi itarehīti attho. Evaṃ santepi kassaci siyā ‘‘ādissa dinnampi dasāhameva parihāraṃ labhatī’’ti. Tassetaṃ pāṭikaṅkhaṃ. Paṭhamakathine ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti idañhi niratthakanti. Anubbhatasmimpi hi kathine dasāhaparamameva dhāretabbanti viññātattā anādissa dinnameva sandhāyetaṃ vuttaṃ siyāti ce? Evaṃ santepi anādissa dinnampi anatthatakathinānaṃ aparakattikāya dasāhameva parihāraṃ labhati ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vuttattā. Āmantāti ce? ‘‘Anatthate kathine ekādasamāse uppanna’’nti vacanena virujjhati, tasmā yathāvuttanayenevettha sanniṭṭhānaṃ gantabbaṃ.

Anugaṇṭhipade vuttaṃ ‘‘paṭhamasikkhāpade sabbacīvarānaṃ yāvadatthacīvaravasena kathinamāsabbhantare dasāhātikkamepi anāpatti parihārassa dinnattā. Yathā kathinamāsabbhantare ādissa dinnamakālacīvaraṃ kālacīvaraparihārameva labhati, tathā itaramāsepi labhatīti veditabbaṃ. Tasmā evaṃ ‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva cīvaraṃ uppajjeyyā’tiādinā sikkhāpade siddhepi anatthatakathinānaṃ pacchimakattikamāsaṃ anujānantena ‘akālacīvaraṃ uppajjeyyā’ti vuttaṃ. Evañhi avutte akālacīvaraṃ nāma ‘anatthate kathine ekādasamāse uppanna’nti na sakkā vattuṃ. Evañhi vacanato anatthatakathinānaṃ atthatakathinānaṃ viya sabbacīvarānaṃ pacchimakattikamāse dasāhātikkame nissaggiyaṃ na hotī’’tiādi.

Bhiyyopi evaṃ vuttaṃ – yaṃ pana mayā ‘‘paṭhamakathine dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti anuññātaṃ, tampi kathinamāsato bahi uppannameva, na antoti ayamattho dīpito hoti. Kathaṃ? Atirekacīvarassa dasāhaparihārato uddhaṃ āpajjitabbāpattiṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti anupaññattiyā kathinabbhantare vāretvā tato uddhaṃ uppannesu dasāhātikkame āpajjitabbāpattiṃ iminā sikkhāpadena vāretuṃ ‘‘akālacīvaraṃ uppajjeyyā’’tiādi vuttaṃ. Tena ‘‘kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti vacanato kathinubbhārato uddhaṃ dasāhaparihāraṃ na labhatīti dīpitaṃ hoti, tehi saddhiṃ puna kathinubbhārato uddhaṃ pañca divasāni labhatīti pasaṅgopi ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya…pe… khippameva kāretabba’’nti akālacīvarassa uppattikālaṃ niyametvā vuttattā nivārito hoti, tadubhayena kathinabbhantare uppannacīvaraṃ kathinubbhārato uddhaṃ ekadivasampi parihāraṃ na labhatīti siddhaṃ hoti. Evaṃ apare vadantīti.

Punapi vuttaṃ – ācariyā pana evaṃ vadeyyuṃ ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyyā’’ti ettha ‘‘niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine’’ti vadanto evaṃ viññāpeti ‘‘etthantare tiṇṇannampi akālacīvarānaṃ uppatti abhāva’’nti. Kasmā pana padabhājane vitthāritānīti? Vuccate – idaṃ sikkhāpadaṃ adhiṭṭhānaṃ sandhāya vuttaṃ, kintu paṭhame dasāhaṃ anujānitvā tasmiṃ appahonte sace paccāsā atthi, tameva vaḍḍhetvā māsaṃ anujānanto imampi atthavisesaṃ dīpeti akālacīvaraṃ nāma sammukhībhūtena bhājetabbantipi dīpeti. Taṃ pana ‘‘ākaṅkhamānena bhikkhunā paṭiggahetabba’’nti iminā sikkhāpadena vaḍḍhetvā vuttanti, tasmā tīṇipi padabhājane vitthāritānīti.

‘‘Khippameva kāretabbanti dasāhā kāretabba’’nti idaṃ pana pahonakabhāve purimasikkhāpadalakkhaṇenāti dīpetuṃ vuttaṃ, tasmā ‘‘evaṃ sīghanti vā lahunti vā’’tiādinā avatvā ‘‘dasāhā’’ti vuttaṃ. Atthatakathinassa evaṃ hotu, anatthate pana kathine kathanti vutte anatthatassa paṭikkhepataṃ dassetīti vutto apassanto vighātaṃ āpajjatīti. Ekatiṃse aruṇuggamane nissaggiyanti mahantenapi paccāsācīvarena saha ghaṭitampi tabbhāvaṃ anupatitvā nissaggiyaṃ hoti sati pacchimappamāṇasambhave, asati na hoti, puna ghaṭite hoti, aññena ghaṭite na hoti. Chinnaṃ aññavatthu hoti. Pubbaparicchedaṃ atikkantaṃ ghaṭitaṃ puna aññaparicchedaṃ labhatīti eke, upaparikkhitvā gahetabbaṃ. Aññatarasmiṃ gaṇṭhipade pana ‘‘saṅghassa vā idaṃ akālacīvaranti uddissa dinna’nti ettha saṅghassa dinne āpatti nāma natthi, ‘sotassa raho’tiādīsu viya paduddhārena vuttaṃ, tassa lābhaṃ sandhāyāti ce? Saṅghato vā uppajjeyyāti anena siddhattā adhikamevā’’ti ca ‘‘saṅgho cīvarāni labhissati gaṇo vā’tiādināpi pāṭho atthī’’ti ca vuttaṃ. Gaṇṭhipade kosallatthaṃ pana mayā sabbaṃ likhitaṃ, suṭṭhu vicāretvā kathetabbaṃ.

Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

503-505.Bhattavissagganti bhattakiccādhiṭṭhānaṃ. Bhattakiccādhiṭṭhānavibhāganti porāṇā. Tattha nāma tvanti tattha tayā katakamme evaṃ akattabbe sati dhovāpissasi nāma. Atha vā so nāma tvanti attho. Ubhatosaṅghe upasampannāti bhikkhūnaṃ santike upasampadāya paṭikkhittattā tadanupasaṅgabhayā evaṃ vuttanti veditabbaṃ. ‘‘Purāṇacīvara’’nti ettha purāṇabhāvadīpanatthameva ‘‘sakiṃ nivatthampi sakiṃ pārutampī’’ti vuttaṃ, tasmā ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima’’nti vacanassa okāso na jātoti eke. Yasmā vikappanupagapacchimaṃ idha nādhippetaṃ, nivāsanapārupanupagamevādhippetaṃ, teneva nisīdanapaccattharaṇe dukkaṭaṃ vuttaṃ, tasmā na vuttanti eke. Jātippamāṇāvacanato yaṃ kiñci purāṇavatthaṃ dhovāpentassa nissaggiyameva, teneva ‘‘anāpatti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpetī’’ti vuttaṃ. Thavikampi hi asucimakkhitaṃ paribhuttaṃ dhovāpeti, nissaggiyameva oḷārikattā, appatirūpattā ca. Teneva kaṅkhāvitaraṇiyaṃ imasmiṃ ṭhāne cīvaraparicchedo na vuttoti eke, vicāretvā yuttataraṃ gahetabbaṃ. ‘‘Rajitvā kappaṃ katvāti kappiyaṃ katameva nivāsetuṃ, pārupituṃ vā vaṭṭati, netara’’nti vuttaṃ. Iminā ca majjhimattheravādo upatthambhito hoti, nopatthambhito. Rajitvātiādi pana vinayavidhidassanatthaṃ vuttanti mama takko. Yathā aññātikāya aññātikasaññīvāre tīṇi catukkāni, evaṃ vematikañātikavāresu cāti nava catukkāni honti. Etthāha – ekavāraṃ dhovitvā dhovanesu dhuraṃ nikkhipitvā puna ‘‘duddhota’’nti maññamānā dhovati, anāpattiyā bhavitabbaṃ, dutiyavāraṃ avuttā dhovati nāma hotīti? Vuccate – sace bhikkhu ‘‘alaṃ ettāvatā dhotenā’’ti paṭikkhipati, puna dhovantī avuttā dhovati nāmāti yujjati. No ce, vuttāva hotīti veditabbaṃ. Bhikkhussa liṅgaparivattane ekatoupasampannāya vasena āpatti sākiyānīnaṃ viya.

506.Ekenavatthunāti yena kenaci paṭhamena. ‘‘Tiṇṇaṃ catukkānaṃ vasenā’’ti pāṭho. Bhikkhūnaṃ santike aṭṭhavācikāya upasampannāya pākaṭattā taṃ avatvā sākiyāniyova vuttā apākaṭattā.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

508-510.Apaññatte sikkhāpadeti ettha ‘‘gaṇamhā ohīyanasikkhāpade’’ti likhitaṃ. Araññavāsīnisedhanasikkhāpade apaññatteti eke, ‘‘taṃ na sundara’’nti vadanti. Vihatthatāyāti āyāsena.

512.Upacāroti dvādasahattho. Mahāpaccariyaṃ, kurundiyañca vuttanti ettha rattibhāge dhammakathikassa bhikkhuno bahūsu cīvaresu mahājanena pasādadānavasena paṭikkhittesu punadivase ‘‘upāsakānaṃ pasādadānāni etānī’’ti suddhacittena gaṇhantassa doso natthi, ‘‘bhikkhunīhipi dinnāni idha santī’’ti ñatvā gaṇhato doso. Taṃ acittakabhāvenāti bhikkhunīhi dinnabhāvaṃ ñatvā bahūsu tassā cīvarassa ajānanenāti attho. Paṃsukūlaṃ adhiṭṭhahitvāti ‘‘bhikkhunīhi nu kho dinnaṃ siyā’’ti avikappetvā ‘‘paṃsukūlaṃ gaṇhāmī’’ti gaṇhantassa vaṭṭati. Kurundiādīsu vuttopi attho ayameva, ekaṃ, ‘‘acittakabhāvenā’’ti vacanena ‘‘yathā tathā gaṇhituṃ vaṭṭatī’’ti uppathova paṭisedhitoti apare. Evaṃ dhammasiritthero na vadati, ujukameva vadatīti papañcitaṃ. Tasseva visayo, tassāyaṃ adhippāyo – yathā ‘‘paṃsukūlaṃ gaṇhissatīti ṭhapitaṃ kāmaṃ bhikkhunisantakampi avikappetvā paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭatī’’ti vuttaṃ, tathā dhammakathikassa bhikkhuniyā dinnampi apaññāyamānaṃ vaṭṭatīti, tasmā taṃ vuttaṃ mahāpaccariyaṃ, kurundiyañca acittakabhāvena na sametīti. Paṭikkhepo pana vikappaggahaṇe eva ruhati. Aññathā pubbāparaṃ virujjhatīti. Taṃ na yuttaṃ paṃsukūlena asamānattā. Paṃsukūlabhāvena saṅkārakūṭādīsu ṭhapitaṃ bhikkhunīhi, na taṃ tassā santakaṃ hutvā ṭhitaṃ hoti. Assāmikañhi paṃsukūlaṃ sabbasādhāraṇañca, aññopi gahetuṃ labhati. Idaṃ pubbeva ‘‘bhikkhunīnaṃ cīvara’’nti jānitvāpi paṃsukūliko gahetuṃ labhati tadā tassā asantakattā. ‘‘Paṃsukūlaṃ adhiṭṭhahitvā’’ti sallekhakkamanidassanatthaṃ vuttaṃ. Maṃsaṃ dadantena tathāgatena sallekhato kappiyampi bhuttaṃ nissaggiyaṃ cīvaramāha yo maṃsaṃ kathanti sayamādiseyyāti.

Acittakattā kathaṃ paṃsukūlaṃ vaṭṭatīti ce? Tāya tassa adinnattā, bhikkhunāpi tato bhikkhunito aggahitattā ca. Assāmikampi hi paṃsukūlaṃ aññissā hatthato gaṇhāti, na vaṭṭati ‘‘aññātikāya bhikkhuniyā cīvaraṃ paṭiggaṇheyyā’’ti vuttalakkhaṇasambhavato. Aññātikāya santakaṃ ñātikāya hatthato gaṇhāti, vaṭṭatīti eke. Yathā sikkhamānasāmaṇerādīnaṃ hatthato paṭiggaṇhantassa anāpatti, tathā kaṅkhāvitaraṇiyañca ‘‘aññātikāya hatthato gahaṇa’’nti (kaṅakhā. aṭṭha. cīvarappaṭiggahaṇasikkhāpadavaṇṇanā) aṅgaṃ vuttaṃ. Tathā ñātikāya santakaṃ sikkhamānāya, sāmaṇeriyā, upāsakassa, upāsikāya, bhikkhussa, sāmaṇerassa santakaṃ aññātikāya bhikkhuniyā hatthato gaṇhantassa ca anāpatti evaṃ yathāvuttalakkhaṇāsambhavatoti eke, teneva ‘‘ekatoupasampannāya cīvaraṃ paṭiggaṇhātī’ti avatvā ‘hatthato paṭiggaṇhāti aññatra pārivattakā, āpatti dukkaṭassā’ti (pārā. 513) vuttaṃ, tasmā aññātikāya santakampi ekatoupasampannāya hatthato paṭiggaṇhantassa dukkaṭa’’nti vadanti, ubhopete na sārato daṭṭhabbā, kāraṇaṃ pariyesitabbaṃ.

514.Ko pana vādo pattatthavikādīsūti anadhiṭṭhātabbesu bahūsu paṭalesu. Tenevāha mātikāṭṭhakathāyaṃ ‘‘pattatthavikādimhi anadhiṭṭhātabbaparikkhāre’’ti. Adhiṭṭhānupagesu vā tesaṃ parikkhārattā bhisichaviyā viya anāpatti. Kiṃ paṭaparissāvanaṃ parikkhāraṃ na hotīti? Hoti, kintu taṃ kira nivāsanādicīvarasaṇṭhānattā na vaṭṭati. Tasmā idha nivāsanādicīvarasādhanaṃ vikappanupagapacchimaṃ cīvaraṃ nāma. Anantarātīte nivāsanapārupanupagamevāti sanniṭṭhānaṃ. Evaṃ sante kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. cīvarappaṭiggahaṇasikkhāpadavaṇṇanā) kappanupagapacchimatā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti tīṇeva aṅgāni avatvā aparikkhāratāti catutthamaṅgaṃ vattabbanti ce? Na vattabbaṃ, imasmiṃ sikkhāpade pattatthavikādiparikkhārassa acīvarasaṅkhyattā. Paṭhamakathinādīsu vikappanupagatā pamāṇaṃ, idha kāyaparibhogupagatāti. ‘‘Aññaṃ parikkhāra’’nti uddharitvā ‘‘pattatthavikādiṃ yaṃkiñcī’’ti vuttattā vikappanupagampi pattatthavikādiṃ gaṇhituṃ vaṭṭati, ‘‘paṭaparissāvanampī’’ti vuttaṭṭhāne ca ‘‘cīvaraṃ nāma vikappanupagapacchima’’nti vacanato paṭaparissāvanaṃ cīvarameva, na parikkhāraṃ. ‘‘Ko pana vādoti nigamanavacanampi sādhaka’’nti keci vadanti, paṇṇattiṃ ajānanato acittakaṃ, na vatthuṃ, ‘‘aññātikāya bhikkhuniyā santakabhāvājānanato, cīvarabhāvājānanato ca acittaka’’nti anugaṇṭhipade vuttaṃ.

Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

515.Parikkhārānanti upayogatthe sāmivacanaṃ. Ekasāṭakanti bhāvanapuṃsakaṃ, ‘‘aññātako moghapurisā’’ti vacanena pavāritopi adātukāmo aññātako appavāritaṭṭhāne tiṭṭhatīti dīpitaṃ hoti. Aññathā ‘‘anāpatti pavāritāna’’nti iminā virujjhati.

517.Neva tāva viññāpetabbaṃ, na bhañjitabbanti anacchinnānaṃ cīvarānaṃ attano santakānaṃ atthitāya, tattha paccāsāsabbhāvato ca. Paccāsā kittakaṃ kālaṃ rakkhatīti? Yāva gāmantarā, yāva addhayojanāti eke. Yāva dassanasavanūpacārāti eke. Yāva aññe na passantīti eke. Yāva paccāsā chijjatīti eke. Yāva sākhāpalāsapariyesanabhañjanasajjanakālaparicchedāti eke. Idaṃ sabbaṃ yathāsambhavaṃ yujjati. Kathaṃ paññāyatīti ce? ‘‘Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisichavipariyantānaṃ kiñci na labbhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti aṭṭhakathāvacanato.

Na tāva therānaṃ dātabbānīti na tāva attano ruciyā dātabbāni, yadā therā ‘‘dethāvuso’’ti vadanti, tadā dātabbāni. ‘‘Evaṃ sati daharāpi acchinnacīvaraṭṭhāne tiṭṭhanti, sākhāpalāsaṃ bhañjituṃ vaṭṭati, na aññathā. ‘Yehi kehici vā acchinnaṃ hotī’ti hi vutta’’nti vuttaṃ. Ācariyo pana evaṃ vadati ‘‘attano ruciyāpi dātuṃ labhantī’’ti. Tathā hi aṭṭhakathāyaṃ ‘‘paribhogajiṇṇaṃ vā’ti ettha ca ‘acchinnacīvarānaṃ ācariyupajjhāyādīnaṃ attanā tiṇapaṇṇehi paṭicchādetvā dinnacīvarampi saṅgahaṃ gacchatī’ti vattuṃ yujjatī’’ti vuttaṃ. Athāpi siyā ācariyādīhi ‘‘āharāvuso’’ti vutteyeva, nāvutteti, na, ‘‘kehici vā acchinna’’nti ettha vuttalesato dutiyalesassa avisesabhāvappasaṅgatoti. Atha kimatthaṃ ‘‘na tāva therānaṃ dātabbānī’’ti vuttanti ce? Yāva therānaṃ atthāya sākhāpalāsāni bhañjati, tāva na dātabbāni, tato tāni theruddissakāni sākhāpalāsāni sayaṃ paridahitvā vināpi therāṇattiyā attano ruciyā dātabbāni, bhūtagāmapātabyatāya pācittiyaṃ na hoti satthunāpi anuññātattā. ‘‘Tiṇena vā paṇṇena vā’’ti hi vuttaṃ, taṃ kappiyameva sandhāya vuttanti ce? Na, ‘‘tadalābhe na tveva…pe… dukkaṭassā’’ti vacanavirodhato. Etthāha – dukkaṭabhayā pācittiyavatthu ce atikkamitabbaṃ, tadalābhe thullaccayavatthu saṅghikaṃ, tadalābhe pārājikavatthupi atikkamitabbaṃ siyāti? Na, pārājikassa lokavajjattā. Apica na sabbaṃ bhūtagāmaṃ pācittiyavatthumeva, tato dukkaṭādivatthupi atthi, anāpattivatthupi kālodisakaṃ, tasmā idaṃ tadā anāpattivatthukanti veditabbaṃ. Kittāvatā bhikkhu acchinnacīvaro naṭṭhacīvaro hotīti? Ettāvatā naggo hotīti eke. Vikappanupagapacchimabhāvena, vikappanupagapacchimamādiṃ katvā viññāpentassa āpattīti eke. Nivāsanapārupanupagābhāvenāti eke. Ticīvarābhāvenāti eke. Santaruttaraparamābhāvenāti eke. Ayaṃ ekevādo yutto ‘‘santaruttaraparamaṃ tato cīvaraṃ sāditabba’’nti hi vacanato, tasmā santaruttare sati vikappanupagapacchimaṃ viññāpentassa paṭilābhena nissaggiyaṃ. Yadi evaṃ ‘‘viññāpetvā paṭilabheyya nissaggiya’’nti sikkhāpadena bhavitabbanti ce? Tanna, tadatthasiddhito nānatthattā dhātūnaṃ. Kiṃ vuttaṃ hoti? Yathā hi ‘‘tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesī’’ti (pārā. 36) vutte pavattesīti attho, tathā idhāpi ‘‘cīvaraṃ viññāpeyyā’’ti viññattiyā pavatteyya uppādeyyāti attho.

Tena nivatthoti taṃnivattho. Aññassa alābhena tameva paribhuñjato jirati, na lesena. Attanāti sayameva vattuṃ yujjati, tasmā ayuttaparibhogena aparibhuñjitvā yuttaparibhogavasena paribhuñjato jiṇṇaṃ paribhogajiṇṇaṃ nāma. Tassa sabhāgānaṃ acchinnakāle dānampi yuttaparibhoge eva saṅgahaṃ gacchatīti adhippāyo. ‘‘Ime kira dve lesā aṭṭhakathāyo, vācentānaṃ ācariyānaṃ matanti dhammasiritthero āhā’’ti vuttaṃ.

521.Nisīdituṃ vā nipajjituṃ vā na labhatīti yathāsukhaṃ na labhatīti adhippāyo. ‘‘Aññassatthāyā’’ti etthāpi ‘‘ñātakānaṃ pavāritāna’’nti anuvattati eva. Atthāya kassa? Tasseva aññassa. Yathā aññātake tikapācittiyaṃ, tathā appavāritepīti dassanatthaṃ ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. Aññathā ‘‘ñātake ñātakasaññī’’ti iminā siddhattā na niccaṃ sesaṃ āpajjati. Apicettha aññātakaggahaṇena appavāritaggahaṇaṃ hoti , appavāritaggahaṇena aññātakaggahaṇaṃ, aññātakā hi appavāritā honti. Tathā ñātakaggahaṇena pavāritaggahaṇaṃ hoti, katthaci na hoti. Na pavāritaggahaṇena ñātakaggahaṇaṃ hotīti imassa atthavisesassa dassanatthaṃ ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. Tathā hi aññātikāya bhikkhuniyā appavāritāya ca cīvaraṃ aññatra pārivattakā paṭiggaṇhantassa āpatti. Ñātikāya pana pavāritāya ca vissāsaṃ gaṇhāti, anāpatti. Tathā purāṇacīvaraṃ ñātikāya anāpatti, pavāritāya pana tikapācittiyameva. Ñātakānañca ekaccānaṃ purāṇacīvaraṃ nāma dātuṃ vaṭṭati, na pavāritānaṃ. Tikacchedo ca mātikāpadeneva hoti, na aññena. Tatthāpi ekeneva, na dutiyādīhīti ayaṃ vinaye dhammatā veditabbā.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

522-4.Paggāhikasālaṃvāti dussapasāraṃ vā. Hatthena paggahetvā ṭhatvā sālāyaṃ pasāretabbadussaṃ pasārentīti codanā. Ticīvarikenevāti vinayaticīvarikena. So hi adhiṭṭhahitvā ṭhapitaparikkhāracoḷādīsu santesupi ticīvare acchinne santaruttaraparamaṃ viññāpetvā gahetuṃ labhati. Aññathāpīti ‘‘pamāṇikaṃ ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhati, na santaruttaraparama’’nti ca, tasmā taṃ vibhāganti ‘‘ticīvarikassa taṃ vibhāganti attho, na parikkhāracoḷikassā’’ti ca keci vadanti. Ācariyo pana ‘‘aññenāti aticīvarikena, aññathāti ito vuttaggahaṇaparicchedato aññenā’’ti ettakameva vadati. Aññathāti pana sace tīṇipi naṭṭhāni, santaruttaraparamaṃ gaṇhitabbaṃ, sace dve vā ekaṃ vā naṭṭhaṃ, tena ‘‘aññathāpī’’ti dassanatthaṃ vuttanti eke. Gaṇṭhipadesu vicāraṇā eva natthi, tasmā upaparikkhitvā gahetabbaṃ. Pakatiyā santaruttarena carati, sāsaṅkasikkhāpadavasena vā taṃsammutivasena vā tatiyassa alābhena vā.

526.‘‘Pamāṇamevavaṭṭatī’’ti sallekhadassanatthaṃ vuttaṃ. Taṃ micchā gahetvā ñātakādiṭṭhāne taduttari gaṇhantassa āpattīti ce? Taṃ pāḷiyā na sameti, ‘‘anāpatti ñātakānaṃ pavāritāna’’nti hi pāḷi. Ettha ca pavāritā nāma acchinnakālato pubbe eva pavāritā, na acchinnakāle. ‘‘Abhihaṭṭhuṃ pavāreyyā’’ti hi vuttaṃ, tasmā yo acchinnakālassatthāya pavāreti, ubhopi appavāritā evāti veditabbā. Te hi acchinnakāraṇā naṭṭhakāraṇāva denti nāma. Apica yathā piṭṭhisamaye satuppādaṃ katvā ñātakapavāritaṭṭhānato vassikasāṭikaṃ nipphādentassa tena sikkhāpadena nissaggiyaṃ, tathā idhāpi ñātakapavāritaṭṭhānepi acchinnanaṭṭhakāraṇā na vaṭṭati, tasmā ‘‘aṭṭhakathāsu pamāṇameva vaṭṭatī’ti vuttavacanameva pamāṇa’’nti dhammasiritthero āha, taṃ ayuttaṃ, kasmā? Yasmā idaṃ sikkhāpadaṃ taduttari viññāpentassa paññattaṃ, tasmiñca ‘‘aññātako gahapati vā gahapatānī vā’’ti mātikāya pāḷi, vibhaṅge ca ‘‘aññātako nāma mātito vā…pe… asambaddho’’ti pāḷi, anāpattivāre ca ‘‘ñātakānaṃ pavāritāna’’nti pāḷi, tasmā tividhāyapi pāḷiyā na sametīti ayuttameva, tasmā kevalaṃ sallekhameva sandhāya vuttanti apare. Upari kāṇamātāsikkhāpade aṭṭhakathāsu pana ‘‘tesampi pātheyyapaheṇakatthāya paṭiyattato pamāṇameva vaṭṭatī’’ti vuttaṃ, na pana ‘‘pāḷiyā na sametī’’ti vuttaṃ, na tattha ca idha ca nānākaraṇaṃ paññāyati , tasmā therassa laddhi sundarā viya mama khāyati, vīmaṃsitabbaṃ. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘‘aññassatthāyā’’ti na vuttaṃ. ‘‘Sesaṃ uttānatthamevā’’ti pāṭho. ‘‘Aññassatthāyā’’ti nidānavirodhato na vuttaṃ. Tathāpi anantare vuttanayena labbhatīti ācariyo. Evarūpesu gahapatipaṭisaṃyuttasikkhāpadesu kiñcāpi ‘‘gahapati nāma yo koci agāraṃ ajjhāvasatī’’ti vuttaṃ, tathāpi pañca sahadhammike ṭhapetvā avasesā ca sikkhāpaccakkhātako ca titthiyo ca veditabbo.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

527-8. Api hoti cittanti attho. Meyyāti pāṭhassa mayhanti attho. Na ime sukarā, ‘‘na imesaṃ sukarā’’ti vā pāṭho. ‘‘Tassa na imesaṃ sukarā acchādetunti attho’’ti likhitaṃ. ‘‘Pubbe appavārito’’ti vacanato tasmiṃ khaṇe pavāritopi appavāritova hotīti.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

532. Dutiyaupakkhaṭena kiṃpayojananti? Natthi, kevalaṃ aṭṭhuppattivasena paññattaṃ bhikkhuniyā rahonisajjasikkhāpadaṃ viya. Evaṃ sante tanti anāropetabbaṃ bhaveyya vināpi tena tadatthasiddhito, anissarattā, anāropetuṃ anuññātattā ca. Vuttañhetaṃ ‘‘ākaṅkhamāno, ānanda, saṅgho…pe… samūhaneyyā’’ti (dī. ni. 2.216). Idaṃ sabbamakāraṇaṃ. Na hi buddhā appayojanaṃ vācaṃ nicchārenti, pageva sikkhāpadaṃ, tenevāha aṭṭhakathāyaṃ ‘‘tañhi imassa anupaññattisadisa’’ntiādi. Anupaññatti ca nippayojanā natthi, taṃsadisañcetaṃ, na nippayojananti dassitaṃ hoti, evaṃ sante ko panettha visesoti? Tato āha ‘‘paṭhamasikkhāpade ekassa pīḷā katā, dutiye dvinnaṃ, ayamettha viseso’’ti. Iminā atthavisesena ko panañño atirekattho dassitoti? Porāṇagaṇṭhipade tāva vuttaṃ ‘‘ekasmimpi vatthusmiṃ ubhinnaṃ pīḷā kātuṃ vaṭṭatīti ayamatirekattho dassito’’ti. Tenetaṃ dīpeti ‘‘na kevalaṃ paṭiladdhacīvaragaṇanāyeva āpattigaṇanā, pīḷitapuggalasaṅkhātavatthugaṇanāyapī’’ti.

Honti cettha –

‘‘Vatthuto gaṇanāyāpi, siyā āpatti nekatā;

Iti sandassanatthañca, dutiyūpakkhaṭaṃ idha.

‘‘Kāyasaṃsaggasikkhāya, vibhaṅge viya kintetaṃ;

Ekitthiyāpi nekatā, āpattīnaṃ payogato’’ti.

Apicetaṃ sikkhāpadaṃ taṃjātikesu sikkhāpadesu sabbesupi gahetabbavinicchayassa nayadassanappayojananti veditabbaṃ. Āha ca –

‘‘Aññātikāya bahutāya vimissatāya,

Āpattiyāpi bahutā ca vimissatā ca;

Iccevamādividhisambhavadassanatthaṃ,

Satthā upakkhaṭamidaṃ dutiyaṃ avocā’’ti.

Tassāyaṃ saṅkhepato adhippāyapubbaṅgamā vicāraṇā – purāṇacīvaraṃ ekameva bhikkhu bhikkhunīhi dvīhi, bahūhi vā dhovāpeti, bhikkhunigaṇanāya pācittiyagaṇanā, tathā dvinnaṃ, bahūnaṃ vā sādhāraṇaṃ ekameva cīvaraṃ aññatra pārivattakā paṭiggaṇhāti, idhāpi tathā dvinnaṃ, bahūnaṃ vā sādhāraṇamekaṃ viññāpeti, viññattapuggalagaṇanāya āpattigaṇanā. Tathā aññesupi evarūpesu sikkhāpadesu nayo netabbo. Ayaṃ tāva bahutāya nayo. Missatāya pana ñātikāya, aññātikāya ca ekaṃ dhovāpeti, ekato niṭṭhāpane ekaṃ pācittiyaṃ. Atha ñātikā paṭhamaṃ thokaṃ dhovitvā ṭhitā, puna aññātikā sudhotaṃ karoti, nissaggiyaṃ. Atha aññātikā paṭhamaṃ dhovati, pacchā ñātikā sudhotaṃ karoti, aññātikāya payogavasena bhikkhuno dukkaṭameva. Aññātikāya ca ñātikāya ca aññātikasaññī, vematiko, ñātikasaññī vā dhovāpeti, yathāvuttanayena nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātikāya ca ñātikāya ca santakaṃ cīvaraṃ ubhohi ekato diyyamānaṃ paṭiggaṇhantassa , aññātikāya eva hatthato paṭiggaṇhantassa ca nissaggiyameva. Atha ñātikāya anāpatti. Atha ubhosu aññātikādisaññī vuttanayeneva nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātakaviññattisikkhāpadesupi yathāsambhavaṃ nayo netabbo. Ayaṃ missatāya nayo. Ādi-saddena pana aneke aññātikā viññattāviññattapuggalagaṇanāya dukkaṭaṃ. Eko deti, eko na deti, nissaggiyaṃ. Atha aviññatto deti, na nissaggiyaṃ. Atha viññattāviññattānaṃ sādhāraṇaṃ viññatto deti, nissaggiyameva. Ubho denti, nissaggiyameva. Aviññatto deti, nissaggiyena anāpatti. Viññattassa vacanena aviññatto deti, anāpatti eva. Tathā upakkhaṭādīsupi yathāsambhavaṃ nayo netabbo.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

537.‘‘Nakho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma…pe… kālena kappiya’’nti ito pubbe eva rūpiyapaṭiggahaṇasikkhāpadassa paññattattā vuttaṃ. Aññathā āyasmā upanando maṃsassa cetāpannaṃ ekampi kahāpaṇaṃ hatthena paṭiggaṇhanto tato mahantataraṃ cīvaracetāpannaṃ kathaṃ na paṭiggaṇhissati, evaṃ santepi cīvarapaṭisaṃyuttattā cīvaravagge saṅgāyiṃsūti.

538-9. ‘‘Āgatakāraṇaṃ bhañjatī’’ti vuttattā nanu puna codetuṃ na labhatīti eke. Āgamanassa sātthakaṃ na hoti, cīvaraṃ na labhissati paṭisanthārassa katattāti eke. Codanālakkhaṇaṃ na hotīti katvā vuttanti eke. ‘‘Ṭhatvā codemī’’ti āgato taṃ ṭhānaṃ bhañjati, karoti cekaṃ, tīṇipi ce karoti, ekameva, ekavacanattāti eke. Tīṇi ṭhānāni bhañjatīti eke. Upatissatthero ‘‘na codanādiṃ bhañjati, codetukāmo akattabbaṃ akāsi, tena vattabhede dukkaṭa’’nti vadati. Dhammasiritthero pana ‘‘āsane ce nisīdati, ekāya nisajjāya dve ṭhānāni bhañjati. Āmisaṃ ce paṭiggaṇhāti, ekena paṭiggahena dve ṭhānāni bhañjati. Dhammaṃ ce bhāsati, dhammadesanasikkhāpade vuttaparicchedāya ekāya vācāya dve ṭhānāni bhañjati, taṃ sandhāya vutta’’nti vadati. ‘‘Yatthā’’ti vutte attano eva santikaṃ gantabbanti vuttaṃ viya hoti. Tena vuttaṃ ‘‘byañjanaṃ pana na sametī’’ti. Upāsakehi āṇattā taṃ. Mūlaṃ asādiyantenāti mūlassa akappiyabhāve sati asādiyantena. Tañca kho cittena , na mukhena. Sace evaṃ vutte akappiyaṃ dassetīti katvā cittena akappiyaṃ icchantova mukhena kappiyaṃ niddisati ‘‘cīvaraṃ me dethā’’ti, na vaṭṭati. Paṭilābhe rūpiyapaṭiggahaṇasikkhāpadena āpatti.

Tatrāyaṃ vicāraṇā – cittena sādiyantopi mukhena kappiyavohārena ce voharati ‘‘kahāpaṇārahena, pādārahena vā kappiyabhaṇḍena idañcidañca āharā’’ti. Kiñcāpi rūpiyaṃ sandhāya vadati, vaṭṭati eva. Kasmā? Kañci sassuṭṭhānakaṃ bhūmipadesaṃ sandhāya ‘‘sīmaṃ demāti vadanti, vaṭṭatī’’ti vacanato, ‘‘vihārassa demā’’ti vutte ‘‘paṭikkhipituṃ na vaṭṭatī’’ti vacanato ca. Anugaṇṭhipade pana vuttaṃ ‘‘saṅghaṃ sandhāya ‘vihārassa demā’ti dinnaṃ garubhaṇḍaṃ na hoti, dakkhiṇodakaṃ sampaṭicchituṃ, ‘sādhū’ti ca vattuṃ, anumodetuñca vaṭṭati. Kasmā? Saṅghassa ‘vihāro’ti nāmābhāvato, khettasseva ‘sīmā’ti nāmabhāvato ca, cittena ārammaṇaṃ kataṃ appamāṇaṃ, kappiyavohārova pamāṇaṃ. Kappiyamevācikkhitattā ‘na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’ti (mahāva. 299) vacanenapi na virujjhati. Kappiyavacanapaccayā dāyako sayameva kattabbayuttakaṃ jānissatīti adhippāyato dāyakena etassa adhippāyaṃ ñatvā kappiyakārakassa hatthe ṭhapitaṃ bhikkhussa santakameva hotī’’ti. Idaṃ sabbamayuttaṃ, kasmā? Sīmāvihāravacanassa dāyakavacanattā. Idha ca bhikkhuno vacanaṃ pamāṇaṃ. Tenevāha ‘‘athāpi ‘mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammī’ti vutte ‘sādhu, upāsaka, saṅgho pānīyaṃ pivissatī’tiādīni vatvā paribhuñjituṃ vaṭṭati evā’’ti. Aññathā khettaṃ sandhāya bhikkhuno khettapaṭibaddhavacanāni sīmāvacanena kappantīti āpajjati. Avihārassa ca bhikkhussa rūpiyaṃ dassetvā ‘‘idaṃ vihārassa dammī’’ti vutte attano atthāya diyyamānaṃ jānantenāpi taṃ appaṭikkhipitabbaṃ. Tathā kahāpaṇārahādino akappiyabhaṇḍabhāvaṃ, kahāpaṇādibhāvameva vā jānantameva sandhāya tathāvoharantassa ca anāpattīti āpajjati. ‘‘Na tvevāhaṃ, bhikkhave, kenaci pariyāyenā’’ti nippadesato vuttattā na sakkā lesaṃ oḍḍetunti no takko, vicāretvā pana gahetabbaṃ. ‘‘No ce icchati, na kathetabba’’nti vacanato yathāvuttasāmiciyā akaraṇe anāpatti dukkaṭassāti dasseti.

‘‘Aññātakaappavāritesu viya paṭipajjitabba’’nti vacanato yathāvuttasāmicimpi na katvā ce nipphādeti, aññātakaviññattisikkhāpadena kāretabboti dasseti. Kappiyakārakā sayameva codetvā denti, vaṭṭati. ‘‘Sayaṃ karaṇameva paṭikkhitta’’nti ca vadanti. Piṇḍapātādīnaṃ…pe… eseva nayoti ettha ‘‘dukkaṭa’’nti vadanti, taṃ na sundaraṃ, dadantesupīti api-saddena saṅgahitattā nissaggiyapācittiyameva. Jātarūparajataṃ ‘‘saṅghe sādite dukkaṭa’’nti ca vikappenti. Taṃ visesetvā navuttattā pācittiyamevāti dasseti. ‘‘Nissaggiyamevāti yevāpanakasikkhāpadesu siyā’’ti vadanti, upaparikkhitabbaṃ. ‘‘Yassa kassaci hi aññassa…pe… mahāpaccariyaṃ vutta’’nti vacanato apabbajitānaṃ antamaso mātāpitūnampi atthāya sampaṭicchantassa dukkaṭamevāti dasseti.

Sabbattha sampaṭicchanaṃ nāma ‘‘uggaṇheyya vā uggaṇhāpeyyavā upanikkhittaṃ vā sādiyeyyā’’ti evaṃ vuttalakkhaṇameva. Evaṃ santepi katthaci paṭikkhipitabbaṃ, katthaci na paṭikkhipitabbaṃ, katthaci paṭikkhittaṃ sādituṃ vaṭṭati, evaṃ appaṭikkhittaṃ kiñci vaṭṭati, idaṃ sabbampi dassetuṃ ‘‘sace panā’’ti vitthāro āraddho. Tattha ‘‘cetiyassa…pe… na vaṭṭatī’’ti vacanato appaṭikkhittaṃ vihārassa dinnaṃ sādituṃ vaṭṭatīti siddhaṃ. Tathā therassa ‘‘mātuyā demā’’tiādinā vuttepi paṭiggahaṇe āpatti pācittiyameva. Sāpattiko hotīti ettha kāya āpattiyā sāpattiko hotīti? Dukkaṭāpattiyāti eke. Na yāya kāyaci, kevalaṃ aṭṭhāne codetīti katvā ‘‘sāpattiko’’ti vuttaṃ. Yathā kathanti? ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko paṇāmetabbo…pe… paṇāmento anatisāro’’ti (mahāva. 68) ettha na sammāvattantaṃyeva apaṇāmentassa dukkaṭaṃ vuttaṃ. Yathāha – ‘‘na ca, bhikkhave, asammāvattanto na paṇāmetabbo, yo na paṇāmeyya, āpattidukkaṭassā’’ti (mahāva. 68), tasmā adhimattapemādiabhāvepi apaṇāmentassa anāpatti dissati. Apica ‘‘sātisāro hotī’’ti vuttaṃ. Evaṃsampadamidaṃ daṭṭhabbaṃ. Aṭṭhakathāya ‘‘sātisāro hotīti sadoso hoti, āpattiṃ āpajjatī’’ti (mahāva. aṭṭha. 68) vuttattā na yuttanti ce? Na, tadanantarameva taṃmicchāgāhanivattanatthaṃ, tasmā ‘‘na sammāvattanto paṇāmetabbo’’ti vuttattā anāpattikā katāti. Dukkaṭāpatti hotīti ācariyo, vīmaṃsitabbaṃ. ‘‘Kappiyabhaṇḍampi akappiyamevāti taḷākato nipphannadhaññena parivattetvā laddhaṃ gorasampi na vaṭṭatī’’ti vuttaṃ.

Kappiyavohārepi vidhānaṃ vakkhāma, seyyathidaṃ – ‘‘udakavasenā’’tiādi. Dubbinibbhogaṃ hotīti idaṃ parato ‘‘tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā’’ti iminā asadisaṃ, tasmā suvuttaṃ. Idañhi bhikkhussa payogavasena ādito paṭṭhāya uppannena missanti. Akatapubbaṃ navasassaṃ nāma. Khale vā ṭhatvā rakkhatīti ‘‘idaṃ vā ettakaṃ vā mā gaṇha, idaṃ gahetuṃ labbhatī’’ti vā ‘‘ito apanehi, idha puñjaṃ karohī’’ti evamādinā vā payogena ce rakkhati, taṃ akappiyaṃ. ‘‘Sace ‘mayiṭhite rakkhitaṃ hotī’ti rakkhati, gaṇhante vā passitvā ‘kiṃ karothā’ti, bhaṇati vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ. Rūpiyapaṭiggahaṇasikkhāpade ‘‘dvāraṃ pidahitvā rakkhantena vasitabba’’nti hi vuttaṃ. Tasseva taṃ akappiyaṃ. Kasmā? Apubbassa anuppāditattā. Heṭṭhā ‘‘sassaṃ katvā āharathā’’ti vattuṃ pana na vaṭṭatīti. Paṇṇepi eseva nayo. ‘‘Pakatiyā sayameva karontānaṃ ussāhajananato’’ti vuttaṃ. Kasmā? ‘‘Kahāpaṇānaṃ vicāritattā’’ti vacanato, pageva uṭṭhāpitattāti siddhaṃ hoti. Sace dāyakā vā saṅghassa gāmakhettārāmādiṃ keṇiyā gahitamanussā vā tattha kuṭumbino ‘‘ime saṅghassa kahāpaṇā āhaṭā’’ti vadanti, ‘‘na kappatī’’ti ettakameva vattabbaṃ. Kappiyakārakāva ce vadanti, ‘‘saṅghassa kahāpaṇā na kappanti, sappiādīni vaṭṭantī’’ti vattabbaṃ, tasmā ‘‘saṅghassa kappiyakārake vā guttaṭṭhānaṃ vā ācikkhathā’’ti vatvā tehi sampāditaṃ kenaci akattabbatāya ‘‘iminā sappiṃ āharāhī’’ti vicāreti niṭṭhāpetvā itaresaṃ kappiyaṃ parato pattacatukke catutthapatto viya. Vuttañhi tattha ‘‘ime kahāpaṇe gahetvā imaṃ dehī’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati, dubbicāritattā, aññesaṃ pana vaṭṭati, mūlassa asampaṭicchitattā’’tiādi. Yadi evaṃ sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattāti. Idaṃ duvuttanti ce? Na, mūlassa sampaṭicchitaṭṭhānaṃ sandhāya imassa vuttattā pattacatukke dutiyatatiyapattā viya, teneva vuttaṃ sayaṃkārivāre ‘‘na kappatī’’ti ettakameva vattabba’nti. Tato paraṃ mūlaṃ sampaṭicchati nāma.

Mahāvisayasikkhattā, rājasikkhāpadaṃ idaṃ;

Rañño viya duviññeyyaṃ, cittādhippāyatopi vā.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito cīvaravaggo paṭhamo.

2. Kosiyavaggo

1. Kosiyasikkhāpadavaṇṇanā

542.Kosiyakārakoti ettha kosaṃ karontīti ‘‘kosakārā’’ti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ kosiyaṃ nāma. Attanā kataṃ ce? Nissajjanakāle ‘‘sayaṃ kataṃ nissaggiya’’nti vattabbaṃ. Ubhohi ce kataṃ, yathāpāṭhameva vattabbaṃ. Attanā ca parehi ca vippakataṃ attanā pariyosāpetītiādicatukkampi sambhavantaṃ na dassitaṃ. Vinayadhammatā hesā, yadidaṃ ekasmiṃ tike vā catukke vā dassite itaraṃ sambhavantampi na vuccatīti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

547.Suddhakāḷakānanti ettha yathā paṭhame ‘‘ekenapi kosiyaṃsunā’’ti vuttaṃ, tathā idha ‘‘ekenapi aññena amissetvā’’ti vacanābhāvato aññehi missabhāve satipi apaññāyamānarūpakaṃ ‘‘suddhakāḷaka’’micceva vuccatīti veditabbaṃ.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

552. ‘‘Dhārayitvā dve tulā ādātabbā’’ti vacanato yathā tulādhāraṇāya kāḷakā adhikā na honti, tathā kāḷakānaṃ dve bhāvā gahetabbā ukkaṭṭhaparicchedena. Kathaṃ paññāyatīti? Suddhakāḷakapaṭisedhananidānena. Tatiyaṃ odātānaṃ catutthaṃ gocariyānanti heṭṭhimaparicchedo. Mātikāṭṭhakathāyaṃ pana ‘‘ekassapi kāḷakalomassa atirekabhāve nissaggiya’’nti (kaṅkhā. aṭṭha. dvebhāgasikkhāpadavaṇṇanā) vuttaṃ, taṃ tulādhāraṇāya kiñcāpi na sameti, acittakattā pana sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya nissaggiyanti adhippāyoti no takko. Aññathā dve tulā nādātabbā, ūnakatarā ādātabbā siyuṃ. Na hi lomaṃ gaṇetvā tulādhāraṇā karīyati. Atha gaṇetvāva kātabbaṃ. Kiṃ tulādhāraṇāya payojananti keci. ‘‘Gocariyaodātesu ekameva diguṇaṃ katvā gahetuṃ vaṭṭatī’’ti vadanti, aṭṭhakathāyaṃ avicāritattā vīmaṃsitabbaṃ.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

562.Navaṃnāma karaṇaṃ upādāyāti idaṃ ādikaraṇato paṭṭhāya vassagaṇanaṃ dīpeti. Karitvā vāti vacanaṃ niṭṭhānadivasato paṭṭhāyāti dīpeti. Dhāretabbanti vacanaṃ pana paribhogato paṭṭhāyāti dīpeti, yasmā laddhasammutikassa gatagataṭṭhāne channaṃ channaṃ vassānaṃ oratova katāni bahūnipi honti, tasmā aññaṃ navanti kiṃ katato aññaṃ, udāhu dhāritato aññanti? Kiñcettha yadi katato aññaṃ, tesu aññataraṃ dukkataṃ vā paribhogajiṇṇaṃ vā puna kātuṃ vaṭṭati, tañca kho vināpi purāṇasanthatassa sugatavidatthiṃ appaṭisiddhapariyāpannattā. Katato hi aññaṃ paṭisiddhaṃ, idañca pubbakatanti tato anantarasikkhāpadavirodho hoti. Atha dhāritato aññaṃ nāma, sammuti niratthikā āpajjati, paṭhamakataṃ ce aparibhuttaṃ, satiyāpi sammutiyā aññaṃ navaṃ na vaṭṭatīti adhippāyo? Tatridaṃ sanniṭṭhānanidassanaṃ – niṭṭhānadivasato paṭṭhāya channaṃ channaṃ vassānaṃ paricchedo veditabbo. Tattha ca sattame vasse sampatte chabbassāni paripuṇṇāni honti. Tañca kho māsaparicchedavasena, na vassaparicchedavasena. Sattame paripuṇṇañca ūnakañca vassaṃ nāma, tasmā vippakatasseva sace chabbassāni pūrenti, puna niṭṭhānadivasato paṭṭhāya chabbassāni labhanti. Tañca kho paribhuttaṃ vā hotu aparibhuttaṃ vā, dhāritameva nāma. Yasmā ‘‘navaṃ nāma karaṇaṃ upādāya vuccatī’’ti vuttaṃ, tasmā channaṃ vassānaṃ parato tameva pubbakataṃ dukkatabhāvena, paribhogajiṇṇatāya vā vijaṭetvā puna karoti, niṭṭhānadivasato paṭṭhāya chabbassaparamatā dhāretabbaṃ, atirekaṃ vā. Anto ce karoti, tadeva aññaṃ navaṃ nāma hoti karaṇaṃ upādāya, tasmā nissaggiyaṃ. Aññathā ‘‘navaṃ nāma karaṇaṃ upādāyā’’ti iminā na koci viseso atthi. Evaṃ sante kiṃ hoti? Aṭṭhuppattīti. ‘‘Yācanabahulā viññattibahulā viharantī’’ti hi tattha vuttaṃ, tañca aññassa karaṇaṃ dīpeti. Yadi evaṃ taṃ nibbisesameva āpajjatīti? Nāpajjati. Ayaṃ panassa viseso, yasmā ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, anāpattī’’ti vuttattho visesoti. Kiṃ vuttaṃ hoti ? ‘‘Navaṃ nāma karaṇaṃ upādāya vuccatī’’ti vutte atirekacīvarassa uppatti viya paṭilābhenassa uppatti navatā āpajjati. Tato paṭiladdhadivasato paṭṭhāya chabbassaparamatā dhāretabbaṃ. Orena ce channaṃ vassānaṃ…pe… kārāpeyya, nissaggiyanti āpajjati, tasmā navaṃ nāma karaṇameva upādāya vuccati, na paṭilābhaṃ. Orena channaṃ vassānaṃ attano anuppannattā ‘‘nava’’nti saṅkhyaṃ gataṃ, appaṭiladdhaṃ ce kārāpeyya, yathā lābho, tathā kareyya vā kārāpeyya vāti ca na hoti. Kasmā? Yasmā aññena kataṃ paṭilabhitvā paribhuñjati, anāpattīti visesoti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasanthatasikkhāpadavaṇṇanā

565.Nāssudha kocīti ettha assudha-iti avadhāraṇatthe nipāto. Tattha kiñcāpi ‘‘evaṃ bhanteti kho te bhikkhū’’ti bahuvacanaṃ vuttaṃ, tathāpi te bhikkhū bhagavato paṭissuṇitvā idha tesu bhikkhūsu koci bhagavantaṃ nāssudha upasaṅkamati aññatra ekenāti attho gahetabbo. Taṃ suggāhaṃ ekāhaṃ bhante bhagavantaṃ varantiādīsu (mahāva. 337) viya, anujānāmi…pe… yathāsukhaṃ maṃ dassanāya upasaṅkamantūti dassanatthāya upasaṅkamantu.

566-7. ‘‘Mayaṃ āyasmantaṃ upasena’’nti tassa gaṇapāmokkhattā vuttaṃ. Āraññikapiṇḍapātikapaṃsukūlikavasena sabbāni vuttāni. Tenevāha aṭṭhakathāyaṃ ‘‘santhate catutthacīvarasaññitāyā’’ti. Kiṃ sabbepi te cīvaraṃ na bujjhantīti ce? Yathā hotu. Katamaṃ cīvaraṃ nāmāti? Channaṃ aññataraṃ vikappanupagaṃ pacchimanti. Kiñca vāyimaṃ avāyimanti? Vāyimamevāti. Katarasuttenāti? Addhā so suttameva na passati, siveyyakaṃ dussayugaṃ, iddhimayikañca devadattiyañca acīvaraṃ karoti. Yadi evaṃ avāyimampīti vadāmīti. Evaṃ sante siddhā santhate cīvarasaññitā kambalasīsena uṇṇāmayasāmaññato. Kiṃ pana te santhataṃ adhiṭṭhahiṃsūti? Duṭṭhu adhiṭṭhahiṃsu acīvarattā, na adhiṭṭhānupagattā ca santhatassa. Atha nādhiṭṭhahiṃsu, pubbeva tattha acīvarasaññino eteti katvā tattha cīvarasaññitāya tadubhayaṃ na yujjatīti. Kiṃ panetaṃ adhiṭṭhānupagaṃ natthīti? Tatthevāgataṃ , apicetaṃ avikappanupagaṃ ce, cīvaraṃ na hoti, aññathā ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññatara’’nti ettāvatā siddhaṃ ‘‘vikappanupagaṃ pacchima’’nti na vattabbaṃ. Atha na vikappanupagampi cīvarameva siddhaṃ, anadhiṭṭhānupagaṃ , avikappanupagañca ekajjhaṃ ‘‘cīvara’’nti saṅkhyaṃ gacchati. Tenevāha ‘‘tecīvarikassa catutthacīvaraṃ vattamānaṃ aṃsakāsāvameva vaṭṭatī’’ti.

Apica santhate cīvarasaññitā na kevalaṃ tesaṃyeva, aññesampi anubandhati eva ‘‘purāṇasanthataṃ nāma sakiṃ nivatthampi sakiṃ pārutampī’’ti vacanato. Aṭṭhakathācariyo panassa acīvarataṃ sandhāyabhāsitatthadīpanena dīpeti. Nivatthapārutanti etesaṃ nisinnañceva nipannañcāti attho. Apica evaṃ santepi santhate cīvarasaññitā anubandhati eva. Khandhake (mahāva. 358) hi ‘‘nisīdanaṃ adhiṭṭhātuṃ na vikappetu’’nti ca, parivāre (pari. 329) ‘‘nava cīvarāni adhiṭṭhātabbānī’’ti ca nisīdanasikkhāpade ‘‘dasā vidatthī’’ti ca idha ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti ca vuttaṃ, aṭṭhakathāyañcassa ‘‘santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimattapadese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī’’ti ca ‘‘nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭantī’’ti ca vuttaṃ, tasmā nisīdanaṃ nāma navannaṃ cīvarānaṃ aññataraṃ cīvaraṃ adhiṭṭhātabbaṃ, tañca santhatasadisaṃ eḷakalomamayasanthatavisesanti siddhaṃ, tathā nisīdanameva nisīdanasanthatañca siddhaṃ. Porāṇagaṇṭhipade ca ‘‘ekamevā’’ti vuttaṃ. Tasmiṃ siddhe siddhā santhate cīvarasaññitāti attho. Kasmā? Santhatasāmaññato.

Etthāha – kathaṃ adasameva santhataṃ cīvarasaṅkhyaṃ na gacchati. Anekampi anadhiṭṭhitampi mahantampi vaṭṭati, yato sadasameva santhataṃ cīvarasaṅkhyaṃ gacchati, tato adhiṭṭhānañca upagacchatīti. Asanthatapariyāpannattā orena ca channaṃ vassānaṃ vināpi sammutiṃ, tañca porāṇaṃ vissajjetvā eva, na avissajjetvā ‘‘tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭantī’’ti (pārā. aṭṭha. 2.469) vacanatoti. Athāpi siyā santhataṃ sayanatthameva karīyati, nisīdanaṃ asanthatamevāti. Tañca na niyamato ‘‘purāṇasanthataṃ nāma sakiṃ nivatthaṃ sakiṃ pārutampī’’ti vuttattāti. Ettha vuccati, na ettha kāraṇaṃ pariyesitabbaṃ vinayapaññattiyā anaññavisayattā.

Santhatassa pana acīvarabhāve ayaṃ yutti – ādito ‘‘tīṇi santhatāni pana vinayakammaṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭantī’’ti aṭṭhakathāvacanato tāni akappiyānīti siddhaṃ, bhagavatā ca khomādīni cha anuññātānīti koseyyaṃ kappiyanti siddhaṃ. Evaṃ sante suddhakoseyyampi cīvaraṃ kappiyaṃ jātaṃ, pageva kosiyamissakasanthatacīvaranti āpajjati. Tathā kambalañca anuññātaṃ, tañca suddhikampi hoti jātikāḷakabhāvena, pageva odātagocariyamissakasanthatacīvaranti āpajjati. Tato ca aññamaññavirodho, tasmā na santhataṃ cīvaraṃ nāma hoti, nisīdanaṃ pana hoti tassa pamāṇasaṇṭhānaparicchedasambhavato. Etthāhu keci ācariyā ‘‘duvidhaṃ nisīdanaṃ santhataṃ, asanthatañca. Tattha santhataṃ santhatameva. Asanthataṃ khomādichabbidhaṃ, tadanulomaṃ vā hoti, ayametesaṃ viseso’’ti.

Etthāha – kasmā panettha ‘‘santhataṃ pana bhikkhunā’’ti sikkhāpadaṃ apaññāpetvā ‘‘nisīdanasanthata’’nti paññattanti? Cīvarasaññitāya santhatānaṃ ujjhitattā tesaṃ acīvarabhāvadassanatthaṃ tathā paññattanti vuttaṃ hoti, tasmā te bhikkhū dhutaṅgabhedabhayā tāni ujjhitvā terasāpi dhutaṅgāni samādiyiṃsu, sīsadassanavasena tīṇeva vuttāni, bhagavā ca tesaṃ santhataṃ anujāni, tato nesaṃ evaṃ hoti ‘‘nisīdanacīvarasaṇṭhānampetaṃ nisīdanasanthataṃ no anuññātaṃ, catutthacīvarabhāvena pageva katasanthataṃ vā’’ti. Tato santhate nesaṃ cīvarasaññitā na bhavissatīti tadatthaṃ bhagavatā nisīdanasanthatanti paññattanti adhippāyo. ‘‘Pacchimāni dve vaṭṭantī’’ti kathaṃ paññāyatīti ce? ‘‘Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī’’ti vacanatoti.

Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

572-3.Addhānamaggappaṭipannassāti iminā pakatiyā dīghamaggappaṭipannassa uppannānipi tiyojanaparamameva haritabbāni, pageva appaṭipannassāti dasseti. Addhānamaggappaṭipannassa nissaggiyanti vā sambandho. Teneva vāsādhippāyassa paṭippassaddhagamanussāhattā ‘‘appaṭipanno’’ti saṅkhyaṃ gatassa anāpattīti siddhā. Imasmiṃ atthavikappe hi bhikkhuno paneva eḷakalomāni uppajjeyyuṃ…pe… asantepi hārake addhānaṃ maggappaṭipannassa nissaggiyaṃ pācittiyanti yojanā veditabbā. Ākaṅkhamānena bhikkhunā paṭiggahetabbānīti attano santakānaṃyeva tiyojanātikkame āpattiṃ dasseti. Tena anākaṅkhamānena parasantakāni paṭiggahitāni atirekatiyojanaṃ harantassa anāpatti siddhā. Ayamattho ‘‘bhikkhuno uppajjeyyu’’nti iminā, ‘‘acchinnaṃ paṭilabhitvā’’ti iminā ca dīpitova hotīti. Porāṇagaṇṭhipade ca ‘‘aññaṃ bhikkhuṃ harāpento gacchati ce, dvinnaṃ anāpattīti vuttaṃ, tasmā dve bhikkhū tiyojanaparamaṃ patvā aññamaññassa bhaṇḍaṃ parivattetvā ce haranti, anāpattīti siddhaṃ, teneva anāpattivāre ‘‘aññaṃ harāpetī’’ti vuttaṃ. Kiṃ harāpeti? Jānantaṃ ajānantaṃ. Kiñcettha yadi jānantaṃ, ‘‘añño harissatīti ṭhapeti, tena haritepi āpattiyevā’’ti ekaṃsato na vattabbaṃ. Jānantopi hi ekacco haratīti. Tato aṭṭhakathāya virujjhati. Atha ajānantaṃ, ‘‘aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyānī’’ti pāḷiyā virujjhati, atha ubhopi ekato ekaṃ bhaṇḍaṃ harāpenti, tampi nissaggiyaṃ siyā. Anissaggiyanti yuttiyā virujjhati ‘‘tiyojanaparamaṃ sahatthā haritabbāni asante hārake’’ti avisesena ca pāḷi vuttā. Hārakopi sacetano acetanoti duvidho. Sacetanopi eḷakalomabhāvaṃ vā ‘‘ahamidaṃ harāmī’’ti vā ‘‘maṃ esa idaṃ harāpetī’’ti vā jānanājānanavasena duvidho hoti. Tattha acetano nāma hārako nadīsoto vā nāvā vā assāmikayānaṃ vā hoti. Sacetano pākaṭova. Tattha ‘‘maṃ esa idaṃ harāpetī’’ti ettakaṃ jānantaṃ manussaṃ vā tiracchānagataṃ vā aññaṃ harāpeti, anāpattīti anugaṇṭhipadanayo. Ayaṃ pāḷiyā, aṭṭhakathāya ca ekaraso vinicchayo, ‘‘asante hārake’’ti kiñcāpi idaṃ avisesato vuttaṃ, ‘‘aññassa yāne vā bhaṇḍe vā ajānantassā’’ti vacanato pana sacetanova hārako tattha adhippetoti paññāyati, so ca eḷakalomabhāvañca ‘‘idaṃ harāmī’’ti ca jānanto nādhippeto. Tena vuttaṃ ‘‘añño harissatīti ṭhapeti, tena haritepi āpattiyevā’’tiādi. Tattha hetukattuno abhāvatova. Pāḷiyañhi ‘‘aññaṃ harāpetī’’ti hetukattuvasena vuttā . Itare dve jānantā idha sambhavanti. ‘‘Ajānantassa pakkhipitvā’’ti pāḷiyaṃ ‘‘esa harāpetī’’ti vā ‘‘idaṃ ṭhānaṃ atikkamāpetī’’ti vā jānantassa yāne vā bhaṇḍe vā pakkhipitvā tiyojanaṃ atikkamāpeti, na nissaggiyā hontīti dīpeti.

‘‘Harāpetī’’ti idaṃ hetukattuvacanataṃ sādheti, tasmā aṭṭhakathāyaṃ ‘‘sāmikassa ajānantassevā’’ti idaṃ ‘‘maṃ esa harāpetī’’ti evaṃ ajānantaṃ sandhāya vuttaṃ. ‘‘Sāreti codeti anubandhāpetī’’ti idaṃ ‘‘maṃ esa idaṃ ṭhānaṃ atikkamāpetī’’ti evaṃ jānantaṃ sandhāya vuttaṃ. Ajānantopi sāraṇādīhi ṭhitaṭṭhānaṃ nātikkamati, na vā anubandhati. Atha sāraṇādīhi anatikkamitvā attano ruciyā atikkamati āpatti eva bhikkhuno hetukattubhāvāsambhavato.

Idāni yathāṭhitaṭṭhānato paṭṭhāya vakkhāma, ‘‘asantepi hārake’’ti hārakālābhapaccayāpi sayaṃ haraṇato nissaggiyameva, pageva sati hāraketi ayameko attho. Avadhāraṇatthaṃ api-saddaṃ gahetvā asante eva hārake nissaggiyaṃ, sati pana hārake na tena harāpentassa nissaggiyanti ayaṃ dutiyo attho. ‘‘Saṅghato vā…pe… attano vā dhanenā’’ti iminā kiñcāpi acittakamidaṃ sikkhāpadaṃ, saṅghādito pana attanā ākaṅkhamānena paṭiggahitasseva eḷakalomassa tiyojanātikkame āpatti, na ajānato appaṭiggahitassa cīvarādīsu kutoci laggassa atikkamaneti dīpeti. Anugaṇṭhipade pana ‘‘kambalassa upari nipajjitvā gacchantassa sace ekampi lomaṃ cīvare laggaṃ hoti, āpatti eva kambalato vijaṭitattā’’ti vuttaṃ, taṃ kambalassa paṭiggahitattā attano icchāya paṭiggahitameva hotīti yuttaṃ. Yasmā ‘‘anāpatti katabhaṇḍe’’ti vuttaṃ, tasmā taṃ anekampi katabhaṇḍaṭṭhāniyameva hoti. Tañhi anena paṭiggahitaṃ, na lomaṃ. Atha lomampi aggahitameva hoti, katabhaṇḍaṃ dupparihāriyalomavinibbhogakatabhaṇḍo niyamo. Evaṃ sante akatabhaṇḍe tikapācittiyaṃ, katabhaṇḍe tikadukkaṭañca nayato dassetabbaṃ bhaveyya, aññathā tikassa dassitattā. Saussāhattāti appaṭippassaddhagamanattā. Acittakattā cāti bhikkhuno ussāhānurūpaṃ lomānaṃ tiyojanātikkamanato vināpi payogacittena haraṇacittena āpajjati evāti adhippāyo. Sā anāpatti pāḷiyā na sametīti anto pana payogena tiyojanaparamaṃ atikkamitattā anāpatti. ‘‘Tiyojanaṃ haratī’’ti iminā tiyojanaṃ padasā netukāmopi antotiyojane pade pade dukkaṭaṃ nāpajjatīti dasseti, taṃ yuttaṃ ‘‘tiyojanaṃ vāsādhippāyo gantvā tato paraṃ haratī’ti vacanassatthitāyā’’ti vuttaṃ. Punapi vuttaṃ ‘‘aññaṃ harāpetīti ‘idaṃ harissāmī’ti saussāhameva aññaṃ harāpetīti attho. Itarathā gacchantassa sīse ṭhapesi, tasmiṃ ajānantepi anāpatti siyā’’ti. Sace pana ‘‘agacchante yāne vā’’tiādinā nayena vuttattā haraṇādīhi janitaussāhānaṃ hatthiādīnaṃ ‘idaṃ karissāmā’ti vā ‘harissāmā’ti vā ābhoge janite eva anāpatti, na ajaniteti upatissatthero āhā’’ti ca vuttaṃ. Parivattetvā ṭhapiteti dvinnampi bahi nikkhipitattāti upatissatthero. Bahisīmāya ṭhapitaṃ bhaṇḍikaṃ anto antosīmāyaṃ ṭhapitaṃ bahi karoto anāpattīti keci, na sundaraṃ viya.

575.Paṭilabhitvā haratīti paṭhamatiyojanato paraṃ harati, na dutiyāditoti attho. Katabhaṇḍe uppannokāsābhāvā anāpatti.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

581. Kiñcāpi purāṇacīvaradhovanasikkhāpade cīvaraṃ ṭhapetvā ‘‘aññaṃ parikkhāraṃ dhovāpetī’’ti (pārā. 507) anāpattivāre vuttaṃ. Imassa pana sikkhāpadassa uppannakālato paṭṭhāya eḷakalomadhovāpanādinā āpattīti eke. Sā vā anāpatti mūlāpattito eva, na imamhāti eke. Eḷakalomānaṃ aparikkhārattā bhaṭṭhaṃ aggahaṇamevāti eke. Imassa antimanayassa atthappakāsanatthaṃ idaṃ pañhākammaṃ – ‘‘dhovāpetī’’ti idaṃ rajāpanavijaṭāpanaggahaṇena nippadesavācipadaṃ, udāhu aggahaṇena sappadesavācipadaṃ. Kiñcettha yadi nippadesavācipadaṃ, sabbattha idameva vattabbaṃ, na itarāni. Atha sappadesavācipadaṃ, ‘‘avuttā dhovati, aparibhuttaṃ dhovāpetī’’ti ettha virodho. ‘‘Avuttā rajati vijaṭeti, nissaggiya’’nti aniṭṭhappasaṅgatoti? Desanāvilāsamattaṃ bhagavato vacanaṃ, katthaci tikapadavacanaṃ, katthaci ekapadavacanaṃ, nippadesapadameva te vadantīti. Sace ‘‘katabhaṇḍaṃ dhovāpetī’’ti ettha paṭivirodho, ‘‘katabhaṇḍaṃ vijaṭāpeti, anāpattī’’ti aniṭṭhappasaṅgato anāpatti evāti ce? Na, akatabhaṇḍassa suddhalomassa vijaṭāpanaṃ ito vā dātabbaṃ. Udakādidhovanavasena piṇḍetvā ṭhitānaṃ vijaṭāpanaṃ labbhatīti ce? Purāṇasanthatassa vijaṭāpane anāpattiyā bhavitabbaṃ, na ca taṃ yuttaṃ ‘‘aparibhuttaṃ dhovāpetī’’ti vacanato. Tena paribhuttaṃ dhovāpeti rajāpeti vijaṭāpeti, nissaggiyamevāti siddhaṃ hoti, tañca paribhuttaṃ nāma katabhaṇḍameva hoti. Na hi sakkā eḷakalomāni paribhuñjituṃ, aññathā ‘‘paribhuttaṃ dhovāpetī’’ti vacanaṃ niratthakaṃ hoti. Na hi ettha ‘‘purāṇāni eḷakalomāni dhovāpeyya vā’’ti vacanaṃ atthi purāṇacīvarasikkhāpade viya. Tattha ādinnakappavasena, idha taṃ likhitaṃ. Lekhadosoti ce? Na, visesahetuno abhāvā, purāṇacīvarasikkhāpade aparibhuttaṃ katabhaṇḍaṃ nāma, ‘‘kambalakojavasanthatādi’’nti vacanato ca. Kiñcāpi iminā saddena ayamattho siddho, ‘‘dhovāpetī’’ti idaṃ pana siyā nippadesaṃ. Siyā sappadesaṃ. Tañhi ‘‘avuttā dhovatī’’tiādīsu nippadesaṃ. ‘‘Katabhaṇḍaṃ dhovāpetī’’ti ettha sappadesaṃ. ‘‘Akatabhaṇḍaṃ dhovāpeti rajāpeti, anāpattī’’ti ‘‘vijaṭāpeti, anāpattī’’ti vacanappamāṇato anāpatti evāti ce? Na, vacanappamāṇato eva āpattīti āpajjanato. ‘‘Aparibhuttaṃ dhovāpetī’’ti vacanameva hi taṃ aparibhuttaṃ santhataṃ vijaṭāpentassa anāpattīti dīpeti ce? Siddhaṃ paribhuttaṃ vijaṭāpentassa āpatti evāti.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Rūpiyasikkhāpadavaṇṇanā

583-4.Sabbampīti tividhampi. ‘‘Muttā maṇi veḷuriyo saṅkho’tiādi pana kiñcāpi rājasikkhāpade ‘na vaṭṭatī’ti pasaṅgato vuttaṃ, sarūpato pana āpattidassanavasena sakaṭṭhānepi vattumāraddha’’nti vuttaṃ. Kathametaṃ? Muttādīnaṃ sakaṭṭhānaṃ jātaṃ, na hi tāni idha pāḷiyaṃ dissantīti imassa aṭṭhakathāyaṃ vuttāni, rājasikkhāpadassapi aṭṭhakathāyaṃ vuttānīti. Na kevalaṃ hiraññasuvaṇṇameva, aññampi khettavatthādikaṃ ‘‘akappiyaṃ na sampaṭicchitabba’’nti sāmaññena, na sarūpato. Pāḷiyaṃ pana sarūpato ‘‘cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā’’ti ettakameva vuttaṃ, tasmā rājasikkhāpadamevassa sakaṭṭhānaṃ. Muttāmaṇiggahaṇena cettha tajjātiyaggahaṇaṃ siddhamevāti nāgato imassa paṭhamameva paññattattā. Yadi evaṃ idha anāgatattā kataraṃ nesaṃ sakaṭṭhānanti? Idameva atthato, no sarūpato.

Kathaṃ? Etāni hi ratanasikkhāpade nissaggiyavatthūni, dukkaṭavatthūni ca ekato ‘‘ratana’’nti āgatāni, ‘‘ratanasammata’’nti kappiyavatthu āgataṃ. Tesu ca dasasu ratanesu rajatajātarūpadvayaṃ idha nissaggiyavatthu, avasesaṃ dukkaṭavatthūti siddhaṃ. Idha ca siddhattā eva ratanasikkhāpadassa anāpattivāre ‘‘ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukūlasaññissā’’ti vuttaṃ, na ratanaṃ vuttaṃ. Sattavidhadhaññadāsidāsakhettādi pana brahmajālādisuttavasena (dī. ni. 1.1 ādayo) akappiyanti siddhaṃ, tasmā idha dukkaṭavatthūti siddhaṃ, teneva anuyogavatte ‘‘dhammaṃ jānāti, dhammānulomaṃ, vinayaṃ, vinayānulomaṃ jānātī’’ti (pari. 442) vuttaṃ. Tathā āmakamaṃsampi dukkaṭavatthuṃ āpajjatīti? Na, idha vinaye anuññātattā ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsa’’ntiādinā (mahāva. 264), tasmā na āmakamaṃsaṃ sutte āgatampi dukkaṭavatthu hoti, tathāpi attano paribhogatthāya paṭiggahaṇe dukkaṭamevāti no takkoti ācariyo. ‘‘Idha nikkhipāhī’ti vutte upanikkhittasādiyanameva hotī’’ti vadanti. ‘‘Akappiyavicāraṇā eva na vaṭṭatīti ce? Kappiyañca akappiyañca nissāya ṭhitanti ettha taṃ sayaṃ aparibhogārahaṃ hutvā tadagghanakaṃ kappiyabhaṇḍaṃ paribhogārahaṃ hutvā ṭhitanti attho’’ti likhitaṃ, ‘‘paṃsukūlabhāvena ṭhitattā, guttaṭṭhānācikkhanassa kappiyattā ca kappiyaṃ nissāya ṭhitaṃ. ‘Idaṃ gaṇhā’tiādinā vadantassa akappiyattā akappiyaṃ nissāya ṭhita’’nti ca. Evampi kappiyañca akappiyañcāti ‘‘imasmiṃ okāse ṭhapitaṃ, kiṃ na passasīti chekatare imeva kahāpaṇe’’tiādivacanassa kappiyattā kappiyaṃ nissāya ṭhitaṃ. ‘‘Idaṃ gaṇhā’’ti vutte dubbicāritattā attano akappiyattā tato āgataṃ akappiyaṃ nissāya ṭhitameva hoti. ‘‘Idaṃ gaṇhā’ti vutte tena gahite ‘uggaṇhāpeyya vā’ti vuttavidhiṃ na pāpuṇāti, kevalaṃ dubbicāritattā tasseva taṃ akappiyaṃ hoti, mūlapaṭiggahaṇassa suddhattā parato pattacatukke tatiyapatto viyāti ca evaṃ upatissatthero vadatī’’ti anugaṇṭhipade vuttaṃ. Kiṃ bahunā, visuddhāgamattā kappiyaṃ. Dubbicāraṇāya sati akappiyaṃ nissāya ṭhitaṃ hotīti no takkoti ācariyo. ‘‘Evaṃ saṅghagaṇādīnampi atthāya pariccattepi tena samānagatikattā ṭhapetvā āpattivisesa’’nti vuttaṃ.

Na kiñci kappiyabhaṇḍaṃ cetāpitanti cetāpitañce, upāyābhāvaṃ dasseti. ‘‘Upanikkhepaṃ ṭhapetvāti sace so upāsako ‘atibahuṃ etaṃ hiraññaṃ, idaṃ bhante ajjeva na vināsetabba’nti vatvā sayaṃ upanikkhepadese ṭhapeti, aññena vā ṭhapāpeti, etaṃ upanikkhepaṃ ṭhapetvā tato laddhaṃ udayaṃ paribhuñjanto saṅgho paccaye paribhuñjati nāmā’’ti vuttaṃ.

585. Ayaṃ kira itthaṃlakkhaṇasampanno ukkaṃsato. Evaṃ aṅgasampannopi aparabhāge lobhavasena vā aññena vā kāraṇena sace nimittaṃ katvā pāteti, āpatti dukkaṭassa. Senāsanampi paribhoge paribhogeti pavese pavese. So hi kāraṇantarena rukkhamūlikassa, abbhokāsikassapi vaṭṭati eva, ṭhānanisajjādivasena nivāsādhippāye sati paribhoge paribhoge paccavekkhitabbaṃ. Bhesajjassa satipaccayatā sabbakālampīti eke. Asannihitassa pacchābhattameva, sannihitassa purebhattampīti no takkoti ācariyo. ‘‘Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya…pe… paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassā’’ti (pāci. 244) hi vuttaṃ. Dukkaṭañhi vikālabhojanasikkhāpade āgataṃ vikāle āpajjati, no kāle āhārakālattā, sannidhisikkhāpade āgataṃ pana kālepi sannidhijātattā, teneva tattha sattāhakālikayāvajīvikadvayameva vuttanti. ‘‘Sati paccaye’’ti vacanato nāyaṃ viseso labbhatīti ce? Na, aniṭṭhappasaṅgato, vacanāniyamato ca. Sannidhisikkhāpade hi ‘‘anāpatti yāvakālikaṃ yāvakālaṃ nidahitvā bhuñjati. Yāmakālikaṃ yāme nidahitvā bhuñjatī’’ti (pāci. 256) ettha vacanappamāṇato yāmakālikaṃ na purebhatte, na pacchābhatte, na divase, na rattiyaṃ yāmameva nidahitvā bhuñjantassa anāpattīti aniṭṭhappasaṅgo. Tathā tattheva ‘‘yāmakālikaṃ yāmaṃ nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ nidahitvā bhuñjatī’’ti ettakameva vuttaṃ, na vuttaṃ ‘‘sati paccaye’’ti, tasmā satipaccaya-vacanaṃ katthaci hoti, katthaci na hotīti vacanāniyamato āpattiyāpi aniyamo siyā. Evaṃ santepi yathāvuttadukkaṭaṃ āpajjati eva. Na anāhārappayojanattā yāmakālikādīnanti ce? Na, sappiādimissabhojanassa paṇītabhojanabhāvappattito. Apica sabbakālikesu yāvakālikaṃ oḷārikaṃ, taṃ āhāratthāya paṭiggaṇhantassa kāle anāpatti, pageva anoḷārikaṃ yāmakālikādiṃ, āhāratthāya eva anuññātattā. Yāvakālike eva anāpattīti ce? Na, anāhāratthāya gaṇhantassa āpattisambhavato itaraṃ āhāratthāya gaṇhantassa viya, tasmā yathāvuttamevettha sanniṭṭhānaṃ pāḷiṃ, yuttiñca anulometīti.

Desanāsuddhīti ettha desanā nāma vinayakammaṃ, tena vuṭṭhānampi desanā eva nāma hotīti. ‘‘Paṭiggaṇhātī’’ti avatvā ‘‘paṭisevatī’’ti vuttattā paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti. Khīṇāsavā katakiccattā vibhattadāyādā viya honti, tena tesaṃ sāmiparibhogā honti. Aññathā yāvakālikabhāvaṃ anatikkantattā virujjhati. Iṇaparibhogo na vaṭṭati, bhesajje āpattito, itarasmiṃ ayuttaparibhogato, iṇaṃ viya ananuññātabhuttattā ca. ‘‘Ādito paṭṭhāya hi alajjī nāma natthi, tasmā na koci saṅkitabbo’’ti likhitaṃ. Bhārabhūtā saddhivihārikādayo. Yathādānameva gahitattāti ettha ‘‘attano hatthena ce deti, na vaṭṭatī’’ti vuttaṃ, ‘‘atirekabhāgaṃ gahetvā punadivase attano atthāya uddhaṭabhāgaṃ tattheva dāpeti, vaṭṭatī’’ti ca. Parivattakaṃ deti, dhammiyañce, vaṭṭati. No adhammiyaṃ. ‘‘Taṃ dhammānuggahena uggaṇhituṃ vaṭṭatī’’ti vuttaṃ. Kena lesenāti ce? ‘‘Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse’’ti (mahāva. 130) iminā upasampadakkhandhakavacanalesena.

586.Assatiyā dinnanti ettha ‘‘assatiyā dinnaṃ nāma apariccattaṃ hoti, tasmā dussante baddhakahāpaṇādīni satiṃ paṭilabhitvā dāyakā ce puna gaṇhanti, nissaggiyameva desetabbaṃ. Tena akappiyabhaṇḍena te ce dāyakā sappiādīni kiṇitvā saṅghassa denti, tassapi bhikkhuno kappati dāyakānaṃyeva santakattā. Bhikkhunā hi ‘vatthaṃ gaṇhāmī’ti vatthasaññāya eva gahitaṃ, na rūpiyasaññāya. Idañca sikkhāpadaṃ attano atthāya uggahaṇaṃ sandhāya vuttaṃ, na ca tena taṃ attano atthāya paresaṃ vā atthāya gahitaṃ. Atha te dāyakā no ce āgantvā gaṇhanti, dāyake pucchitvā attano atthāya ce pariccattaṃ, saṅghe nissajjitvā āpatti desetabbā. No ce, āpatti eva desetabbā’’ti vuttaṃ, taṃ pubbāparaviruddhaṃ. Āpattidesanāya hi sati rūpiyaṃ paṭiggahitanti siddhaṃ, tasmiṃ siddhe ‘‘tato uppannaṃ tassapi kappatī’’ti idaṃ na yujjatīti. Kappati evāti ce? Na, vatthuṃ anissajjitvā āpatti desetabbāti na yujjati. Acittakattā sikkhāpadassa yujjatīti ce? Na, sabbattha ‘‘rūpiyaṃ paṭiggaṇhātī’’ti vacanato. ‘‘Rūpiyaṃ paṭiggaṇhātī’’ti hi vuttaṃ, aññathā sabbattha ‘‘rūpiya’’nti padaṃ niratthakaṃ hoti vināpi tena tadatthasiddhito. Anena ca vatthaṃ paṭiggahitaṃ, dāyakena ca vatthameva dinnaṃ, vatthagatampi rūpiyaṃ theyyacittena gaṇhanto padavārena kāretabbo. Aṭṭhakathāyañca ‘‘rūpiye arūpiyasaññīti suvaṇṇādīsu kharapattādisaññī’’ti vuttaṃ ‘‘rūpiyaṃ paṭiggaṇhātī’’ti vacanavasena.

‘‘Apica puññakāmā’’tiādi pana vidhānantaradassanatthaṃ vuttaṃ, teneva hi ‘‘imasmiṃ gehe idaṃ laddhanti sallakkhetabba’’nti vuttaṃ. Aññathā sallakkhaṇe vimativasena, vimatiyā ca sati nissaggiyameva ‘‘rūpiye vematiko’’tiādi vacanatoti. Idaṃ vidhānaṃ niratthakameva āpajjati, na ca niratthakaṃ. Kasmā? Dussante baddhakahāpaṇādi assatiyā dinnaṃ vatthasaññāya paṭiggahitañca, tato na rūpiyaṃ dinnañca hoti paṭiggahitañcāti. Ettha āpattidesanākiccaṃ natthi, taṃ pana dāyakānameva paṭidātabbaṃ. Tato uppannaṃ kappiyabhaṇḍañca sabbesaṃ kappatīti imassa vidhānantaradassanatthaṃ ‘‘apica puññakāmā’’tiādīti no takkoti ācariyo.

Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

587.‘‘Jātarūparajataparivattana’’nti ukkaṭṭhaparicchedena vuttaṃ, tathā ‘‘rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo’’tiādi pāḷivacanañca. ‘‘Arūpiye rūpiyasaññī rūpiyaṃ cetāpetī’’tiādi tikavacanato, ‘‘dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa…pe… nissaggiyaṃ pācittiyaṃ garukassa cetāpitattā’’ti aṭṭhakathāvacanato ca pana anukkaṭṭhaparicchedopettha labbhatīti siddhaṃ. Satthuvaṇṇo ca kahāpaṇo ca tato ye caññe vohāraṃ gacchantīti evamettha samuccayo veditabbo. Imasmiṃ pana sikkhāpade ‘‘nānappakārakaṃ nāma katampi akatampi katākatampī’’ti ettha vibhattānaṃ tiṇṇaṃ rūpiyārūpiyānañca dvinnaṃ vasena pañca tikā vuttā, aṭṭhakathācariyehi tadanulomato eko tiko dassitoti sabbe cha honti.

Etthāha – aññasmiṃ sikkhāpade ekasmiṃ tikacchede dassite satipi sambhave itare na dassīyanti , idheva kasmā dassitoti? ‘‘Nānappakāraka’’nti mātikāyaṃ vuttattā idheva nānappakārabhāvadassanatthanti. Na kayavikkayasikkhāpadepi vattabbappasaṅgatoti ce? Na, idha dassitanayattā. Atha ca rūpiyassa vibhaṅge ‘‘ye vohāraṃ gacchantī’’ti ante vuttattā satthuvaṇṇādayo vaḷañjanupagā evāti siddhaṃ. Tato avaḷañjanupagehi jātarūparajatehi vohārena na nissaggiyanti āpajjati, tasmā taṃ āpajjanatthanti dassentena ‘‘katena kataṃ cetāpetī’’tiādayo tikā vuttāti, evaṃ sante rūpiyavibhaṅge ‘‘ye ca vohāraṃ gacchantī’’ti na vattabbaṃ, tasmiṃ pade avutte avaḷañjanupagāpi saṅgahaṃ gatāva hontīti katādīhi tikattayassa vattabbapayojanaṃ na bhavissatīti ce? Na, kappiyabhaṇḍena kappiyabhaṇḍapaavattanassāpi rūpiyasaṃvohārabhāvappasaṅgato. ‘‘Ye vohāraṃ gacchantī’’ti vacanenapi kamuka kathala kaṃsabhājana sāṭakādiparivattanassapi rūpiyasaṃvohārabhāvappasaṅgo evāti ce? Na, katādivacanena jātarūpādiakappiyavatthūnaññeva adhippetabhāvadīpanato, tasmā ubhayenapi yadetaṃ katākatādibhedaṃ pākatikarūpiyaṃ yañca kahāpaṇamāsakasaṅkhepaṃ, yañca kahāpaṇādivohārūpagaṃ, ubhayampetaṃ idha ca anantarātītasikkhāpade ca rūpiyaṃ nāmāti adhippetatthasiddhi hoti, na taṇḍulādīni, tattha katādivohārāsambhavato. Ettāvatā katāditikattayappayojanaṃ vuttaṃ.

Idāni sesattikāni vuccati – ettha hi yathāvuttappabhedaṃ nissaggiyavatthu rūpiyaṃ nāma, sesaṃ dukkaṭavatthupi kappiyavatthupi na rūpiyanti arūpiyaṃ nāma hotīti katvā ‘‘arūpiye arūpiyasaññī pañcannaṃ sahadhammikānaṃ anāpattī’’ti idaṃ na ekaṃsikaṃ āpajjati dukkaṭavatthumhi dukkaṭāpajjanato. Idha vacanappamāṇato nissaggiyavatthuto aññaṃ antamaso muttādipi arūpiyameva nāma. Tattha pañcannaṃ sahadhammikānaṃ anāpattīti ce? Na, rājasikkhāpadavirodhato. Tattha hi ‘‘muttā vā maṇi vā’’ti vuttaṃ, tasmā muttādi akappiyaṃ dukkaṭavatthūti ca siddhaṃ nissaggiyavatthūsu abhāvā. Evaṃ sante ‘‘arūpiye arūpiyasaññī pañcannaṃ sahadhammikānaṃ anāpattī’’ti suddhakappiyabhaṇḍaṃ sandhāya vuttaṃ, na sabbaṃ arūpiyaṃ. Tato aññattha pana ‘‘arūpiye rūpiyasaññī’’tiāditikadukkaṭe ca aṭṭhakathāyaṃ dassitatike ca sabbaṃ arūpiyaṃ nāmāti veditabbaṃ, tasmā arūpiyabhāvadīpanatthaṃ dutiyo tiko vutto. Tadatthameva aṭṭhakathāyaṃ dassito eko tiko. Kasmā na pāḷiyaṃ so vuttoti ce? Tattha cetāpitaarūpiye rūpiyachaḍḍanakasammutikiccābhāvato. Tasmiñhi tike vutte kappiyavatthunopi arūpiyachaḍḍanakasammuti dātabbāti āpajjati, tassa vasena rūpiyachaḍḍanakasammuti eva na vattabbāti? Na, rūpiyassapi sammutikiccābhāvappasaṅgato, tasmā rūpiye rūpiyasaññī kappiyavatthuṃ cetāpeti pattacatukke tatiyapattaṃ viya, taṃ saṅghādīnaṃ nissajjitabbaṃ, nissaṭṭhaṃ pana aññesaṃ kappati tatiyapatto viya. Atha sampaṭicchitarūpiyena cetāpitaṃ hoti dutiyapatto viya, taṃ vināpi sammutiyā yo koci bhikkhu chaḍḍeti, vaṭṭati. Tato paraṃ ‘‘sace tattha āgacchati ārāmiko vā’’tiādinā vuttanayeneva paṭipajjitabbaṃ. Tattha ‘‘rūpiye’’ti vā ‘‘arūpiye’’ti vā sabbattha bhummappatte attano santakaṃ, upayogappatte parasantakanti veditabbaṃ. Etthāha – upatissatthero purimasikkhāpadena rūpiyapaṭiggahaṇaṃ vāritaṃ, iminā suddhāgamena kappiyakārakassa hatthe kappiyaṃ nissāya ṭhitena saṃvohāro vāritoti.

589.Nissaggiyavatthunā nissaggiyavatthuṃ…pe… aparāparaparivattane imināti ettha ekasmiṃ eva vatthusmiṃ dvinnaṃ sikkhāpadānaṃ vasena ekato āpatti vuttā, taṃ pana pacchimassa vasena nissajjitabbaṃ. Etena nissaggiyaṃ āpannampi āpajjatīti eke. Parassa rūpiyaggahaṇaṃ parivattananti rūpiye aggahite tassa abhāvato imināva āpatti, na purimena omasavādo viya. Musāvādena musā vadantassāpi hi omasavādeneva āpatti. Nissaggiyavatthunā dukkaṭa…pe… eseva nayoti etassa yuttiṃ dassento ‘‘yo hi aya’’nti āha.

Vaḍḍhiṃ payojentassāti ettha idaṃ gahetvā sati māse, sati saṃvacchare ‘‘ettakaṃ dehī’’ti ce vadati. Rūpiyasaṃvohāro hoti. Vinā kappiyakārakena ‘‘ettakā vuḍḍhi hotu, ettakaṃ gaṇhā’’ti vadato dukkaṭaṃ kayavikkayalakkhaṇābhāvato. ‘‘Mūle mūlasāmikāna’’ntiādi kappiyakaraṇūpāyadassanatthaṃ vuttaṃ, na kevalaṃ nissaṭṭhaṃ aparibhogaṃ hoti, puna evaṃ kate paribhuñjituṃ vaṭṭati. Tassapi paribhoge mūlassa kappiyakaraṇūpāyo ce na hoti, kappiyaṃ ācikkhitabbanti yathā pāḷiyā cettha kappiyakaraṇūpāyo, so ca tatiyapattepi, ‘‘yathā ca attano atthāya gahite evarūpupāyo, tathā saṅghādiatthāya gahitepi eso vā’’ti vuttaṃ. Ime kira paṭhamadutiyapatte yāva gahaṭṭhena parivatteti, tāva na kappiyakaraṇūpāyo, anekapurisayugampi ‘‘akappiyā evā’’ti aṭṭhakathāyaṃ vuttaṃ. Anugaṇṭhipade pana ‘‘saṅghasantakaṃ kappiyabhaṇḍaṃ vikkiṇitvā āgatakahāpaṇānipi paṭiggahaṇaṃ mocetvāva sampaṭicchitabbāni, tasmā kappiyakārako ce imāni tāni kahāpaṇānīti vadati, na vaṭṭatiyeva, paṭikkhipitabbaṃ, na vicāretabbaṃ, vicāreti ce? Sabbesaṃ na kappati. Paṭiggahaṇaṃ mocetvā sampaṭicchitāni ce vicāreti, tasseva na vaṭṭatī’’ti abhikkhaṇaṃ vuttaṃ.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

593.Paṭapilotikānanti paṭapilotikehi. ‘‘Ajjhācarati, āpatti dukkaṭassā’’ti idaṃ purimasikkhāpadepi veditabbaṃ. ‘‘Kayitañca hoti vikkayitañcā’’ti etesaṃ padānaṃ viparītato ‘‘attano bhaṇḍa’’ntiādi vuttaṃ. Kasmā? ‘‘Iminā ima’’nti vacanānurūpato. Saddhādeyyavinipātanaṃ panettha aṭṭhānapadānaṃ vasena veditabbaṃ.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito kosiyavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

598.Bahūpatte sannicayanti ettha sannicayanti bhāvanapuṃsakaṃ, bahū patte vā gahetvā sannicayaṃ karissantīti attho. ‘‘Aḍḍhaterasapalamāsānaṃ gāhikā’’ti likhitaṃ. Ettha –

‘‘Kuḍuvo catupaleyyo, kuḍuvānaṃ catugguṇaṃ;

Patthaṃ catugguṇo māsā-ti kamāhu catugguṇa’’nti. –

Ādiṃ lokavohāraṃ dassetvāva keci papañcenti.

602.Khādananti khādanīyaṃ sūpādi. ‘‘Byañjanassa mattā nāma odanato catuttho bhāgo’’ti (ma. ni. aṭṭha. 2.387) brahmāyusuttaṭṭhakathāyaṃ vuttattā ālopassa catutthabhāgaṃ byañjanaṃ anurūpanti gahetabbaṃ. ‘‘Bhikkhuniyā pattasannicayassa vāritattā tadanulomato bhikkhūnampi dutiyo vārito’’ti vuttaṃ, taṃ na yuttaṃ, pāḷiyañhi ‘‘sannicayaṃ kareyyāti anadhiṭṭhito avikappito’’ti (pāci. 735) vuttaṃ. So hi kathinakkhandhake (mahāva. 306 ādayo) nicayasannidhi viya ekopi punadivase ‘‘sannicayo’’ti vuccati. Anantarasikkhāpade pana ‘‘dutiyo vāritoti adhiṭṭhānaṃ niyataṃ, tasmā dve patte adhiṭṭhātuṃ na labhati. Sace ekato adhiṭṭhāti, dvepi na adhiṭṭhitā honti. Visuṃ visuṃ adhiṭṭhāti, dutiyo anadhiṭṭhito’’ti vadanti. Vikappetuṃ pana bahūpi labhati. Idāni vattabbaṃ sandhāya ‘‘nāmamatte viseso’’ti vuttaṃ. Tattha nāmanti majjhimo majjhimomako majjhimukkaṭṭhotiādi.

608. ‘‘Pākassa hi ūnattā pattasaṅkhyaṃ na gacchatī’’ti vacanato adhiṭṭhitapattopi kharapākena setattā adhiṭṭhānaṃ vijahatīti ce? Na, adhiṭṭhānavijahanesu navasu anāgatattā, tasmā paṭhamapākānaṃ eva ūnattā pattasaṅkhyaṃ na gacchati, tasmiṃ sati aññaṃ viññāpetuṃ na vaṭṭati. ‘‘Ūnapañcabandhanenā’’ti hi vuttaṃ. Chidde, rājiyā vā hi sati tehi adhiṭṭhānaṃ vijahatīti vijahite nāyaṃ paṭisedho, tasmā paccuddharitvā, vikappetvāpi aññaṃ viññāpetuṃ na labhati.

Evaṃ pattakārako mūlaṃ labhitvāti ettha pacitvā ṭhapitadivasato paṭṭhāya. Dātukāmo hutvāti ettha dinnadivasato, sutadivasato vā paṭṭhāya dasāhaṃ veditabbaṃ. Liṅgaparivattena pana dasāhātikkame pattasāmikassa bhikkhussa, bhikkhuniyā pana rattātikkame nissaggiyaṃ.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

612-3.Bahū patte viññāpentīti ekamekaṃ viññāpentā bahū bhikkhū bahū patte viññāpenti, bahū vā bhikkhū patte viññāpentīti attho. ‘‘Na, bhikkhave, patto viññāpetabbo, yo viññāpeyya, āpatti dukkaṭassā’’ti idaṃ sikkhāpadaṃ ūnapañcabandhanena samūhataṃ hoti na hotīti? Na hoti tameva gahetvā ‘‘viññāpeti, payoge dukkaṭa’’nti vuttattāti eke. Paṭilābhampi pariyādiyitvā taṃ dukkaṭaṃ vuttaṃ, tasmā taṃ ‘‘paṭilābhena nissaggiyo hotī’’ti iminā samūhataṃ hoti. Aññathā sadukkaṭaṃ nissaggiyaṃ āpajjati anāpattivāravirodho ca. Yā kāci pana akataviññatti ananuññātakāle dukkaṭameva. Bhinnenāti itthambhūtalakkhaṇe, bhedenāti vā attho, hetvatthe karaṇavacanaṃ.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

620. ‘‘Sā ahosi suvaṇṇamālā’’ti vacanato ṭhapetvā sahadhammike aññesaṃ yathāsukhaṃ rūpiyaṃ dātuṃ vaṭṭati uggaṇhāpetuṃ, sabyohārāpebhuñcāti ācariyo, vīmaṃsitabbaṃ iddhimassa iddhivisayattā.

622. ‘‘Yesaṃ maṃsaṃ kappatī’’ti vacanena yesaṃ maṃsaṃ na kappati, tesaṃ sappiādi kiñcāpi na kappati, na pana nissaggiyavatthūti veditabbaṃ. Tathā na paṇītabhojanavatthūti. Uggahitakaṃ katvā nikkhittanti ajjhoharaṇatthaṃ nikkhittaṃ. Itarañhi paṭiggahetvā ajjhoharituṃ vaṭṭati. Ubhayesampīti pacchābhattaṃ paṭiggahitehi, purebhattaṃ paṭiggahitehi ca katānaṃ. ‘‘Maṃsassa akappiyattā’’ti kāraṇapatirūpakaṃ vatvā. Khādiṃsūti ‘‘vikāle kevalaṃ navanītameva khāditukāmena dadhitakkagatāni apanetabbāni, pacitukāmassa sāmaṃpākaṃ na hotīti therassa adhippāyo’’ti vuttaṃ. ‘‘Khayaṃ gamissatī’’ti vacanato khīraṃ pakkhipitvā pakkasappi vikāle kappatīti siddhaṃ. Bhesajjehīti yāvajīvikabhesajjehi. Katatelaṃ purebhattanti apacitvā kataṃ eva. Uṇhodakenāti tāpanabhāvaṃ dīpetīti keci, taṃ na sundaraṃ. Nibbaṭṭitattāti piññākādito. ‘‘Telatthāya paṭiggahita…pe… dukkaṭamevā’’ti vacanato atelatthāya paṭiggahitehi, sattāhātikkantehipi katatelaṃ katadivasato paṭṭhāya sattāhaṃ vaṭṭatīti chāyā dissati, karamandaṃ rukkhasāroti keci.

623. Avasakasaṭe yasmā khīrādīni pakkhipitvā telaṃ pacanti, tasmā kasaṭaṃ na vaṭṭati, telameva vaṭṭati, tena vuttaṃ ‘‘pakkatelakasaṭe viya kukkuccāyatī’’ti. Vasāya saddhiṃ pakkattā na vaṭṭatīti ce? Vadatha, bhante, navanīte dadhiguḷikātiādisambandho. Madhumhi cattāro kālikā yathāsambhavaṃ yojetabbā, ucchumhi ca, kathaṃ? Samakkhikaṃ seḷakaṃ madhu yāvakālikaṃ. Anelakaṃ udakasambhinnaṃ yāmakālikaṃ, asambhinnaṃ sattāhakālikaṃ, madhusiṭṭhaṃ parisuddhaṃ yāvajīvikaṃ. Tathā ucchu vā raso vā sakasaṭo yāvakāliko, nikkasaṭo udakasambhinno yāmakāliko, asambhinno sattāhakāliko, sukkhakasaṭaṃ yāvajīvikanti veditabbaṃ. Kasmā? Udakasambhedavisesato.

Kiṃ vuttaṃ hoti? Catūsu kālikesu pubbaṃ pubbaṃ garukaṃ, aparaṃ aparaṃ lahukaṃ. Tesu cāyaṃ udakasambhedo garukaṃ lahukaṃ karoti, lahukañca garukaṃ. Ambarasādīni hi yāvakālikattā garukāni, udakasambhedo pana tāni ambapānādisamaññaṃ datvā lahukāni yāmakālikāni karoti. ‘‘Phāṇitaṃ nāma ucchumhā nibbattanti ucchurasaṃ upādāyā’’ti aṭṭhakathāvacanato ucchuraso sattāhakālikoti siddhaṃ. Tattha ‘‘udakasambhedo taṃ yāmakālikaṃ karotī’’tiādiṃ bahuṃ vatvā yojitā.

Apicettha ucchuraso ‘‘anujānāmi, bhikkhave, ucchurasa’’nti (mahāva. 300) anuññātattā guḷodakaṃ viya ucchurasasāmaññato udakena asambhinnopi agilānassa vaṭṭati, tenevāha aṭṭhakathāyaṃ ‘‘ucchuraso nikasaṭo pacchābhattaṃ vaṭṭatī’’ti (mahā. aṭṭha. 300). Ayaṃ sabbo no takkoti ācariyo. Keci panāhu ‘‘phāṇitaṃ nāma ucchumhā nibbatta’nti vacanato, ‘ucchurasaṃ upādāyā’ti aṭṭhakathāvacanato ca ucchuraso phāṇitameva, tasmā guḷe viya paṭipajjitabba’’nti. Keci ‘‘vuttanayena sattāhakālikova samāno ‘anujānāmi, bhikkhave, ucchurasa’nti visuṃ anuññātattā asambhinnopi agilānassa vaṭṭatī’’ti vadanti. Keci ‘‘vuttanayena visuṃ anuññātattā eva sambhinno vā asambhinno vā yāmakālikova, guḷodakaṃ pana sattāhakālikamevā’’ti vadanti. Keci ‘‘guḷodakaṃ viya so duvidhopi sattāhakālikoyevā’’ti vadanti.

Tatthāyaṃ paṭhamācariyavāde vicāraṇā – phāṇitānumatiyāyeva ucchurasānumatiyā siddhito visuṃ ‘‘ucchurasa’’nti uddharitvā anumati niratthikāti āpajjati, tathā ‘‘ucchuraso nikasaṭo pacchābhattaṃ vaṭṭatī’’ti aṭṭhakathāpi niratthikā. ‘‘Sattāhaṃ vaṭṭatī’’ti vattabbaṃ siyāti, na ca tathā sakkā vattuṃ. Pacchābhattaṃ vaṭṭanakarasādhikārattāti ce? Na, tasmiṃ adhikāre sattāhakālikassa avattabbappasaṅgato. Kālabhedaṃ anapekkhitvā rasādhikāre otiṇṇattā vuttoti ce? Na sakkā ‘‘nikasaṭo sattāhaṃ vaṭṭatī’’ti vattuṃ. Pacchābhattaṃ vaṭṭanakarasādhikārattā na vattabbanti ce? Na, evañhi vutte tadaññaraso viya ayampi pacchābhattameva vaṭṭati, na tato paranti āpajjati. Tato paraṃ aparibhogattā ‘‘pacchābhattaṃ vaṭṭatī’’ti vuttanti ce? Na, yāvakālikabhāvappasaṅgato. Na so pasaṅgo ābhidosikassāpi ucchurasassa pākena phāṇitādibhāvappasaṅgato. Ayameva tatiyacatutthācariyavādesu vicāraṇā. Dutiyavāde vicāraṇā vuttā, vimaddo panettha bhesajjakkhandhake (mahāva. 300) āvi bhavissati. Phāṇitaṃ nāma ucchumhā nibbattanti madhukatālanāḷikeraphāṇitādito ukkaṭavatthuto nissaggiyavatthuphāṇitassa visesavacanaṃ, tenetaṃ paññāyati ‘‘nissaggiyavatthubhūtaṃ idha phāṇitaṃ nāma ucchumhā nibbattameva, na madhukādito nibbatta’’nti. Ettāvatā yaṃkiñci ucchumhā nibbattaṃ , na taṃ sabbaṃ phāṇitameva nāmāti sādhitaṃ hoti. Teneva khandhake phāṇitaṃ paṭhamaṃ anujānitvāva pacchā ucchuraso anuññāto, tathā tattheva guḷaṃ, guḷodakañca.

Ucchurasaṃupādāya apakkā vātiādimhi pana yesaṃ laddhi ‘‘ucchuraso yāmakāliko’’ti. ‘‘Te apakkā vāti sāmaṃ bhikkhunā apakkā vā. Avatthukapakkā vāti vinā vatthunā pakkā vā’’ti atthaṃ vaṇṇayanti, taṃ na yuttaṃ ‘‘ucchurasaṃ upādāyā’’ti imassa vacanassa payojanābhāvappasaṅgato, bhikkhuno pacanādhikārābhāvā. Sāmapāko idhādhippetoti ce? Sāmaṃ apakkassa ucchurasassa tesaṃ attanomatiyā phāṇitabhāvasiddhito ca parato ‘‘purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇita’’ntiādinayadassanato ca taṃ ayuttaṃ, tattha ‘‘aparissāvitaucchurasena sayaṃkataṃ nirāmisameva vaṭṭatī’’ti vacanaṃ yaṃ tattha kasaṭaṃ sāmapākaṃ na janeti, savatthukapaṭiggahitakataṃyeva taṃ karotīti dīpeti, tasmā paṭiggahetuṃ na vaṭṭati vikāleti porāṇā. ‘‘Koṭṭitaucchuphāṇitaṃ ‘rajanapākaṃ viya oḷārikaṃ savatthukapakkaṃ nāma hotī’ti saññāya purebhattameva vaṭṭatī’’ti vuttaṃ. Mahāaṭṭhakathācariyā ‘‘evaṃ phāṇitaggahaṇaṃ amadhuraṃ, tasmā pacchābhattaṃ na vaṭṭatī’’ti vadiṃsu. Kiṃ madhuratāya, amadhuratāya vāti? Atthameva dassetuṃ mahāpaccariyaṃ tathā vuttanti upatissatthero āha kira. Taṃ yuttanti ucchuto nibbattattā vuttaṃ, tenevāha ‘‘khaṇḍasakkharaṃ pana…pe… vaṭṭatī’’ti. ‘‘Taṃ khīraghaṭe pakkhipitvā pacantī’’ti likhitaṃ. Jallikā nāma pheṇādi.

Bhesajjodisaṃ vadantena itare atthuddhāravasena vuttā. ‘‘Āhāratthaṃ pharituṃ samatthānī’’ti khandhake (mahāva. 260) ‘‘yaṃ bhesajjañceva assa bhesajjasammatañca lokassa, āhāratthañca phareyyā’’ti vuttattā vuttaṃ. Ettha vicāraṇā bhesajjakkhandhake āvi bhavissati.

624.Dvāravātapānakavāṭānīti dvārassa ca vātapānānañca kavāṭāni. Kasāvapakkhepamattena hi tāni attano sabhāvaṃ pariccajitāni honti, tasmā ‘‘makkhetabbānī’’ti vuttaṃ. ‘‘Kasāvo nāma kanakalambādīnipī’’ti vadanti. Adhiṭṭhetīti ‘‘idāni ajjhoharaṇīyaṃ na bhavissati, bāhiraparibhogo bhavissatī’’ti cittaṃ uppādeti. Idha ‘‘vikappetī’’ti padaṃ natthi. Adhiṭṭhānampi mukhāruḷhiyā vuttaṃ ‘‘imaṃ navanītaṃ adhiṭṭhāmī’’ti avattabbato.

625.Paribhuñjituṃpana na vaṭṭatīti vissāsābhāvaṃ sandhāya vuttaṃ. Sace savissāso, vaṭṭatīti ‘‘paribhuñja tva’’nti ettāvatā vissajjitaṃ hoti, tasmā ubhinnaṃ anāpattīti sambandho. Sace na vissajjitaṃ, āpatti hotīti siddhaṃ. Tasmā ubhinnaṃ santakaṃ cīvaraṃ aññatarena sammukhībhūtena adhiṭṭhātabbaṃ. No ce adhiṭṭhāti, nissaggiyaṃ hotītipi yujjati. Kākanikamattañce mūlaṃ adinnaṃ, ‘‘na adhiṭṭhānupagaṃ…pe… sakabhāvaṃ na upetī’’ti iminā etaṃ sadisaṃ na hoti, ābhidhammikagaṇānaṃ dinnaṃ viya ca na hoti. Kasmā? Ābhidhammikā hi anupasampannāpi honti, pacchā ābhidhammikabhūtānampi taṃ sādhāraṇaṃ hotīti. Ettha dvepi upasampannā eva, dvinnampi tattha yathākāmakaraṇīyatā atthi mamattañca, na evaṃ tadaññesaṃ sādhāraṇaṃ, na ca dve tayo bhikkhū ‘‘ekato vassissāmā’’ti karonti, rakkhati tāva. ‘‘Avibhattattā anāpattī’’ti iminā ca idaṃ sadisaṃ, yena mūlena paṭiggahitaṃ, tassa sace itaro deti, so vā taṃ itarassa deti, sati paṭiggahaṇe sattāhātikkame nissaggiyattā, tasmā taṃ cīvaraṃ dvīsu sammukhībhūtena ekena adhiṭṭhātabbaṃ. Kiñcāpi ettha payogo na dissati samānaparikkhārānaṃ dvinnaṃ adhiṭṭhānapayogābhāvato, tathāpi samānasabbabhaṇḍakānaṃ dvinnaṃ telādi yena paṭiggahitaṃ, tassa kālātikkame āpattisambhavato, anadhiṭṭhāne dullabhavisesahetuttā ca ‘‘adhiṭṭhātabba’’nti vuttaṃ. Taṃ ayuttaṃ pattacīvarasattāhakālikānaṃ asadisavidhānattā. Ettha pattacīvarañhi attano santakabhāvaṃ upagatameva anadhiṭṭhahantassa kālātikkame āpatti, sattāhakālikaṃ pana parasantakasādhāraṇampi paṭiggahitaṃ paṭiggāhakassa kālātikkame āpattikaraṃ. Paṭiggahaṇañcettha pamāṇaṃ, na tattha sakasantakatā, sattāhakālikañca nissaggiyaṃ, sabbesampi anajjhoharaṇīyaṃ. Pattacīvaraṃ aññassa paribhuñjato anāpatti. Idañca kālātikkantampi nissajjitvā pacchā laddhaṃ kappati. Pattacīvaraṃ pana taṃ tassa vinayakammanti kappatīti. Avibhattassapi imassa dānaṃ ruhati, na pattacīvarassa. Vuttañhetaṃ aṭṭhakathāyaṃ ‘‘dvinnaṃ santakaṃ hoti…pe… sacepi avibhajitvā saddhivihārikādīnaṃ denti, adinnameva hotī’’ti. Yassa dānameva na ruhati, tassa kuto adhiṭṭhānaṃ. Eko ce pattacīvaraṃ dasame divase itarassa deti. Tato paṭṭhāya so dasa divase pariharituṃ labhati , na tathā sattāhakālikanti sabbathā upaparikkhiyamānaṃ sarikkhaṃ nakkhamatīti na taṃ sārato daṭṭhabbanti ācariyassa takko. ‘‘Vinayakammavasena pana anissajjitvā sahasā virujjhitvā kassaci pariccattampi puna paṭilabhitvā paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ, sace desantaritaṃ, samuddantaritaṃ vā cīvaraṃ nissaggiyaṃ jātaṃ, taṃ idha ṭhitena bhikkhunā ekassa vantena cittena cattaṃ katvā anapekkhitvā āpattiṃ desetvā tassa vissāsena puna gahetvā adhiṭṭhātabbaṃ, ‘‘pattādīsu ca ayameva nayo’’ti ca vuttaṃ, ‘‘tālanāḷikeraphāṇitampi sattāhakālikaṃ evā’’ti ca. ‘‘Dvinnaṃ santakaṃ ekena paṭiggahitaṃ sattāhakālikaṃ sattāhātikkame āpattiṃ na karoti , paribhuñjituṃ pana dvinnampi na vaṭṭatī’’ti ca ‘‘parasantakaṃ paṭiggahetvā ṭhapitepi eseva nayo’’ti ca keci vadanti. Dukkaṭavatthubhūtaṃ sappiādi nissajjitabbaṃ puna paribhuñjituṃ vaṭṭatīti vidhānaṃ na dissatīti.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

627. ‘‘Ekameva katvā’’ti vacanena vassikasāṭikalakkhaṇena ñātakānampi satuppādaṃ karontena ekameva gahetabbanti dhammasiritthero. Catubbidhaṃ khettanti ettha kiñcāpi tividhaṃ dissati, taṃ pana evaṃ gahetabbaṃ, yasmiṃ khette pariyesituṃ labhati, taṃ pariyesanakhettaṃ nāma, ‘‘evaṃ karaṇanivāsanādhiṭṭhānakhettānipī’’ti vuttaṃ. Ettha pacchimena purimaggāho veditabbo, na purimena pacchimaggāho, yathālābhanti ācariyo. Tassattho – adhiṭṭhānakhettena pacchimena purimānaṃ tiṇṇaṃ gāho hoti, tathā nivāsanakhettena dvinnaṃ purimānaṃ. Karaṇakhettena pana ekasseva purimassa gāho hotīti. Ettha pana kiñcāpi karaṇakhettanivāsanakhettānaṃ kālato nānattaṃ natthi, kiriyato pana ‘‘aṭṭhiṃ katvā nivāsetabba’’nti pāḷivacanato, tasmā dvidhā katvā vuttaṃ aññatarābhāvena, tadatthasiddhito ca, kathaṃ panettha nānattaṃ natthīti paññāyatīti ce? Pāḷito, ‘‘aḍḍhamāso seso gimhānanti katvā nivāsetabba’’nti hi pāḷi, tathā mātikāṭṭhakathāto (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) ca.

Tathāha ‘‘pacchimo aḍḍhamāso karaṇanivāsanakhettampī’’ti, iminā nayena tividhameva khettantipi siddhaṃ. Samantapāsādikāyaṃ pana katthaci potthake ‘‘jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kāḷapakkhuposatho, ayameko addhamāso pariyesanakhettañceva karaṇakhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ, laddhaṃ kātuñca vaṭṭati, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī’’ti pāṭho dissati, so apāṭho yathāvuttapāḷimātikāṭṭhakathāvirodhato, tasmā tattha ‘‘aladdhaṃ pariyesituṃ vaṭṭati, kātuṃ, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī’’ti pāṭho veditabbo. Evaṃ tāva pacchimena purimaggāhasiddhi veditabbā, na purimena karaṇakhettādīnaṃ gāho sambhavati. ‘‘Māso seso gimhānanti vassikasāṭikacīvaraṃ pariyesitabba’’nti ettakameva hi vuttaṃ, na, aṭṭhakathāyaṃ ‘‘ayameko addhamāso pariyesanakhettañceva karaṇakhettañcā’’ti vuttattāti ce? Na, tassa lekhanadosattā , tathā sādhitaṃ. Karaṇakhettena pana nivāsanakhettaggāho atthi kālanānattābhāvato, teneva pubbe yathālābhaggahaṇaṃ kataṃ, tathā ca sādhitameva, na bhedo panatthi, payojanaṃ vuttameva. Nivāsanakkhettena adhiṭṭhānakkhettaggāho natthi eva, na hi purimena pacchimaggāho veditabbo. Na pāḷivirodhatoti ce? Na, tadatthājānanato. ‘‘Māso seso gimhānanti addhamāso seso gimhāna’’nti ettha iti-saddassa hi ito paṭṭhāyāti attho. Parato āpattikhettadassanato itarassa anāpattikhettabhāvo dassitova hoti. Dinnapubbatopi ñātakapavāritaṭṭhānato nipphādentassa nissaggiyaṃ piṭṭhisamayattā, pakatiyā vassikasāṭikadāyakā nāma saṅghassa vā puggalassa vā apavāretvā anusaṃvaccharaṃ dentā, tattha satuppādova vaṭṭati. Vattabhede dukkaṭanti tadaññesu.

‘‘Sace kata…pe… vassūpanāyikadivase adhiṭṭhātabbā…pe… cha māse parihāraṃ labhatī’’ti vacanato antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Kasmā na vicāritanti ce? Atthāpattisiddhattā. ‘‘Cha māse parihāraṃ labhatī’’ti vacanena akatā labhatīti siddhameva, taṃ kiñcāpi siddhaṃ, sarūpena pana anāgatattā sarūpena dassetuṃ, dussaddhāpayattā upapattito dassetuñca idamāraddhaṃ ācariyena, ‘‘yathā cettha, evaṃ kathinabbhantare uppannacīvarampi heṭṭhā vuttanayeneva paṭipajjitabba’’nti anugaṇṭhipade vuttaṃ, taṃ duvuttaṃ tattheva pubbāparavirodhato. Yañcettha aṭṭhakathāvacanaṃ sādhakattena vuttaṃ, taṃ tamatthaṃ na sādheti. ‘‘Yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatī’’ti vacanaṃ appahontassa yāva kattikapuṇṇamā tāva parihārakhettaṃ, tato paraṃ ekadivasopi na hotīti dīpeti, tasmā appahonakabhāvena akatāva yāva kattikapuṇṇamā parihāraṃ labhati, tato paraṃ na labhatīti siddhaṃ. Tathā tadeva vacanaṃ kataparihāraṃ na labhatīti dīpeti, tasmā kattikapuṇṇamadivaseyeva adhiṭṭhātabbā. ‘‘Appahonte dasāhe antovasse karaṇapariyosānaṃyeva pamāṇa’’nti likhitaṃ.

Etthāha – ‘‘ekāhadvīhādivasenā’’tiādi na vattabbaṃ. Kasmā? Gimhadivasānaṃ anadhiṭṭhānakālattā, tasmā eva ‘‘antodasāhe vā tadaheyeva vā adhiṭṭhātabbā’ti ca sāmaññato na vattabbaṃ gimhadivasānaṃ adhiṭṭhānakhettabhāvappasaṅgato’’ti. Ettha vuccati – na, tadatthājānanato. Dasāhānāgatāya vassūpanāyikāya gimhadivasā dasāhā honti, paṭhamadivase ca laddhā niṭṭhitā vassikasāṭikā dasāhātikkantāpi vassūpanāyikadivasaṃ adhiṭṭhānakhettaṃ appattattā na ca tāva nissaggiyaṃ hoti, vuttañcetaṃ ‘‘vassūpanāyikato pubbe dasāhātikkamepi anāpattī’’ti.

Antodasāhe adhiṭṭhātabbāti idaṃ na avisesena etasmiṃ antare gimhadivasepi adhiṭṭhātabbanti imamatthaṃ dīpetuṃ vuttaṃ, kintu gimhadivase ce uppannā, adhiṭṭhānakhette ca antodasāhaṃ hoti, antodasāhe khetteyeva adhiṭṭhātabbā, na khettanti katvā dasāhaṃ atikkamitabbanti dīpetuṃ vuttaṃ. Kasmā? Gimhadivasānampi gaṇanūpagattā, tasmā akhettadivasepi gaṇetvā khette eva ‘‘antodasāhe adhiṭṭhātabbā’’ti vuttaṃ hotīti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

632.Sāmanti sakasaññitāniyamanatthaṃ vuttaṃ. Sakasaññitāyeva hi acchindāpanaacchindanesu nissaggiyaṃ, tasmā nissaggiyamūlaṅganidassanametaṃ. ‘‘Cīvara’’nti vuttattā ‘‘acīvaraṃ acchindantassa na nissaggiya’’nti vuttameva hoti. ‘‘Datvāti datvā vā dāpetvā vā’’ti kiñcāpi padabhājanaṃ yujjati, aññassa pana santakaṃ aññassa bhikkhuno dāpetvā taṃ sayaṃ vā acchindeyya, teneva vā acchindāpeyyāti aniṭṭhappasaṅgabhayā na vuttaṃ, atthato pana attano santakaṃ aññena saddhivihārikādinā dāpetvā, aññassa santakaṃ vā tassa vissāsā dāpetvā taṃ acchindeyya vā acchindāpeyya vā nissaggiyanti veditabbaṃ, tañca kho anapekkho datvā. Yadi evaṃ ‘‘cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo’’ti idaṃ kinti ce? Sakasaññāya aggahetvā aññāya theyyāya gaṇhantaṃ sandhāya vuttaṃ, teneva vuttaṃ ‘‘sakasaññāya gahitattā panassa pārājikaṃ natthī’’ti, apica ‘‘anāpatti so vā deti, tassa vā vissasanto gaṇhātī’’ti vacanatopi taṃ siddhameva. Ettāvatā tāvakālikaṃ katvā dinnaṃ acchindantassa anāpatti sādhitā hoti. ‘‘Amhākaṃ santike upajjhaṃ gaṇhissatī’’tiādivacanaṃ sāmaṇerassa dānaṃ dīpeti, tañca idha nādhippetaṃ. Pāḷiyaṃ (pārā. 633-634) upasampanne tikapācittiyaṃ viya anupasampanne tikadukkaṭampi āgatanti ce? Na, tadadhippāyājānanato. Anupasampannakāle evaṃ datvā aññassa santike upasampannaṃ disvā kupito ce acchindati, upasampannasseva vā ‘‘sikkhaṃ paccakkhāya tumhākaṃ santike upasampajjissāmī’’ti vadantassa datvā puna acchindati ce, nissaggiyanti ayamettha adhippāyo.

633. Sakiṃ āṇatto bahukampi acchindati, nissaggiyanti ekabaddhattā ekaṃ pācittiyaṃ, taṃ sandhāyetaṃ vuttaṃ ‘‘āṇatto bahūni gaṇhāti, ekaṃ pācittiya’’nti. Mātikāṭṭhakathāyaṃ pana ‘‘vatthugaṇanāya āpattiyo’’ti vuttaṃ, taṃ āṇattiyā bahuttā ‘‘sabbāni gaṇhā’’ti vadantassa gāhaṃ sandhāya vuttaṃ, teneva tattha vuttaṃ ‘‘ekavācāya sambahulā āpattiyo’’ti. Evaṃ sante pāḷivacanaṃ, aṭṭhakathāvacanadvayañca aññamaññaṃ sameti, parasantakampi nissaggiyaṃ hoti paṃsukūlañca, tena ‘‘dussante baddharūpiyaṃ viyā’’ti vuttaṃ, taṃ tadatthaniyamadassanatthaṃ vuttaṃ, yathāvachāditaṃ acchindanacittena sacittakaṃ, vacīkammaṃ pana kevalaṃ acchindāpentasseva ‘‘dehī’’ti balakkārena gaṇhatopi veditabbaṃ, taṃ na yuttaṃ ‘‘anāpatti so vā detī’’ti vacanato. ‘‘Tuṭṭho vā duṭṭho vā deti, anāpattiyevā’’ti mātikāṭṭhakathāvacanato vāti ce? Na, ubhayattha attano ruciyā dānaṃ sandhāya vuttattā, pasayhāvahāre anāpattippasaṅgato ca. ‘‘Bhikkhussa sāmaṃ cīvaraṃ datvā’ti pāḷivacanato ca mātikāṭṭhakathāya aṅgavavatthāne ‘upasampannatā’ti vuttattā ca ubhayattha dānaharaṇesu bhikkhubhāvo icchitabboti dīpetī’’ti vadanti, idamayuttanti no takkoti ācariyo. Kasmā? Anupasampannassa cīvaraṃ datvā taṃ upasampannakāle acchindantassa anāpattippasaṅgato. ‘‘Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā…pe… āpatti dukkaṭassā’’ti vacanato dukkaṭaṃ tattha hotīti ce? Nāsiddhattā, dānakāle eva upasampannatā pamāṇanti asiddhametaṃ aṭṭhakathāyapāḷiyā vā yuttito vā, tasmā taṃ na yuttanti attho. Anupasampannassa cīvaraṃ datvā tasseva anupasampannakāleyeva cīvaraṃ acchindantassa dukkaṭaṃ, upasampannakāle vā datvā anupasampannakāle acchindantassa dukkaṭanti tassa vacanassa idaṃ vikappantarañca sambhavati, tasmā (pārā. 631 ādayo) vikappantarassa sambhavato ca na yuttaṃ, yasmā anupasampannakāle datvā upasampannakāle acchindantassa visuṃ dukkaṭaṃ na paññattaṃ, tasmā purāṇacīvaradhovāpanādisikkhāpadesu viya aparabhāge upasampannatā cettha pamāṇaṃ, tasmā ‘‘upasampannatā’’ti aṅgesu vuttattā ca taṃ na yuttanti attho. Ettha ‘‘paccāsīsantasseva dānamadhippetaṃ, na nissaṭṭhadāna’’nti dhammasiritthero vadati kira, vīmaṃsitabbaṃ.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

637. Chaṭṭhe kiñcāpi ‘‘sāmaṃ suttaṃ viññāpetvā’’ti vuttaṃ, mātikāṭṭhakathāyaṃ pana ‘‘cīvaratthāya sāmaṃ viññattaṃ sutta’’nti avatvā kevalaṃ ‘‘cīvaratthāya viññāpitasutta’’nti aṅgesu vuttattā aññena cīvaratthāya viññattaṃ suttampi saṅgahaṃ gacchatīti veditabbaṃ. Sāmanti cettha kassaci niyamanaṃ. ‘‘Sāmaṃ viññāpetvā’’ti kiñcāpi vuttaṃ, tathāpi ‘‘sāmaṃ vāyāpeyyā’’ti attano atthāya vāyāpeyyāti evaṃ sambandho, attho ca veditabbo, pāḷiyaṃ pana āsannapadena yojanā katā, tasmā sāmaṃ viññattaṃ suttanti aññaviññattaṃ kappiyaṃ āpajjati, hatthakammayācanavasena laddhatantavāyopi kappiyo. Vikappanupagapacchimappamāṇaṃ ce, tante vītaṃyeva sakiṃ adhiṭṭhātabbaṃ, puna adhiṭṭhānakiccaṃ natthi adhiṭṭhitena ekībhāvūpagamanato. ‘‘Sace pana paricchedaṃ dassetvāva cinasāṭakaṃ viya, antarantarā adhiṭṭhitaṃ hoti, puna adhiṭṭhātabba’’nti vuttaṃ. ‘‘Paṭilābhenāti vacanena vāyāpetvā ṭhapessāmītiādi ekasmiṃ antogadhaṃ hotī’’ti vadanti.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

642. Visiṭṭhaṃ kappañca tassa vacanena visiṭṭhaṃ katañca pamāṇaṃ, na āmisadānaṃ. Kesuci potthakesu ‘‘cīvara’’nti uddharitvā vibhāgo vutto, taṃ na sametīti.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

646. ‘‘Anujānāmi, bhikkhave, accekacīvaraṃ paṭiggahetvā nikkhipitu’’nti, ‘‘yāva pavāraṇā pavāritā’’ti ca yaṃ vuttaṃ, te pana bhikkhū tassa vacanassa atthaṃ micchā gahetvā accekacīvaraṃ nikkhipantā cīvarakālasamayaṃ atikkāmesuṃ. Kimidaṃ vibhattaṃ, udāhu avibhattanti? Vibhattaṃ, puggalikaṃ vā. Teneva parato ‘‘amhākaṃ, āvuso, accekacīvarānī’’ti vuttaṃ, avibhattaṃ pana saṅghikattā na kassaci nissaggiyaṃ karoti.

Apica ‘‘accekacīvaraṃ paṭiggahetvā nikkhipitu’’nti iminā sāmaññavacanena vassūpanāyikadivasato paṭṭhāya, piṭṭhisamayato paṭṭhāya vā yāva pavāraṇā nikkhipituṃ vaṭṭati eva saṅghikattā, puggalikampi ‘‘vassaṃvutthakāle gaṇhathā’’ti dinnattā. Tādisañhi yāva vassaṃvuttho hoti, tāva na tasseva, dāyakassa santakaṃ hoti, tathā ito tatiyavasse, catutthavasse vā ‘‘pavāraṇāya gaṇhathā’’tiādinā dinnampi nikkhipitvā yathādānameva gahetabbaṃ. Ayamattho aṭṭhakathāyaṃ (pārā. aṭṭha. 2.646-9 ādayo) pākaṭo. Tāni cīvarakālasamayātikkame na nissaggiyānīti ce? Na, uddissa dinnattā. Yasmā ayaṃ samayo ‘‘kālepi ādissa dinna’’nti ettha ‘‘kālo’’ti āgato, gaṇabhojanasikkhāpadādīsu ‘‘samayo’’tveva āgato, tasmā idha tesaṃ ekatthatādassanatthaṃ ekato ‘‘cīvarakālasamayo’’ti vuttanti veditabbaṃ. Mātikāyaṃ panettha tādisaṃ cīvaraṃ attano santakabhāvaṃ upagataṃ puggalikaṃ sandhāya vuttaṃ, tenevāha ‘‘bhikkhuno paneva accekacīvaraṃ uppajjeyyā’’ti. Attano kuṭiyā vassaṃvutthassa bhikkhuno hi dātuṃ alabhanto antovasse eva dānakiccaṃ pariniṭṭhāpetvā gacchati, tathā saṅghassa. Tasmā idaṃ accekacīvaraṃ atthi uppannakālato paṭṭhāya saṅghassa vā puggalassa vā santakabhāvaṃ upagacchantaṃ, yaṃ na vassāvāsikabhāvena dinnaṃ, atthi uppannakālato paṭṭhāya anupagantvā vassaṃvutthakāleyeva puggalassa vā saṅghassa vā upagacchantaṃ, yaṃ vassāvāsikabhāvena uppajjitvā samaye dinnaṃ, atthi samaye dinnampi puggalassa santakabhāvaṃ anupagacchantaṃ, saṅghasantakabhāvaṃ vā dāyakasantakabhāvaṃ vā upagacchantaṃ, īdisaṃ sandhāya ‘‘saññāṇaṃ katvā nikkhipitabba’’nti vuttaṃ. Idaṃ atirekasaṃvaccharampi nikkhipituṃ labhati attano santakabhāvaṃ anupagatattā, tasmā ‘‘dasāhānāgata’’nti ito aññaṃ sandhāya vuttanti siddhametanti. Dasāhato puretaraṃ labhitvā yāva pavāraṇā nikkhipituṃ na labhati, tasmā sakabhāvūpagatameva adhiṭṭhātabbaṃ, taṃyeva sandhāya ‘‘dasāhānāgata’’nti vuttaṃ, yato ‘‘antosamaye adhiṭṭheti, vikappetī’’ti anāpattivāre vuttaṃ. Saññāṇaṃ katvā nikkhipitabbakaṃ pana parassa dātabbatāya sakabhāvaṃ anupagataṃ, na hi taṃ sandhāya ‘‘adhiṭṭheti, vikappetī’’ti sakkā vattuṃ, na ca taṃ imasmiṃ atthe nissaggiyaṃ hoti saṅghassa nissaggiyābhāvato, aṭṭhakathāyampi ayamattho suṭṭhu pākaṭova. Katamaṃ saññāṇaṃ katvā nikkhipitabbanti ce? Parasantakaṃ cīvaraṃ saṅghikameva hoti, tato ‘‘sallakkhetvā sukhaṃ dātuṃ bhavissatī’’ti iminā hi parassa santakabhāvo dassito.

‘‘Tato paraṃ ekadivasampi parihāro natthīti dasāhaparamato uddhaṃ anupagatattā’’ti likhitaṃ, ito samayato uddhameva dasāhassa anupagatattā samayato paraṃ dasāhaṃ na labhatīti kirassa adhippāyo. ‘‘Etaṃ parihāraṃ labhatiyevā’’ti ettha ‘‘ekādasamaṃ aruṇaṃ cīvaramāse uṭṭhetī’’ti kāraṇaṃ likhitaṃ. Anugaṇṭhipade pana ‘‘anadhiṭṭhahitvā ekādasadivase nikkhipituṃ labhatī’ti vadanto bhagavā itarampi anaccekacīvarādiṃ anujānāti, accekacīvaramukhenāti apare’’ti vuttaṃ. Ettha kataraṃ subhāsitaṃ? Ubhayampīti eke. Kathaṃ? Paṭhamaṃ ‘‘accekacīvarassa anatthate kathine dasadivasādhiko māso, atthate kathine dasadivasādhikā pañcamāsā’’ti iminā sameti, anugaṇṭhipadaladdhiyā hi ettha ‘‘ekādasadivasādhiko’’ti vattabbataṃ āpajjati, dutiyaṃ ‘‘dasāhānāgatanti…pe… dasāhena asampattāti attho’’ti iminā sameti. Imassa nayassa vasena ‘‘pañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī’’ti pāṭho yujjati. Tathā gaṇṭhipadaladdhiyā ‘‘navāhānāgataṃ kattikatemāsikapuṇṇama’’nti vattabbataṃ āpajjati, tassa vasena ‘‘kāmañcesa dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti ayaṃ pāṭho yujjati. Ko panettha sāroti? Yo pacchā vutto, sova sāro. Teneva aṭṭhakathācariyena ‘‘pañcamito paṭṭhāyā’’ti vuttaṃ. Porāṇagaṇṭhipadehi aṭṭhakathāya ca saddhiṃ saṃsandanato, ‘‘dasāhānāgata’’nti pāḷiyā saṃsandanato ca ettha gaṇṭhipadaladdhipi pāḷiyā sameti.

Kathaṃ? Yasmā pavāraṇādivase aruṇuggamane bhikkhu vassaṃvuttho hoti, tasmā iminā dasamena ahena saddhiṃ chaṭṭhito paṭṭhāya navadivasā dasa ahānīti dasāhaṃ, tena dasāhena, sahayogatthe karaṇavacanaṃ. Kattikatemāsikapuṇṇamā cīvarasamayaṃ asampattāti katvā ‘‘anāgatā’’ti vuccati. Yathā aparakattikapuṇṇamāya vassikasāṭikaṃ paccuddharitvā vikappento ‘‘cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’’nti vuccati , evaṃsampadamidanti. Ettha vuccatīti ce? Na, imassa nippayojanabhāvappasaṅgato. Accekacīvarapaṭiggahaṇakālaṃ niyamitanti ce? Na, ‘‘chaṭṭhito paṭṭhāya uppannacīvaraṃ accekameva na hoti. Paṭhamakathinena siddhattā’’ti porāṇaṭṭhakathāgaṇṭhipadesu vuttattā tato upari ‘‘accekacīvara’’nti vuccati, paṭiggaṇhantassa āpattisaṅgaho ca. Na ca sā āpatti pāḷiyā, aṭṭhakathāya, yuttito vā sambhavati. Aṭṭhuppattimattavasena vuttanti ce? Na, dasāhādhiccakārikā aṭṭhuppattipāyaṃ na dissati. ‘‘Bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentī’’ti ettha ettikā eva hi aṭṭhuppatti. Tathā hi parivāre (pari. 47-53) ‘‘kismiṃ vatthusmi’’nti ārabhitvā ettakameva vuttanti veditabbaṃ. Accekacīvaraṃ cīvarakālaṃ nātikkāmetabbaṃ, itaraṃ atikkāmetabbanti dassanatthaṃ idaṃ paññattanti ce? Na, accekacīvarasseva aparādhadassanato, visesakāraṇābhāvā , ‘‘kāmañcesa dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti imināva siddho’’tiādivacanavirodhato ca yathāvuttavacanāsambhavato ca.

Kathaṃ? Dasāhena saha kattikapuṇṇamā ‘‘anāgatā’’ti hi vutte dasāhato aññā sā puṇṇamāti āpajjati. Anaññā ce, saha-saddo na sambhavati, na hi attanāva attano yogo sambhavati, anāgata-saddo ca na sambhavati. Āgatā sampattā eva hi sā puṇṇamā. Cīvarasamayassa anantarattā ekībhāvaṃ anāgatattā anāgatāyevāti ce? Na, tathāpi anāgata-saddassa sambhavato, āgamanasambhave satiyeva hi anāgata-saddo sambhavati, na hi nibbānaṃ, paññatti vā ‘‘anāgatā’’ti vuccati. Nibbānaṃ viya khaṇattayaṃ, sā ca puṇṇamā na kadāci samayabhāvaṃ pāpuṇātīti ayuttameva. ‘‘Tato paraṃ vikappetu’’nti pana vacanaṃ piṭṭhisamayaṃ gahetvā ṭhitattā sambhavati. Apica pavāraṇāyaṃ aruṇe ca uṭṭhite sā puṇṇamā cīvarasamayaṃ ekāhānāgatā evāpajjati pubbe sahayogapattattā. Evaṃ sante ekībhāvagatāpi sā cīvarasamayaṃ anāgatā eva jātāti sabbadā na tathāviggahakaraṇavacanatthaṃ kocideva vacanato dīpetīti veditabbaṃ.

Kimatthaṃ panettha ‘‘dasadivasādhiko māso’’tiādi vuttanti? Taṃ pāripūrisambhavato. Pañcamiyañhi pure aruṇaṃ uppannaaccekacīvarassa dasadivasādhiko māsoyeva paripūroti katvā tathā vuttaṃ. Apica tassā pañcamiyā divasabhāgopi sampattāya rattiyā ‘‘hiyyo’’ti vuccati, pageva pure aruṇaṃ, tenevāha ‘‘hiyyo kho, āvuso, amhāka’’ntiādi. ‘‘Evaṃ sante ‘chaṭṭhito paṭṭhāyā’ti vuttapaṭhamapāṭhassa vasena ‘anaccekacīvarampi paccuddharitvā ṭhapitaṃ ticīvarampi etaṃ parihāraṃ labhatiyevā’’’ti ca ‘‘dasadivasādhiko māso’’tiādi ca yaṃ likhitaṃ. Taṃ na, ‘‘pañcamito paṭṭhāyā’’ti pāṭhe sajjiteva etena pariyāyena yathāvuttaatthasambhavato, na tāni ṭhānāni puna sajjitāni. Yathāṭhitavaseneva ajjhupekkhitabbānīti no takkoti ācariyo. Idaṃ sikkhāpadaṃ puṇṇamāyaṃ anissaggiyatthamevāti upatissatthero. ‘‘Pavāraṇāmāsassa juṇhapakkhapañcamito paṭṭhāyā’’ti pāṭhe sajjite etena pariyāyena yathāvutto uppannassa cīvarassa nidhānakālo dassito hoti, ‘‘accekacīvaranti accāyikacīvaraṃ vuccatī’’tiādi pāṭho. ‘‘Chaṭṭhito paṭṭhāyā’’ti ca ‘‘kāmañcesa dasāhaparama’’ntiādi ca yaṃ likhitaṃ, taṃ na pāṭho, tasmā ekādasadivasaṃ parihāraṃ labhatīti katvā ācariyena ‘‘pañcamito paṭṭhāyā’’ti likhāpito kira. ‘‘Pavāraṇāmāsassa juṇhapakkhachaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitaṃ ticīvarampi etaṃ parihāraṃ labhatiyevāti pāṭho’’ti ca ‘‘accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañcamāsāti pāṭho’’ti ca ettha papañcenti, tasmā suṭṭhu sallakkhetvā kathetabbaṃ, tuṇhībhūtena vā bhavitabbaṃ.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

652.‘‘Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti idaṃ ticīvare eva ayaṃ vidhi, itarasmiṃ yathāsukhanti dassanatthaṃ vutta’’nti vadanti. ‘‘Atirekachārattaṃ vippavasantī’’ti tasmiṃyeva senāsane vāso na vippavāsoti katvā vuttaṃ. Kasmā? Cīvarappavattijānanato. Ettha kiñcāpi ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti vacanato atirekatopi vuttaṃ, āraññakameva pana senāsanaṃ hoti, dhutaṅgaṃ rakkhati cīvarappavattijānanapalibodhasambhavato.

653. ‘‘Gāvutato atirekappamāṇena labhatī’’ti yaṃ vuttaṃ, taṃ kathaṃ paññāyatīti ce? ‘‘Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyā’’ti vacanato. Yojanappamāṇepi siyāti ce? Na, ‘‘puna gāmasīmaṃ okkamitvā vasitvā pakkamatī’’ti anāpattivāre anuññātattā. Yadi evaṃ ‘‘yojanappamāṇe na labhatī’’ti idaṃ kinti? Idaṃ nibaddhāvāsavaseneva vuttaṃ. Tattha dhutaṅgaṃ bhijjatīti? Na bhijjati, kintu na idha dhutaṅgādhikāro atthīti. Atha kasmā ‘‘ayaṃ dhutaṅgacoroti veditabbo’’ti vuttanti? Asambhavato. Kathaṃ paññāyatīti? Aṅgesu abhāvato. Dhutaṅgadharassa patirūpasenāsanadīpanato dhutaṅgadharatā tassa siddhā. Vacanappamāṇatoti ce? Na, vacanappamāṇato ca pāḷiyeva pamāṇaṃ. ‘‘Anāpatti puna gāmasīmaṃ okkamitvā vasitvā pakkamatī’’ti hi vuttaṃ. Gāmasīmā nikkhamitvā kittakaṃ kālaṃ vasitvā pakkamitabbanti ce? Punadivaseyeva, tasmā aṭṭhamo aruṇo nibaddhāvāse vā gantabbaṭṭhāne vā uṭṭhetabboti eke. Antochārattanti eke. Yāva nibaddhāvāsaṃ na kappetīti eke. Yāva maggaparissamavinodanāti eke. Sati antarāye antochārattaṃ vasati, anāpatti. Nibaddhāvāsakappane sati aruṇuggamane āpatti. Sace taṃsattamo divaso, tadaheva nikkhittacīvaraṃ gahetabbaṃ, paccuddharitabbaṃ vāti eke. Sace antarā navamaggapātubhāvena vā navagāmasannivesena vā, taṃ senāsanaṃ aṅgasampattito parihāyati. Tadaheva cīvaraṃ gahetabbaṃ vā paccuddharitabbaṃ vā. Chārattaṃ vippavasantassa ce parihāyati, anāpatti anuññātadivasattāti eke. Āpatti eva anaṅgasampattitoti eke. Yuttataraṃ panettha vicāretvā gahetabbaṃ. Sace dhutaṅgadharo hoti, gāmasīmāyaṃ avasitvā pacchimappamāṇayutte ṭhāne vasitvā pakkamitabbaṃ. Paṭhamaṃ baddhaavippavāsasīmo ce gāmo hoti, aññasmimpi māse antosīmāya vasato anāpatti. Porāṇagaṇṭhipade ‘‘yathāvuttasenāsane vasantenāpi chārattameva cīvaraṃ gāme nikkhipitabbanti adhippāyena aññaṃ antochārattampi aññampi vasato āpattiyevā’’ti vuttaṃ.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

657.Dethāvusoamhākanti ettha akataviññatti hoti na hotīti? Hoti, yadi evaṃ aññātakaviññattisikkhāpadassa ca imassa ca kiṃ nānākaraṇanti? Taṃ aññātakaappavāriteyeva viññāpentassa, idaṃ ñātakapavāritepi, taṃ anacchinnacīvarasseva, idaṃ tassapi, taṃ cīvaraṃyeva viññāpentassa, idaṃ acīvarampi. Evaṃ sante idaṃ taṃ antokatvā ṭhitaṃ hoti, tasmā dvinnampi aṅgasampattiyā sati kena bhavitabbanti? Iminā bhavitabbaṃ imassa nippadesatoti eke. Dvīhipi bhavitabbaṃ ubhinnampi aṅgasiddhitoti eke. Imāni tassa aṅgāni vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti cattāri. Imassa pana saṅghe pariṇatabhāvo, ñatvā attano pariṇāmanaṃ, paṭilābhoti tīṇi. Ettha paṭhamo vādo ayutto katvāpi okāsaṃ aṭṭhakathāyaṃ, parivāre ca avicāritattā. Yadi evaṃ tattha aṅgesu ‘‘anaññapariṇatatā’’ti vattabbanti ce? Na vattabbaṃ, atthato siddhattā. Pariṇatasikkhāpadadvayasiddhito, pariṇatasaññito, āpattisambhavato ca ‘‘mayhampi dethā’’ti vadati, ‘‘vaṭṭatī’’ti anuddiṭṭhaṃ, ‘‘amhākampi atthī’’ti vuttattā vaṭṭati. ‘‘Saṅghassa pariṇataṃ…pe… āpatti dukkaṭassā’’ti ettha ‘‘puggalassā’’ti na vuttaṃ, yato suddhapācittiyavasena āgatattā. ‘‘Aññacetiyassā’’ti na vuttaṃ saṅghassa acetiyattā, tasmāyeva ‘‘cetiyassa pariṇataṃ…pe… āpatti dukkaṭassā’’ti etthāpi ‘‘aññasaṅghassa aññapuggalassā’’ti na vuttaṃ. ‘‘Yato tathā idha ca ‘puggalassa pariṇataṃ…pe… āpatti dukkaṭassā’ti ettha ca ‘attanopī’ti kiñcāpi na vuttaṃ, tathāpi sambhavatī’’ti vadanti. Taṃ pana idha attano pariṇāmanādhikārattā imassa sikkhāpadassa na vuttanti eke. Tatuttarisikkhāpade ‘‘aññassatthāyā’’ti (pārā. aṭṭha. 2.526) padaṃ viyāti eke. Taṃ na, ettha puggalapariṇāmanasikkhāpade avuttattā. Dhammasiritthero panāha –

‘‘Attano aññato lābhaṃ, saṅghassaññassa vā nataṃ;

Pariṇāmeyya nissaggi, pācittiyampi dukkaṭa’’nti.

Tassattho – saṅghassa pariṇataṃ attano pariṇāmeyya nissaggiyaṃ. Tadeva aññato pariṇāmeyya pācittiyaṃ. Aññassa pariṇataṃ attano vā parassa vā pariṇāmeyya dukkaṭanti, tasmā aññātakaviññattiādīsu vuttāpattisambhavato idha pariṇatadvaye ‘‘attano’’ti padaṃ na vuttaṃ. Tasmiñhi vutte dukkaṭamattappasaṅgo siyā, avutte panetesu vuttāpattīnaṃ yathāgamamaññatarā ca idha avuttasiddhi dukkaṭañcāti dve āpattiyo ekato hontīti vinayadharānaṃ anavasesañāṇassa okāso kato hotīti.

Iti tiṃsakakaṇḍaṃ sāramaṇḍaṃ,

Alametaṃ vinayassa sāramaṇḍe;

Idha niṭṭhitasabbasāramaṇḍaṃ,

Vinayavasena punāti sāramaṇḍanti.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito pattavaggo tatiyo.

Nissaggiyavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app