1. Paṭhamo saññādikaṇḍo

Siddhamiddhaguṇaṃ sādhu, namassitvā tathāgataṃ;

Sadhammasaṅghaṃ bhāsissaṃ, māgadhaṃ saddalakkhaṇaṃ.

1. Aādayo titālīsa vaṇṇā.

Akārādayo niggahītantā tecattālīsa-kkharā vaṇṇā nāma honti. A ā i ī u ū e e o o, ka kha ga gha ṅa ca cha ja jha ñña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ. Tena kvattho? ‘‘E o na mavaṇṇe’’ 1. 37. Titālīsābhi vacanaṃ katthaci vaṇṇalopaṃ ñāpeti. Tena ‘paṭisaṅkhā yoniso’tiādi siddhaṃ.

2. Dasādo sarā.

Tatthādimhi dasa vaṇṇā sarā nāma honti. Tena kvattho? ‘‘Saro lopo sare’’ 1, 26 iccādi.

3. Dvedve savaṇṇā. Tesu dvedve sarā savaṇṇā nāma honti. Tena kvattho? ‘‘Vaṇṇaparena savaṇṇopi’’ 1, 24.

4. Pubbo rasso.

Tesu dvīsu yo yo pubbo, so so rassasañño hoti. Tesu e.o.saṃyogato pubbāva dissanti. Tena kvattho? ‘‘Rasso vā’’ 2,62 iccādi.

5. Paro dīgho.

Te sveva dvīsuyo yo paro, so so dīghasañño hoti. Tena kvattho? ‘‘Yo lo panisu dīgho’’ 2,88 iccādi.

6. Kādayo byañjanā.

Kakārādayo vaṇṇā niggahītapariyantā byañjanasaññāhonti. Tena kvattho? ‘‘Byañjane dīgharassā’’ 1,33 iccādi.

7. Pañca pañcakā vaggā.

Kādayo pañca pañcakā vagga, nāma honti. Tena kvattho? ‘‘Vagge vagganto’’ 1,41 iccādi.

8. Bindu niggahītaṃ.

Yvāyaṃ vaṇṇo bindumatto, so niggahītasañño hoti. Tena kvattho? ‘‘Niggahītaṃ’’ 1,38 icādi. Garusaññākaraṇaṃ anvatthasaññatthaṃ.

9. Iyuvaṇṇā jhalā nāmassante.

Nāmaṃ pāṭipadikaṃ, tassaante vattamānā ivaṇṇuvaṇṇā jhalasaññā honti yathākkamaṃ. Tena kvattho? ‘‘Jhalā vā’’ 2,111 iccādi.

10. Pitthiyaṃ.

Itthiyaṃ vattamānassa nāmassa-nte vattamānā ivaṇṇuvaṇṇā pasaññā honti. Tena kvattho? Ye passivaṇṇassa’’ 2,116 iccādi.

11. Ghā.

Itthiyaṃ vattamānassa nāmassa-nte vatthamāno ākāro ghasañño hoti. Tena kvattho? ‘‘Ghabrahmādite’’ 2,60 iccādi.

12. Go syālapane.

Ālapane si gasañño hoti.

Tena kvattho? ‘‘Gevā’’ 2,65 iccādi.

(Saññā)

13. Vidhibbisesanantassa.

Yaṃ visesanaṃ, tadantassa vidhi ñātabbo ‘‘ato yonaṃ ṭāṭe’’ 2,41 narānare.

14. Sattamiyaṃ pubbassa.

Sattamīniddese pubbasseva kāriyaṃ ñātabbaṃ ‘‘saro lopo sare’’ 1,26 veḷaggaṃ. ‘Tamaha’ntīdha kasmā na hoti?, Saretopasilesikādhāro tatthetāva vuccate ‘pubbasseva hoti na parassā’ti.

15. Pañcamiyaṃ parassa.

Pañcamīniddese parassa kāriyaṃ ñātabbaṃ ‘‘atoyonaṃ ṭāṭe’’ 2,41 narānare. Idha na hotaṃ ‘jantuho anattā’. Idha kasmā na hoti? Osakhyo, anantare katatthatāya na byavahitassa kāriyaṃ.

16. Ādissa.

Parassa ssissamānaṃ kāriyamādivaṇṇassa ñātabbaṃ ‘‘ra saṅkhyāto vā’’ 3,103 terasa.

17. Chaṭṭhiyantassa.

Chaṭṭhīniddiṭṭhassa yaṃ kāriyaṃ, tadantassa vaṇṇassa viññeyyaṃ ‘‘rājassi nāmhi’’ 2,23 rājinā.

18. Ṅānubandho.

Ṅakāro anubandho yassa, so antassa hoti ‘‘gossā vaṅa’’ 1,32 gavāssaṃ.

19. Ṭānubandhānekavaṇṇā sabbassa.

Ṭakāro-nubandho yassa, so-nekakkharo cādeso sabbassa hoti ‘‘imassānitthiyaṃ ṭe’’ 2,128 esu, ‘‘nāmha-nimi’’ 2,126 anena.

20. Ñakānubandhādyantā.

Chaṭṭhīniddiṭṭhassa ñānubandhakānubandhā ādyantā honti ‘‘brūto tissīña’’ 6,36 bravīti, ‘‘bhūssa vuka’’ 6,17 babhūva.

21. Mānubandho sarānamantā paro.

Makāro-nubandho yassa, so sarā namantā sarā paro hoti ‘‘mañca rudhādīnaṃ’’ 5-19 rundhati.

22. Vippaṭisedhe.

Dvinnaṃ sāvakāsānamekatthappasaṅge paro hoti. Yathā dvinnaṃ tiṇṇaṃ vāpurisānaṃ sahappattiyaṃ paro, so ca (gacchati) tvaṃ ca (gacchasi, tumhe) gacchatha. So ca (gacchati,) tvaṃ ca (gacchasi,) ahaṃ ca (gacchāmi, mayaṃ) gacchāma.

23. Saṅketo-navayavo-nubandho.

Yo navayavabhūtosaṅketo, so-nubandhoti ñātabbo, ‘‘lupitādīnamāsimhi’’ 2-57 kattā.

Saṅketaggahaṇaṃ kiṃ? Pakatiyādisamudāyassānubandhatā mā hotūti, anavayavohi samudāyo… samudāyarūpattāyeva.

Anavayavaggahaṇaṃ kiṃ? ‘‘Atena’’ 2-108 janena. Imināva lopassāvagatattā nānubandhalopāya vacanamāraddhaṃ.

24. Vaṇṇaparena savaṇṇopi.

Vaṇṇasaddo paro yasmā tena savaṇṇopi gayhati saṃca rūpaṃ ‘‘yuvaṇṇānameo luttā’’ 1-29 vākeritaṃ, samonā.

25. Ntu vantumantvāvantutavantusambandhī.

Vantvādisambandhīyevantu gayhati, ‘‘ntantūnaṃ nto yomhi paṭhame’’ 2-215 guṇavanto.

Vantvādisambandhīti kiṃ? Jantū tantū.

(Paribhāsāyo.)

26. Saro lopo sare.

Sare saro lopanīyo hoti. Tatri-me, saddhi-ndriyaṃ, nohe-taṃ, bhikkhuno-vādo, sametā-yasmā, abhibhā-yatanaṃ, puttāma-tthi, asante-ttha.

27. Paro kvaci.

Saramhā paro saro kvaci lopanīyo hoti. So-pi, sāva, yato-dakaṃ, tato-va. Kvacītikiṃ? Saddhi-ndriyaṃ, ayamadhikāro āparicchedāvasānā, tena nātippasaṅgo.

28. Na dvevā.

Pubbaparasarā dvepi vā kvaci na lupyante, latā iva, late-va, latā-va.

29. Yuvaṇṇānameo luttā.

Luttā sarā paresaṃ ivaṇṇuvaṇṇānaṃ eo honti vā yathākkamaṃ.

Tasse-daṃ, vāte-ritaṃ, no-peti, vāmo-rū, ate-vaññehi, vo-dakaṃ. Kathaṃ ‘‘paccorasmi’’nti? Yogavibhāgā. Vātveva? Tassidaṃ.

Lutteti kiṃ? Latā iva.

30. Yavā sare.

Sare pare ivaṇṇuvaṇṇānaṃ yakāravakārā honti vā yathākkamaṃ. Byākato, iccassa, ajjhiṇamutto, svāgataṃ, svāpanalānilaṃ, vātveva? Iti-ssa. Kvacitveva? Yānī-dha, sū-paṭṭhitaṃ.

31. Eonaṃ.

Eonaṃyavāyonti vā sare yathākkamaṃ. Tyajja te-jja, svāhaṃ so-haṃ. Kvacitveva? Puttāma-tthi, asante-ttha.

32. Gossā-vaṅa.

Sare gossa avaṅa hoti. Gavā-ssaṃ. ‘Yatharīva, tatharive’ti nipātāva, ‘bhusāmive’ti ivasaddo evattho.

33. Byañjane dīgharassā.

Rassadīghānaṃ kvaci dīgharassā honti byañjane. Tatrā-yaṃ, munīcare, sammadeva, mālabhārī.

34. Saramhā dve.

Saramhā parassa byañjanassa kvaci dve rūpāni honti. Paggaho. Saramhāti kiṃ? Taṃ khaṇaṃ.

35. Catutthadutiyesvesaṃ tatiyapaṭhamā.

Catutthadutiyesu paresvesaṃ catutthadutiyānaṃ tabbagge tatiya paṭhamā honti. Paccāsatthyā, nigghoso, akkhanti, bojjhaṅgā, setacchattaṃ, daḍḍho, niṭṭhānaṃ, mahaddhano, yasatthero, apphuṭaṃ, abbhuggato. Esvīti kiṃ? Thero. Esanti kiṃ? Pattho.

36. Vitisseve vā.

Evasadde pare itissa vo hoti vā. Itveva, icceva. Eveti kiṃ? Iccāha.

37. Eonama vaṇṇe.

Eonaṃ vaṇṇe kvaci a hoti vā. Disvā yācaka māgate, akaramhasa te, esa attho, esa dhammo, aggamakkhāyati, svātanaṃ , hiyyattanaṃ, karassu. Vātveva? Yācake āgate eso dhammo. Vaṇṇeti kiṃ? So.

38. Niggahītaṃ.

Niggahītamāgamo hoti vā kvaci. Cakkhuṃ udapādi cakkhuudapādi, purimaṃ jātiṃ purimajātiṃ, kattabbaṃ kusalaṃ bahuṃ. Avaṃsirotiādīsu niccaṃ… vavatthitavibhāsattā vādhikārassa, sāmattiyenāgamova, sa ca rassa sarasseva hoti… tassa rassānugatattā.

39. Lopo.

Niggahītassa lopo hoti vā kvaci. Kyāhaṃ kimahaṃsāratto saṃratto. Salle kho-gantukāmo gantumanoti, ādīsu niccaṃ.

40. Parasarassa.

Niggahītamhā parassa sarassa lopo hoti vā kvaci. Tvaṃ-si tvamasi.

41. Vagge vagganto.

Niggahītassa kho vagge vagganto vā hoti paccāsattyā. Taṅkaroti taṃ karoti, tañcarati taṃ carati, taṇṭhānaṃ taṃ ṭhānaṃ, tandhanaṃ taṃ dhanaṃ, tampāti taṃ pāti. Niccaṃ padamajjhe gantvā, kvacaññātrapi santiṭṭhati.

42. Yevahisu ño.

Ya eva hi saddesu niggahītassa vā ño hoti. Yaññadeva, taññeva, tañhi, vātveva? Yaṃ yadeva.

43. Ye saṃssa.

Saṃsaddassa yaṃ niggahītaṃ tassa vā ño hoti yakāre. Saññamo saṃyamo.

44. Mayadā sare.

Niggahītassa mayadā honti vā sare kvaci. Tamahaṃ, tayidaṃ, tadalaṃ. Vā tveva? Taṃ ahaṃ.

45. Vanataragā cāgamā.

Ete mayadā ca āgamā honti sare vā kvaci. Tivaṅgikaṃ, ito nāyati, cinitvā, tasmātiha, nirojaṃ, puthageva, idhamāhu, yathayidaṃ, attadatthaṃ. Vā tveva? Attatthaṃ. ‘Atippago kho tāvā’ti-paṭhamanto pagasaddova.

46. Chā ḷo.

Chasaddā parassa sarassa ḷakāro āgamo hoti vā. Chaḷaṅgaṃ, chaḷāyatanaṃ. Vātveva? Chaabhiññā.

47. Tadaminādīni.

Tadaminādīni sādhūni bhavanti. Taṃ iminā tadaminā, sakiṃ āgāmī sakadāgāmī, ekaṃ idha ahaṃ ekamidāhaṃ, saṃvidhāya avahāro saṃvidāvahāro, vārino vāhako valāhako, jīvanassa mūto jīmūto, chavassa sayanaṃ susānaṃ, uddhaṃ khamassa udukkhalaṃ, pisitāso pisāco, mahiyaṃ ravatīti mayūro, evamaññepi payogato-nugantabbā, paresaṃ pisodarādimivedaṃ daṭṭhabbaṃ.

48. Tavaggavaraṇānaṃ ye cavaggabayañā.

Tavaggavaraṇānaṃ kvaci cavaggabayañā honti yathākkamaṃ yakāre. Apuccaṇḍatāya, tacchaṃ, yajjevaṃ, ajjhattaṃ, thaññaṃ, dibbaṃ, payyosanā, pokkharañño. Kvacitveva? Rattyā

49. Vaggalasehi te.

Vaggalasehi parassa yakārassa kvaci te vaggalasā honti.

Sakkate, paccate, aṭṭate, kuppate, phallate, assate. Kvacitveva? Kyāhaṃ.

50. Hassa vipallāso.

Hassa vipallāso hoti yakāre. Guyhaṃ.

51. Ve vā.

Hassa vipallāso hoti vā vakāre. Bavhābādho bavhābādho.

52. Tathānarānaṃ ṭaṭhaṇalā

Tathanarānaṃ ṭaṭhaṇalā honti vā. Dukkaṭaṃ, aṭṭhakathā, gahaṇaṃ, paligho, palāyati. Vātveva? Dukkataṃ. Kvacitveva? Sugato.

53. Saṃyogādi lopo.

Saṃyogassa yo ādībhūto-vayavo tassa vā kvaci lopo hoti. Pupphaṃ-sā jāyate-gini.

54. Vicchābhikkhaññesu dve.

Vicchāyamābhikkhaññe ca yaṃ vattate, tassa dve rūpāni honti. Kriyāya guṇena dabbena vā bhinne atthe byāpitumicchā vicchā. Rukkhaṃ rukkhaṃ siñcati, gāmo gāmo ramaṇīyo, gāme gāme pānīyaṃ, gehe gehe issaro, rasaṃ rasaṃ bhakkhayati, kiriyaṃ kiriyamārabhate.

Atthiyevā-nupubbiyepi vicchā mūle mūle thūlā, agge agge sukhumā, yadi hi ettha mūlaggabhedo na siyā, ānupubbiyampi na bhaveyya. Māsakaṃ māsakaṃ imamhā kahāpaṇā bhavanthānaṃ dvinnaṃ dehīti māsakaṃ māsakamiccetasmā vicchāgamyate, saddantarato pana imamhā kahāpaṇāti avadhāraṇaṃ. Pubbaṃ pubbaṃ pupphanti, paṭhamaṃ paṭhamaṃ paccantītyatrāpi vicchāva. Ime ubho aḍḍhā katarā katarā esaṃ dvinnamaḍḍhatā, sabbe ime aḍḍhā katamā katamā imesaṃ aḍḍhutā ihāpi vicchāva. Ābhikkhaññaṃ ponopuññaṃ pacati pacati, papacati papacati, lunāhi lunāhitvevāyaṃ lunāti, bhutvā bhutvā gacchati, paṭapaṭā karoti, paṭapaṭāyati.

55. Syādilopo pubbassekassa.

Vicchāyamekassa dvitte pubbassa syādilopo hoti. Ekekassa. Kathaṃ matthakamatthakenāti? ‘Syādilopo pubbassā’ti yogavibhāgā, nācātippasaṅgo yogavibhāgā iṭṭhappasiddhīti.

56. Sabbādīnaṃ vītihāre.

Sabbādīnaṃ vītihāre dve bhavanti pubbassa syādilopo ca. Aññamaññassa bhojakā, itarītarassa bhojakā.

57. Yāvabodhaṃ sambhame.

Turitenāpāyahetupadassanaṃ sambhamo, tasmiṃsati vatthu yāvantehi saddehi so-ttho viññāyate, tāvanto saddā payujjante. Sappo sappo sappo, bujjhassu bujjhassu bujjhassu, bhinno bhikkhusaṅgho bhinno bhikkhusaṅgho.

58. Bahulaṃ.

Ayamadhikāro āsatthaparisamattiyā. Tena nātippasaṅgo iṭṭhappasiddhi ca.

Iti moggallāne byākaraṇe vuttiyaṃ

Paṭhamo kaṇḍo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app