Khaggavisāṇasuttaniddeso

Khaggavisāṇasuttaniddesavaṇṇanā

1. Paṭhamavaggavaṇṇanā

121. Ito paraṃ khaggavisāṇasuttaniddesavaṇṇanāya okāso anuppatto. Tattha ‘‘sabbesu bhūtesu nidhāya daṇḍa’’nti ito paraṃ atirekapadamattameva vaṇṇayissāma. Tattha sabbesūti anavasesesu. Bhūtesūti sattesu. Ettha bhūtesūti kiñcāpi bhūtasaddo ‘‘bhūtasmiṃ pācittiya’’nti evamādīsu (pāci. 69) vijjamāne, ‘‘bhūtamidaṃ, sāriputta, samanupassasī’’ti evamādīsu khandhapañcake, ‘‘cattāro kho, bhikkhu, mahābhūtā hetū’’ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe, ‘‘yo ca kālaghaso bhūto’’ti evamādīsu (jā. 1.2.190) khīṇāsave, ‘‘sabbeva nikkhipissanti, bhūtā loke samussaya’’nti evamādīsu (dī. ni. 2.220) sabbasatte, ‘‘bhūtagāmapātabyatāyā’’ti evamādīsu (pāci. 90) rukkhādike, ‘‘bhūtaṃ bhūtato pajānātī’’ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Idha pana avisesato pathavīpabbatādīsu jātā sattā bhūtāti veditabbā. Tesu bhūtesu. Nidhāyāti nikkhipitvā.

Daṇḍanti kāyavacīmanodaṇḍaṃ, kāyaduccaritādīnametaṃ adhivacanaṃ. Kāyaduccaritañhi daṇḍayatīti daṇḍo, bādheti anayabyasanaṃ pāpetīti vuttaṃ hoti. Evaṃ vacīduccaritañca manoduccaritañca. Paharaṇadaṇḍo eva vā daṇḍo, taṃ nidhāyātipi vuttaṃ hoti. Aviheṭhayanti aviheṭhayanto. Aññatarampīti yaṃ kiñci ekampi. Tesampīti tesaṃ sabbabhūtānaṃ. Na puttamiccheyyāti atrajo khettajo dinnako antevāsikoti imesu catūsu puttesu yaṃ kiñci puttaṃ na iccheyya. Kuto sahāyanti sahāyaṃ pana iccheyyāti kuto eva etaṃ.

Ekoti pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāpahānaṭṭhena eko, ekantavigatakilesoti eko, eko paccekasambodhiṃ abhisambuddhoti eko. Samaṇasahassassapi hi majjhe vattamāno gihisaññojanassa chinnattā eko, evaṃ pabbajjāsaṅkhātena eko . Eko tiṭṭhati, eko gacchati, eko nisīdati, eko seyyaṃ kappeti, eko iriyati vattatīti eko. Evaṃ adutiyaṭṭhena eko.

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107) –

Evaṃ taṇhāpahānaṭṭhena eko. Sabbakilesāssa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti evaṃ ekantavigatakilesoti eko. Anācariyako hutvā sayambhū sāmaññeva paccekasambodhiṃ abhisambuddhoti evaṃ eko paccekasambodhiṃ abhisambuddhoti eko.

Careti yā imā aṭṭha cariyāyo. Seyyathidaṃ – yā paṇidhisampannānaṃ catūsu iriyāpathesu iriyāpathacariyā, indriyesu guttadvārānaṃ ajjhattikāyatanesu āyatanacariyā, appamādavihārīnaṃ catūsu satipaṭṭhānesu saticariyā, adhicittamanuyuttānaṃ catūsu jhānesu samādhicariyā, buddhisampannānaṃ catūsu ariyasaccesu ñāṇacariyā, sammā paṭipannānaṃ catūsu ariyamaggesu maggacariyā, adhigataphalānaṃ catūsu sāmaññaphalesu paṭipatticariyā, tiṇṇaṃ buddhānaṃ sabbasattesu lokatthacariyā, tattha padesato paccekabuddhasāvakānanti. Yathāha – ‘‘cariyāti aṭṭha cariyāyo yā iriyāpathacariyā’’ti (cūḷani. khaggavisāṇasuttaniddesa 121; paṭi. ma. 1.197; 3.28) vitthāro. Tāhi cariyāhi samannāgato bhaveyyāti attho. Atha vā yā imā ‘‘adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhahanto satiyā carati, avikkhitto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya caratī’’ti (cūḷani. khaggavisāṇasuttaniddesa 121; paṭi. ma. 1.197; 3.29) evaṃ aparāpi aṭṭha cariyā vuttā. Tāhi samannāgato bhaveyyāti attho. Khaggavisāṇakappoti khaggavisāṇo nāma khaggamigasiṅgaṃ.

Kappa -saddo panāyaṃ abhisaddahanavohārakālapaññatticchedavikappalesasamantabhāvasadisādianekattho. Tathā hissa ‘‘okappanīyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā’’ti evamādīsu (ma. ni. 1.387) abhisaddahanattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu (cūḷava. 250) vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu (ma. ni. 1.387) kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117, kappamāṇavapucchāniddesa 61) paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu (jā. 2.22.1368) chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu (cūḷava. 446) vikappo. ‘‘Atthi kappo nipajjitu’’nti evamādīsu (a. ni. 8.80) leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. ‘‘Satthukappena vata kira, bho, sāvakena saddhiṃ mantayamānā na jānimhā’’ti evamādīsu (ma. ni. 1.260) sadiso, paṭibhāgoti attho. Idha panassa sadiso paṭibhāgoti attho veditabbo, khaggavisāṇasadisoti vuttaṃ hoti. Ayaṃ tāvettha padato atthavaṇṇanā.

Adhippāyānusandhito pana evaṃ veditabbo – yvāyaṃ vuttappakāro daṇḍo bhūtesu pavattiyamāno ahito hoti, taṃ tesu appavattiyamānesu tappaṭipakkhabhūtāya mettāya hitūpasaṃhārena ca sabbesu bhūtesu nidhāya daṇḍaṃ, nihitadaṇḍattā eva ca yathā anihitadaṇḍā sattā bhūtāni daṇḍena vā satthena vā pāṇinā vā leḍḍunā vā viheṭhenti, tathā aviheṭhayaṃ, aññatarampi tesaṃ imaṃ mettākammaṭṭhānamāgamma yadeva tattha vedanāgataṃ saññāsaṅkhāraviññāṇagataṃ tañca tadanusāreneva tadaññañca saṅkhāragataṃ vipassitvā imaṃ paccekabodhiṃ adhigatomhī’’ti ayaṃ tāva adhippāyo.

Ayaṃ pana anusandhi – evaṃ vutte te amaccā āhaṃsu – ‘‘idāni, bhante, kuhiṃ gacchathā’’ti? Tato tena ‘‘pubbapaccekasambuddhā kattha vasantī’’ti āvajjetvā ñatvā ‘‘gandhamādanapabbate’’ti vutte punāhaṃsu – ‘‘amhe dāni, bhante, pajahatha, na icchathā’’ti. Atha paccekabuddho āha – ‘‘na puttamiccheyyā’’ti sabbaṃ. Tatrāyaṃ adhippāyo – ahaṃ idāni atrajādīsu yaṃ kiñci puttampi na iccheyyaṃ, kuto pana tumhādisaṃ sahāyaṃ. Tasmā tumhesupi yo mayā saddhiṃ gantukāmo mādiso vā hotuṃ icchati, so eko care khaggavisāṇakappo. Atha vā tehi ‘‘amhe dāni, bhante, pajahatha, na icchathā’’ti vutte so paccekasambuddho ‘‘na puttamiccheyya, kuto sahāya’’nti vatvā attano yathāvuttenaṭṭhena ekacariyāya guṇaṃ disvā pamudito pītisomanassajāto imaṃ udānaṃ udānesi (su. ni. aṭṭha. 1.35).

Tattha tasāti vipāsakiriyā. Thāvarāti khīṇāsavā. Bhayabheravāti khuddānukhuddakā cittutrāsā. Nidhāyāti chaḍḍetvā. Nidahitvāti ṭhapetvā. Oropayitvāti adhokaritvā. Samoropayitvāti adhogataṃ vissajjetvā. Nikkhipitvāti tato apanetvā. Paṭippassambhitvāti sannisīdāpetvā.

Ālapananti ādito lapanaṃ. Sallapananti sammā lapanaṃ. Ullapananti uddhaṃ katvā lapanaṃ. Samullapananti punappunaṃ uddhaṃ katvā lapanaṃ.

Iriyāpathacariyāti iriyāpathānaṃ cariyā, pavattananti attho. Sesesupi eseva nayo. Āyatanacariyā pana āyatanesu satisampajaññānaṃ cariyā. Pattīti phalāni. Tāni hi pāpuṇīyantīti ‘‘pattī’’ti vuttāni. Sattalokassa diṭṭhadhammikasamparāyikā atthā lokatthāti ayaṃ viseso.

Idāni tāsaṃ cariyānaṃ bhūmiṃ dassento ‘‘catūsu iriyāpathesū’’tiādimāha . Satipaṭṭhānesūti ārammaṇasatipaṭṭhānesupi vuccamānesu satito anaññāni, vohāravasena pana aññāni viya katvā vuttaṃ. Ariyasaccesūti pubbabhāge lokiyasaccañāṇena visuṃ visuṃ saccapariggahavasena vuttaṃ. Ariyamaggesu sāmaññaphalesūti ca vohāravaseneva vuttaṃ. Padesatoti lokatthacariyāya ekadese. Nippadesato hi lokatthacariyaṃ buddhā eva karonti. Puna tā eva cariyāyo kārakapuggalavasena dassento ‘‘paṇidhisampannāna’’ntiādimāha. Tattha paṇidhisampannā nāma iriyāpathānaṃ santattā iriyāpathāva ṭhitiyā sampannā akampitairiyāpathā bhikkhubhāvānurūpena santena iriyāpathena sampannā.

Indriyesuguttadvārānanti cakkhādīsu chasu indriyesu attano attano visaye pavattaṃ ekekadvāravasena guttaṃ dvāraṃ etesanti guttadvārā, tesaṃ guttadvārānaṃ. Dvāranti cettha uppattidvāravasena cakkhādayo eva. Appamādavihārīnanti sīlādīsu appamādavihāravataṃ. Adhicittamanuyuttānanti vipassanāya pādakabhāvena adhicittasaṅkhātaṃ samādhiṃ anuyuttānaṃ. Buddhisampannānanti nāmarūpavavatthānaṃ ādiṃ katvā yāva gotrabhu, tāva pavattena ñāṇena sampannānaṃ . Sammā paṭipannānanti catumaggakkhaṇe. Adhigataphalānanti catuphalakkhaṇe. Tathāgatānanti tathā āgatānaṃ. Arahantānanti dūrakilesānaṃ. Sammāsambuddhānanti sammā sāmañca sabbadhammabuddhānaṃ. Imesaṃ padānaṃ attho heṭṭhā pakāsito eva.

Padesato paccekabuddhānanti paccekasambuddhānaṃ ekadesato. Sāvakānanti sāvakānampi ekadesato. Adhimuccantoti adhimokkhaṃ karonto. Saddhāya caratīti saddhāvasena pavattati. Paggaṇhantoti catusammappadhānavīriyena padahanto. Upaṭṭhapentoti satiyā ārammaṇaṃ upaṭṭhapento. Avikkhepaṃ karontoti samādhivasena vikkhepaṃ akaronto. Pajānantoti catusaccajānanapaññāya pakārena jānanto. Vijānantoti indriyasampayuttajavanapubbaṅgamena āvajjanaviññāṇena ārammaṇaṃ vijānanto. Viññāṇacariyāyāti āvajjanaviññāṇacariyāvasena. Evaṃ paṭipannassāti sahāvajjanāya indriyacariyāya paṭipannassa. Kusalā dhammā āyāpentīti samathavipassanāvasena pavattā kusalā dhammā bhusaṃ yāpenti, pavattantīti attho. Āyatanacariyāyāti kusalānaṃ dhammānaṃ bhusaṃ yatanacariyāya, pavattanacariyāyāti vuttaṃ hoti. Visesamadhigacchatīti vikkhambhanatadaṅgasamucchedapaṭippassaddhivasena visesaṃ adhigacchati.

Dassanacariyā ca sammādiṭṭhiyātiādīsu sammā passati, sammā vā tāya passanti, pasaṭṭhā sundarā vā diṭṭhīti sammādiṭṭhi, tassā sammādiṭṭhiyā nibbānapaccakkhakaraṇena dassanacariyā. Sammā saṅkappeti, sammā vā tena saṅkappenti, pasaṭṭho sundaro vā saṅkappoti sammāsaṅkappo. Tassa ārammaṇe cittassa abhiniropanacariyā. Sammā vadati, sammā vā tāya vadanti, pasaṭṭhā sundarā vā vācāti sammāvācā, micchāvācāviratiyā etaṃ nāmaṃ. Tassā catubbidhavacīsaṃvarapariggahacariyā. Sammā karoti, sammā vā tena karonti, pasaṭṭhaṃ sundaraṃ vā kammanti sammākammaṃ, sammākammameva sammākammanto, micchākammantaviratiyā etaṃ nāmaṃ. Tassa tividhakāyasaṃvarasamuṭṭhānacariyā. Sammā ājīvati, sammā vā tena ājīvanti, pasaṭṭho sundaro vā ājīvoti sammāājīvo, micchāājīvaviratiyā etaṃ nāmaṃ. Tassa vodānacariyā parisuddhacariyā. Sammā vāyamati, sammā vā tena vāyamanti, pasaṭṭho sundaro vā vāyāmoti sammāvāyāmo, tassa paggahacariyā. Sammā sarati, sammā vā tāya saranti, pasaṭṭhā sundarā vā satīti sammāsati, tassā upaṭṭhānacariyā. Sammā samādhiyati, sammā vā tena samādhiyanti, pasaṭṭho sundaro vā samādhīti sammāsamādhi, tassa avikkhepacariyā.

Takkappoti tena kappo, evarūpoti attho. Tassadisoti tena sadiso, ‘‘tassadiko’’ti vā pāṭho. Tappaṭibhāgoti tena paṭibhāgo tappaṭibhāgo, edisoti attho. Sādurasaṃ atikkantaṃ loṇaṃ atiloṇaṃ. Loṇakappoti loṇasadisoti vuccati. Atitittakanti atikkantatittakaṃ, pucimandādikappo tittakasadisoti vuccati. Atimadhuranti khīrapāyāsādikaṃ. Himakappoti himodakasadiso. Satthukappoti satthunā buddhena sadiso. Evamevāti opammasampaṭipādanaṃ.

Tatrāyaṃ etassa paccekabuddhassa saṅkhepena vipassanāācikkhanavidhiṃ dassetvā gamissāma. Tattha nāmarūpapariggahaṃ kātukāmo paccekabodhisatto rūpārūpaaṭṭhasamāpattīsu yaṃ kiñci jhānaṃ samāpajjitvā vuṭṭhāya vitakkādīni jhānaṅgāni ca taṃsampayutte ca phassādayo dhamme lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena paricchinditvā ‘‘sabbampetaṃ ārammaṇābhimukhaṃ namanato namanaṭṭhena nāma’’nti vavatthapeti. Tato tassa paccayaṃ pariyesanto ‘‘hadayavatthuṃ nissāya pavattatī’’ti passati. Puna vatthussa paccayabhūtāni ca upādārūpāni ca passitvā ‘‘idaṃ sabbaṃ ruppanato rūpa’’nti pariggaṇhāti. Puna tadubhayaṃ ‘‘namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpa’’nti evaṃ saṅkhepato nāmarūpaṃ vavatthapeti. Samathayānikavasenetaṃ vuttaṃ. Vipassanāyāniko pana catudhātuvavatthānamukhena bhūtupādāyarūpāni paricchinditvā ‘‘sabbampetaṃ ruppanato rūpa’’nti passati. Tato evaṃ paricchinnarūpassa cakkhādīni nissāya pavattamānā arūpadhammā āpāthamāgacchanti. Tato sabbepi te arūpadhamme namanalakkhaṇena ekato katvā ‘‘idaṃ nāma’’nti passati, so ‘‘idaṃ nāmaṃ, idaṃ rūpa’’nti dvedhā vavatthapeti. Evaṃ vavatthapetvā ‘‘nāmarūpato uddhaṃ añño satto vā puggalo vā devo vā brahmā vā natthī’’ti passati.

Yathā hi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti ‘‘satto’’ti sammuti. (saṃ. ni. 1.171; mi. pa. 2.1.1; kathā. 233);

Evameva pañcasu upādānakkhandhesu santesu ‘‘satto puggalo’’ti vohāramattaṃ hotīti evamādinā nayena nāmarūpānaṃ yāthāvadassanasaṅkhātena diṭṭhivisuddhibhūtena ñāṇena nāmarūpaṃ pariggahetvā puna tassa paccayampi pariggaṇhanto vuttanayena nāmarūpaṃ pariggahetvā ‘‘ko nu kho imassa hetū’’ti pariyesanto ahetuvādavisamahetuvādesu dosaṃ disvā rogaṃ disvā tassa nidānaṃ samuṭṭhānampi pariyesanto vejjo viya tassa hetuñca paccayañca pariyesanto avijjā taṇhā upādānaṃ kammanti ime cattāro dhamme nāmarūpassa uppādapaccayattā ‘‘hetū’’ti . Āhāraṃ upatthambhanapaccayattā ‘‘paccayo’’ti ca passati. Imassa hi kāyassa avijjādayo tayo dhammā mātā viya dārakassa upanissayā honti, kammaṃ pitā viya puttassa janakaṃ, āhāro dhāti viya dārakassa sandhārakoti. Evaṃ rūpakāyassa paccayapariggahaṃ katvā puna ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādinā (saṃ. ni. 4.60; kathā. 465) nayena nāmakāyassapi paccayaṃ pariggaṇhāti, evaṃ pariggaṇhanto ‘‘atītānāgatāpi dhammā evameva vattantī’’ti sanniṭṭhānaṃ karoti.

Tassa yā sā pubbantaṃ ārabbha ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho, kathaṃ nu kho, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhāna’’nti pañcavidhā vicikicchā vuttā.

Yāpi aparantaṃ ārabbha ‘‘bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20) pañcavidhā vicikicchā vuttā.

Yāpi etarahi vā pana paccuppannaṃ addhānaṃ ārabbha kathaṃkathī hoti ‘‘ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti (ma. ni. 1.18; saṃ. ni. 2.20) chabbidhā vicikicchā vuttā, sā sabbāpi pahiyyati. Evaṃ paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ ‘‘kaṅkhāvitaraṇavisuddhī’’tipi ‘‘dhammaṭṭhitiñāṇa’’ntipi ‘‘yathābhūtañāṇa’’ntipi ‘‘sammādassana’’ntipi vuccati.

Ettha pana tisso hi lokiyapariññā ñātapariññā tīraṇapariññā pahānapariññāti. Tattha ‘‘ruppanalakkhaṇaṃ rūpaṃ, vedayitalakkhaṇā vedanā’’ti evaṃ tesaṃ tesaṃ dhammānaṃ paccattalakkhaṇasallakkhaṇavasena pavattā paññā ñātapariññā nāma. ‘‘Rūpaṃ aniccaṃ, vedanā aniccā’’tiādinā pana nayena tesaṃyeva dhammānaṃ sāmaññalakkhaṇaṃ āropetvā pavattā lakkhaṇārammaṇikavipassanāpaññā tīraṇapariññā nāma. Tesu eva pana dhammesu niccasaññādipajahanavasena pavattā lakkhaṇārammaṇikavipassanāva paññā pahānapariññā nāma.

Tattha saṅkhāraparicchedato paṭṭhāya yāva paccayapariggahā ñātapariññāya bhūmi. Etasmiñhi antare dhammānaṃ paccattalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Kalāpasammasanato paṭṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhūmi. Etasmiñhi antare sāmaññalakkhaṇapaṭivedhasseva ādhipaccaṃ hoti. Bhaṅgānupassanato paṭṭhāya upari pahānapariññāya bhūmi. Tato ca paṭṭhāya hi aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ, anattato anupassanto attasaññaṃ, nibbindanto nandiṃ, virajjanto rāgaṃ, nirodhento samudayaṃ, paṭinissajjanto ādānaṃ pajahatīti evaṃ niccasaññādipahānasādhikānaṃ sattannaṃ anupassanānaṃ ādhipaccaṃ. Iti imāsu tīsu pariññāsu saṅkhāraparicchedassa ceva paccayapariggahassa ca sādhitattā iminā yoginā ñātapariññāva adhigatā.

Puna ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ hutvā abhāvato aniccaṃ, udayabbayapaṭipīḷitattā dukkhaṃ, avasavattittā anattā. Yā kāci vedanā… saññā… ye keci saṅkhārā … yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ hutvā abhāvato aniccaṃ, udayabbayapaṭipīḷitattā dukkhaṃ, avasavattittā anattā’’ti evamādinā (saṃ. ni. 3.48; paṭi. ma. 1.48) nayena kalāpasammasanaṃ karoti. Idaṃ sandhāya vuttaṃ ‘‘tilakkhaṇaṃ āropetvā’’ti.

Evaṃ saṅkhāre aniccadukkhānattavasena kalāpasammasanaṃ katvā puna saṅkhārānaṃ udayabbayameva passati. Kathaṃ ? ‘‘Avijjāsamudayā rūpasamudayo, taṇhākammaāhārasamudayā rūpasamudayo’’ti (paṭi. ma. 1.50). Evaṃ rūpakkhandhassa paccayāyattatādassanena rūpakkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati. Evaṃ pañcahākārehi rūpakkhandhassa udayaṃ passati. ‘‘Avijjānirodhā rūpanirodho, taṇhākammaāhāranirodhā rūpanirodho’’ti (paṭi. ma. 1.50) paccayanirodhadassanena rūpakkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passatīti evaṃ pañcahākārehi rūpakkhandhassa vayaṃ passati.

Tathā ‘‘avijjāsamudayā vedanāsamudayo, taṇhākammaphassasamudayā vedanāsamudayo’’ti (paṭi. ma. 1.50) paccayāyattatādassanena vedanākkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. ‘‘Avijjānirodhā vedanānirodho, taṇhākammaphassanirodhā vedanānirodho’’ti (paṭi. ma. 1.50) paccayanirodhadassanena vedanākkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati. Evaṃ saññākkhandhādīsupi.

Ayaṃ pana viseso – viññāṇakkhandhassa phassaṭṭhāne ‘‘nāmarūpasamudayā, nāmarūpanirodhā’’ti yojetabbaṃ. Evaṃ ekekasmiṃ khandhe paccayasamudayavasena ca nibbattilakkhaṇavasena ca paccayanirodhavasena ca vipariṇāmalakkhaṇavasena ca udayabbayadassanena ca dasa dasa katvā paññāsa lakkhaṇāni vuttāni. Tesaṃ vasena ‘‘evampi rūpassa udayo, evampi rūpassa vayo’’ti paccayato ceva khaṇato ca vitthārena manasikāraṃ karoti.

Tassevaṃ karoto ‘‘iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī’’ti ñāṇaṃ visadaṃ hoti. ‘‘Evaṃ kira ime dhammā anuppannā uppajjanti, uppannā nirujjhantī’’ti niccanavā hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccanavā, sūriyuggamane ussāvabindu viya udakabubbuḷo viya udake daṇḍarāji viya āragge sāsapo viya vijjuppādo viya ca parittaṭṭhāyino, māyāmarīcisupinālātacakkagandhabbanagarapheṇakadaliādayo viya asārā nissārā viya hutvā upaṭṭhahanti. Ettāvatā ca pana anena ‘‘vayadhammameva uppajjati, uppannañca vayaṃ upetī’’ti iminā ākārena sammasanapaññāya lakkhaṇāni paṭivijjhitvā ṭhitaṃ udayabbayānupassanaṃ nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhigataṃ hoti. Yassādhigamā ‘‘āraddhavipassako’’ti saṅkhaṃ gacchati.

Athassa āraddhavipassakassa kulaputtassa obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikantīti dasa vipassanupakkilesā uppajjanti. Ettha obhāso nāma vipassanakkhaṇe ñāṇassa balavattā lohitaṃ sannisīdati, tena ca cittobhāso nibbattati. Taṃ disvā akusalo yogī ‘‘maggo me patto’’ti tameva obhāsaṃ assādeti. Ñāṇampi vipassanāñāṇameva. Taṃ saṅkhāre sammasantassa suddhaṃ pasannaṃ hutvā pavattati. Taṃ disvā pubbe viya ‘‘maggo’’ti assādeti. Pītipi vipassanāpīti eva. Tassa hi tasmiṃ khaṇe pañcavidhā pīti uppajjati. Passaddhīti vipassanāpassaddhi. Tasmiṃ samaye neva kāyacittānaṃ daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññatā, na vaṅkatā hoti. Sukhampi vipassanāsukhameva. Tassa kira tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ atipaṇītaṃ sukhaṃ uppajjati.

Adhimokkho nāma vipassanakkhaṇe pavattā saddhā. Tasmiñhi khaṇe cittacetasikānaṃ ativiya pasādabhūtā balavatī saddhā uppajjati. Paggaho nāma vipassanāsampayuttaṃ vīriyaṃ. Tasmiñhi khaṇe asithilaṃ anaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati. Upaṭṭhānanti vipassanāsampayuttā sati. Tasmiñhi khaṇe supaṭṭhitā sati uppajjati. Upekkhā duvidhā vipassanāvajjanavasena. Tasmiñhi khaṇe sabbasaṅkhāragahaṇe majjhattabhūtaṃ vipassanupekkhāsaṅkhātaṃ ñāṇaṃ balavantaṃ hutvā uppajjati manodvārāvajjanupekkhā ca. Sā ca taṃ taṃ ṭhānaṃ āvajjantassa sūrā tikhiṇā hutvā vahati. Nikantīti vipassanānikanti. Obhāsādīsu hi ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati. Ettha obhāsādayo kilesavatthutāya ‘‘upakkilesā’’ti vuttā na akusalattā. Nikanti pana upakkileso ceva kilesavatthu ca.

Paṇḍito pana bhikkhu obhāsādīsu uppannesu vikkhepaṃ agacchanto ‘‘obhāsādayo dhammā na maggo, upakkilesavimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo’’ti maggañca amaggañca vavatthapeti. Tassevaṃ ‘‘ayaṃ maggo, ayaṃ na maggo’’ti ñatvā ṭhitaṃ ñāṇaṃ maggāmaggañāṇadassanavisuddhīti vuccati. Ito paṭṭhāya aṭṭhannaṃ vipassanāñāṇānaṃ vasena sikhāpattavipassanāñāṇaṃ navamañca saccānulomikaṃ ñāṇanti ayaṃ paṭipadāñāṇadassanavisuddhi nāma hoti. Udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇanti imāni aṭṭha ñāṇāni nāma. Navamaṃ saccānulomikaṃ ñāṇanti anulomassetaṃ nāmaṃ.

Tasmā taṃ sampādetukāmena upakkilesavimuttaṃ udayabbayañāṇaṃ ādiṃkatvā etesu ñāṇesu yogo karaṇīyo. Udayabbayaṃ passantassa hi aniccalakkhaṇaṃ yathābhūtaṃ upaṭṭhāti, udayabbayapaṭipīḷanaṃ passato dukkhalakkhaṇañca, ‘‘dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti cā’’ti (saṃ. ni. 1.171; kathā. 233) passato anattalakkhaṇañca.

Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? Uppādavayaññathattabhāvā, hutvā abhāvato vā. Aññathattaṃ nāma jarā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto vā ākāravikāro. ‘‘Yadaniccaṃ, taṃ dukkha’’nti vacanato tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? Abhiṇhaṃ paṭipīḷanato. Abhiṇhaṃ paṭipīḷanākāro dukkhalakkhaṇaṃ. ‘‘Yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15-16) vacanato tadeva khandhapañcakaṃ anattā. Kasmā? Avasavattanato . Avasavattanākāro anattalakkhaṇaṃ. Imāni tīṇipi lakkhaṇāni udayabbayaṃ passantasseva ārammaṇāni honti.

Punapi so rūpārūpadhamme ‘‘evaṃ aniccā’’tiādinā vipassati, tassa saṅkhārā lahuṃ lahuṃ āpāthaṃ āgacchanti, tato uppādaṃ vā ṭhitiṃ vā pavattaṃ vā nimittaṃ vā ārammaṇaṃ akatvā tesaṃ khayavayanirodhe eva sati santiṭṭhati, idaṃ bhaṅgañāṇaṃ nāma. Imassa uppādato paṭṭhāya ayaṃ yogī ‘‘yathā ime saṅkhārā bhijjanti nirujjhanti, evaṃ atītepi saṅkhāragataṃ bhijji, anāgatepi bhijjissatī’’ti nirodhameva passanto tiṭṭhati. Tassa bhaṅgānupassanāñāṇaṃ āsevantassa bahulīkarontassa sabbabhavayoni gatiṭṭhiti sattāvāsesu pabhedakā saṅkhārā jalitaaṅgārakāsuādayo viya mahābhayaṃ hutvā upaṭṭhahanti. Etaṃ bhayatupaṭṭhānañāṇaṃ nāma.

Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa sabbe bhavādayo ādittaaṅgāraṃ viya samussitakhaggo viya paccatthiko appaṭisaraṇā sādīnavā hutvā upaṭṭhahanti. Idaṃ ādīnavānupassanāñāṇaṃ nāma. Tassa evaṃ saṅkhāre ādīnavato passantassa bhavādīsupi saṅkhārānaṃ ādīnavattā saṅkhāresu ukkaṇṭhanā anabhirati uppajjati, idaṃ nibbidānupassanāñāṇaṃ nāma.

Sabbasaṅkhāresu nibbindantassa ukkaṇṭhantassa tasmā saṅkhāragatā muñcitukāmatā nissaritukāmatā hoti. Idaṃ muñcitukamyatāñāṇaṃ nāma. Puna tasmā saṅkhāragatā muñcituṃ pana te eva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetvā tīraṇaṃ paṭisaṅkhānupassanāñāṇaṃ nāma.

So evaṃ tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto tesu anattalakkhaṇassa sudiṭṭhattā ‘‘attā’’ti vā ‘‘attaniya’’nti vā agaṇhanto saṅkhāresu bhayañca nandiñca pahāya saṅkhāresu udāsīno hoti majjhatto, ‘‘aha’’nti vā ‘‘mama’’nti vā na gaṇhāti, tīsu bhavesu upekkhako, idaṃ saṅkhārupekkhāñāṇaṃ nāma.

Taṃ panesa ce santipadaṃ nibbānaṃ santato passati, sabbasaṅkhārapavattaṃ vissajjetvā nibbānaninnaṃ pakkhandaṃ hoti. No ce nibbānaṃ santato passati, punappunaṃ ‘‘anicca’’nti vā ‘‘dukkha’’nti vā ‘‘anattā’’ti vā tividhānupassanāvasena saṅkhārārammaṇameva hutvā pavattati. Evaṃ tiṭṭhamānañca etaṃ tividhavimokkhamukhabhāvaṃ āpajjitvā tiṭṭhati. Tisso hi anupassanā ‘‘tīṇi vimokkhamukhānī’’ti vuccanti. Evaṃ aniccato manasikaronto adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati, anattato manasikaronto vedabahulo suññataṃ vimokkhaṃ paṭilabhati.

Ettha ca animitto vimokkhoti animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo. So hi animittāya dhātuyā uppannattā animitto, kilesehi ca vimuttattā vimokkho. Eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihito, suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto suññatoti veditabbo.

Evaṃ adhigatasaṅkhārupekkhassa kulaputtassa vipassanā sikhāppattā hoti. Vuṭṭhānagāminivipassanāti etadeva. Assa taṃ saṅkhārupekkhāñāṇaṃ āsevantassa tikkhatarā saṅkhārupekkhā uppajjati. Tassa ‘‘idāni maggo uppajjissatī’’ti saṅkhāre ‘‘aniccā’’ti vā ‘‘dukkhā’’ti vā ‘‘anattā’’ti vā sammasitvā bhavaṅgaṃ otarati, bhavaṅgānantaraṃ saṅkhārupekkhāya kathitanayeneva aniccādiākārena manasikaritvā uppajjati manodvārāvajjanaṃ, tatheva manasikaroto paṭhamaṃ javanacittaṃ uppajjati. Yaṃ parikammanti vuccati, tadanantaraṃ tadeva dutiyajavanacittaṃ uppajjati. Yaṃ upacāranti vuccati, tadanantarampi tadeva uppajjati tatiyaṃ javanacittaṃ. Yaṃ anulomanti vuccati, idaṃ tesaṃ pāṭiekkaṃ nāma.

Avisesena pana tividhampetaṃ ‘‘āsevana’’ntipi ‘‘parikamma’’ntipi ‘‘upacāra’’ntipi ‘‘anuloma’’ntipi vuccati. Idaṃ pana anulomañāṇaṃ saṅkhārārammaṇāya vuṭṭhānagāminiyā vipassanāya pariyosānaṃ hoti, nippariyāyena pana gotrabhuñāṇameva vipassanāya pariyosānanti vuccati. Tato paraṃ nibbānaṃ ārammaṇaṃ kurumānaṃ puthujjanagottaṃ atikkamamānaṃ ariyagottaṃ okkamamānaṃ nibbānārammaṇe paṭhamasamannāhārabhūtaṃ apunarāvaṭṭakaṃ gotrabhuñāṇaṃ uppajjati. Idaṃ pana ñāṇaṃ paṭipadāñāṇadassanavisuddhiñca ñāṇadassanavisuddhiñca na bhajati. Antarā abbohārikameva hoti. Vipassanāsote patitattā ‘‘paṭipadāñāṇadassanavisuddhī’’ti vā ‘‘vipassanā’’ti vā saṅkhaṃ gacchati. Nibbānaṃ ārammaṇaṃ katvā gotrabhuñāṇe niruddhe tena dinnasaññāya nibbānaṃ ārammaṇaṃ katvā diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojananti tīṇi saṃyojanāni viddhaṃsento sotāpattimaggo uppajjati, tadanantaraṃ tasseva vipākabhūtāni dve tīṇi vā phalacittāni uppajjanti anantaravipākattā lokuttarakusalānaṃ, phalapariyosāne panassa uppannabhavaṅgaṃ vicchinditvā paccavekkhaṇatthāya manodvārāvajjanaṃ uppajjati. So hi ‘‘iminā vatāhaṃ maggena āgato’’ti maggaṃ paccavekkhati. Tato ‘‘me ayaṃ ānisaṃso laddho’’ti phalaṃ paccavekkhati. Tato ‘‘ime nāma kilesā pahīnā’’ti pahīnakilese paccavekkhati. Tato ‘‘ime nāma kilesā avasiṭṭhā’’ti uparimaggattayavajjhakilese paccavekkhati. Avasāne ca ‘‘ayaṃ dhammo mayā paṭividdho’’ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa ariyasāvakassa pañca paccavekkhaṇāni honti. Tathā sakadāgāmianāgāmiphalāvasāne. Arahattaphalāvasāne avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthi. Evaṃ sabbānipi ekūnavīsatipaccavekkhaṇāni honti.

Evaṃ paccavekkhitvā so yogāvacaro tasmiṃyeva āsane nisinno vuttanayena vipassitvā kāmarāgabyāpādānaṃ tanubhāvaṃ karonto dutiyamaggaṃ pāpuṇāti, tadanantaraṃ vuttanayeneva phalañca. Tato vuttanayena vipassitvā kāmarāgabyāpādānaṃ anavasesappahānaṃ karonto tatiyamaggaṃ pāpuṇāti, vuttanayena phalañca. Tato tasmiṃyevāsane vuttanayena vipassitvā rūparāgārūparāgamānuddhaccāvijjānaṃ anavasesappahānaṃ karonto catutthamaggaṃ pāpuṇāti, vuttanayena phalañca. Ettāvatā cesa hoti arahā mahākhīṇāsavo paccekabuddho. Iti imesu catūsu maggesu ñāṇaṃ ñāṇadassanavisuddhi nāma.

Ettāvatā ‘‘sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesa’’nti etena pātimokkhasaṃvarādisīlassa vuttattā sīlavisuddhi. ‘‘Na puttamiccheyya kuto sahāya’’nti etena paṭighānunayavivajjanavasena mettādīnaṃ vuttattā cittavisuddhi. ‘‘Eko care khaggavisāṇakappo’’ti iminā pana nāmarūpapariggahādīnaṃ vuttattā diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhīti satta visuddhiyo vuttā honti. Ayamettha mukhamattanidassanaṃ, vitthāraṃ pana icchantena visuddhimaggaṃ (visuddhi. 2.662, 678, 692, 737, 806 ādayo) oloketvā gahetabbaṃ. Ettāvatā ceso paccekabuddho –

‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo’’ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128) –

Pasaṃsiyādibhāvaṃ āpajjitvā gandhamādanapabbataṃ upasobhayamāno vihāsinti evaṃ sabbattha.

Paṭhamagāthāniddesavaṇṇanā.

122. Dutiye saṃsaggajātassāti jātasaṃsaggassa. Tattha dassanasavanakāyasamullapanasambhogavasena pañcavidho saṃsaggo. Tattha aññamaññaṃ disvā cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. Tattha sīhaḷadīpe kāḷadīghavāpīgāme piṇḍāya carantaṃ kalyāṇavihāravāsiṃ daharabhikkhuṃ disvā paṭibaddhacittā kenaci upāyena taṃ alabhitvā kālakatā kuṭumbiyadhītā tassā nivāsanacoḷakkhaṇḍaṃ disvā ‘‘evarūpāya vatthadhāriniyā nāma saddhiṃ saṃvāsaṃ nālattha’’nti hadayaṃ phāletvā kālakato so eva ca daharo nidassanaṃ.

Parehi pana kathiyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ sutvā sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Tatrāpi girigāmavāsīkammāradhītāya pañcahi kumārīhi saddhiṃ padumassaraṃ gantvā nhāyitvā mālaṃ sīse āropetvā uccāsaddena gāyantiyā ākāsena gacchanto saddaṃ sutvā kāmarāgena jhānā parihāyitvā anayabyasanaṃ patto pañcaggaḷaleṇavāsī tissadaharo nidassanaṃ.

Aññamaññaṃ aṅgaparāmasanena uppannarāgo kāyasaṃsaggo nāma. Dhammagāyanadaharabhikkhu cettha nidassanaṃ. Mahāvihāre kira daharabhikkhu dhammaṃ bhāsati, tattha mahājane āgate rājāpi agamāsi saddhiṃ antepurena. Tato rājadhītāya tassa rūpañca saddañca āgamma balavarāgo uppanno tassa ca daharassāpi. Taṃ disvā rājā sallakkhetvā sāṇipākārena parikkhipāpesi, te aññamaññaṃ parāmasitvā āliṅgisu. Puna sāṇipākāraṃ apanetvā passantā dvepi kālakateyeva addasaṃsūti.

Aññamaññaṃ ālapanasamullapane uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhubhikkhunīhi saddhiṃ paribhogakaraṇe uppannarāgo sambhogasaṃsaggo nāma. Dvīsupi ca etesu maricavaṭṭivihāre bhikkhu ca bhikkhunī ca nidassanaṃ. Maricavaṭṭimahāvihāramahe kira duṭṭhagāmaṇi abhayamahārājā mahādānaṃ paṭiyādetvā ubhatosaṅghaṃ parivisati. Tattha uṇhayāguyā dinnāya saṅghanavakasāmaṇerī anādhārakassa sattavassikasaṅghanavakasāmaṇerassa dantavalayaṃ datvā samullāpaṃ akāsi, te ubhopi upasampajjitvā saṭṭhivassā hutvā paratīraṃ gatā aññamaññaṃ samullāpena pubbasaññaṃ paṭilabhitvā tāvadeva jātasinehā sikkhāpadāni vītikkamitvā pārājikā ahesunti.

Evaṃ pañcavidhe saṃsagge yena kenaci saṃsaggena jātasaṃsaggassa bhavanti snehā, purimarāgapaccayā balavarāgo uppajjati. Tato snehanvayaṃ dukkhamidaṃ pahotīti tameva snehaṃ anugacchantaṃ sandiṭṭhikasamparāyikasokaparidevādinānappakārakaṃ dukkhamidaṃ pahoti nibbattati bhavati jāyati. Apare pana ‘‘ārammaṇe cittavosaggo saṃsaggo’’ti bhaṇanti. Tato sneho snehadukkhanti.

Evamatthappabhedaṃ imaṃ aḍḍhagāthaṃ vatvā so paccekabuddho āha – ‘‘svāhaṃ yamidaṃ snehanvayaṃ sokādidukkhaṃ pahoti, tassa dukkhassa mūlaṃ khananto paccekasambodhiṃ adhigato’’ti. Evaṃ vutte te amaccā āhaṃsu – ‘‘amhehi dāni, bhante, kiṃ kattabba’’nti? Tato so āha – ‘‘tumhe vā aññe vā yo imamhā dukkhā muccitukāmo, so sabbopi ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappoti. Ettha ca yaṃ taṃ ‘‘snehanvayaṃ dukkhamidaṃ pahotī’’ti vuttaṃ, tadeva sandhāya ‘‘ādīnavaṃ snehajaṃ pekkhamāno’’ti idaṃ vuttanti veditabbaṃ. Atha vā yathāvuttena saṃsaggena saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti, evaṃ yathābhūtaṃ ādīnavaṃ snehajaṃ pekkhamāno ahaṃ adhigatoti evampi abhisambandhitvā catutthapādo pubbe vuttanayeneva udānavasena vuttoti veditabbo. Tato paraṃ sabbaṃ purimagāthāya vuttasadisamevāti (su. ni. aṭṭha. 1.36).

Niddese anuppādetīti rūpasmiṃ anubyañjanaṃ disvā allīyati. Anubandhatīti rūpasmiṃ snehavasena bandhati. Bhavantīti honti. Jāyantīti uppajjanti. Nibbattantīti vattanti. Pātubhavantīti pākaṭā honti. Sambhavanti sañjāyanti abhinibbattantīti tīṇi upasaggena vaḍḍhitāni. Ito paraṃ aṭṭhakavagge (mahāni. 1 ādayo) vuttanayeneva veditabbaṃ.

Dutiyagāthāniddesavaṇṇanā.

123. Tatiye mettāyanavasena mittā. Suhadabhāvena suhajjā. Keci hi ekantahitakāmatāya mittāva honti, na suhajjā. Keci gamanāgamanaṭṭhānanisajjāsamullāpādīsu hadayasukhajananena suhajjāva honti, na mittā. Keci tadubhayavasena suhajjā ceva mittā ca. Te duvidhā honti agāriyā ca anagāriyā ca. Tattha agāriyā tividhā honti upakārā samānasukhadukkhā anukampakāti. Anagāriyā visesena atthakkhāyino . Evaṃ te catūhi catūhi aṅgehi samannāgatā honti.

Yathāha –

‘‘Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti (dī. ni. 3.261).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti (dī. ni. 3.262).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati (dī. ni. 3.264).

Tathā –

‘‘Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhatī’’ti (dī. ni. 3.263).

Tesu idha agāriyā adhippetā, atthato pana sabbepi yujjanti. Te mitte suhajje. Anukampamānoti anudayamāno, tesaṃ sukhaṃ upasaṃharitukāmo dukkhaṃ apaharitukāmo.

Hāpetiatthanti diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ, tathā attatthaparatthaubhayatthavasenāpi tividhaṃ atthaṃ laddhavināsanena aladdhānuppādanenāti dvidhāpi hāpeti vināseti. Paṭibaddhacittoti ‘‘ahaṃ imaṃ vinā na jīvāmi, eso me gati, eso me parāyaṇa’’nti evaṃ attānaṃ nīce ṭhāne ṭhapentopi paṭibaddhacitto hoti. ‘‘Ime maṃ vinā na jīvanti, ahaṃ tesaṃ gati, ahaṃ tesaṃ parāyaṇa’’nti evaṃ attānaṃ ucce ṭhāne ṭhapentopi paṭibaddhacitto hoti. Idha pana evaṃ paṭibaddhacitto adhippeto.

Etaṃ bhayanti etaṃ atthahāpanabhayaṃ, attano samāpattihāniṃ sandhāya bhaṇati. Santhaveti tividho santhavo taṇhādiṭṭhimittasanthavavasena. Tattha aṭṭhasatappabhedāpi taṇhā taṇhāsanthavo, dvāsaṭṭhippabhedāpi diṭṭhi diṭṭhisanthavo, paṭibaddhacittatāya mittānukampanā mittasanthavo. So idha adhippeto . Tena hissa samāpatti parihīnā. Tenāha – ‘‘etaṃ bhayaṃ santhave pekkhamāno’’ti. Sesaṃ pubbasadisamevāti veditabbaṃ. Niddese vattabbaṃ natthi (su. ni. aṭṭha. 1.37; apa. aṭṭha. 1.1.93-94).

Tatiyagāthāniddesavaṇṇanā.

124. Catutthe vaṃsoti veḷu. Visāloti vitthiṇṇo. Va-kāro avadhāraṇattho, evakāro vā ayaṃ. Sandhivasenettha e-kāro naṭṭho. Tassa parapadena sambandho, taṃ pacchā yojessāma. Yathāti paṭibhāge. Visattoti laggo jaṭito saṃsibbito. Puttesu dāresu cāti puttadhītubhariyāsu. Yā apekkhāti yā taṇhā yo sneho . Vaṃsakkaḷīrova asajjamānoti vaṃsakaḷīro viya alaggamāno. Kiṃ vuttaṃ hoti? Yathā vaṃso visālo visatto eva hoti, puttesu ca dāresu ca yā apekkhā, sāpi evaṃ tāni vatthūni saṃsibbitvā ṭhitattā visattā eva. Svāhaṃ tāya apekkhāya apekkhavā visālo vaṃso viya visattoti evaṃ apekkhāya ādīnavaṃ disvā taṃ apekkhaṃ maggañāṇena chindanto ayaṃ vaṃsakaḷīrova rūpādīsu vā diṭṭhādīsu vā lābhādīsu vā kāmabhavādīsu vā taṇhāmānadiṭṭhivasena asajjamāno paccekasambodhiṃ adhigatoti. Sesaṃ purimanayeneva veditabbaṃ. Imāyapi niddese atirekaṃ natthi (su. ni. aṭṭha. 1.38).

Catutthagāthāniddesavaṇṇanā.

125. Pañcame migoti sabbesaṃ āraññikacatuppadānaṃ eva etaṃ adhivacanaṃ. Idha pana pasadamigo adhippeto. Araññamhīti gāmañca gāmūpacārañca ṭhapetvā avasesaṃ araññaṃ, idha pana uyyānaṃ adhippetaṃ, tasmā ‘‘uyyānamhī’’ti vuttaṃ hoti. Yathāti paṭibhāge. Abaddhoti rajjubandhanādīsu yena kenaci abaddho. Etena vissaṭṭhacariyaṃ dīpeti. Yenicchakaṃ gacchati gocarāyāti yena disābhāgena gantuṃ icchati, tena gocaratthaṃ gacchati. Tasmā tattha yattakaṃ icchati gantuṃ, tattakaṃ gacchati. Yaṃ icchati khādituṃ, taṃ khādatīti dīpeti. Viññū naroti paṇḍitapuriso. Seritanti sacchandavuttitaṃ aparāyattabhāvaṃ. Pekkhamānoti paññācakkhunā olokayamāno. Atha vā dhammaseritaṃ puggalaseritañca. Lokuttaradhammā hi kilesavasaṃ agamanato serino tehi samannāgatā puggalā ca, tesaṃ bhāvaniddeso seritaṃ pekkhamānoti. Kiṃ vuttaṃ hoti? Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya. Kadā nu kho ahampi taṇhābandhanaṃ chinditvā evaṃ gaccheyyanti iti me tumhehi ito cito ca parivāretvā ṭhitehi baddhassa yenicchakaṃ gantuṃ alabhantassa tasmiṃ yenicchakagamanābhāve ādīnavaṃ yenicchakagamane ānisaṃsaṃ disvā anukkamena samathavipassanāpāripūriṃ agamiṃ. Tato paccekabodhiṃ adhigatomhi. Tasmā aññopi viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.39 ādayo).

Pañcamagāthāniddesavaṇṇanā.

126. Chaṭṭhe ayaṃ piṇḍattho – sahāyamajjhe ṭhitassa divāseyyasaṅkhāte vāse ca mahāupaṭṭhānasaṅkhāte ṭhāne ca uyyānagamanasaṅkhāte gamane ca janapadacārikasaṅkhātāya cārikāya ca ‘‘idaṃ me suṇa, idaṃ me dehī’’tiādinā nayena tathā tathā āmantanā hoti, tasmā ahaṃ tattha tattha nibbijjitvā yāyaṃ ariyajanasevitā anekānisaṃsā ekantasukhā, evaṃ santepi lobhābhibhūtehi sabbakāpurisehi anabhijjhitā apatthitā pabbajjā, taṃ anabhijjhitaṃ paresaṃ avasavattanena bhabbapuggalavaseneva ca seritaṃ pekkhamāno vipassanaṃ ārabhitvā anukkamena paccekasambodhiṃ adhigatoti. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.39-42).

Chaṭṭhagāthāniddesavaṇṇanā.

127. Sattame khiḍḍāti kīḷanā. Sā duvidhā hoti kāyikā ca vācasikā ca. Tattha kāyikā nāma hatthīhipi kīḷanti, assehipi rathehipi dhanūhipi tharūhipīti evamādi. Vācasikā nāma gītaṃ silokabhaṇanaṃ mukhabherikanti evamādi. Ratīti pañcakāmaguṇarati. Vipulanti yāva aṭṭhimiñjaṃ āhacca ṭhānena sakalattabhāvabyāpakaṃ. Sesaṃ pākaṭameva. Anusandhiyojanāpi cettha saṃsaggagāthāya vuttanayeneva veditabbā (su. ni. aṭṭha. 1.41).

Sattamagāthāniddesavaṇṇanā.

128. Aṭṭhame cātuddisoti catūsu disāsu yathāsukhavihārī, ‘‘ekaṃ disaṃ pharitvā viharatī’’tiādinā (dī. ni. 1.556; 3.308; a. ni. 4.125; vibha. 643; cūḷani. khaggavisāṇasuttaniddesa 128) vā nayena brahmavihārabhāvanāpharitā catasso disā assa santītipi cātuddiso. Tāsu disāsu katthaci satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭighoSantussamānoti dvādasavidhassa santosassa vasena santussako. Itarītarenāti uccāvacena paccayena. Parissayānaṃ sahitā achambhīti ettha parissayanti kāyacittāni, parihāpenti vā tesaṃ sampattiṃ, tāni vā paṭicca sayantīti parissayā, bāhirānaṃ sīhabyagghādīnaṃ abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ etaṃ adhivacanaṃ. Te parissaye adhivāsanakhantiyā ca vīriyādīhi ca dhammehi sahatīti parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena achambhī. Kiṃ vuttaṃ hoti? Yathā te cattāro samaṇā, evaṃ itarītarena paccayena santussamāno ettha paṭipattipadaṭṭhāne santose ṭhito catūsu disāsu mettādibhāvanāya cātuddiso, sattasaṅkhāresu paṭihananakarabhayābhāvena appaṭigho ca hoti. So cātuddisattā vuttappakārānaṃ parissayānaṃ sahitā, appaṭighattā achambhī ca hotīti etaṃ paṭipattiguṇaṃ disvā yoniso paṭipajjitvā paccekasambodhiṃ adhigatomhīti.

Atha vā te samaṇā viya santussamāno itarītarena vuttanayeneva cātuddiso hotīti ñatvā evaṃ cātuddisabhāvaṃ patthayanto yoniso paṭipajjitvā adhigatomhi. Tasmā aññopi īdisaṃ ṭhānaṃ patthayamāno cātuddisatāya parissayānaṃ sahitā appaṭighatāya ca achambhī hutvā eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.42).

Niddese mettāti atthato tāva mijjatīti mettā, sinehatīti attho. Mitte vā bhavā, mittassa vā esā pavattītipi mettā. Mettāsahagatenāti mettāya samannāgatena. Cetasāti cittena. Ekaṃ disanti ekissā disāya paṭhamapariggahitaṃ sattaṃ upādāya ekaṃ disaṃ pariyāpannasattapharaṇavasena vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti brahmavihārādhiṭṭhitaṃ iriyāpathavihāraṃ pavatteti. Tathā dutiyanti yathā puratthimādīsu disāsu yaṃ kiñci ekaṃ disaṃ pharitvā viharati, tatheva tadanantaraṃ dutiyaṃ tatiyaṃ catutthañcāti attho.

Iti uddhanti eteneva ca nayena uparimaṃ disanti vuttaṃ hoti. Adho tiriyanti adhodisampi tiriyaṃ disampi evameva. Tattha ca adhoti heṭṭhā. Tiriyanti anudisā. Evaṃ sabbadisāsu assamaṇḍale assamiva mettāsahagataṃ cittaṃ sāretipi paccāsāretipīti. Ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇaṃ dassitaṃ. Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimaukkaṭṭhamittasapattamajjhattānippabhedesu attatāya, ‘‘ayaṃ parasatto’’ti vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti.

Atha vā sabbattatāyāti sabbena cittabhāvena, īsakampi bahi avikkhipamānoti vuttaṃ hoti. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ. Vipulenāti evamādipariyāyadassanato panettha puna ‘‘mettāsahagatenā’’ti vuttaṃ. Yasmā vā ettha odhiso pharaṇe viya puna tathā-saddo iti-saddo vā na vutto, tasmā puna ‘‘mettāsahagatena cetasā’’ti vuttaṃ. Nigamanavasena vā etaṃ vuttaṃ. Vipulenāti ettha ca pharaṇavasena vipulatā daṭṭhabbā. Bhūmivasena pana taṃ mahaggataṃ. Paguṇavasena appamāṇasattārammaṇavasena ca appamāṇaṃ. Byāpādapaccatthikappahānena averaṃ. Domanassappahānena abyāpajjaṃ. Niddukkhanti vuttaṃ hoti (visuddhi. 1.254). Karuṇā heṭṭhā vuttatthāyeva. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā sāti muditā. ‘‘Averā hontū’’tiādibyāpādappahānena majjhattabhāvūpagamanena ca upekkhatīti upekkhā.

Lakkhaṇādito panettha hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā , āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā karuṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Vihiṃsūpasamo tassā sampatti, sokasambhavo vipatti. Pamodalakkhaṇā muditā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Arativūpasamo tassā sampatti, pahānasambhavo vipatti. Sattesu majjhattākārappavattilakkhaṇā upekkhā, sattesu samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā , ‘‘kammassakā sattā, te kassa ruciyā sukhitā vā bhavissanti, dukkhato vā muccissanti, pattasampattito vā na parihāyissantī’’ti evaṃ pavattakammassakatādassanapadaṭṭhānā. Paṭighānunayavūpasamo tassā sampatti, gehassitāya aññāṇupekkhāya sambhavo vipatti.

Tattha santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarena cīvarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci cīvarena, atha kho yathāladdhānaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā – yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Iti ime tayo santose sandhāya ‘‘santuṭṭho hoti itarītarena cīvarena. Yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī’’ti vuttaṃ.

Ettha ca cīvaraṃ jānitabbaṃ, cīvarakhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarānipi jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ vākacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ potthako cammaṃ ulūkapakkhaṃ rukkhadussaṃ latādussaṃ erakadussaṃ kadalidussaṃ veḷudussanti evamādīni pana akappiyacīvarāni.

Cīvarakhettanti ‘‘saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā’’ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni.

Paṃsukūlanti sosānikaṃ pāpaṇikaṃ rathiyaṃ saṅkārakūṭaṃ sotthiyaṃ sinānaṃ titthaṃ gatapaccāgataṃ aggiḍaḍḍhaṃ gokhāyitaṃ upacikākhāyitaṃ undūrakhāyitaṃ antacchinnaṃ dasacchinnaṃ dhajāhaṭaṃ thūpaṃ samaṇacīvaraṃ sāmuddiyaṃ ābhisekiyaṃ panthikaṃ vātāhaṭaṃ iddhimayaṃ devadattiyanti tevīsati paṃsukūlāni veditabbāni. Ettha ca sotthiyanti gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ. Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. Panthikanti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ. Sesaṃ pākaṭameva.

Cīvarasantosoti vīsati cīvarasantosā – cīvare vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso udakasantoso dhovanasantoso karaṇasantoso parimāṇasantoso suttasantoso sibbanasantoso rajanasantoso kappasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti. Tattha sādakabhikkhuno temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakkituṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti. Paṃsukūliko addhamāseneva karoti. Idaṃ māsaddhamāsamattaṃ vitakkanaṃ vitakkasantoso. Cīvaratthāya gacchantassa pana ‘‘kattha labhissāmī’’ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma. Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalabhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma. Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūratova disvā ‘‘etaṃ manāpaṃ bhavissati, etaṃ amanāpa’’nti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma. Evaṃ laddhaṃ gaṇhantassāpi ‘‘ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā’’ti attano pahonakamatteneva santussanaṃ mattapaṭiggahaṇasantoso nāma. Cīvaraṃ pariyesantassa pana ‘‘asukassa gharadvāre manāpaṃ labhissāmī’’ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.

Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma. Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma. Manāpaṃ aññassa datvā attanā yena kenaci yāpanaṃ yathāsāruppasantoso nāma. ‘‘Kattha udakaṃ manāpaṃ, kattha amanāpa’’nti avicāretvā yena kenaci dhovanupagena udakena dhovanaṃ udakasantoso nāma. Tathā paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati. Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati. Evaṃ dhovitvā karontassa ‘‘idaṃ thūlaṃ, idaṃ sukhuma’’nti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma. Timaṇḍalapaṭicchādanamattasseva karaṇaṃ parimāṇasantoso nāma. Cīvarakaraṇatthāya pana ‘‘manāpaṃ suttaṃ pariyesissāmī’’ti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃ kiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.

Kusibandhanakāle pana aṅgulimatte sattavāre na vijjhitabbaṃ. Evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana sattavāre vijjhitabbaṃ. Evaṃ karontassa maggapaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma. Rajantena pana kāḷakacchakādīni pariyesantena na rajitabbaṃ, somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ. Ayaṃ rajanasantoso nāma. Nīlakaddamakāḷasāmesu yaṃ kiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakappakaraṇaṃ kappasantoso nāma.

Hirikopīnapaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma. Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi ce antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā, yāva āgamanā ṭhapetuṃ vaṭṭati, āgatamattesu tesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti. Adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma. Vissajjentena pana mukhaṃ oloketvā na dātabbaṃ, sāraṇīyadhamme ṭhatvāva vissajjetabbanti ayaṃ vissajjanasantoso nāma.

Cīvarapaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni dve dhutaṅgāni gopeti, imāni gopento cīvarasantosamahāariyavaṃsavasena santuṭṭho hoti.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti . Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ca hoti, santosassa ca vaṇṇaṃ katheti. Tathārūpo so paccekasambuddho taṃ dassetuṃ ‘‘itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti vuttaṃ.

Anesananti dūteyyapahiṇagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco ‘‘kathaṃ nu kho cīvaraṃ labhissāmī’’ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati, paccekasambuddho evaṃ aladdhā ca cīvaraṃ na paritassati. Laddhācāti dhammena samena labhitvā. Adhigatoti vigatalobhagiddho. Amucchitoti adhimattataṇhāya mucchanaṃ anāpanno. Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti ‘‘yāvadeva sītassa paṭighātāyā’’ti (ma. ni. 1.23; a. ni. 6.58) vuttaṃ nissaraṇameva pajānanto.

Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti yathā panidhekacco ‘‘ahaṃ paṃsukūliko, mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī’’ti attukkaṃsanaṃ karoti. Evaṃ so attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti ‘‘ime panaññe bhikkhū na paṃsukūlikāti vā paṃsukūlikamattampi etesaṃ natthī’’ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose vaṇṇavādī. Tāsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno patissatoti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Etthapi piṇḍapāto jānitabbo, piṇḍapātakhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapātoti odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ yāgu khādanīyaṃ sāyanīyaṃ lehanīyanti soḷasa piṇḍapātā.

Piṇḍapātakhettanti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ dhurabhattaṃ kuṭibhattaṃ vārabhattaṃ vihārabhattanti pannarasa piṇḍapātakhettāni.

Piṇḍapātasantosoti piṇḍapāte vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso paṭiggahaṇasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso upakārasantoso parimāṇasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti pannarasa santosā. Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therupaṭṭhānakāle ‘‘sve kattha piṇḍāya carissāmā’’ti ‘‘asukagāme, bhante’’ti ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paṭṭhāya vitakkento pana ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma. Piṇḍāya pavisantena pana ‘‘kuhiṃ labhissāmī’’ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma. Pariyesantena yaṃ vā taṃ vā aggahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma. Dūratova āhariyamānaṃ disvā ‘‘etaṃ manāpaṃ, etaṃ amanāpa’’nti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma. ‘‘Idaṃ manāpaṃ gaṇhissāmi, idaṃ amanāpaṃ na gaṇhissāmī’’ti acintetvā yaṃ kiñci yāpanamattaṃ gahetabbameva. Ayaṃ paṭiggahaṇasantoso nāma.

Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo bahu, dāyakopi bahudātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammopi na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahudātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti. Vijātamātuyāpissa cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattapaṭiggahaṇasantoso nāma. Aḍḍhakulāniyeva agantvā dvārapaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosādayo cīvare vuttanayā eva.

Piṇḍapātaṃ paribhuñjitvā ‘‘samaṇadhammaṃ anupālessāmī’’ti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma. Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ. Anupasampanne sati tena gāhāpetabbaṃ, asati āharāpetvā paṭiggahaṇaparimāṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma. Jighacchāya paṭivinodanaṃ ‘‘na idamettha nissaraṇa’’nti evaṃ paribhuñjanaṃ paribhogasantoso nāma. Nidahitvā na paribhuñjitabbaṃ. Ayaṃ sannidhiparivajjanasantoso nāma. Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.

Piṇḍapātapaṭisaṃyuttāni pana pañca dhutaṅgāni piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅganti. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni pañca dhutaṅgāni gopeti, imāni gopento piṇḍapātasantosamahāariyavaṃsavasena santuṭṭho hoti. Vaṇṇavādītiādīni vuttanayeneva veditabbāni.

Senāsanānīti idha senāsanaṃ jānitabbaṃ, senāsanakhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanapaṭisaṃyuttadhutaṅgaṃ jānitabbaṃ. Tattha senāsananti mañco pīṭhaṃ bhisi bimbohanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhā leṇaṃ aṭṭo māḷo veḷugumbo rukkhamūlaṃ yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.

Senāsanakhettanti saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vāti cha khettāni.

Senāsanasantosoti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayeneva veditabbā. Senāsanapaṭisaṃyuttāni pana pañca dhutaṅgāni āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅganti. Iti senāsanasantosaṃ mahāariyavaṃsaṃ pūrayamāno paccekasambuddho imāni pañca dhutaṅgāni gopeti, imāni gopento senāsanasantosamahāariyavaṃsavasena santuṭṭho hoti.

Iti āyasmā dhammasenāpati sāriputtatthero pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyapiṇḍapātasantosaṃ kathetvā sineruṃ ukkhipento viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni gilānapaccayasantosaṃ ariyavaṃsaṃ kathetuṃ ‘‘santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārenā’’tiādimāha. Taṃ piṇḍapātagatikameva. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Bhāvanārāmaariyavaṃso pana idha anāgato, nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati (dī. ni. aṭṭha. 3.309; a. ni. aṭṭha. 2.4.28). Vuttampi cetaṃ –

‘‘Pañca senāsane vuttā, pañca āhāranissitā;

Eko vīriyasaṃyutto, dve ca cīvaranissitā’’ti. (dī. ni. aṭṭha. 3.309; a. ni. aṭṭha. 2.4.28);

Porāṇe aggaññe ariyavaṃse ṭhitoti ettha porāṇeti na adhunuppattike. Aggaññeti aggehi jānitabbe. Ariyavaṃseti ariyānaṃ vaṃse. Yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso kulavaṃso rājavaṃso, evamayampi aṭṭhamo ariyavaṃso, ariyatanti ariyapaveṇi nāma hoti. So kho panāyaṃ vaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kālānusārigandhādayo viya aggamakkhāyati. Ke pana te ariyā, yesaṃ eso vaṃsoti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho koṇāgamano kassapo amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ ariyānaṃ vaṃsoti ariyavaṃso. Api ca atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ vaṃsoti ariyavaṃso, tasmiṃ ariyavaṃse (a. ni. aṭṭha. 2.4.28). Ṭhitoti patiṭṭhito. Sesaṃ vuttanayeneva veditabbaṃ.

Aṭṭhamagāthāniddesavaṇṇanā.

129. Navame ayaṃ yojanā – dussaṅgahā pabbajitāpi eke, ye asantosābhibhūtā, tathāvidhā eva ca atho gahaṭṭhā gharamāvasantā. Etamahaṃ dussaṅgahabhāvaṃ jigucchanto vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ purimanayeneva veditabbaṃ.

Niddese anassavāti vacanaṃ assavanakā. Avacanakarāti dubbacā. Paṭilomavuttinoti paccanīkaṃ kathanasīlā, paṭimallā hutvā pavattantīti attho. Aññeneva mukhaṃ karontīti ovādadāyake disvā mukhaṃ parivattetvā aññaṃ disābhāgaṃ olokenti. Abyāvaṭo hutvāti avāvaṭo hutvā. Anapekkho hutvāti anallīno hutvā.

Navamagāthāniddesavaṇṇanā.

130. Dasame oropayitvāti apanetvā. Gihibyañjanānīti kesamassuodātavatthālaṅkāramālāgandhavilepanaitthiputtadāsidāsādīni. Etāni gihibhāvaṃ byañjayanti, tasmā ‘‘gihibyañjanānī’’ti vuccanti. Sañchinnapattoti patitapatto. Chetvānāti maggañāṇena chinditvā. Vīroti maggavīriyasamannāgato. Gihibandhanānīti kāmabandhanāni. Kāmā hi gihīnaṃ bandhanāni. Ayaṃ tāva padattho.

Ayaṃ pana adhippāyo – ‘‘aho vatāhampi oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro bhaveyya’’nti evañhi cintayamāno vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti (su. ni. aṭṭha. 1.44). Sesaṃ purimanayeneva jānitabbaṃ.

Niddese sārāsanañcāti sāraṃ āsanaṃ. Chinnānīti gaḷitāni. Sañchinnānīti nipaṇṇāni. Patitānīti vaṇṭato muttāni. Paripatitānīti bhūmiyaṃ patitāni.

Dasamagāthāniddesavaṇṇanā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggavaṇṇanā

131-2. Dutiyavaggassa paṭhamadvaye nipakanti pakatinipuṇaṃ paṇḍitaṃ kasiṇaparikammādīsu kusalaṃ. Sādhuvihārinti appanāvihārena vā upacārena vā samannāgataṃ. Dhīranti dhitisampannaṃ. Tattha nipakattena dhitisampadā vuttā. Idha pana dhitisampannamevāti attho. Dhiti nāma asithilaparakkamatā, ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 2.184; a. ni. 2.5; mahāni. 196) evaṃ pavattavīriyassetaṃ adhivacanaṃ. Api ca dhikkatapāpotipi dhīro. Rājāva raṭṭhaṃ vijitaṃ pahāyāti yathā paṭirājā ‘‘vijitaṃ raṭṭhaṃ anatthāvaha’’nti ñatvā rajjaṃ pahāya eko carati evaṃ bālasahāyaṃ pahāya eko care. Atha vā rājāva raṭṭhanti yathā sutasomo rājā vijitaṃ raṭṭhaṃ pahāya eko cari, yathā ca mahājanako evaṃ ekova careti ayampi etassattho. Sesaṃ vuttānusārena sakkā jānitunti na vitthāritaṃ (su. ni. aṭṭha. 1.45-46). Niddese vattabbaṃ natthi.

Paṭhamadvayaṃ.

133. Tatiyagāthā padatthato uttānā eva. Kevalañca pana sahāyasampadanti ettha asekkhehi sīlādikkhandhehi sampannā sahāyā eva ‘‘sahāyasampadā’’ti veditabbā. Ayaṃ panettha yojanā – yā ayaṃ vuttā sahāyasampadā, taṃ sahāyasampadaṃ addhā pasaṃsāma, ekaṃseneva thomemāti vuttaṃ hoti. Kathaṃ? Seṭṭhā samāsevitabbā sahāyāti. Kasmā? Attano sīlādīhi seṭṭhe sevamānassa sīlādayo dhammā anuppannā uppajjanti, uppannā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇanti. Same sevamānassa aññamaññasamadhāraṇena kukkuccavinodanena ca laddhā na parihāyanti . Ete pana sahāyake seṭṭhe ca same ca aladdhā kuhanādimicchājīvaṃ vajjetvā dhammena samena uppannaṃ bhojanaṃ bhuñjanto tattha ca paṭighānunayaṃ anuppādento anavajjabhojī hutvā atthakāmo kulaputto eko care khaggavisāṇakappo. Ahampi hi evaṃ caranto imaṃ sampattiṃ adhigatomhīti (su. ni. aṭṭha. 1.47). Niddeso vuttanayo eva.

Tatiyaṃ.

134. Catutthe disvāti oloketvā. Suvaṇṇassāti kañcanassa. ‘‘Valayānī’’ti pāṭhaseso. Sāvasesapāṭho hi ayaṃ attho. Pabhassarānīti pabhāsanasīlāni, jutimantānīti vuttaṃ hoti. Sesaṃ uttānapadatthameva. Ayaṃ pana yojanā – disvā bhujasmiṃ suvaṇṇassa valayāni ‘‘gaṇavāse sati saṅghaṭṭanā, ekavāse sati aghaṭṭanā’’ti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.48). Nūpurānīti valayāni. ‘‘Niyurā’’ti keci vadanti. Ghaṭṭentīti aññamaññaṃ hananti.

Catutthaṃ.

135. Pañcamagāthā padatthato uttānā eva. Ayaṃ pana ettha adhippāyo – yvāyaṃ etena dutīyena kumārena sītuṇhādīni nivedentena sahavāsena taṃ saññāpentassa mama vācābhilāpo, tasmiṃ sinehavasena abhisajjanā vā jātā. Sace ahaṃ imaṃ na pariccajāmi, tato āyatimpi tatheva hessati. Yathā idāni, evaṃ dutīyena saha mamassa, vācābhilāpo abhisajjanā vā. Ubhayampi cetaṃ antarāyakaraṃ visesādhigamassāti etaṃ bhayaṃ āyatiṃ pekkhamāno taṃ chaḍḍetvā yoniso paṭipajjitvā paccekabodhiṃ adhigatomhīti (su. ni. aṭṭha. 1.49). Sesaṃ vuttanayameva.

Pañcamaṃ.

136. Chaṭṭhe kāmāti dve kāmā vatthukāmā ca kilesakāmā ca. Tattha vatthukāmā manāpiyā rūpādayo dhammā, kilesakāmā chandādayo sabbepi rāgappabhedā. Idha pana vatthukāmā adhippetā . Rūpādianekappakārena citrā. Lokassādavasena madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti virūpena rūpena, anekavidhena sabhāvenāti vuttaṃ hoti. Te hi rūpādivasena citrā, rūpādīsupi nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ, pabbajjāya abhiramituṃ na dentīti. Sesamettha pākaṭameva. Nigamanampi dvīhi tīhi vā padehi yojetvā purimagāthāsu vuttanayena veditabbaṃ (su. ni. aṭṭha. 1.50).

Kāmaguṇāti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. ‘‘Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (mahāva. 348) ettha paṭalaṭṭho guṇaṭṭho. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. ‘‘Antaṃ antaguṇaṃ (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāra), kayirā mālāguṇe bahū’’ti ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ – ‘‘bandhanaṭṭhena guṇā’’ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu, mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.

Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. Gaṇanāti acchiddagaṇanā. Saṅkhānanti piṇḍagaṇanā. Yāya khettaṃ oloketvā ‘‘idha ettakā vīhī bhavissanti’’, rukkhaṃ oloketvā ‘‘idha ettakāni phalāni bhavissanti’’, ākāsaṃ oloketvā ‘‘ime ākāse sakuṇā ettakā nāma bhavissantī’’ti jānanti. Kasīti kasikammaṃ. Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho. Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. Rājaporisanti vinā āvudhena rājakammaṃ katvā rājupaṭṭhānaṃ. Sippaññataranti gahitāvasesahatthiassasippādi.

Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato ṭhito, sītena bādhiyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā. Makasāti sabbamakkhikā. Sarīsapāti ye keci saritvā gacchanti. Rissamānoti pīḷiyamāno ruppamāno ghaṭṭiyamāno. Mīyamānoti maramāno. Ayaṃ, bhikkhaveti bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ ādīnavoti kāmesu upaddavo, upasaggoti attho. Sandiṭṭhikoti paccakkho sāmaṃ passitabbo. Dukkhakkhandhoti dukkharāsi. Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana ‘‘kāmanidāna’’nti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. Liṅgavipallāseneva pana ‘‘kāmādhikaraṇa’’nti vutto. Kāmānameva hetūti idaṃ niyamavacanaṃ kāmapaccayā uppajjatiyevāti attho.

Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. Socatīti citte uppannabalavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya paridevati. Urattāḷinti uraṃ tāḷetvā. Kandatīti rodati. Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo.

Ārakkhādhikaraṇanti ārakkhakāraṇā. Kinti meti kena nu kho me upāyena. Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti tampi amhākaṃ idāni natthi.

Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti. Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadantīti attho. Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetūti gāmanigamasenāpatipurohitaṭṭhānantarādīnaṃ kāmānaṃyeva hetu vivadantīti attho. Upakkamantīti paharanti.

Asicammanti asiñceva kheṭakaphalakādīni ca.

Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷhanti ubhatorāsibhūtaṃ. Pakkhandantīti pavisanti. Usūsūti kaṇḍesu. Vijjotalantesūti parivattamānesu. Te tatthāti te tasmiṃ saṅgāme.

Addāvalepanāupakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katapākārapādā ‘‘upakāriyo’’ti vuccanti. Tā tintena kalalena sittā addāvalepanā nāma honti. Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlarukkhasūlādīhi vijjhiyamānā pākārassa picchillabhāvena ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇakāyāti kuthitagomayena. Abhivaggenāti satadantena. Taṃ aṭṭhadantākārena katvā ‘‘nagaradvāraṃ bhinditvā pavisissāmā’’ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti.

Sandhimpi chindantīti gharasandhimpi. Nillopanti gāme paharitvā mahāvilopaṃ karonti. Ekāgārikanti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā dhanaṃ āharāpenti. Paripanthepi tiṭṭhantīti panthadūhanakammaṃ karonti. Aḍḍhadaṇḍakehīti muggarehi (ma. ni. aṭṭha. 1.169). Sesaṃ vuttatthameva.

Chaṭṭhaṃ.

137. Sattame etīti īti, āgantukānaṃ akusalabhāgiyānaṃ byasanahetūnaṃ etaṃ adhivacanaṃ. Tasmā kāmaguṇāpi ete anekabyasanāvahaṭṭhena daḷhasannipātaṭṭhena ca īti. Gaṇḍopi asuciṃ paggharati, uddhumātaparipakkaparibhinno hoti. Tasmā ete kilesā asucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkaparibhinnabhāvato ca gaṇḍo. Upaddavatīti upaddavo, anatthaṃ janento abhibhavati ajjhottharatīti attho, rāgagaṇḍādīnametaṃ adhivacanaṃ. Tasmā kāmaguṇāpete aviditanibbānatthāvahahetutāya sabbupaddavavatthutāya ca upaddavo. Yasmā panete kilesāturabhāvaṃ janentā sīlasaṅkhātamārogyaṃ loluppaṃ vā uppādentā pākatikameva ārogyaṃ vilumpanti, tasmā iminā ārogyavilumpanaṭṭhena rogo. Abbhantaramanupaviṭṭhaṭṭhena pana antotudanaṭṭhena dunnīharaṇīyaṭṭhena ca sallaṃ. Diṭṭhadhammikasamparāyikabhayāvahanato bhayaṃ. Metanti etaṃ sesamettha pākaṭameva. Nigamanampi vuttanayeneva veditabbaṃ (su. ni. aṭṭha. 1.51).

Kāmarāgarattāyanti kāmarāgena ratto ayaṃ. Chandarāgavinibaddhoti chandarāgena snehena baddho. Diṭṭhadhammikāpi gabbhāti imasmiṃ attabhāve vattamānasaḷāyatanagabbhā. Samparāyikāpi gabbhāti paralokepi saḷāyatanagabbhā. Na parimuccatīti parimuccituṃ na sakkoti. Otiṇṇo sātarūpenāti madhurasabhāvena rāgena otiṇṇo ogāhito. Palipathanti kāmakalalamaggaṃ. Dugganti duggamaṃ.

Sattamaṃ.

138. Aṭṭhame sītaṃ dubbidhaṃ abbhantaradhātukkhobhapaccayañca bāhiradhātukkhobhapaccayañca. Tathā uṇhaṃ. Tattha ḍaṃsāti piṅgalamakkhikā. Sarīsapeti ye keci dīghajātikā saritvā gacchanti. Sesaṃ pākaṭameva. Nigamanampi vuttanayeneva veditabbaṃ.

Aṭṭhamaṃ.

139. Navamagāthā padatthato pākaṭā eva. Ayaṃ panettha adhippāyayojanā – sā ca kho yuttivasena, na anussavavasena. Yathā ayaṃ hatthī manussakantesu sīlesu dantattā adantabhūmiṃ nāgacchatīti vā, sarīramahantatāya vā nāgo. Evaṃ kudāssu nāmāhampi ariyakantesu sīlesu dantattā adantabhūmiṃ nāgamanena, āguṃ akaraṇena, puna itthattaṃ anāgamanena ca guṇasarīramahantatāya vā nāgo bhaveyyaṃ. Yathā cesa yūthāni vivajjayitvā ekacariyasukhena yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo, kudāssu nāmāhampi evaṃ gaṇaṃ vivajjayitvā ekattābhiratisukhena jhānasukhena yathābhirantaṃ araññe attano yathā yathā sukhaṃ, tathā tathā yattakaṃ vā icchāmi, tattakaṃ araññe nivāsaṃ eko care khaggavisāṇakappo eko careyyanti attho. Yathā cesa susaṇṭhitakkhandhamahantatāya sañjātakkhandho, kudāssu nāmāhampi evaṃ asekkhasīlakkhandhamahantatāya sañjātakkhandho bhaveyyaṃ. Yathā cesa padumasadisagattatāya vā, padumakule uppannatāya vā padumī, kudāssu nāmāhampi evaṃ padumasadisabojjhaṅgamahantatāya vā, ariyajātipadume uppannatāya vā padumī bhaveyyaṃ. Yathā cesa thāmabalajavādīhi uḷāro, kudāssu nāmāhampi evaṃ parisuddhakāyasamācāratādīhi sīlasamādhinibbedhikapaññādīhi vā uḷāro bhaveyyanti evaṃ cintento vipassanaṃ ārabhitvā paccekabodhiṃ adhigatomhīti.

Navamaṃ.

140. Dasame aṭṭhānatanti aṭṭhānaṃ taṃ, akāraṇaṃ tanti vuttaṃ hoti. Anunāsikassa lopo kato ‘‘ariyasaccāna dassana’’ntiādīsu (khu. pā. 5.11; su. ni. 270) viya. Saṅgaṇikāratassāti gaṇābhiratassa. Yanti kāraṇavacanametaṃ ‘‘yaṃ hirīyati hirīyitabbenā’’tiādīsu (dha. sa. 30) viya. Phassayeti adhigacche. Sāmayikaṃ vimuttinti lokiyasamāpattiṃ. Sā hi appitappitasamaye eva paccanīkehi vimuccanato ‘‘sāmayikā vimuttī’’ti vuccati. Taṃ sāmayikaṃ vimuttiṃ. ‘‘Aṭṭhānaṃ taṃ, na taṃ kāraṇaṃ vijjati saṅgaṇikāratassa, yena kāraṇena phassaye iti etaṃ ādiccabandhussa paccekabuddhassa vaco nisamma saṅgaṇikāratiṃ pahāya yoniso paṭipajjanto adhigatomhī’’ti āha. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.54; apa. aṭṭha. 1.1.110).

Niddese nekkhammasukhanti pabbajjāsukhaṃ. Pavivekasukhanti kāyacittaupadhiviveke sukhaṃ. Upasamasukhanti kilesupasamaṃ phalasamāpattisukhaṃ. Sambodhisukhanti maggasukhaṃ. Nikāmalābhīti attano rucivasena yathākāmalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī. Asāmayikanti lokuttaraṃ. Akuppanti kuppavirahitaṃ acalitaṃ lokuttaramaggaṃ.

Dasamaṃ.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggavaṇṇanā

141. Tatiyavaggassa paṭhame diṭṭhīvisūkānīti dvāsaṭṭhidiṭṭhigatāni. Tāni hi maggasammādiṭṭhiyā visūkaṭṭhena vijjhanaṭṭhena vilomaṭṭhena ca visūkāni. Evaṃ diṭṭhiyā visūkānīti diṭṭhivisūkāni, diṭṭhiyo eva vā visūkāni diṭṭhivisūkāni. Upātivattoti dassanamaggena atikkanto. Patto niyāmanti avinipātadhammatāya sambodhiparāyanatāya ca niyatabhāvaṃ adhigato, sammattaniyāmasaṅkhātaṃ vā paṭhamamagganti. Ettāvatā paṭhamamaggakiccanipphatti ca tassa paṭilābho ca vutto. Idāni paṭiladdhamaggoti iminā sesamaggapaṭilābhaṃ dasseti. Uppannañāṇomhīti uppannapaccekabodhiñāṇo amhi. Etena phalaṃ dasseti. Anaññaneyyoti aññehi ‘‘idaṃ saccaṃ idaṃ sacca’’nti nanetabbo. Etena sayambhutaṃ dīpeti. Patte vā paccekabodhiñāṇe aññaneyyatāya abhāvā sayaṃvasitaṃ. Samathavipassanāya vā diṭṭhivisūkāni upātivatto, ādimaggena patto niyāmaṃ, sesehi paṭiladdhamaggo, phalañāṇena uppannañāṇo, taṃ sabbaṃ attanāva adhigatoti anaññaneyyo. Sesaṃ vuttanayeneva veditabbaṃ (su. ni. aṭṭha. 1.54; apa. aṭṭha. 1.1.111).

Na paraneyyoti na aññehi netabbo. Na parappattiyoti paccakkhadhammattā na aññehi saddahāpetabbo. Na parappaccayoti na assa paro paccayo, na parassa saddhāya vattatīti na parappaccayo. Na parapaṭibaddhagūti na aññesaṃ paṭibaddhañāṇagamano.

Paṭhamaṃ.

142. Dutiye nillolupoti alolupo. Yo hi rasataṇhābhibhūto hoti, so bhusaṃ luppati punappunañca luppati, tena ‘‘lolupo’’ti vuccati. Tasmā esa taṃ paṭikkhipanto āha ‘‘nillolupo’’ti. Nikkuhoti ettha kiñcāpi yassa tividhakuhanavatthu natthi, so ‘‘nikkuho’’ti vuccati, imissā pana gāthāya manuññabhojanādīsu vimhayamanāpajjanato nikkuhoti ayamadhippāyo. Nippipāsoti ettha pātumicchā pipāsā, tassā abhāvena nippipāso, sādurasalobhena bhottukamyatāvirahitoti attho. Nimmakkhoti ettha paraguṇavināsanalakkhaṇo makkho, tassa abhāvena nimmakkho. Attano gahaṭṭhakāle sūdassa guṇamakkhanābhāvaṃ sandhāya āha. Niddhantakasāvamohoti ettha rāgādayo tayo kāyaduccaritādīni ca tīṇīti cha dhammā yathāsambhavaṃ appasannaṭṭhena sakabhāvaṃ vijahāpetvā parabhāvaṃ gaṇhāpanaṭṭhena kasaṭaṭṭhena ca ‘‘kasāvā’’ti veditabbā. Yathāha –

‘‘Tattha katame tayo kasāvā? Rāgakasāvo dosakasāvo mohakasāvo, ime tayo kasāvā. Tattha katame aparepi tayo kasāvā? Kāyakasāvo vacīkasāvo manokasāvo’’ti (vibha. 924).

Tesu mohaṃ ṭhapetvā pañcannaṃ kasāvānaṃ tesañca sabbesaṃ mūlabhūtassa mohassa niddhantattā niddhantakasāvamoho, tiṇṇaṃ eva vā kāyavacīmanokasāvānaṃ mohassa ca niddhantattā niddhantakasāvamoho. Itaresu nillolupatādīhi rāgakasāvassa, nimmakkhatāya dosakasāvassa niddhantabhāvo siddho eva. Nirāsasoti nittaṇho. Sabbaloketi sakalaloke, tīsu bhavesu dvādasasu vā āyatanesu bhavavibhavataṇhāvirahito hutvāti attho. Sesaṃ vuttanayeneva veditabbaṃ . Atha vā tayopi pāde vatvā eko careti eko carituṃ sakkuṇeyyāti evampi ettha sambandho kātabbo (su. ni. aṭṭha. 1.96).

Dutiyaṃ.

143. Tatiye ayaṃ saṅkhepattho – yvāyaṃ dasavatthukāya pāpadiṭṭhiyā samannāgatattā pāpo. Paresampi anatthaṃ dassetīti anatthadassī. Kāyaduccaritādimhi ca visame niviṭṭho. Taṃ atthakāmo kulaputto pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ. Sayaṃ na seveti attano vasena taṃ na seveyya. Yadi pana paravaso hoti, kiṃ sakkā kātunti vuttaṃ hoti. Pasutanti pasaṭaṃ, diṭṭhivasena tattha tattha lagganti attho. Pamattanti kāmaguṇesu vossaṭṭhacittaṃ, kusalabhāvanārahitaṃ vā. Taṃ evarūpaṃ na seve na bhaje na payirupāse, aññadatthu eko care khaggavisāṇakappoti.

Niddese sayaṃ na seveyyāti sāmaṃ na upasaṅkameyya. Sāmaṃ na seveyyāti cittenapi na upasaṅkameyya. Na seveyyāti na bhajeyya. Naniseveyyāti samīpampi na gaccheyya. Na saṃseveyyāti dūre bhaveyya. Na parisaṃseveyyāti paṭikkameyya.

Tatiyaṃ.

144. Catutthe ayaṃ saṅkhepattho – bahussutanti duvidho bahussuto tīsu piṭakesu atthato nikhilo pariyattibahussuto ca maggaphalavijjābhiññānaṃ paṭividdhattā paṭivedhabahussuto ca. Āgatāgamo dhammadharo. Uḷārehi pana kāyavacīmanokammehi samannāgato uḷāro. Yuttapaṭibhāno ca muttapaṭibhāno ca yuttamuttapaṭibhāno ca paṭibhānavā. Pariyattiparipucchādhigamavasena vā tidhā paṭibhānavā veditabbo. Yassa hi pariyatti paṭibhāti, so pariyattipaṭibhānavā. Yassa atthañca ñāyañca lakkhaṇañca ṭhānāṭṭhānañca paripucchantassa paripucchā paṭibhāti, so paripucchāpaṭibhānavā. Yena maggādayo paṭividdhā honti, so adhigamapaṭibhānavā. Taṃ evarūpaṃ bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ. Tato tassānubhāvena attatthaparatthaubhayatthabhedato vā diṭṭhadhammikasamparāyikaparamatthabhedato vā anekappakārāni aññāya atthāni, tato ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādīsu (ma. ni. 1.18; saṃ. ni. 2.20; mahāni. 174) kaṅkhāṭṭhānesu vineyya kaṅkhaṃ vicikicchaṃ vinetvā vināsetvā evaṃ katasabbakicco eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.58).

Catutthaṃ.

145. Pañcame khiḍḍā ca rati ca pubbe vuttāva. Kāmasukhanti vatthukāmasukhaṃ. Vatthukāmāpi hi sukhassa visayādibhāvena sukhanti vuccanti. Yathāha – ‘‘atthi rūpaṃ sukhaṃ sukhānupatita’’nti (saṃ. ni. 3.60). Evametaṃ khiḍḍaṃ ratiṃ kāmasukhañca imasmiṃ okāsaloke analaṅkaritvā alanti akatvā ‘‘etaṃ tappaka’’nti vā ‘‘sārabhūta’’nti vā evaṃ aggahetvā. Anapekkhamānoti tena analaṅkaraṇena anapekkhanasīlo apihāluko nittaṇho. Vibhūsaṭṭhānāvirato saccavādī eko careti. Tattha vibhūsā duvidhā agārikavibhūsā ca anagārikavibhūsā ca. Tattha agārikavibhūsā sākaṭaveṭhanamālāgandhādi, anagārikavibhūsā ca pattamaṇḍanādi. Vibhūsā eva vibhūsaṭṭhānaṃ, tasmā vibhūsaṭṭhānā tividhāyapi viratiyā virato. Avitathavacanato saccavādīti evamattho daṭṭhabbo (su. ni. aṭṭha. 1.59).

Pañcamaṃ.

146. Chaṭṭhe dhanānīti muttāmaṇiveḷuriyasaṅkhasilāpavāḷarajatajātarūpādīni ratanāni. Dhaññānīti sālivīhiyavagodhumakaṅkuvarakakudrūsakappabhedāni satta sesāparaṇṇāni ca. Bandhavānīti ñātibandhu, gottabandhu, mittabandhu, sippabandhuvasena catubbidhabandhave. Yathodhikānīti sakasakaodhivasena ṭhitāniyeva. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.60).

Chaṭṭhaṃ.

147. Sattame saṅgo esoti attano upabhogaṃ niddisati. So hi sajjanti tattha pāṇino kaddame paviṭṭho hatthī viyāti saṅgo. Parittamettha sokhyanti ettha pañcakāmaguṇūpabhogakāle viparītasaññāya uppādetabbato kāmāvacaradhammapariyāpannato vā lāmakaṭṭhena sokhyaṃ parittaṃ, vijjuppabhāya obhāsitanaccadassanasukhaṃ viya ittaraṃ, tāvakālikanti vuttaṃ hoti. Appassādo dukkhamettha bhiyyoti ettha ca yvāyaṃ ‘‘yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti vutto, so yamidaṃ ‘‘ko ca, bhikkhave, kāmānaṃ ādīnavo, idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti yadi muddāya yadi gaṇanāyā’’ti (ma. ni. 1.162) evamādinā nayenettha dukkhaṃ vuttaṃ, taṃ upanidhāya appodakabindumatto hoti, atha kho dukkhameva bhiyyo bahu, catūsu samuddesu udakasadiso hoti. Tena vuttaṃ – ‘‘appassādo dukkhamettha bhiyyo’’ti. Gaḷo esoti assādaṃ dassetvā ākaḍḍhanavasena baḷiso viya eso, yadidaṃ pañca kāmaguṇā. Iti ñatvā matimāti evaṃ ñatvā buddhimā paṇḍito puriso sabbampetaṃ pahāya eko care khaggavisāṇakappoti (su. ni. aṭṭha. 1.61).

Sattamaṃ.

148. Aṭṭhamagāthāya dutiyapāde jālanti suttamayaṃ vuccati. Ambūti udakaṃ, tattha caratīti ambucārī, macchassetaṃ adhivacanaṃ. Salile ambucārī salilambucārī. Tasmiṃ nadīsalile jālaṃ bhetvā gataambucārīvāti vuttaṃ hoti. Tatiyapāde daḍḍhanti daḍḍhaṭṭhānaṃ vuccati. Yathā aggi daḍḍhaṭṭhānaṃ puna na nivattati, na tattha bhiyyo āgacchati, evaṃ maggañāṇagginā daḍḍhaṃ kāmaguṇaṭṭhānaṃ anivattamāno, tattha bhiyyo anāgacchantoti vuttaṃ hoti. Sesaṃ vuttanayamevāti.

Saṃyojanānīti yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanāni. Imāni pana saṃyojanāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kāmarāgapaṭighasaṃyojanāni anāgāmimaggena pahīyanti, mānasaṃyojanaṃ arahattamaggena, diṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggena, bhavarāgasaṃyojanaṃ arahattamaggena, issāmacchariyāni sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyā sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā arahattamaggenāti. Bhinditvāti bhedaṃ pāpetvā. Pabhinditvāti chindaṃ katvā. Dālayitvāti phāletvā. Padālayitvāti hīretvā. Sampadālayitvāti upasaggena padaṃ vaḍḍhitaṃ.

Aṭṭhamaṃ.

149. Navame okkhittacakkhūti heṭṭhākhittacakkhu, satta gīvaṭṭhīni paṭipāṭiyā ṭhapetvā parivajjanapahātabbadassanatthaṃ yugamattaṃ pekkhamānoti vuttaṃ hoti. Na tu hanukaṭṭhinā hadayaṭṭhiṃ saṅghaṭṭento. Evañhi okkhittacakkhutā na samaṇasārūppā hoti. Na ca pādaloloti ekassa dutiyo dvinnaṃ tatiyoti evaṃ gaṇamajjhaṃ, pavisitukāmatāya kaṇḍūyamānapādo viya abhavanto, dīghacārikaanavaṭṭhitacārikavirato vā. Guttindriyoti chasu indriyesu idha manindriyassa visuṃ vuttattā vuttāvasesavasena gopitindriyo. Rakkhitamānasānoti mānasaṃyeva mānasānaṃ, taṃ rakkhitamassāti rakkhitamānasāno. Yathā kileseti na viluppati, evaṃ rakkhitacittoti vuttaṃ hoti. Anavassutoti imāya paṭipattiyā tesu tesu ārammaṇesu kilesaanvāssavavirahito. Apariḍayhamānoti evaṃ anvāssavavirahitā eva kilesaggīhi apariḍayhamāno, bahiddhā vā anavassuto, ajjhattaṃ apariḍayhamāno. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.63).

Cakkhunā rūpaṃ disvāti kāraṇavasena ‘‘cakkhū’’ti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu –

‘‘Cakkhu rūpaṃ na passati acittakattā, cittaṃ na passati acakkhukattā, dvārārammaṇasaṅghaṭṭane pana pasādavatthukena cittena passati. Īdisī panesā ‘dhanunā vijjhatī’tiādīsu viya sasambhārakathā nāma hoti, tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha attho’’ti (visuddhi. 1.15; dha. sa. aṭṭha. 1352).

Nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamattavasena na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ anubyañjanato pākaṭabhāvakaraṇato ‘‘anubyañjana’’nti laddhavohāraṃ hatthapādahasitalapitavilokitādibhedaṃ ākāraṃ gaṇhāti.

Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu. Etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati. Evaṃbhūtoyeva ca ‘‘na rakkhati cakkhundriyaṃ. Na cakkhundriye saṃvaraṃ āpajjatī’’tipi vuccati.

Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati, api ca yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ tato vipākamanodhātu sampaṭicchanakiccaṃ tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ tato kiriyāhetukamanoviññāṇadhātu voṭṭhapanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi, javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Evaṃ honto pana so cakkhundriye asaṃvaroti vuccati. Kasmā? Yasmā tasmiṃ sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ hareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipīti.

Cakkhunā rūpaṃ disvā na nimittaggāhī hotītiādīsu na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭikkhepena veditabbāni. Yathā ca heṭṭhā ‘‘javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipī’’ti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā honti. Tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu pihitesu corānaṃ paveso natthi. Evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto (dha. sa. aṭṭha. 1352; visuddhi. 1.15).

Avassutapariyāyañcāti kilesehi tintakāraṇañca. Anavassutapariyāyañcāti kilesehi atintakāraṇañca.

Piyarūperūpeti iṭṭhajātike rūpārammaṇe. Appiyarūpe rūpeti aniṭṭhasabhāve rūpārammaṇe. Byāpajjatīti dosavasena pūtibhāvamāpajjati. Otāranti chiddaṃ antaraṃ. Ārammaṇanti paccayaṃ.

Adhibhaṃsūti maddaṃsu. Na adhibhosīti na maddi. Bahalamattikāti punappunaṃ dānavasena uddhamāyikā bahalamattikā. Addāvalepanāti asukkhamattikadānā. Sesamettha uttānaṃ.

Navamaṃ.

150. Dasame kāsāyavattho abhinikkhamitvāti imassa pādassa gehā abhinikkhamitvā kāsāyavattho hutvāti evamattho veditabbo. Sesaṃ vuttanayeneva sakkā jānitunti na vitthāritanti.

Dasamaṃ.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggavaṇṇanā

151. Catutthavaggassa paṭhame rasesūti ambilamadhuratittakakaṭukaloṇikakhārikakasāvādibhedesu sāyanīyesu. Gedhaṃ akaranti giddhiṃ akaronto, taṇhaṃ anuppādentoti vuttaṃ hoti. Aloloti ‘‘idaṃ sāyissāmi, idaṃ sāyissāmī’’ti evaṃ rasavisesesu anākulo. Anaññaposīti posetabbakasaddhivihārikādivirahito, kāyasandhāraṇamattena santuṭṭhoti vuttaṃ hoti. Yathā vā pubbe uyyāne rasesu gedhakaraṇalolo hutvā aññaposī āsiṃ, evaṃ ahutvā yāya taṇhāya lolo hutvā rasesu gedhaṃ karoti, taṃ taṇhaṃ hitvā āyatiṃ taṇhāmūlakassa aññassa attabhāvassa anibbattanena anaññaposīti dasseti. Atha vā atthabhañjanakaṭṭhena kilesā ‘‘aññe’’ti vuccanti, tesaṃ aposanena anaññaposīti ayamettha attho. Sapadānacārīti avokkammacārī anupubbacārī, gharapaṭipāṭiṃ achaḍḍetvā aḍḍhakulañca daliddakulañca nirantaraṃ piṇḍāya pavisamānoti attho. Kule kule appaṭibaddhacittoti khattiyakulādīsu yattha katthaci kilesavasena alaggacitto, candūpamo niccanavako hutvāti attho. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.65; apa. aṭṭha. 1.1.121).

Paṭhamaṃ.

152. Dutiye āvaraṇānīti nīvaraṇāneva, tāni atthato uragasutte (su. ni. 1 ādayo) vuttāni. Tāni pana yasmā abbhādayo viya candaṃ sūriyaṃ vā ceto āvaranti, tasmā ‘‘āvaraṇāni cetaso’’ti vuttāni. Tāni upacārena vā appanāya vā pahāya. Upakkileseti upagamma cittaṃ vibādhente akusale dhamme, vatthopamādīsu (ma. ni. 1.70 ādayo) vutte abhijjhādayo vā. Byapanujjāti panuditvā vināsetvā, vipassanāmaggena pajahitvāti attho . Sabbeti anavasese. Evaṃ samathavipassanāsampanno paṭhamamaggena diṭṭhinissayassa pahīnattā anissito. Sesamaggehi chetvā tedhātukagataṃ sinehadosaṃ, taṇhārāganti vuttaṃ hoti. Sineho eva hi guṇapaṭipakkhato sinehadosoti vutto. Sesaṃ vuttanayameva (su. ni. aṭṭha. 1.66).

Dutiyaṃ.

153. Tatiye vipiṭṭhikatvānāti piṭṭhito katvā, chaḍḍetvā jahitvāti attho. Sukhaṃ dukhañcāti kāyikaṃ sātāsātaṃ. Somanassadomanassanti cetasikaṃ sātāsātaṃ. Upekkhanti catutthajjhānupekkhaṃ. Samathanti catutthajjhānasamathameva. Visuddhanti pañcanīvaraṇavitakkavicārapītisukhasaṅkhātehi navahi paccanīkadhammehi vimuttattā atisuddhaṃ, niddhantasuvaṇṇamiva vigatūpakkilesanti attho.

Ayaṃ pana yojanā – vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva, paṭhamajjhānūpacārabhūmiyaṃyeva dukkhaṃ, tatiyajjhānūpacārabhūmiyañca sukhanti adhippāyo. Puna ādito vuttaṃ ca-kāraṃ parato netvā ‘‘somanassaṃ domanassañca vipiṭṭhikatvāna pubbevā’’ti adhikāro. Tena somanassaṃ catutthajjhānūpacāre, domanassañca dutiyajjhānūpacāreyevāti dīpeti. Etāni hi etesaṃ pariyāyato pahānaṭṭhānāni. Nippariyāyato pana dukkhassa paṭhamajjhānaṃ, domanassassa dutiyajjhānaṃ, sukhassa tatiyajjhānaṃ, somanassassa catutthajjhānaṃ pahānaṭṭhānaṃ. Yathāha – ‘‘paṭhamajjhānaṃ upasampajja viharati etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’’tiādi (saṃ. ni. 5.510). Taṃ sabbaṃ heṭṭhā vuttanayena gahetabbaṃ. Parato pubbevāti tīsu paṭhamajjhānadīsu dukkhadomanassasukhāni vipiṭṭhikatvā ettheva ca catutthajjhāne somanassaṃ vipiṭṭhikatvā imāya paṭipadāya laddhānupekkhaṃ samathaṃ visuddhaṃ eko care iti. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.67; apa. aṭṭha. 1.1.123).

Tatiyaṃ.

154. Catutthe āraddhaṃ vīriyaṃ assāti āraddhaviriyo. Etena attano vīriyārambhaṃ ādivīriyaṃ dasseti. Paramattho vuccati nibbānaṃ, tattha pattiyā paramatthapattiyā. Etena vīriyārambhena pattabbaphalaṃ dasseti. Alīnacittoti etena vīriyupatthambhānaṃ cittacetasikānaṃ alīnataṃ dasseti. Akusītavuttīti etena ṭhānāsanacaṅkamādīsu kāyassa anavasīdanaṃ. Daḷhanikkamoti etena ‘‘kāmaṃ taco ca nhāru cā’’ti (ma. ni. 1.184; saṃ. ni. 2.22; a. ni. 2.5; mahāni. 196) evaṃ pavattaṃ padahanavīriyaṃ dasseti. Yaṃ taṃ anupubbasikkhādīsu padahanto ‘‘kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī’’ti vuccati. Atha vā etena maggasampayuttavīriyaṃ dasseti. Tañhi daḷhañca bhāvanāpāripūrigatattā, nikkamo ca sabbaso paṭipakkhā nikkhantattā, tasmā taṃsamaṅgīpuggalopi daḷho nikkamo assāti ‘‘daḷhanikkamo’’ti vuccati. Thāmabalūpapannoti maggakkhaṇe kāyathāmena ñāṇabalena ca upapanno. Atha vā thāmabhūtena balena upapannoti thāmabalūpapanno, thirañāṇabalūpapannoti vuttaṃ hoti. Etena tassa vīriyassa vipassanāñāṇasampayogaṃ dīpento yoniso padahanabhāvaṃ sādheti. Pubbabhāgamajjhimaukkaṭṭhavīriyavasena vā tayopi pādā yojetabbā. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.68).

Catutthaṃ.

155. Pañcame paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallīnaṃ, ekattasevitā ekībhāvo kāyavivekoti attho. Jhānanti paccanīkajhāpanato ārammaṇalakkhaṇūpanijjhānato ca cittaviveko vuccati. Tattha aṭṭha samāpattiyo nīvaraṇādipaccanīkajhāpanato kasiṇādiārammaṇūpanijjhānato ca ‘‘jhāna’’nti vuccati. Vipassanāmaggaphalāni sattasaññādipaccanīkajhāpanato lakkhaṇūpanijjhānato ca ‘‘jhāna’’nti vuccati. Idha pana ārammaṇūpanijjhānameva adhippetaṃ . Evametaṃ paṭisallānañca jhānañca ariñcamānoti ajahamāno anissajjamāno. Dhammesūti vipassanupagesu pañcakkhandhādidhammesu. Niccanti satataṃ samitaṃ abbokiṇṇaṃ. Anudhammacārīti te dhamme ārabbha pavattamānena anugataṃ vipassanādhammaṃ caramāno. Atha vā dhammesūti ettha dhammāti nava lokuttaradhammā, tesaṃ dhammānaṃ anulomo dhammoti anudhammo, vipassanāyetaṃ adhivacanaṃ. Tattha ‘‘dhammānaṃ niccaṃ anudhammacārī’’ti vattabbe gāthābandhasukhatthaṃ vibhattibyattayena ‘‘dhammesū’’ti vuttaṃ siyā. Ādīnavaṃ sammasitā bhavesūti tāya anudhammacāritāsaṅkhātāya vipassanāya aniccākārādidosaṃ tīsu bhavesu samanupassanto evaṃ imāya kāyavivekacittavivekaṃ ariñcamāno sikhāppattavipassanāsaṅkhātāya paṭipadāya adhigatoti vattabbo eko careti evaṃ yojanā veditabbā (su. ni. aṭṭha. 1.69; apa. aṭṭha. 1.1.125).

Pañcamaṃ.

156. Chaṭṭhe taṇhakkhayanti nibbānaṃ, evaṃ diṭṭhādīnavāya taṇhāya eva appavattiṃ. Appamattoti sātaccakārī. Aneḷamūgoti alālāmukho. Atha vā aneḷo ca amūgo ca, paṇḍito byattoti vuttaṃ hoti. Hitasukhasampāpakaṃ sutamassa atthīti sutavā, āgamasampannoti vuttaṃ hoti. Satīmāti cirakatādīnaṃ anussaritā. Saṅkhātadhammoti dhammūpaparikkhāya pariññātadhammo. Niyatoti ariyamaggena niyāmaṃ patto. Padhānavāti sammappadhānavīriyasampanno. Uppaṭipāṭiyā esa pāṭho yojetabbo. Evametehi appamādādīhi samannāgato niyāmasampāpakena padhānena padhānavā, tena padhānena pattaniyāmattā niyato, tato arahattappattiyā saṅkhātadhammo. Arahā hi puna saṅkhātabbābhāvato ‘‘saṅkhātadhammo’’ti vuccati. Yathāha – ‘‘ye ca saṅkhātadhammāse, ye ca sekkhā puthū idhā’’ti (saṃ. ni. 2.31; su. ni. 1044; cūḷani. ajitamāṇavapucchā 63, ajitamāṇavapucchāniddesa 7; netti. 14; peṭako. 45). Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.70).

Chaṭṭhaṃ.

157. Sattame sīhoti cattāro sīhā – tiṇasīho, paṇḍusīho, kāḷasīho, kesarasīhoti. Tesaṃ kesarasīho aggamakkhāyati, eso idha adhippeto. Vāto puratthimādivasena anekavidho. Padumaṃ rattasetādivasena. Tesu yo koci vāto yaṃ kiñci padumaṃ vaṭṭatiyeva. Tattha yasmā santāso attasinehena hoti, attasineho ca taṇhālepo, sopi diṭṭhisampayuttena vā diṭṭhivippayuttena vā lobhena hoti, sopi ca taṇhāyeva. Sajjanaṃ pana tattha upaparikkhāvirahitassa mohena hoti, moho ca avijjā. Tattha samathena taṇhāya pahānaṃ hoti, vipassanāya avijjāya. Tasmā samathena attasinehaṃ pahāya sīho viya saddesu aniccadukkhādīsuasantasanto, vipassanāya mohaṃ pahāya vātova jālamhi khandhāyatanādīsu asajjamāno, samatheneva lobhaṃ, lobhasampayuttaṃ eva diṭṭhiñca pahāya, padumaṃva toyena sabbabhavabhogalobhena alippamāno.

Ettha ca samathassa sīlaṃ padaṭṭhānaṃ, samatho samādhi, vipassanā paññāti evaṃ tesu dvīsu dhammesu siddhesu tayopi khandhā siddhā honti. Tattha sīlakkhandhena surato hoti, so sīhova saddhesu āghātavatthūsu akujjhitukāmatāya na santasati, paññākkhandhena paṭividdhasabhāvo vātova jālamhi khandhādidhammabhede na sajjati, samādhikkhandhena vītarāgo padumaṃva toyena rāgena na lippati. Evaṃ samathavipassanāhi sīlasamādhipaññākkhandhehi ca yathāsambhavaṃ avijjātaṇhānaṃ, tiṇṇañca akusalamūlānaṃ pahānavasena asantasanto asajjamāno alippamāno ca veditabbo. Sesaṃ vuttanayamevāti (su. ni. aṭṭha. 1.71; apa. aṭṭha. 1.1.127).

Sattamaṃ.

158. Aṭṭhame sahanā ca hananā ca sīghajavattā ca sīho. Kesarasīhova idha adhippeto. Dāṭhā balamassa atthīti dāṭhabalī. Pasayha abhibhuyyāti ubhayaṃ cārīsaddena saha yojetabbaṃ pasayhacārī abhibhuyyacārīti. Tattha pasayha niggayha pavāhetvā caraṇena pasayhacārī . Abhibhavitvā santāsetvā vasīkatvā caraṇena abhibhuyhacārī. Svāyaṃ kāyabalena pasayhacārī, tejasā abhibhuyyacārī. Tattha sace koci vadeyya ‘‘kiṃ pasayha abhibhuyyacārī’’ti. Tato migānanti sāmivacanaṃ upayogatthe katvā ‘‘mige pasayha abhibhuyyacārī’’ti paṭivattabbaṃ. Pantānīti dūrāni. Senāsanānīti vasanaṭṭhānāni. Sesaṃ pubbe vuttanayeneva sakkā jānitunti na vitthāritaṃ (su. ni. aṭṭha. 1.72).

Aṭṭhamaṃ.

159. Navame ‘‘sabbe sattā sukhitā bhavantū’’tiādinā nayena hitasukhūpanayanakāmatā mettā. ‘‘Aho vata imamhā dukkhā vimucceyyu’’ntiādinā nayena ahitadukkhāpanayanakāmatā karuṇā. ‘‘Modanti vata bhonto sattā, modanti sādhu suṭṭhū’’tiādinā nayena hitasukhāvippayogakāmatā muditā. ‘‘Paññāyissanti sakena kammenā’’ti sukhadukkhesu ajjhupekkhanatā upekkhā. Gāthābandhasukhatthaṃ pana uppaṭipāṭiyā mettaṃ vatvā upekkhā vuttā, muditā ca pacchā. Vimuttinti catassopi hi vimuttī. Etā attano paccanīkadhammehi vimuttattā vimuttiyo. Tena vuttaṃ – ‘‘mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle’’ti.

Tattha āsevamānoti tisso tikacatukkajjhānavasena bhāvayamāno, upekkhaṃ catutthajjhānavasena bhāvayamāno. Kāleti mettaṃ āsevitvā tato vuṭṭhāya karuṇaṃ, tato vuṭṭhāya muditaṃ, tato itarato vā nippītikajjhānato vuṭṭhāya upekkhaṃ āsevamānova ‘‘kāle āsevamāno’’ti vuccati, āsevituṃ phāsukāle vā. Sabbena lokena avirujjhamānoti dasasu disāsu sabbena sattalokena avirujjhamāno. Mettādīnañhi bhāvitattā sattā appaṭikkūlā honti, sattesupi virodhabhūto paṭigho vūpasammati. Tena vuttaṃ – ‘‘sabbena lokena avirujjhamāno’’ti. Sesaṃ vuttasadisamevāti (su. ni. aṭṭha. 1.73).

Navamaṃ.

160. Dasame saṃyojanānīti dasa saṃyojanāni, tāni ca tena tena maggena sandālayitvāna. Asantasaṃ jīvitasaṅkhayamhīti jīvitasaṅkhayo vuccati cuticittassa paribhedo, tasmiñca jīvitasaṅkhaye jīvitanikantiyā pahīnattā asantasanti. Ettāvatā saupādisesanibbānadhātuṃ attano dassetvā gāthāpariyosāne anupādisesāya nibbānadhātuyā parinibbāyīti (su. ni. aṭṭha. 1.74).

Dasamaṃ.

161. Ekādasame bhajantīti sarīrena allīyitvā payirupāsanti. Sevantīti añjalikammādīhi kiṃkārapaṭissāvitāya ca paricaranti. Kāraṇaṃ attho etesanti kāraṇatthā, bhajanāya sevanāya ca nāññaṃ kāraṇamatthi, attho eva tesaṃ kāraṇaṃ, atthahetu sevantīti vuttaṃ hoti. Nikkāraṇā dullabhā ajja mittāti ‘‘ito kiñci lacchāmā’’ti evaṃ attapaṭilābhakāraṇena nikkāraṇā, kevalaṃ –

‘‘Upakāro ca yo mitto, sukhe dukkhe ca yo sakhā;

Atthakkhāyī ca yo mitto, yo ca mittānukampako’’ti. (su. ni. aṭṭha. 1.75; apa. aṭṭha. 1.1.131; dī. ni. 3.265) –

Evaṃ vuttena ariyena mittabhāvena samannāgatā dullabhā ajja mittā. Attani ṭhitā etesaṃ paññā, attānaṃyeva olokenti, na aññanti attaṭṭhapaññā. ‘‘Diṭṭhatthapaññā’’ti ayampi kira porāṇapāṭho . Sampati diṭṭheyeva atthe etesaṃ paññā, āyatiṃ na pekkhantīti vuttaṃ hoti. Asucīti asucinā anariyena kāyavacīmanokammena samannāgatāti. Sesaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ antarantarā ativitthārabhayena na vuttaṃ, taṃ sabbaṃ pāṭhānusāreneva veditabbaṃ (su. ni. aṭṭha. 1.75; apa. aṭṭha. 1.1.131). Ekādasamaṃ.

Catutthavaggavaṇṇanā niṭṭhitā.

Saddhammappajjotikāya cūḷaniddesa-aṭṭhakathāya

Khaggavisāṇasuttaniddesavaṇṇanā niṭṭhitā.

Nigamanakathā

Yo so sugataputtānaṃ, adhipatibhūtena hitaratinā;

Therena thiraguṇavatā, suvibhatto mahāniddeso.

Tassatthavaṇṇanā yā, pubbaṭṭhakathānayaṃ tathā;

Yuttiṃ nissāya mayāraddhā, niṭṭhānamupagatā esā.

Yaṃ puraṃ puruttamaṃ, anurādhapuravhayaṃ;

Yo tassa dakkhiṇe bhāge, mahāvihāro patiṭṭhito.

Yo tassa tilako bhūto, mahāthūpo siluccayo;

Yaṃ tassa pacchime bhāge, lekho kathikasaññito.

Kittisenoti nāmena, sajīvo rājasammato;

Sucicārittasampanno, lekho kusalakammiko.

Sītacchāyatarupetaṃ, salilāsayasampadaṃ;

Cārupākārasañcitaṃ, pariveṇamakārayi.

Upaseno mahāthero, mahāpariveṇavāsiyo;

Tassādāsi pariveṇaṃ, lekho kusalakammiko.

Vasantenettha therena, thirasīlena tādinā;

Upasenavhayena sā, katā saddhammajotikā.

Rañño sirinivāsassa, sirisaṅghassa bodhino;

Chabbīsatimhi vassamhi, niṭṭhitā niddesavaṇṇanā.

Samayaṃ anulomentī, therānaṃ theravaṃsadīpānaṃ;

Niṭṭhaṃ gatā yathāyaṃ, aṭṭhakathā lokahitajananī.

Saddhammaṃ anulomentā, attahitaṃ parahitañca sādhentā;

Niṭṭhaṃ gacchantu tathā, manorathā sabbasattānaṃ.

Saddhammappajjotikāya, aṭṭhakathāyettha gaṇitakusalehi;

Gaṇitā tu bhāṇavārā, ñeyyātirekacattārisā.

Ānuṭṭhubhena assā, chando baddhena gaṇiyamānā tu;

Atirekadasasahassa-saṅkhā gāthāti viññeyyā.

Sāsanaciraṭṭhitatthaṃ, lokahitatthañca sādarena mayā;

Puññaṃ imaṃ racayatā, yaṃ pattamanappakaṃ vipulaṃ.

Puññena tena loko, saddhammarasāyanaṃ dasabalassa;

Upabhuñjitvā vimalaṃ, pappotu sukhaṃ sukhenevāti.

Saddhammappajjotikā nāma

Cūḷaniddesa-aṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app