Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Navakanipātapāḷi

1. Paṭhamapaṇṇāsakaṃ

1. Sambodhivaggo

open all | close all

1. Sambodhisuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi –

‘‘Sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘sambodhipakkhikānaṃ [sambodhapakkhikānaṃ (sī. syā. pī.)], āvuso, dhammānaṃ kā upanisā bhāvanāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā…pe… bhagavato sutvā bhikkhū dhāressantī’’ti.

‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘sambodhipakkhikānaṃ, āvuso, dhammānaṃ kā upanisā bhāvanāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha –

‘‘Idhāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko . Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya.

‘‘Puna caparaṃ, āvuso, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ dutiyā upanisā bhāvanāya.

‘‘Puna caparaṃ, āvuso, bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya.

‘‘Puna caparaṃ, āvuso, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ catutthī upanisā bhāvanāya.

‘‘Puna caparaṃ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Sambodhipakkhikānaṃ, āvuso, dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya’’.

‘‘Kalyāṇamittassetaṃ , bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu.

‘‘Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

‘‘Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

‘‘Kalyāṇamittassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

‘‘Tena ca pana, bhikkhave, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari [uttariṃ (sī. syā. pī.)] bhāvetabbā – asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati [ānāpānasati (sī. pī.)] bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino, bhikkhave, anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbāna’’nti . Paṭhamaṃ.

2. Nissayasuttaṃ

2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘nissayasampanno nissayasampanno’ti, bhante, vuccati. Kittāvatā nu kho, bhante, bhikkhu nissayasampanno hotī’’ti? ‘‘Saddhaṃ ce, bhikkhu, bhikkhu nissāya akusalaṃ pajahati kusalaṃ bhāveti, pahīnamevassa taṃ akusalaṃ hoti. Hiriṃ ce, bhikkhu, bhikkhu nissāya…pe… ottappaṃ ce, bhikkhu, bhikkhu nissāya…pe… vīriyaṃ ce, bhikkhu, bhikkhu nissāya…pe… paññaṃ ce, bhikkhu, bhikkhu nissāya akusalaṃ pajahati kusalaṃ bhāveti, pahīnamevassa taṃ akusalaṃ hoti . Taṃ hissa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ, yaṃsa ariyāya paññāya disvā pahīnaṃ’’.

‘‘Tena ca pana, bhikkhu, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro upanissāya vihātabbā. Katame cattāro? Idha, bhikkhu, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. Evaṃ kho, bhikkhu, bhikkhu nissayasampanno hotī’’ti. Dutiyaṃ.

3. Meghiyasuttaṃ

3. Ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālikāpabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, jantugāmaṃ [jatugāmaṃ (sī. aṭṭha., syā. aṭṭha.), jattugāmaṃ (ka. aṭṭhakathāyampi pāṭhantaraṃ)] piṇḍāya pavisitu’’nti. ‘‘Yassa dāni tvaṃ, meghiya, kālaṃ maññasī’’ti.

Atha kho āyasmā meghiyo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami. Addasā kho āyasmā meghiyo kimikāḷāya nadiyā tīre jaṅghāvihāraṃ [jaṅghavihāraṃ (syā. ka.)] anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ. Disvānassa etadahosi – ‘‘pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā’’ti.

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkamiṃ. Addasaṃ kho ahaṃ, bhante, kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ. Disvāna me etadahosi – ‘pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā’ti. Sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā’’ti. ‘‘Āgamehi tāva, meghiya ! Ekakamhi [ekakamhā (sī. pī.)] tāva [vata (ka.)] yāva aññopi koci bhikkhu āgacchatī’’ti [dissatūti (sabbattha, ṭīkāyampi pāṭhantaraṃ), āgacchatūti, dissatīti (ṭīkāyaṃ pāṭhantarāni)].

Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa paṭicayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paṭicayo. Sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā’’ti. ‘‘Āgamehi tāva, meghiya, ekakamhi tāva yāva aññopi koci bhikkhu āgacchatī’’ti.

Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca – ‘‘bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa paṭicayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paṭicayo. Sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā’’ti. ‘‘Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāma! Yassa dāni tvaṃ, meghiya, kālaṃ maññasī’’ti.

Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami; upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ – kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Atha kho āyasmato meghiyassa etadahosi – ‘‘acchariyaṃ vata bho, abbhutaṃ vata bho! Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā; atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā – kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkenā’’ti.

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca –

‘‘Idha mayhaṃ, bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ – kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tassa mayhaṃ, bhante, etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho! Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā; atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā – kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkenāti’’’.

‘‘Aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripakkāya saṃvattanti. Katame pañca? Idha, meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ paṭhamo dhammo paripakkāya saṃvattati.

‘‘Puna caparaṃ, meghiya, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ dutiyo dhammo paripakkāya saṃvattati.

‘‘Puna caparaṃ, meghiya, yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ tatiyo dhammo paripakkāya saṃvattati.

‘‘Puna caparaṃ, meghiya, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ catuttho dhammo paripakkāya saṃvattati.

‘‘Puna caparaṃ, meghiya, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ pañcamo dhammo paripakkāya saṃvattati.

‘‘Kalyāṇamittassetaṃ , meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – ‘sīlavā bhavissati…pe. … samādāya sikkhissati sikkhāpadesu’’’.

‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – ‘yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā…pe… vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī’’’.

‘‘Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – ‘āraddhavīriyo viharissati…pe… anikkhittadhuro kusalesu dhammesu’’’.

‘‘Kalyāṇamittassetaṃ , meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa – ‘paññavā bhavissati…pe… sammādukkhakkhayagāminiyā’’’.

‘‘Tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā – asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino, meghiya, anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbāna’’nti. Tatiyaṃ.

4. Nandakasuttaṃ

4. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nandako upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsetvā aggaḷaṃ ākoṭesi. Vivariṃsu kho te bhikkhū bhagavato dvāraṃ.

Atha kho bhagavā upaṭṭhānasālaṃ pavisitvā paññattāsane nisīdi. Nisajja kho bhagavā āyasmantaṃ nandakaṃ etadavoca – ‘‘dīgho kho tyāyaṃ, nandaka, dhammapariyāyo bhikkhūnaṃ paṭibhāsi. Api me piṭṭhi āgilāyati bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassā’’ti.

Evaṃ vutte āyasmā nandako sārajjamānarūpo bhagavantaṃ etadavoca – ‘‘na kho pana mayaṃ, bhante, jānāma ‘bhagavā bahidvārakoṭṭhake ṭhito’ti. Sace hi mayaṃ, bhante, jāneyyāma ‘bhagavā bahidvārakoṭṭhake ṭhito’ti, ettakampi ( ) [(dhammaṃ) katthaci] no nappaṭibhāseyyā’’ti.

Atha kho bhagavā āyasmantaṃ nandakaṃ sārajjamānarūpaṃ viditvā āyasmantaṃ nandakaṃ etadavoca – ‘‘sādhu, sādhu, nandaka! Etaṃ kho, nandaka, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo, nandaka, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo. [a. ni. 8.71; 9.1] Saddho ca, nandaka, bhikkhu hoti, no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ sīlavā cā’ti. Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.

‘‘Saddho ca, nandaka, bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamādhissa. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamādhissā’ti. Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa, evaṃ so tenaṅgena paripūro hoti.

‘‘Saddho ca, nandaka, bhikkhu hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya. Evaṃ so tenaṅgena aparipūro hoti. Seyyathāpi, nandaka, pāṇako catuppādako assa. Tassa eko pādo omako lāmako. Evaṃ so tenaṅgena aparipūro assa. Evamevaṃ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – ‘kintāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāyā’’’ti.

‘‘Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotī’’ti. Idamavoca bhagavā. Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho āyasmā nandako acirapakkantassa bhagavato bhikkhū āmantesi – ‘‘idāni, āvuso, bhagavā catūhi padehi kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetvā uṭṭhāyāsanā vihāraṃ paviṭṭho – ‘saddho ca, nandaka, bhikkhu hoti, no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ – kintāhaṃ saddho ca assaṃ sīlavā cā’ti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamādhissa…pe… lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Seyyathāpi nandaka pāṇako catuppādako assa, tassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa. Evamevaṃ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṃ cetosamādhissa, na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti, tena taṃ aṅgaṃ paripūretabbaṃ ‘kintāhaṃ saddho ca assaṃ sīlavā ca, lābhī ca ajjhattaṃ cetosamādhissa, lābhī ca adhipaññādhammavipassanāyā’ti. Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotī’’ti.

‘‘Pañcime, āvuso, ānisaṃsā kālena dhammassavane kālena dhammasākacchāya. Katame pañca? Idhāvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti , tathā tathā so satthu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Ayaṃ, āvuso, paṭhamo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

‘‘Puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ…pe… brahmacariyaṃ pakāseti, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Ayaṃ, āvuso, dutiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

‘‘Puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ…pe… brahmacariyaṃ pakāseti, tathā tathā so tasmiṃ dhamme gambhīraṃ atthapadaṃ paññāya ativijjha passati. Ayaṃ, āvuso, tatiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

‘‘Puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ…pe… brahmacariyaṃ pakāseti. Yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ…pe… brahmacariyaṃ pakāseti, tathā tathā naṃ sabrahmacārī uttari sambhāventi – ‘addhā ayamāyasmā patto vā pajjati vā’. Ayaṃ, āvuso, catuttho ānisaṃso kālena dhammassavane kālena dhammasākacchāya.

‘‘Puna caparaṃ, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā, āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ , kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti, tattha ye kho bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te taṃ dhammaṃ sutvā vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ye pana tattha bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, te taṃ dhammaṃ sutvā diṭṭhadhammasukhavihāraṃyeva anuyuttā viharanti. Ayaṃ, āvuso, pañcamo ānisaṃso kālena dhammassavane kālena dhammasākacchāya. Ime kho, āvuso, pañca ānisaṃsā kālena dhammassavane kālena dhammasākacchāyā’’ti. Catutthaṃ.

5. Balasuttaṃ

5. ‘‘Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Katamañca, bhikkhave, paññābalaṃ? Ye dhammā kusalā kusalasaṅkhātā ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā. Idaṃ vuccati, bhikkhave, paññābalaṃ.

‘‘Katamañca , bhikkhave, vīriyabalaṃ? Ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ye dhammā kusalā kusalasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

‘‘Katamañca, bhikkhave, anavajjabalaṃ? Idha, bhikkhave, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaṃ vuccati, bhikkhave, anavajjabalaṃ.

‘‘Katamañca , bhikkhave, saṅgāhabalaṃ? Cattārimāni, bhikkhave, saṅgahavatthūni – dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā. Etadaggaṃ, bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. Etadaggaṃ, bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. Etadaggaṃ, bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīlaṃ sīlasampadāya… pe… macchariṃ cāgasampadāya…pe… duppaññaṃ paññāsampadāya samādapeti niveseti patiṭṭhāpeti. Etadaggaṃ, bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahā arahato samānatto. Idaṃ vuccati, bhikkhave, saṅgāhabalaṃ. Imāni kho, bhikkhave, cattāri balāni.

‘‘Imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako pañca bhayāni samatikkanto hoti. Katamāni pañca? Ājīvikabhayaṃ, asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ , duggatibhayaṃ. Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘nāhaṃ ājīvikabhayassa bhāyāmi. Kissāhaṃ ājīvikabhayassa bhāyissāmi? Atthi me cattāri balāni – paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Duppañño kho ājīvikabhayassa bhāyeyya. Kusīto ājīvikabhayassa bhāyeyya. Sāvajjakāyakammantavacīkammantamanokammanto ājīvikabhayassa bhāyeyya. Asaṅgāhako ājīvikabhayassa bhāyeyya. Nāhaṃ asilokabhayassa bhāyāmi…pe… nāhaṃ parisasārajjabhayassa bhāyāmi…pe… nāhaṃ maraṇabhayassa bhāyāmi…pe… nāhaṃ duggatibhayassa bhāyāmi. Kissāhaṃ duggatibhayassa bhāyissāmi? Atthi me cattāri balāni – paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Duppañño kho duggatibhayassa bhāyeyya. Kusīto duggatibhayassa bhāyeyya. Sāvajjakāyakammantavacīkammantamanokammanto duggatibhayassa bhāyeyya. Asaṅgāhako duggatibhayassa bhāyeyya. Imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako imāni pañca bhayāni samatikkanto hotī’’ti. Pañcamaṃ.

6. Sevanāsuttaṃ

6. Tatra kho āyasmā sāriputto bhikkhū āmantesi…pe… āyasmā sāriputto etadavoca –

‘‘Puggalopi , āvuso, duvidhena veditabbo – sevitabbopi asevitabbopi. Cīvarampi, āvuso, duvidhena veditabbaṃ – sevitabbampi asevitabbampi. Piṇḍapātopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopi. Senāsanampi, āvuso, duvidhena veditabbaṃ – sevitabbampi asevitabbampi. Gāmanigamopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopi. Janapadapadesopi āvuso, duvidhena veditabbo – sevitabbopi asevitabbopi.

‘‘‘Puggalopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā puggalaṃ – ‘imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca kasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo rattibhāgaṃ vā divasabhāgaṃ vā saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo.

‘‘Tattha yaṃ jaññā puggalaṃ – ‘imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca appakasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo.

‘‘Tattha yaṃ jaññā puggalaṃ – ‘imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca kasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṃ.

‘‘Tattha yaṃ jaññā puggalaṃ – ‘imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca appakasirena samudāgacchanti; yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho bhāvanāpāripūriṃ gacchatī’ti, tenāvuso, puggalena so puggalo yāvajīvaṃ anubandhitabbo na pakkamitabbaṃ api panujjamānena [paṇujjamānena (?)]. ‘Puggalopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘‘Cīvarampi, āvuso, duvidhena veditabbaṃ – sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā cīvaraṃ – ‘idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ cīvaraṃ na sevitabbaṃ . Tattha yaṃ jaññā cīvaraṃ – ‘idaṃ kho me cīvaraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ cīvaraṃ sevitabbaṃ. ‘Cīvarampi , āvuso, duvidhena veditabbaṃ – sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘‘Piṇḍapātopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā piṇḍapātaṃ – ‘imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ – ‘imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo piṇḍapāto sevitabbo. ‘Piṇḍapātopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘‘Senāsanampi, āvuso, duvidhena veditabbaṃ – sevitabbampi asevitabbampī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā senāsanaṃ – ‘‘idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ – ‘idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti , kusalā dhammā abhivaḍḍhantī’ti, evarūpaṃ senāsanaṃ sevitabbaṃ. ‘Senāsanampi, āvuso, duvidhena veditabbaṃ – sevitabbampi asevitabbampī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘‘Gāmanigamopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā gāmanigamaṃ – ‘imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo gāmanigamo na sevitabbo. Tattha yaṃ jaññā gāmanigamaṃ – ‘imaṃ kho, me gāmanigamaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo gāmanigamo sevitabbo. ‘Gāmanigamopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

‘‘‘Janapadapadesopi , āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Tattha yaṃ jaññā janapadapadesaṃ – ‘imaṃ kho me janapadapadesaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo janapadapadeso na sevitabbo. Tattha yaṃ jaññā janapadapadesaṃ – ‘imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo janapadapadeso sevitabbo. ‘Janapadapadesopi, āvuso, duvidhena veditabbo – sevitabbopi asevitabbopī’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti. Chaṭṭhaṃ.

7. Sutavāsuttaṃ

7. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sutavā paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sutavā paribbājako bhagavantaṃ etadavoca –

‘‘Ekamidāhaṃ, bhante, samayaṃ bhagavā idheva rājagahe viharāmi giribbaje. Tatra me, bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ – ‘yo so, sutavā [sutava (syā.)], bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā [sampajānaṃ musā (ka. sī.)] bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto’ti. Kacci metaṃ, bhante, bhagavato sussutaṃ suggahitaṃ sumanasikataṃ sūpadhārita’’nti?

‘‘Taggha te etaṃ, sutavā, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. Pubbe cāhaṃ, sutavā, etarahi ca evaṃ vadāmi – ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ’. Pubbe cāhaṃ, sutavā, etarahi ca evaṃ vadāmi – ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu’’’nti. Sattamaṃ.

8. Sajjhasuttaṃ

8. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sajjho paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sajjho paribbājako bhagavantaṃ etadavoca –

‘‘Ekamidāhaṃ, bhante, samayaṃ bhagavā idheva rājagahe viharāmi giribbaje. Tatra me, bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ – ‘yo so, sajjha, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto’ti. Kacci metaṃ, bhante, bhagavato sussutaṃ suggahitaṃ sumanasikataṃ sūpadhārita’’nti?

‘‘Taggha te etaṃ, sajjha, sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ. Pubbe cāhaṃ, sajjha , etarahi ca evaṃ vadāmi – ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so nava ṭhānāni ajjhācarituṃ – abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ…pe… abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto, abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ, abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ’. Pubbe cāhaṃ, sajjha, etarahi ca evaṃ vadāmi – ‘yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu’’’nti. Aṭṭhamaṃ.

9. Puggalasuttaṃ

9. ‘‘Navayime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame nava? Arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno , sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, puthujjano – ime kho, bhikkhave, nava puggalā santo saṃvijjamānā lokasmi’’nti. Navamaṃ.

10. Āhuneyyasuttaṃ

10. ‘‘Navayime , bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame nava? Arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, gotrabhū – ime kho, bhikkhave, nava puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Dasamaṃ.

Sambodhivaggo paṭhamo.

Tassuddānaṃ –

Sambodhi nissayo ceva, meghiya nandakaṃ balaṃ;

Sevanā sutavā sajjho, puggalo āhuneyyena cāti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app