Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Pañcakanipātapāḷi

1. Paṭhamapaṇṇāsakaṃ

1. Sekhabalavaggo

open all | close all

1. Saṃkhittasuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Pañcimāni, bhikkhave, sekhabalāni [sekkhabalāni (ka.)]. Katamāni pañca? Saddhābalaṃ, hirībalaṃ [hiribalaṃ (sī. pī.)], ottappabalaṃ, vīriyabalaṃ [viriyabalaṃ (sī. syā. kaṃ. pī.)], paññābalaṃ – imāni kho, bhikkhave, pañca sekhabalāni.

‘‘Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, vīriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.

2. Vitthatasuttaṃ

2. ‘‘Pañcimāni , bhikkhave, sekhabalāni. Katamāni pañca? Saddhābalaṃ, hirībalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ. Katamañca, bhikkhave, saddhābalaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Idaṃ vuccati, bhikkhave, saddhābalaṃ.

‘‘Katamañca, bhikkhave, hirībalaṃ? Idha, bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, hirībalaṃ.

‘‘Katamañca, bhikkhave, ottappabalaṃ? Idha, bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, ottappabalaṃ.

‘‘Katamañca, bhikkhave, vīriyabalaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

‘‘Katamañca, bhikkhave, paññābalaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññābalaṃ. Imāni kho, bhikkhave, pañca sekhabalāni.

‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena… ottappabalena … vīriyabalena… paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi kho, bhikkhave, sikkhitabba’’nti. Dutiyaṃ.

3. Dukkhasuttaṃ

3. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi pañcahi? Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā’’ti. Tatiyaṃ.

4. Yathābhatasuttaṃ

4. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti , kusīto hoti , duppañño hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti. Catutthaṃ.

5. Sikkhāsuttaṃ

5. ‘‘Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṃ paccakkhāya hīnāyāvattati, tassa diṭṭheva [diṭṭhe ceva (sī.)] dhamme pañca sahadhammikā vādānupātā [vādānuvādā (a. ni. 8.12; a. ni. 3.58)] gārayhā ṭhānā āgacchanti. Katame pañca? Saddhāpi nāma te nāhosi kusalesu dhammesu, hirīpi nāma te nāhosi kusalesu dhammesu, ottappampi nāma te nāhosi kusalesu dhammesu, vīriyampi nāma te nāhosi kusalesu dhammesu, paññāpi nāma te nāhosi kusalesu dhammesu. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṃ paccakkhāya hīnāyāvattati, tassa diṭṭheva dhamme ime pañca sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.

‘‘Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho [assumukhopi (syā.)] rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, tassa diṭṭheva dhamme pañca sahadhammikā pāsaṃsā ṭhānā [pāsaṃsaṃ ṭhānaṃ (syā.)] āgacchanti. Katame pañca? Saddhāpi nāma te ahosi kusalesu dhammesu, hirīpi nāma te ahosi kusalesu dhammesu, ottappampi nāma te ahosi kusalesu dhammesu, vīriyampi nāma te ahosi kusalesu dhammesu, paññāpi nāma te ahosi kusalesu dhammesu. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, tassa diṭṭheva dhamme ime pañca sahadhammikā pāsaṃsā ṭhānā āgacchantī’’ti. Pañcamaṃ.

6. Samāpattisuttaṃ

6. ‘‘Na tāva, bhikkhave, akusalassa samāpatti hoti yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, saddhā antarahitā hoti, asaddhiyaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

‘‘Na tāva, bhikkhave, akusalassa samāpatti hoti yāva hirī paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, hirī antarahitā hoti, ahirikaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

‘‘Na tāva, bhikkhave, akusalassa samāpatti hoti yāva ottappaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu. Yato ca kho, bhikkhave, ottappaṃ antarahitaṃ hoti, anottappaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

‘‘Na tāva, bhikkhave, akusalassa samāpatti hoti yāva vīriyaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu. Yato ca kho, bhikkhave, vīriyaṃ antarahitaṃ hoti, kosajjaṃ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

‘‘Na tāva, bhikkhave, akusalassa samāpatti hoti yāva paññā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, paññā antarahitā hoti, duppaññā [duppaññaṃ (ka.)] pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hotī’’ti. Chaṭṭhaṃ.

7. Kāmasuttaṃ

7. ‘‘Yebhuyyena, bhikkhave, sattā kāmesu laḷitā [palāḷitā (sī.)]. Asitabyābhaṅgiṃ [asitabyābhaṅgi cepi (?)], bhikkhave, kulaputto ohāya agārasmā anagāriyaṃ pabbajito hoti, ‘saddhāpabbajito kulaputto’ti alaṃ vacanāya. Taṃ kissa hetu? Labbhā [labbhā hi (syā.)], bhikkhave, yobbanena kāmā te ca kho yādisā vā tādisā vā. Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā , sabbe kāmā ‘kāmā’tveva saṅkhaṃ gacchanti. Seyyathāpi , bhikkhave, daharo kumāro mando uttānaseyyako dhātiyā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ [kathalaṃ (ka.)] vā mukhe āhareyya. Tamenaṃ dhāti sīghaṃ sīghaṃ [sīghasīghaṃ (sī.)] manasi kareyya; sīghaṃ sīghaṃ manasi karitvā sīghaṃ sīghaṃ āhareyya. No ce sakkuṇeyya sīghaṃ sīghaṃ āharituṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitampi āhareyya. Taṃ kissa hetu? ‘Atthesā, bhikkhave, kumārassa vihesā; nesā natthī’ti vadāmi. Karaṇīyañca kho etaṃ [evaṃ (ka.)], bhikkhave, dhātiyā atthakāmāya hitesiniyā anukampikāya, anukampaṃ upādāya. Yato ca kho, bhikkhave, so kumāro vuddho hoti alaṃpañño, anapekkhā dāni [anapekkhā pana (sī. syā. kaṃ.)], bhikkhave, dhāti tasmiṃ kumāre hoti – ‘attagutto dāni kumāro nālaṃ pamādāyā’ti.

‘‘Evamevaṃ kho, bhikkhave, yāvakīvañca bhikkhuno saddhāya akataṃ hoti kusalesu dhammesu, hiriyā akataṃ hoti kusalesu dhammesu, ottappena akataṃ hoti kusalesu dhammesu, vīriyena akataṃ hoti kusalesu dhammesu, paññāya akataṃ hoti kusalesu dhammesu, anurakkhitabbo tāva me so, bhikkhave, bhikkhu hoti. Yato ca kho, bhikkhave, bhikkhuno saddhāya kataṃ hoti kusalesu dhammesu, hiriyā kataṃ hoti kusalesu dhammesu, ottappena kataṃ hoti kusalesu dhammesu, vīriyena kataṃ hoti kusalesu dhammesu, paññāya kataṃ hoti kusalesu dhammesu, anapekkho dānāhaṃ, bhikkhave [panāhaṃ (sī. syā. kaṃ.)], tasmiṃ bhikkhusmiṃ homi – ‘attagutto dāni bhikkhu nālaṃ pamādāyā’’’ti. Sattamaṃ.

8. Cavanasuttaṃ

8. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme. Katamehi pañcahi? Asaddho, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme . Ahiriko, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Anottappī, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Kusīto, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Duppañño, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme.

‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme. Katamehi pañcahi? Saddho, bhikkhave, bhikkhu na cavati , patiṭṭhāti saddhamme. Hirīmā, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Ottappī, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Āraddhavīriyo, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Paññavā, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme’’ti. Aṭṭhamaṃ.

9. Paṭhamaagāravasuttaṃ

9. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Katamehi pañcahi? Assaddho, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Ahiriko, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Anottappī, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Kusīto , bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Duppañño, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.

‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Katamehi pañcahi? Saddho, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Hirimā, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Ottappī, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Āraddhavīriyo, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Paññavā, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme’’ti. Navamaṃ.

10. Dutiyaagāravasuttaṃ

10. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi pañcahi? Assaddho, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Ahiriko, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Anottappī, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Kusīto, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Duppañño, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi pañcahi? Saddho, bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Hirīmā, bhikkhave, bhikkhu…pe… ottappī, bhikkhave , bhikkhu…pe… āraddhavīriyo, bhikkhave, bhikkhu…pe… paññavā, bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Imehi kho, bhikkhave , pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitu’’nti. Dasamaṃ.

Sekhabalavaggo paṭhamo.

Tassuddānaṃ –

Saṃkhittaṃ vitthataṃ dukkhā, bhataṃ sikkhāya pañcamaṃ;

Samāpatti ca kāmesu, cavanā dve agāravāti.

 

 * Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app