1. Paṭhamakaṇḍavaṇṇanā

Saññādhikāra

1. A ādayo

Sabbavacanānaṃ sātthakaniratthakattabyabhicārittā ‘ida’ntiādinā sadiṭṭhantena saṃsayamupadassiya sātthakattamassa dassetuñca ‘na tāva…pe… sātthakattā’ti vuttaṃ, ummattakādivākyamiti ‘dasa dāḷimā, cha apūpā, kuṇḍamajājinaṃ, palālapiṇḍo’iccādikaṃ, avayavatthāna maññamaññanāti sambandhā samudāyatthābhāvato anatthakattaṃ, ādivākyanti ‘‘manoseṭṭhā manomayā’’tiādivākyaṃ, sātthakattaṃ panassa padatthāna maññamaññābhisambandhassa patītito.

Atha aādyādisaddānaṃ sādhuttānvākhyānāya idaṃ vacanamiccādivikappantarasambhave kathaṃ niyamo vuttiyaṃ vuttenatthena sātthakattamiccāsaṅkiya tesamihānupayogittaṃ kamena paṭipādayitumāha ‘vakkhamānatthamevida’miccādi,’ ākārādayo niggahītantā’iccādinā vuttiyaṃ vakkhamāno attho yassa taṃ tathā vuttaṃ, sādhūnaṃ sādhusaddānaṃ anusāsanaṃ ākhyānaṃ attho payojanaṃ yassa tanti viggaho.

Sādhusaddānusāsanasaṅkāpettha ‘‘katthettha kutrātrakvehidhā’’ti (4-100) ādinā katthādisaddānaṃ sādhuttānusāsanassa dassanato, lakkhaṇantarena sādhubhāvassa anvākhyātattāti āpubbādāiccasmā ‘‘dādhātvī’’ti (5-45) ippaccaye ākāralope ca ādīti aādiyesanti aññapadatthasamāse yomhi ‘‘yosu jhissa pume’’ti (2-93) ‘ṭe aādayo’ti, tayo ca cattālīsā cāti cattha samāse ‘‘tadaminādīni’’ti cata lopeca rasse ca titālīsāti, ‘vaṇṇa-vaṇṇane’iccasmā ‘‘bhāvakārakesva ghaṇa ghakā’’ti (5-44) appaccayeyomhi ṭādese vaṇṇāiti ca sijjhanato, payoganiyamatthanti titālīsavaṇṇasaddesu paresu eva aādisaddo payujjīyatīti evaṃ payoganiyamatthaṃ, ayampi vikappantara sambhāvanā ‘‘abhūtatabbhāve karāsabhūyoge vikārā cī’’ti (4-119) payoganiyamassā jhāyamānassa diṭṭhattā, ṭhānyādesatthanti aādisaddassa ṭhāne titālīsavaṇṇasaddā ādesā honti tesaṃ vā so iti, tadanurūpāyāti ṭhānyādesānurūpāya chaṭṭhī vibhattiyā, atoyevāti agamāgamianurūpāya chaṭṭhiyā abhāvato yeva, agamāgami bhāvatthanti aādisaddassa titālīsa vaṇṇasaddā āgamā honti tesaṃ vā so iti, etesupi saṅkā, ‘‘yavāsare’’ (1-30) ‘‘suña sassa’’iti (2-53) ādesāgamānaṃ dassanena, āgama liṅgābhāvatoti ukāra kakāra makārānaṃ abhāvato, visesanavisessa bhāvatthanti titālīsavaṇṇasaddānaṃ aādisaddo visesanaṃ, te vā tasse-ti, etthāpi saṅkā ‘nīluppala’miccādīnamaññattha visesanavisessa bhāvadassanā, saddalakkhaṇā nupayogatoti saddalakkhaṇena saddasaṅkharaṇassa pakatattā vuttaṃ, tattha kāraṇamāha- ‘rūpavisesūpa lakkhaṇābhāvā’ti, rūpavisesassa upalakkhaṇa nimittaṃ tassaabhāvāti attho, na hi visesana visessabhāve paṭipādite aādyādisaddānaṃ rūpavisesassa saṅkharaṇaṃ kataṃ siyāti, yadi esova saddasaṅkharaṇanti gayheyya, tathā sati ‘nīluppala’miccādīnampi vattabbatā āpajjeyyāti nāssa tadattha tāpi sambhāvīyate, loke sīhaguṇassa mānavake dassanato upacārena ‘sīho-yaṃ mānavako’ti tagguṇajjhāropopi dissati, tadatthampetaṃ na hotīti dassanatthaṃ ‘tagguṇajjhāropanatthampetaṃ na hotī’ti vuttaṃ, tassa aādisaddassa, tesaṃ titālīsavaṇṇasaddānaṃ vā guṇo aādittādi, tassa ajjhāropanaṃ-titālīsavaṇṇasaddesu vā aādisaddeyeva vā āropanaṃ, tadatthampetaṃ suttaṃ na hotīti attho, tattha kāraṇamāha- ‘atoyevā’tiādi, atoyeva rūpavisesūpalakkhaṇā bhāvatoyo, pakataṃ saddasaṅkharaṇaṃ, yathāvutta vikappantarābhāve ubhayatthamidaṃ siyā, tattha paribhāsatthaṃ na hoti… tallakkhaṇattābhāvā uparivakkhamānattā cāti pārisesamālambiyāha ‘saññāsaññi’ccādi.

Mariyādāyampakāreca, samīpe vayave tathā;

Catubbidhappakāroyaṃ, ādisaddassa dissateti.

Mariyādattho ettha ādisaddoti āha-‘ādimariyādā bhūto’ti, upalakkhaṇattāti upalakkhiyamānānamākārādīnaṃ gahaṇe kāraṇabhāvena appadhānattā, tenāha-‘upalakkhaṇassupasajjanīyabhūtassā’ti, kāriyenāti vaṇṇasaññābhavanādinā, na gunnampi ānayanaṃ bhavati..gunnamupasajjanīya bhūtattā aññapadatthasseva padhānattā, saññāyā bhāveti akārassa vaṇṇasaññāya abhāve, rūpantiti tālīsārūpaṃ, titālīsā+vaṇṇātipadacchedo, titālīsa+vaṇṇātivā, suttāvayavassāpi suttasambandhittā ‘‘byañjane dīgharassā’’ti (1-33) pana vuttaṃ, rassattantu ‘‘dīgharassā’’ti yogavibhāgena, itarathā byañjanaparasseva rassatte dassite titālīsaiti abyañjane padaṃ na sampajjeyyāti viññāyati, itarītarayogacatthe bahuvacanena bhavitabbanti āha-‘ekavacanampanā’tiādi, vippaṭipatti aññathābhāvo, rassa e okārehi tecattālīsakkharānanti sambandho, e okāre hīti sahatthe tatiyā, sakkatānusārenāti sakkate ‘‘sandhi yakkharānaṃ rassā na santī’’ti vuttassa anusārena, kocīti sā sanappasādakacoḷiyabuddhappiyācariyaṃ dasseti, na hiccādiṃ vadato-yamadhippāyo ‘rassāivāti ivasaddo sādhammopamājotako vā siyā vedhammopamājotako vā, yadi tāva vedhammopamājotako, rassadhammassa e okāresva sambhavā tesaṃ dīghakālappavattito te dīghāyeva siyuṃ, yadi pana sādhammopamājotako , tesu rassadhammassasambhavā rassakālappavattito rassāeva te siyunti ‘etthātiādīsu e okārānaṃ uccāraṇakālakataṃ rassattameva hotī’ti, rassakālavantoyevāti evasaddo sogate vaṇṇavinimmuttassa kālassevābhāvā vaṇṇānañca paccakkha siddhattā pamāṇasiddhaṃ pāramatthika me okārānaṃ rassakālavantataṃ dīpeti, atthāti vadato panāyamadhippāyo ‘etthātiādīsu yadi ekārādayo dīghāeva saṃyogapubbattā rassāva siyuṃtathā sati atthāti etthāpi dīghova ākāro saṃyogapubbattārasso iva uccatīti āpajjeyya, tasmā uccāraṇakālakatova rassadīghabhāvo gahetabbo’ti, kaccāyanavuttivaṇṇanā ñāso, taññāpaneti bahiddhā aññesamakkharānaṃ ñāpane, payojanābhāvāti tena sādhetabbassa kassaci iṭṭhassa abhāvamāha, kimettha samudāye vākyaparisamatti, udāhu avayaveti āha- ‘pacceka’nti, aññathā ‘rukkhā vana’ntiādīsu viya samudāye vākyaparisamattiyaṃ ‘‘iyuvaṇṇā jhalā namassante’’ (1-9) iccādikaṃ na sijjhatīti, paccekaṃ vaṇṇā nāmahontīti akāro vaṇṇo nāma hoti ākāro vaṇṇo nāma hotītiādinā, avayaveccādinā vuttiyaṃ avuttepi ‘pacceka’nti vacane sadiṭṭhantaṃ kāraṇamāha, diṭṭhantopanīto tyattho sukhena paṭipattuṃ sakkāti, ettha hi paccekanti avuttepi devadatto bhojīyatūtiādinā paccekaṃ bhuñjikiriyā parisamāpīyate, tenāha-‘na coccate’ iccādi, athavā samudāyepi vākyaparisamā pattiyaṃ sati samudāye pavattā saddā avayavesupi vattantīti ‘samuddekadesadassanepi samuddo diṭṭho, khandhekadesa bhūtāyapi paññāya paññākkhandhotiādīsu viya na doso, teneva vuttiyaṃ ‘pacceka’nti na vuttaṃ, vaṇṇasaddassa guṇādyanekatthattepi pakaraṇato akārādayovettha vuccantīti āha-‘vaṇṇīyati’ccādi, pakaraṇatopi attho vibhajjate, vuttaṃ hi–

Atthā pakaraṇā liṅgā, ocityā desakālato;

Saddatthā vibhajīyante, na saddāyeva kevalāti.

Nanu jhalādisaññā viya lahusaññaṃ akatvā kasmā gurusaññā katāti codanaṃ manasi nidhāya ruḷhi anvatthavasena dvippakārāsu saññāsu jhālāti ruḷhi saññātthābhāvena vohārasukhamattapayojanā, anvatthasaññā pana tappayojanāpi hoti tadaññappayojanā pīti dassetumāha- ‘eva’miccādi, vaṇṇīyatī attho etehīti vuttamatthaṃ anugatā anugatatthā vaṇṇasaññā taṃ, saddādhigamanīyassāti saddena viññātabbassa, vaṇṇaṃ mūlamassāti vaṇṇamūlako-attho, tassa bhāvo vaṇṇamūlakatā, atthassa vaṇṇamūlakataṃ sādheti ‘sāpi’ccādinā, vaṇṇaṃ rūpaṃ sabhāvo etesanti vaṇṇarūpāni-padāni, samudāyo pādānaṃ rūpamassāti samudāyarūpaṃ vākyaṃ, vibhatyantamatthajotakaṃ padaṃ, padasamudāyo vākyaṃ, sabbañcetamupacārena vaṇṇasaddavacanīyattaṃ gacchati vaṇṇamayattāti sabbopi sammutiparamatthabhedabhinno attho vākyādhigamanīyo vaṇṇeneva viññāyati nāma tasmā yathā vuttamattha visesadassanaṃlahusaññāya na sakkāti tadatthamakārādīnaṃ gurubhūtā vaṇṇasaññā katāti adhippāyo, sammuti saṅketavasena pavatto vohāro, paramattho sanibbāno pañcakkhandho. Ubhohi panetehi bhinno tatiyo koṭṭhāso nāma natthi, tathāca vuttaṃ–

Duve saccāni akkhāsi, sambuddho vadataṃ varo,

Sammutiṃ paramatthañca, tatiyaṃ nupalabbhatīti.

Nanu ca–

Appakkharamasandiddhaṃ, sasāraṃ gūḷhaniṇṇayaṃ;

Pasannatthañca suttanti, āhu tallakkhaṇaññunoti.

‘‘Ādayo titālīsa vaṇṇā’’ ‘‘titālīsādayo vaṇṇā’’ti vā vattabbanti na tathā sati sandiddhaṃ suttaṃ siyāti, nanu satthādo maṅgalavacanena bhavitabbaṃ, akāro paṭisedhatthopi hotīti (na) satthādo siddhasaddassopahitattā, atha hotva pubbā jhālādi saññā, saddasādhanamattappayojanattā pana sabbavidhānassa pubbācariya saññāvālametthāti kiṃ punāpi vaṇṇādisaññāvidhānena ganthagārava karaṇenāti saccametaṃ, pubbācariyesu pana gāravaṃ tadanugamanañca dīpetuṃ kāci saññāyopyanvākhyāyante, yajjevaṃ saṃyogasabbanāmalopādayopi saññā pubbācariyehi vuttā vattabbāti nanu bho vuttamevāmhehi’kāci saññāyo ākhyāyante’ti, kintadākhyānadvārena bhavatā tāpi viññātuṃ na sakkāti, kesañci sātthakattopi pativaṇṇamatthānupaladdhito vaṇṇānamadiṭṭhānamakārādīnamanukatiyo ihopadiṭṭhāityanukāriyenātthenātthavantatāya hotevākārādito vibhatti, lopena niddiṭṭhattā panassā assavanaṃ sannikaṃsavacanicchābhāvā saṃhitāyāniddeso, anukkamoti ādonissayā sarāvuttā, tato nissitā byañjanā, saresupi ekaṭṭhāniyā akārādayo bahuttā paṭhamaṃ vuttā ṭhānānukkamena, tato dvijā ṭhānānukkamena, tesupi rassāva lahuttā paṭhamaṃ vuttā, tato dīghā, byañjanesupi vaggā bahuttā ṭhānappaṭipāṭiyā paṭhamaṃ vuttā, tato yakārādayo, vaggesu ca aghosā paṭhamaṃ vuttā, tato ghosā, tesu ca sithilā paṭhamaṃ vuttā, tato dhanitā, tatthāpi appakattā dvijā pañcamā vuttā, tato yaralavā ghosabhūtā ṭhānānukkamena, tato dhanitā sakāraha kārā, tesupihakāro kesañci orasopi hotīti dvijattā pacchā vutto, kehici ‘‘laḷānamaviseso’’ti dvinnamavisese vuccamānepi lipibhedena ṭhānabhedena ca bhinnattā ḷakāro visuṃ akkharabhāvena gahito, sopi ghosabhāvena ṭhānānukkamenaca hakārato paraṃ vutto niggahītaṃ pana sarattādisabbavinimmuttattā sabbapacchā vuttanti akārādīnamayamanukkamo, imassevānukkamassa manasi vipassa vattamānattā titālīsāti gaṇanāparicchedassa dassitattā ca ‘niggahītantā’ti vuttiyaṃ vuttaṃ, pakataṃ sādhusaddānvākhyānaṃ, na vaṇṇīyate, ti saddasaṅkharaṇa saṅkhāta mukhyappayojanābhāvā, kiñcāpi na vaṇṇīyate, amhehi pana kathamakārādīnamayamanukkamo uppannoti sissānaṃ kaṅkhā vicchedappayojanampati anukkamasaddassa atthakathanabyājena vaṇṇito yevāti, karīyante uccārīyante etenāti karaṇaṃ, tattha jivhāmajjhaṃ tālujānaṃ, jivhopaggaṃ muddhajānaṃ, jivhaggaṃ, dantajānaṃ sesānaṃ sakaṭṭhānaṃ karaṇaṃ, payatti payatanaṃ, tampana vaṇṇuccāraṇato abbhantaro bāhiyo ca ussāho, tattha abbhantarapayatanaṃ-saṃvutattamakārassa, vivaṭattaṃ sarānaṃ sakārahakārānañca phuṭṭhattaṃ vaggānaṃ, īsaṃphuṭṭhattaṃ yaralavānaṃ, bāhiyapayatanantu saṃvutakaṇṭhatādi, ṭhānato paccāsattiyā vidhīyamānakāriyasambhavena payojanasambhavā āha-‘ṭhānampanā’tiādi, tiṭṭhanti ettha uppattivasena vaṇṇāti ṭhānaṃ, ‘‘e onama vaṇṇe’’ti (1-37) sutte vaṇṇeti kathanameva vaṇṇasaññākaraṇe payojanaṃ, yathāvuttamatthamaññatra byāpadisati’ eva’miccādinā, tasmā ‘‘dasādo sarā’’iccādo ‘tenā’tiādīsu ‘tena saraiccanena kvattho kasmiṃ sutte payojanaṃ taṃ dasseti ‘‘sarolopo sare’’ccādī’ti evamādinā attho daṭṭhabbo, ñāpeti vaṇṇalopanti ñāpakaṃ, kasmā pana’so cemināva ñāpakena siddho’ti vuccati nanu ‘tadaminādīni’’ti (1-47) suttaṃ dissatīti, (saccaṃ) tathāpi pakārantaroyampi vaṇṇalope dassitoti viññātabbaṃ, evasaddo pana ‘yadi ñāpakena vaṇṇalopo siyā so imināva ñāpakena siddho, nāññenā’ti avadhāreti.

2. Dasā

Nanu aādayoti paṭhamantenuvattante kathamettha’tatthā’ti sattamīniddiṭṭhatāti āha-‘tañcā’tiādi, atthavasāvibhattivipariṇāmenāti aādayoti paṭhamantassa‘ādo dasā’tyanena sambandhā sambajjhamāne cādhāratthena bhavitabbanti ādhāratthavasena sattamī vibhattiyā parivattanenāti attho, atthavasā sattamiyā vipariṇāmasambhavāyevasutte avijjamānepi‘tatthā’ti vuttiyaṃ vuttaṃ, ādodasannamanaññatthapavattisambhavato tesaṃ aādayo visayabhāvenapi sakkā parikappetunti vuttaṃ-‘tesu visayabhūtesū’ti, niddhāraṇatthopi yujjateva… vaṇṇasamudāyato tadekadesabhūtāna mādo vaṇṇānaṃ dasasaṅkhyāguṇena niddhāriyamānattā, ādimhi dasa vaṇṇāti vutte avuttānampi avassaṃ vattabbānaṃ ūnapūraṇatthamajjhāhāro hotīti vuttaṃ- avaṭṭhitā niddiṭṭhā vā’ti, ekādīna maṭṭhārasantānaṃ saṅkhyānaṃ saṅkhyeyye vattanato āha-‘dasasaṅkhyāya paricchinnattā’ti, gayhupagānaṃ rassae ovaṇṇānampi kaccāyane viya apariccāgā anūnā, agayhupagānaṃ tadaññesaṃ kesañci sarānaṃ pariccagā anadhikā, dasasaddassa saṅkhyeyya vuttittā dasannampi adhikatavaṇṇānaññattā vuttaṃ-‘dasannampī’tiādi, sayaṃ pubbā’rāja=cittiyaṃ’tīsmā kvimhi antalope samāse ca tadaminādittā niruttinayena vā sarasaddo nipphajjatīti, ‘sara-gatihiṃ sācintāsu’ iccasmā appaccayena vā nippajjatīti dassetumāha=‘sayaṃ rājantī’tiādi.

3. Dvedve

Teti’ādo’ti sattamyantattā apare dve parāmasati, heṭṭhā viyāti heṭṭhā vuttaṃ atthavasā vibhattivipariṇāmaṃ upameti, atova viññāyamānatthavasena tesu’ti vuttaṃ, tesuti pana niddhāraṇattavivacchāyaṃ tampi sambhavatīti tesaṃ vaṇṇānaṃ majjhe dvedveti dvisaṅkhyāya niddhāraṇatthopi veditabbo, vicchāyaṃ vutti yassa so vicchāvutti-dvisaddo, vicchāvuttitā cāssa savaṇṇattaguṇena dvinnaṃ (‘byāpitu) miṭṭhattā, kamenāvaṭṭhiteti iminā akārādivaṇṇappabandhassa anādikālasiddhaṃ kamasiddhattamāha. Nanu samānā vaṇṇā savaṇṇātyanvatthe savaṇṇasadde sati kataṃ rassadīghānaṃ savaṇṇasaññā siyā… asamānattā etesanti, netadatthivaṇṇappabandhassa kamasiddhattā vacanabalenevāsamānānampi hotevāti, nevampi vattuṃ yuttaṃ‘‘dvedve savaṇṇā’’ti suttassa tādisasāmatthiyasabbhāve [sabbhāvena (potthake)] visesakāraṇābhāvāti āha‘samānattampanā’tiādi. Tiṭṭhanti ettha vaṇṇā cittajattepi abhibyatti vasenāti ṭhānaṃ kaṇṭhādi, tena katanti samāso, kaṇṭhatātu iti catte pāṇyaṅgattā napuṃsakattaṃ. Pañcamehi vaggapañcamehi. Antaṭṭhākīti vaggānamante tiṭṭhantīti antaṭṭhā, tāhi, yuttassāti brahmacariyā, guyha’ntiādīsu yuttassa. Kecīti aniyamena vuttaṃ, te pana–

‘‘Hakāro pañcameheva, antaṭṭhāhi ca saṃyuto;

Oraso iti viññeyyo, kaṇṭhajo tadasaṃyuto’’ti vadanti.

4. Pubbo

Vattateti atthavasā vibhattivipariṇāmena vattate, nanu cetyādicodanā, nesadosoccādi parihāro, dosābhāve kāraṇa māha-‘yoyo…pe… patīyate’ti, vuttaṃ samatteti-‘nahi’ccādinā, nanu ca pubbasaddo yamekattā ekaṃ pubbamācikkhati na sakalanti kathaṃ ‘‘pubbo’ti vutte yoyoti ñāyati ‘yoyo pubbo’ti ca vutte ‘tesu dvīsu’ti ettha’dvīsu dvīsu’ti idaṃ kathaṃ sukheneva patīyate tadidamasiddhenāsiddhasādhananti āsaṅkiya tadabhāvamubbhāvīya pubba saddassa vicchāgamakattamavagamayitumāha-‘naceda’miccādi. Taṃyogāti upacāravasenāha, tabbantatāyavāti atthiyatthe appaccayavasena, evamuparipi.

5. Paro

Sesamiccādinā‘tesu dvīsūti savaṇṇasaññakesu dvīsu’ iccādi kamatidissati. Lahusaññā rassassa, saṃyogapubbassa rassassa dīghassa ca gurusaññā na vattabbā… uccāraṇavasenevānvatthasaññāti viññāyati, pubbācariyavasena vā ihāvuttāvasesasaññāviya.

6. Kādayo

Kevala byañjanānamatthappakāsattābhāvā sarānamatthappakāsane accantopakārā byañjanāti ‘etehī’ti karaṇattena vuttaṃ, tenāha ‘sarāna’miccādi. Vipubbā ‘añja-byattiyaṃ’tīmasmā karaṇe anappaccaye rūpaṃ, napuṃsakattampissāvagamayituṃ ‘upakārakānī’ti vuttaṃ, byañjanattaṃ diṭṭhantena phuṭayati ‘yathā’iccādinā, yathā odanassupakārakāni sūpādīni byañjanāni, tathā sarānamupakārakānīti adhippāyo, byañjanampana addhamattikaṃ, vuttaṃ hi–

Ekamatto bhave rasso, dīgho mattadvayāyuto;

Pluto timatto viññeyyo, byañjanaṃ tvaddhamattikaṃti.

Anvatthāti anvatthato, ‘anvatthā byañjanā’ti sambandho.

7. Pañca

Sajātyapekkhāya samudāyavācittepi kādayotī anuvattanato vaggasaddena kakhagaghañādayova gayhanti, pañca parimāṇamassa pañcakovaggo, ‘‘tamassa parimāṇaṃ ṇiko cā’’ti (4-41) ko, sutte ādibhūto pañcasaddo pañcasaṅkhyāparicchedaṃ kurumāno māvasānānaṃ vaggānaṃ bahuttaṃ gametīti ‘pañcakā’ti vuttaṃ, vaggāti bahuvacanato paccekanti viññāyati, vajjenti yakārādayobhi vaggā, paṭhamakkharavasena pana kavaggādivohāro.

8. Bindu

Anekatthattā dhātūna muccāraṇatthopettha gaṇhātīti nipubbā tato kammanti ttappaccaye ññimhi pādisamāse dīgheca rūpaṃ dassento ‘rassā’tiādīmāha, pīḷanatthato niggahanaṃ niggaho, ‘i-ajjhena gatīsu’iccasmā kattari [kammani-iti vattabbaṃ, itaṃ uccāritanti attho] ttappaccaye itaṃ, niggahena itanti amādisa māse rūpaṃ dassento ‘karaṇaṃ niggahena vā’tiādimāha, pacchimapakkhaṃ sādhetumāha-‘vuttaṃ hī’ti.

9. Iyu

Catthasamāsoti itarītarayogadvandasamāso. Atteti muni saddādivacanīye atthe, namatītīmassetaṃ kammaṃ,

Yaṃ sabbavacanaṃ sabba, liṅgaṃ sabbavibhattikaṃ;

Taṃ sabbatthe namanato, viduṃ nāmanti tabbidū.

Idha nāmasaññāyābhāvepi anvatthabalāyeva nāmasaññā siddhāti (āha) ‘anvatthabyapadesenā’ti, syādyantapakatirūpanti paccayā paṭhamaṃ karīyatīti pakati, sā eva rūpanti pakatirūpaṃ, syādyantassa pakati rūpaṃ munisaddādi syādyantapakatirūpaṃ, atthavantamadhātukamappaccayampāṭipadikaṃ, padaṃ padaṃ pati paṭipade, paṭipadaṃ niyuttaṃ pāṭipadikaṃ. Visesanenāti sutte ‘namassante’ti vuttena ivaṇṇuvaṇṇānaṃ visesanena. Ākhyātassāti pacatiādino. Ādimajjhavattinoti inda udakasaddādīnaṃ ādo, pakhumādīnaṃ majjheca vattino. Padesesūti ‘‘jhalā sassa no’’ti (2-83) ādikesu suttappadesesu, aniṭṭhapasaṅga (saṅkaṃ) nivattetīti sambandho, aniṭṭhappasaṅgonāma [nāmāti (potthake)] pacati-inda (udaka pakhuma) saddādīna manta ādimajjhabhūtaivaṇṇādīnaṃ jhalasaññā vidhāya tato parāsaṃ sādi vibhattīnaṃ ‘‘jhalā sassa no’’ti (2-81) ādīhi ‘no’ ādesādimhi kate ‘pacatino, indano, udakano, pakhumano’tiādi rūpappasaṅgo, nanucādiādi codanā. Vattabbanti sutte vattabbaṃ. Byāsaniddesenāti asamāsaniddesena. Tadayuttantiādi parihāro, tanti taṃ codyaṃ, satihītiādinā ayuttattaṃ samattheti, dvīsuttaresu yogesūti uparimesu ‘‘pitthiyaṃ’’ ‘‘ghā’’ti dvīsu suttesu. Itthiyanti idanti ‘‘pitthiya’’nti sutte itthiyanti idaṃ padaṃ. Vaṇṇavisesanaṃ siyāti ‘‘pitthiya’’nti sutte ‘iyuvaṇṇā’ti anuvattanato ‘itthiyaṃ ivaṇṇuvaṇṇā’ti evaṃ ivaṇṇu vaṇṇā ‘‘gho’’ti sutte ‘itthiyaṃ ā’tievaṃ avaṇṇassa ca visesanaṃ bhaveyya. Vaṇṇavisesane virodhamāha ‘evañce’ccādi, nāmassanteti asamāsaniddese tvavirodhamāha- ‘byāse’ccādi. Sakkānāmavisesanaṃ kātunti dvīsu suttesu itthiyantiādinā vakkhamānakkamena. Nāmassa anto nāmantoti samāsassa uttarapadatthappadhānattā samāse guṇībhūtassa nāmassa itthiyanti idaṃ visesanaṃ kātuṃ na sakkāti adhippāyo, vacanamantarenāti pāṇiniyānamiva ‘‘yathāsaṅkhyamanudeso samānaṃ’’ti (1-3-10) suttaṃ vinā, samāsaṅkhya etesanti samasaṅkhyakā, itisaddo ādyattho, tena–

‘‘Ālāpahāsalīlāhi, muninda vijayā tava;

Kokilā kumudānī vo, pasevante vanaṃ jalaṃ’’ (260).

Iccādiṃ saṅgaṇhāti.

10. Pitthi

Itthiyaṃ nāmassāti ca, ante ivaṇṇuvaṇṇāti ca vutte tesamā dhārādheyyasambandho ādheyyassādhāre pavattiṃ vinā na sambhavatīti ajjhāhāravasena ‘vattamānā’ti vuttiyaṃ vuttaṃ. Ivaṇṇu vaṇṇāti apekkhiya‘visesīyantī’ti bahuvacanametaṃ sambandhassa purisādhīnatāya nāmantīminā sambandhe sati‘visesīyatī’tekattena pariṇamati.

11. Ghā

Itthiyaṃ nāmassanteti ca vattate. Heṭṭhā sabbattha saññino niddisiya saññāya niddiṭṭhattā tattha viya visuṃ saññino paṭhamamaniddese asanto viyāti dosalesamālambiya codayati nanhace’tyādinā. Tattha setoti vijjamānassa saññino. Kāriyenāti saññākāriyena. Pariharati ‘nāyaṃ doso’tiādinā. Pacchāvuttamattenāti ‘‘ghā’’ti sutte kāriyino ākārassa pacchā vuttamattena. Nacāti ettha casaddo vattabbantarasamuccaye, aparampi kiñci vattabbamaniyamarūpamatthīti attho. Aniyamarūpamācariyappavattito sādhetumāha ‘ubhayathāpi’ccādi.

12. Gosyā

Āsaddo ābhimukhye, anabhimukhamabhimukhaṃ katvā lapanaṃ kathanamāla panaṃ, tasmiṃ ālapane, ālapanatthe vihito sīti attho.

Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ

Saññādhikāro samatto.

Paribhāsādhikāra

13. Vidhi

Vacanārambhayojanamāha–‘yaṃ visesanabhāvene’ccādi, yanti aniyamena ‘‘ato yonaṃ ṭāṭe’’ti (2-43) ādīsu atotiādikaṃ visesanabhāvena vattumicchitaṃ parāmasati, tenāti vise sanattenu-pādiyamānena yaṃ saddaniddiṭṭhena atotiādikena karaṇabhūtena, yathākathañcitabbatoti ādo majjhe-nte vā sabbhāvato yenakenaci ākārena abhedopacārena akārādivisesanavato nāmādino, tadantatthanti taṃ atotyādi visesanamante, nādo na majjhe yassa taṃ tadantaṃ, taṃ attho payojanaṃ yassāti aññapadattho, vattāyattāti vattuno āyattā… attāvāttano vacane padhānanti, tassāti vattuno, sāti vacanicchā, payogānusā renāti jinavacanānusārena, itīti kāraṇatthe nipāto, iminā kāraṇenāti attho, na sabbatthappasaṅgoti saṃhitādividhimhi sabbattha tadanta vidhippasaṅgo na hoti, tathāhi ‘‘saro lopo sare’’ti (1-26) ettha saroti visesanabhāvena vacanicchāya sabbhāve saroti tatrā’dīnaṃ visesananti yathākathañcisarādisaramajjhasarantānaṃ tatrādīnaṃ lopappasaṅge ‘‘vidhibbisesanantassā’’ti (1-13) sarantassapasaṅgo siyā, na ‘‘chaṭṭhiyantassā’’ti (1-13) antassa… chaṭṭhīniddesābhāvā, tathā sati ‘tatrime’tiādimhi ‘ime’tiādinā vattabbatā āpajjeyyāti payogaṃ nānusaṭā nāmasiyunti na sabbattha tadanta vidhippasaṅgo, tathā ‘‘gatibodhā’’ (2-4) disuttādimhipi ‘gamayati māṇavakaṃgāmaṃ tyādippasaṅgotiādi ca yathāyogamavagantabbaṃ, vuttiyaṃ ‘‘ato yonaṃ ṭāṭe’’ti suttodāharaṇaṃ dassitaṃ, ‘‘narā nare’’ti lakkhiyodāharaṇaṃ.

14. Sattadhī

Vacanaphalamupadasseti‘yatthe’ccādinā, yattha yasmiṃ ‘‘saro lopo sare’’tyādike sutte, sattamiyāti ‘sare’tiādinā sattamiyā, yassāti sarotiādinā niddiṭṭhassa, kāriyaṃ lopādi, sambandhā visesāti saretyādo opasilesikamadhikaraṇaṃ, tañcopasilese bhavamadhikaraṇaṃ pubbassa vā paraṃ siyā parassa vā pubbanti pubbaparopasi lesassāvisiṭṭhattā pubbaparānaṃ sambandhassa avisesā, parassāpīti na kevalaṃ pubbasseva, satītyasmiṃ atthe jotanīye sattamī saṃsattamī santasaddassa samādesena, sattañcetyādivacanamevaṃ sati ghaṭate, santi vā santasaddatthe pādi, sutte avuttepi vuttiyaṃ ‘niddese’ti vacane kāraṇamāha-sattañcā’tiādi, niddesamantarena sattaṃ na sambhavatīti sambandho, sattamiyā niddese satiyeva taṃ sambandhāya sattāya sambhavo, aññathā kimaññantassā patiṭṭhāti adhippāyo, pubbasaddassa sambandhisaddattā kinnissāya pubbattamiccāha-‘sattami’ccādi, tanti ‘‘saro lopo sare’’ti suttaṃ, ukārassāti ‘veḷu’iccatra ukārassa, pubbassa…pe… karitvā taṃmanasikatañcodanaṃ dassetumāha-‘tamaha’nti ccāditi evamettha sājjhāhāro sambandho veditabbo. Pubbassāti sattamī niddiṭṭhato pubbassa, anantarassāti abyavahitassa, vuttaṃ kiñci natthīti sambandho, ayamadhippāyo ‘‘tasminti niddiṭṭhe pubbassā’’ti (1-1-66) pāṇiniyavacane ‘‘disirayamuccāraṇakriyo nisaddopyaya miha nerantariyaṃ joteti, tattha‘nirantaraṃ diṭṭho’ti pādisamāse kate phuṭamevānantaramuccāritetyamattho-vagamyateti ‘‘pubbasaddassa byavahitepi payogadassane byavahitepi kāriyaṃ pappotī’’ti bhassakārādayo vaṇṇenti, iha tādisavacanābhāvena vaṇṇādi byavadhānepi siyā’’ti, sareccādiparihāravacane-dhippāya mubbhāvayati ‘yadipi’ccādinā, mathurāya pāṭaliputtakassa cāntarāḷe gāmādīnaṃ sabbhāvā byavadhānepi pubbasaddassa pavattiyā diṭṭhantamāha-‘mathurā’ iccādi, yasmā sareti opasilesikādhāre sattamyantaṃ padaṃ, tasmā byavadhāne saralopo na hotīti evaṃ saṅkhepabyākhyānena vuttiya mattho veditabbo, na kevalaṃ sareti etthevāti āha- ‘kāriye’ccādi, opasilesikeyevādhāre bhavatīti seso, kāraṇamāha-‘vatticchānhavidhānato saddassā’ti, vattuno yā icchā vacanicchā tassā anutūlena vidhānato atthassa kathanatoti attho,yena hi yamatthaṃ vattātidhātumicchati satīpyabhidhānasā matthiye na tato-ññamatthaṃ saddobhidadhātītyadhippāyo, vatticchā vasāye kāraṇamāha’vatticchāpi’ccādi, vattuno suttakārassa icchā vatticchā, kathamupadesato vatticchā-vasīyate’ kathañca sāmatthiyatoti āsaṅkiya tamupadassetumāha-‘atocetyādi, ato vakkhamānakāraṇā upadesato vasīyateti sambandho, kintaṃ kāraṇa miccāha-‘yasmā’iccādi, anvayasaddenettha gurupārampariyo-padeso vivacchito, yasmā kāraṇā anvayo gurupārampariyo padeso gurukulamupagamma pañhakaraṇādinā anvicchīyate gavesīyati, ato kāraṇā guruparamparā gataupadesato vasīyatoti attho, sāmatthiyato-vasāyappaṭipādayitumāha- ‘sāmatthiyampi’ccādi, sāmatthiyampi vuccatetiseso, laghunopāyena saddānamupalakkhaṇe pavattīti byavahitanivattiyā vacanantaraka-raṇamanupannaṃ , upapannaṃ vacanantarakaraṇaṃ, tassa ca opasilesikādhāra mantarena aññathānupapattiyā ādhāravisesappaṭippattīti idamettha sāmatthiyaṃ, ādhārantareccādinā yathāvuttaṃ sāmatthiyaṃ vibhāveti, ādhārantarepīti sabbattha pāṭho dissati, pasaṅgābhāvato atthanta-renāpi ādhārantarepi opasilesikādhārepi vacanantarappasaṅgo siyāti sambandhasambhavā opasilesikādhāranissayanepi ānisaṃso na dissatīti samuccayatthenāpi natthi payojananti vajjetabbo yampi saddoti, nanu kimevaṃ vaṇṇīyate pubbasseveti vacana mevopasilesikamadhikaraṇaṃ viññāpayati… tattheva pubbaparatta sambhavāti yomaññate, tassesā kappanā na saṅgatāti dassetumāha-‘pubbassāti’ccādi, ayuttatte kāraṇamāha-‘sāmīpikepi tassa sambhavā’ti, ‘gaṅgāyaṃ ghoso’ti vutte ghoso gaṅgāyaṃ pubbo vā paro veti gammamānattā sāmīpikepyadhikaraṇe pubbaparattassa sambhavāti attho, etāvavuccateti pubbasseva hoti na parassāti ettakameva vuccate, tathāca vakkhati-‘kinta’ntiādi, adhikaṃ byavahitanivutyādi na vuccateti sambandho, ādisaddenettha chaṭṭhīpakappanā gahitā, chaṭṭhīpakappanāpi sāmattiyā katāti sambandho, pakappanaṃ pakappanāvidhānaṃ, evaṃ maññate ‘pāṇiniyā ‘‘chaṭṭhīṭṭhāneyogā’’tyato (1-1-49) ‘‘tasminti niddiṭṭhe pubbassa’’ (1-1-66) ‘‘tasmā tyuttarassa’’ iti (1-1-67) paribhāsāsuttadvaye chaṭṭhīgahaṇamanuvattiya ‘tasminti niddiṭṭhe pubbassa chaṭṭhī’ ‘tasmātyuttarassa chaṭṭhī [niddiṭṭhe pubbassa chaṭṭhīti pubbassa kāriyittapaṭipādanayoggo chaṭṭhī tabbodhakapade bhavatityattho, eva dhuttarassetu vi. ujjotaṭīkā] ti chaṭṭhīpakappanaṃ paṭipādenti ‘yasmiṃ sutte chaṭṭhīniddeso natthi, tattha chaṭṭhīpakappanāyathā siyā’ti, idha pana vacanantarābhāvepi yattha chaṭṭhīniddeso natthi, tattha sāmatthiyeneva chaṭṭhīpakappanā siddhā’ti, sāmatthiyamupadasseti ‘sattamīniddese’ccādinā, aññavibhattiniddiṭṭhopi paṭipajjateti sambandho, kāriyayo ganti kāriyasambandhaṃ, yathā ‘‘vagge vagganto’’ti etthānuvattamānaṃ niggahīta’ntidaṃ chaṭṭhīyantaṃ viññāyate, kathaṃ vaggetesā sattamyakatatthā ‘‘niggahīta’’nti (1-38) pubbasutte katatthatāya paṭhamā vibhattiyā chaṭṭhīvibhattimpakappeti sattamiyaṃ pubbasse’ti tathetyavagantabbaṃ. Etāva vuccateti vutte idanti na viññāyateti āha ‘kinta’ntiādi, yadāhiccādinā pariyāyapasaṅgakkamaṃ dasseti. Kimidamuccate pariyāyappasaṅge niyamatthaṃ vacananti nanu pubbaparānaṃ yugapaduppattiya mācariyavacanappamāṇenāppaṭipattiyaṃ vijjhanatthaṃ vacananti kasmā nocca teccāha- ‘yugapadupasiliṭṭhāna’ntyādi, yugapadupasiliṭṭhānamasambhavoti sambandho, kutoccāha-‘aparassūpasilesikassābhāvato’ti, atoti yugapadubhinnampattiyā abhāvato, vacanaṃ ‘‘saro lopāsare’’ccādikaṃ (1-26) suttaṃ.

15. Pañca

Avadhibhāvenāti ‘ato’ccādinā avadhittena, yassāti yo ādino, kāriyanti ‘ṭāṭe’ādikaṃ, pubbaparāpekkhattenāvisesāti yathā- ‘gāmā devadatto’ti vutte so tato pubbo parogeti viññāyatītyavadhibhāvassa pubbaparāpekkhattenāviseso, tathehāpi ‘‘ato yonaṃ ṭāṭe’’ti (2-41) vuccamāne ato pubbesaṃ yonaṃ athavā paresanti pubbaparāpekkhattenāvadhibhāvassāvisesāti maññate, pure viyātyanena sattamiyanti ettha vuttaṃ niddesavacane kāraṇamatidisati, vuttiyaṃ ‘narānamere’ti ettha apavādavippaṭisedhe satiparattā ṭāṭeādesānaṃ pavattiṃ ‘‘ādissā’’ti ettha vaṇṇayissāma, atha kimiminā vacanena nanu yato yattha pañcamī niddeso tattha sabbattha ‘‘mānubandho sarānamantā paro’’ (1-21) tyato ‘paro’tyanuvattetuṃ sakkāti tassānuvattitassa yonamiccanena sāmānādhikaraṇyā‘paresaṃ yonaṃ’tyayamattho viññāyate, tato pubbesaṃ pasaṅgoyeva natthīti, netadatthi, paroti tyanuvattamānaṃ ‘ato’ti pañcamyantena sambajjhamānaṃ na koci vāretā atthīti parato-kārato pubbesampi yonaṃ ṭāṭeādesā pappontīti vacaneneminā bhavitabbamevāti dassetumāha-‘vacane’ccādi, evañcarahi tadevodāharitabbaṃ, kiṃ ‘narānare’ tyudāhaṭanti ce, nesadoso, aññadatthaṃ kārīyamānamihā-pyatthavantaṃ hotīti, pubbako parihāroti byava hitanivattiyā pubbasutte vutto ‘‘saretopasilesikādhāro’’ti parihāro, na sambhavatīti iha sattamiyā abhāvā na sambhavati, vacanānantaranti pāṇiniyānaṃ niddiṭṭhaggahaṇamiva byavahitanivattiyā suttantaraṃ, te hi ‘‘tasmātyuttarassā’’tyettha (1-1-67) niddiṭṭhaggahaṇamanuvattiya tena pubbe viya byavahitanivattimpaṭipādenti. Anantaretivacanā paccāsattiyā nissayanaṃ viññāyate, katatthatāyāti vacanā jātiyātyāha- ‘paccāsatyā jātiṃ sannissāyā’ti jātiṃ sannissāya paccāsatyā karaṇabhūtāya nivattimāheti sambandho, iminā paccāsatti ñāyabyāpanañāyajātipadatthabyattipadatthesu paccāsattiñāyo jātipadatthoceha nissīyateti dasseti, na hi kevalaṃ jātiṃ nissāya byavahitanivatti vattuṃ sakkā, tathāhi yadettha paccāsattiñāyo na nissito, tadā byāpanañāyena byavahite cābyavahite cāsajjatīti jātiyā nissayane satyapi byavahitepi byāpyamānā jāti kena nivārīyate nāpi kevalaṃ paccāsattinnissāya byavahitanivatti vattuṃ sakkā, tathāhyasati jātisannissayena byattinissīyate, byattiyañca padatthe paṭilakkhiyaṃ lakkhaṇaṃ pavattatīti paccāsatti ñāyanissayanepyabyavahitampati yaṃ lakkhaṇaṃ bhinnaṃ tadabyavahite pavattaṃ, yampana byavahitampati bhinnaṃ lakkhaṇaṃ, tañca vacanappamāṇato mābhavatvassa byatthatāti byavahitepi pavattate, tasmā ubhopi nissāya nīyāti. Visayadassanappasaṅge visayidassanamatthabyattikāraṇanti vākyantogadhapadānamatthampaṭhamaṃ dassetvā pacchā samāsādikaṃ dassetuṃ ‘kato’tyādikamāraddhaṃ, jātilakkhaṇoti abyavahitattajātisabhāvo, ‘osadhyo’ti ettha sakāre akārā parassa dhakārena byavahitassa yossa viyāvasesānampi sabbhāvato vuttaṃ-‘yoppabhutīna’nti, jāti sāmaññaṃ, yāvati visayeti gavādike yattake visaye, kāmacārato visaya parisamattiyā diṭṭhantamāha-‘taṃ yathe’ti, bhojayetīti ettha bhojayeitīti padacchedo, katohi jātyattho kasiṇoti yasmā sakalo brāhmaṇa jātisaṅkhāto attho parisamatto, tasmāti attho, idaṃ vuttaṃ hoti- ‘yāva diṭṭhambhojaye’ti vutte [vuttena (potthake)] santāya sāmaññavutti brāhmaṇasaddappayogasāmatthiyā paccekambhojanakiriyā katā nāma hoti, yato kasiṇopi jātyattho parisamatto nāmāti. ‘‘Byañjane dīgharassā’’ti (1-33) sutte byañjaneti sattamī pubbassa dīghādividhimhi caritattā ‘‘saramhā dve’’ti (1-34) ettha saramhāti pañcamyaka tatthā, tato pañcamīniddesassa balīyattaṃ, tato ‘‘sattamiyaṃ pubbassa’’ ‘‘pañcamiyaṃ parassā’’ti dvinnaṃ parassa samuṭṭhāpane ‘byañjane’ti sattamī parassa kāriya yogitāya atthato vibhattivipariṇāmena chaṭṭhībhāvena pariṇamatī… dvinnaṃ suttānaṃ vippaṭisedhe parassa balī yattāvāti etādisasāmatthiyasabbhāvato vuttaṃ-‘chaṭṭhīpakappanāpi pureviya sāmatthiyā’ti.

16. Ādissa

Kiñci antassa sampattanti yaṃ ṭānubandhamanekavaṇṇaṃ na hoti, taṃ ‘‘chaṭṭhiyantasse’’ (1-17) tyantassa pattaṃ, kiñci sabbasseti ‘‘ṭānubandhānekavaṇṇā sabbasseti’’ (1-19) ṭānubandhamanekavaṇṇañca kāriyaṃ sabbassa pattaṃ. Yadantabhāvikāriyaṃtyādinā vacanaphalamupadassento ‘chaṭṭhīyantasse’tīmassāpavādo yaṃ yogoti dasseti, tassāyama pavādo hotu ṭānubandhādikāriyaṃ kathanti āha-‘ṭānubandhe’ccādi, vippaṭisedhāti apavādavippaṭisedhā, ‘‘chaṭṭhiyantasse’ti hi ussaggo, tassāpavādā ‘‘ādissa’’ ‘‘ṭānubandhānekavaṇṇā sabbasse’’tyete, ‘‘ādissā’’tīmassāvakāso ‘terasā’ti, ‘‘ṭānubandhānekavaṇṇā sabbassā’’tīmassāvakāso ‘esu, anenā’ti, ihobhayampappoti ‘‘ato yonaṃ ṭāṭe’’ (2-41) ‘‘narānare’’ ‘‘atena’’ (2-108) ‘‘janenā’’ti (tattha) ‘‘ṭānubandhānekavaṇṇā sabbasse’’tīdampavattatīti tesamapavādānaṃ vippaṭisedhā sabbādeso bhavati. ‘‘Chaṭṭhiyantassā’’ti dasasadde-ntassa pattopi tadapavādattā ‘‘ādissā’’tiādibhūtassa dakārassa hotīti āha ‘dakārassaro’ti.

17. Chaṭṭhī

Kotthonta saddasseccāha-‘antovasāna’miccādi, ‘‘vaṇṇassantassa’’ti (1-1-52) sutte vaṇṇaggahaṇamantavisesanāyopadiṭṭhaṃ pāṇininā-antassa padassa vākyassa vā mābhavī’ti, iha tvanatthakaṃ vaṇṇaggahaṇaṃ byavacchejjābhāvāti dassetumāha-‘so ce’ tyādi, nanu brahmassāti visesanatthena vattumicchito mahābrahmasaddo chaṭṭhīniddiṭṭho nāmāti ‘‘brahmassu vā’’ti (2-194) uādeso ‘‘chaṭṭhiyantassā’’ti antabrahmasaddassa pappoti, tathā sati ‘na hi chaṭṭhī niddiṭṭhassa antaṃ padaṃ vākyaṃ vā sambhavatī’ti kasmā vuttanti, vuccate- na visesanatthenākkhepamattena mahābrahmasaddo chaṭṭhī niddiṭṭho nāma bhavatīti na brahmasaddassa sabbassādesappasaṅgo, mahābrahmasadde vā brahmasaddo atthīti tassāntassa uttaṃ vidhīyate.

18. Vānu

‘‘Chaṭṭhiyantasse’’tyanenevāvisesena vānubandhakāriyepyantassa siddhe kimatthoyamārambhotyāsaṅkiya ṭānubandhātyādinā vacanaphalamupadassento ‘bādhakabādhanattho-yamārambho’ti-vadati, tathāhi ‘‘chaṭṭhiyantasse’’tyassa bādhako ‘‘ṭānubandhānekavaṇṇā sabbasse’’ti, tassa ca ‘‘vānubandho’’tyayaṃ yogo bādhakoti bādhakabādhanattho sampajjate, apaiccayamupasaggo vajjane nīvāraṇe, panayane vā vattateti apodyante ussaggalakkhaṇāni vajjīyante nīvārīyante apanīyante nenetyapavādo, suttekadesena suttamevopalakkhitanti antassa‘chaṭṭhiyantassā’ti suttassa apavādo antāpavādo, ussajjate nivattīyatyapavādenetyussaggo, ussaggāpavādakkamo panettha evaṃ veditabbo ‘‘chaṭṭhiyantasse’’tyussaggo, tadapavādā ‘‘ṭānubandhānekavaṇṇā sabbassa’’ ‘‘ukānubandhādyantā’’ ‘‘mānubandho sarā namantā paro’’ti, ‘‘ṭānubandhānekavaṇṇā sabbasse’’tyussaggo, tada pavādā ‘‘vānubandho’’ ‘‘mānubandho sarānamantā paro’’ti.

19. Ṭānu

Chaṭṭhīniddiṭṭhasseccādinā vacanārambhappayojanākhyānenāntādesāpavādo yaṃ yogoti bravīti, paccekamabhisambandhoti so ṭakārānubandho cādesotiādinā, kassa sabbassa bhavaticcāha-‘chaṭṭhī niddiṭṭhasse’ccādi, nanu ca ṭeādesopyanekavaṇṇoeva dvivaṇṇasamudāyattātyāsaṅkiyāha-‘upalakkhiye’ccādi, anubadhyate payoge asuyyamānepi payojanavasenānusarīyatītyanubandho, upadese yevopalakkhiya nivattatetyanenetaṃ dasseti ‘uccāritavināsinonubandhā’ti, upadese paṭhamuccāraṇe.

20. Ñakā

Ādyantāti vutte kathamavayavātyayamattho labbhatī tyāha-‘ādyantasaddānami’ccādi, ādyantasaddānaṃ niyatavayavavācittā avayavassa cāvayavināmantarenā sambhavato sāmatthiyāvayavī lakkhīyati, chaṭṭhiyātyanuvuttito vāvayavāvayavisambandhesā chaṭṭhī, tāya niddiṭṭhassātyayamattho viññāyateti vuttiyaṃ-‘chaṭṭhīniddiṭṭhassā’ti (vuttaṃ), teneva paccayavidhimhi kūppaccayādayo na dosā bhavantīti, atoyevāti tadavayavācittatoyeva, taggahaṇeneti avayavaggahaṇena, katākatappasaṅgittāti otte katepi akatepi vukāgamassa pasaṅgato, bhūyattattā hi ottassa bhūggahaṇe sati katepi otte vukāgamena bhavitabbamakatepi tatova ‘‘katākatappa saṅgī yo vidhi sanicco’’ti niccattā ottaṃ bādhitvā vukāgamo hoti, atha vukāgame pacchā tena na bhavitabbanti āha-‘antāvayave’ccādi.

21. Mānubandho

Yadiniddhāraṇe chaṭṭhī antassāvisesitattā avisesena yato kutoci antato bānubandho paro siyā, na hi dutiyaṃ saraggahaṇamatthi, yenānto visesīyateccāha-‘niddhāraṇa’miccādi, kāraṇamāha-‘sutattā’ti, ‘sarāna’nti sutattāti attho, tena ‘‘sutānumitesusutasambandhobalavā’’ti rundhatītetthadhakārassā numitassa maṃ na hotīti dīpeti, samāna jātiyasseva loke niddhāraṇappatīti hoticcāha-‘tathā hi’ccādi, yathā’kaṇhā gāvīnaṃ sampannakhīratamā’ti vutte avisesitattepi kaṇhāya kaṇhāgāvīyeva patīyate, tathehāpi sarānaṃ majjhe antātyantattena niddhāriyamāno samānajātiyo saroyeva patīyate, tena sarānaṃ yevāntāparo bhavissatīti bhāvo, visesanattoti ‘‘ñilatasse’’ti (5-163) sutte assāti vutte ayameveti niyamābhāvā yassakassaci akārassa ñippatti, tenāniṭṭhappattīti lānusaṅgisseva assāti lassa yaṃ visesanattaṃ taṃ attho payojanamassa ‘‘kattarilo’’ti (5-18) lakārassāti visesanattho lakāro, idhevāti imasmiṃ ‘‘mānubandho’’tiādisutteyeva.

22. Vippaṭi

Paroti vattate, so cāññādhikyaiṭṭhādyanekatthopi idha iṭṭha vācī daṭṭhabbo, kammabyatihāreghaṇiti kammabyatihāro kiriyāparivattanaṃ bhāvaviseso tasmiṃ ‘bhāvakārakesvaghaṇghakā’’ti (5-44) sāmaññena vihitattā vippaṭisedhananti atthe ghaṇi vippaṭī sedho, tenāha-‘sāmaññe’ccādi, vippaṭisedhasaddassa atthamāha-‘aññamaññapaṭisedho’ti, saṃsiddhiyaṃ vattamānopi sidhi upasaggasambandhe nātthantarepi hotīti aññamaññavirodhotyattho, vippaṭisedhasaddassa loke virodhavācittena pasiddhattamāha ‘tathā hi’ccādinā, kathampana pamāṇabhūtassācariyassa vacanesu aññamaññavirodho sambhavatīccāsaṅkiya ubhinnaṃ sāvakāsatte sati sambhavati nāññathāti ‘dvinna’miccādi vuttigantho pavattoti vattuṃ ‘socā’tiādimāha aññamaññānajjhāsiteti aññamaññenānakkante apariggahiteti vuttaṃ hoti, anubhayatāginīti yo visayekadeso ubhayanna bhajate tasmiṃ anubhayabhāgini visayekadese, sāmaññavisayo dvinnaṃ vidhīnaṃ sādhāraṇo visayo, tattha pavattippasaṅge sati soca vippaṭisedho jāyatīti sambandho, iminā vippaṭisedhassa visayo pavattippasaṅgo visayavisayīnamabhedena sutte ‘vippaṭisedho’tivuttoti ‘dvinna’miccādinā vuttigantho racitoti dīpeti, paro hotī tividhidassitoti iminā yadi niyamo-bbhūpagato siyā, tadā ‘parovahotī’ti vadeyyāti dasseti, pāṇiniyā hi jātiyaṃ padatthe sakimeva lakkhaṇaṃ pavattatīti caritatthattā visayantare dvinnampi lakkhaṇānamappavattiyaṃ paraṃ pacchimaṃ kāriyanti vidhyatthamidaṃ vacanaṃ, byattiyantu padatthe latvādīnamiva pariyāyappasaṅge niyamatthanti paṭipannā, idha pana jātiyaṃ byattiyañca dvinnampi suttānamappavattiyameva vidhyatthamevidaṃ vacanaṃ, na niyamatthampīti paṭipādetumāha-‘tathāhi’ccādi, kāmacārato parisamāpīyateti sambandho, kāmato parisamāpanañcetissā sabbasmiṃ attano gocare avicchedabyāpanena pavattisabbhāvato. Kathampanekassāpi pavatti na bhaveyyātyāsaṅkiya kāraṇamāha‘ubhayampi’ccādi, hisaddo yasmātthe, yasmā ubhayampidamācariyavacanaṃ, tatoyeva pamāṇaṃ, abhimatakāriyavidhāne liṅgabhāvena saddikānumatattā(tesaṃ) vidhīnaṃ vidhāyakañca tasmāti attho. Pamāṇattā dvinnampi appattiyaṃ kāraṇamāha-‘anubhayabhāgimhi’ccādi, yato laddhāvakāsā tato samānabalāti, itisaddo hetumhi, viruddhācāti ettha itisaddaṃ datvā ‘anubhayabhāgimhi…pe… viruddhācāti dvinnaṃ vacanānaṃ pamāṇattā ubhinnampi appavattīti sambandho veditabbo. Samānabalānaṃ dvinnaṃ lokepi virodhittaṃ ekakkhaṇeyeva ubhinnampi kāriye appavatti ca dissatīti diṭṭhantamāha ‘lokece’tyādi, ettha ca pessassa (a)virodhatthino kāriye appavattiriva [appavattiyeva (potthake)] samānabalāna mubhinnaṃ vacanānaṃ kāriye appavattīti sukheno pamāsaṃsandanaṃ viññātabbaṃ.

Jātipakkheyeva bhassakārena dvinnaṃ yugapadippattiyaṃ ‘latvādīnamiva’ pariyāyappasaṅgo vaṇṇito, tassāyuttattamupadassento āha ‘nacāpi’ccādi, bhinnavisayattāti dvinnaṃ vidhīnaṃ bhinnavisayattā. Abhinnavisayatte hi pariyāyakappanā yuttimatī, atoca latvādīnamabhinnavisayattampaṭipādayitumāha- ‘latvādayo hi’ccādi, anavayaveneti dhātu mattato vidhānenāvayavabyatirekasabbhāvato sabbadhātupariggahena, yattha yasmiṃ dhātvatthekadese pavattā samānā pavattā santo laddhāvakāsā siyuṃ tassekadesassa parihārenāpi pariccāgenāpi na vidhīyanteti sambandho, latvādīna mekakkhaṇe asambhavā ekasmiṃ kate satītaravacanāna mānatthakyappasaṅgāca pariyāyena bhavantīti yantaṃ yuttanti sambandho. Ihāti imasmiṃ yugapadippattiyaṃ, iha tathābhāvassa kāraṇamāha-‘sāvakā…pe… vacana’nti, tatthāti yugapadippattiyaṃ. Jātiyampadatthe ‘‘punappasaṅgavijānanā siddhaṃ, vippaṭisedhe yaṃ bādhitaṃ tambādhitamevā’’tīmāsamubhinnaṃ paribhāsanampavattiṃ paṭipādento āha- ‘parasmiṃ ce’tyādi, parasminti iṭṭhe, paribhāsanampana ayamattho ‘punappasaṅgavijānanāti dvinnaṃ suttānamekatthappa saṅgasaṅkhāte vippaṭisedhe satiparamiṭṭhaṃ paṭhamaṃ hoti, hontena tena yadītarassa nimittopaghāto na kato tadā tassāpi punappasaṅgo tassa vijānanā siddhanti, vippaṭisedhe yathāvutte sati paṭhamaṃ hontena yaṃ suttaṃ bādhitaṃ tassa punappavattiyā yadi nimittaṃ natthi taṃ bādhitameve’ti. Byattiyampi vidhyatthamevidaṃ vacanaṃ, na niyamatthanti dassetumāha-‘byattiya’miccādi, evaṃ maññate ‘byattiyaṃ paṭilakkhiyaṃlakkhaṇappavattiyaṃ dvinnaṃ sādhāraṇaṃ ṭhānampati yāni vacanāni bhinnāni tesampi niravakāsattena tulyabalattā dvinnampaṭipattiyevasiyā, natu pariyāyappasaṅgo’ti. Byattiyampi yathāvuttānaṃ paribhāsānaṃ pavatti vuttavidhinevāti dassento ‘paribhāsānampi’ccādimāha.

Jātiyampadatthe ‘‘vattamāneti anti, si tha, mi ma, te ante, se vhe, e mhe’’ccādīnaṃ lakkhaṇānamekamekatthepi vattamāneti anti, vattamāne si tha iccādīnaṃ vākyekadesānaṃ gacchaticcādo gaccha siccādo ca lakkhiye sakimpavattiyā sabbasmiṃ sake visaye paṭhama majjhimapurisekavacanajāti parisamattāti caritatthattā tumhe gacchathāti ettha dvīhi dvinnaṃ purisāna mekakkhaṇe pavattiyaṃ na kassaci, byattiyampi paṭilakkhiyaṃ lakkhaṇāni bhijjantīti sādhāraṇaṃ ṭhānaṃ patibhinnehi lakkhaṇehi dvinnampekatthe-kakkhaṇe pavattiyaṃ na kassaci, tathā vuttanayeneva tiṇṇaṃ purisānamekakkhaṇe pavattiyanti sabbathā appavattiyaṃ sampattāyaṃ vacanamidaṃ, paro hotīti majjhimuttamaṃ bhavatīti adhippāyena ‘yathe’ccādinā vuttaṃ vuttiganthampañhamukhenā haritvā dassetuṃ ‘kvapanā’tiādimāha, nedamudāharaṇamamhaṃ manaṃ bhoseti-yato vippaṭisedhavisayamevedaṃ na hoti, kuto yato ‘‘vattamāneti anti’’ccādippabhutīnaṃ vattamāneti anticcādīhi vākyekadesehi niddiṭṭhānameva pubbaparacchakkānaṃ purisavacanavisesavidhāyakena ‘‘pubbaparacchakkāna mekānekesu tumhāmha sesesu dvedve majjhimuttamapaṭhamā’’ (6-14) tīminā vākyāvayavena tumhāmhasesesu payujjamānesu appayujjamānesu vā yathākkamaṃ pubbacchakkānaṃ paracchakkānañca majjhimuttamapaṭhamānaṃ paccekaṃ dvedve vacanāni yathākkamaṃ bhavantīti ‘gacchatha gacchāmā’ti ettha ekakkhaṇe pavattiyeva natthi, dvinnampana sāvakāsāna mekakkhaṇe pavattiyeva hi vippaṭisedhoti, tathāpi vuttanayena vippaṭisedhappakappanāpi sakkā kātuntīdamudāhaṭaṃ siyāti daṭṭhabbaṃ, imissā pana paribhāsāya nirākulappavatti ‘‘ādissā’’ tīmissā vuttanayena veditabbā, katākatappasaṅgī yo vidhi, so nicco, yotvakateyevāyamaniccoti vuttaniccāniccesu antaraṅgabahiraṅgesu cātulyabalattā nāssa yogassa byāpāro, tathāhi niccāniccesu niccameva balavanti niccāniccānamatulyabalatā, antaraṅgabahiraṅgappakāra(mpana) upari ‘‘lopo’’ti (1-39) sutte pakāsissāma.

23. Saṅketo

Vacanārambhassa phalamāha-‘anubandhoti yaṃ vuttaṃ’tyādi, vuttiyaṃ ‘‘yonavayavabhūto saṅketo’’ti sāmaññena vuttepi ‘‘bhāsissaṃ māgadhaṃ saddalakkhaṇa’’nti saddalakkhaṇā bhidhānappakaraṇato saddassānavayavabhūtoti viññāyateti dassetumāha-‘kassa’tyādiltuppaccaye lakāro udāharaṇaṃ, pakatiyādi samudāyassātiādivākyassa sāppāyamatthaṃ vivarituṃ ‘evamaññate’ccādi vuttaṃ, keci saddasatthakārāti pāṇiniṃ sandhāyāha, vacananti ‘‘tassa lopo’’ti (1-3-9) vacanaṃ, payogāsamavāyitāti kattāiccādippayoge asamavāyitā appayogitāti adhippāyo, evampissa lopo vaseyo… anupubbo bandhivināsatthoti āhu uccāritapadhaṃsittā anubandhyate vinassatetyanubandhoti imāya sadda byuppattiyāvasena.

24. Vaṇṇa

‘Atenā’ti (2-108) ettha atoti rassabyattiniddeso vā siyā rassajātiniddeso vā sakalanissayabyāpī atthajāti niddesovā, tattha rassabyattiniddese sati buddhasiddhādīsu yatthakatthaci akāro gayhateti neṭṭhappasiddhi… kesañci asijjhanato, rassa jātiniddese pana buddhasiddhādisabbākārantānaṃ lakkhaṇikagavādyakā rantānañcākāro gayhatīti sabbathā iṭṭhappasiddhi, nāñño dīgho byattantarattāti nāniṭṭhappatti ākārato nāssenābhāvā, tasmā atoti rassajātiniddese nissite sabbamidamiṭṭhaṃ nipphajjatīti nātthajāti nissīyate, na rassabyattica, ‘‘yuvaṇṇāname oluttā’’ti (1-29) ādīsu pana rassabyattiyā rassajātiyā vā niddese ‘tassedaṃ nopeti’ccādīsu eoādikamiṭṭhaṃ katthaci bhaveyya, na sabbattha, sabbattha vā bhaveyya ‘vāteritaṃ samonā’tiādīsu byattanta rattā, tasmā sabbathā iṭṭhappasiddhiyā ittajātyādi nissīyate, athavā vaṇṇuccāraṇampati kesañci vaṇṇuppattiṭṭhānānaṃ uccanīcatadubhaya saṃhāravasena vaṇṇavisesuppatti dassanato tesaṃ vasena rassa byattiniddese rassajātiniddese vā vuttanayena iṭṭhāniṭṭhappattiyaṃ sabbathā sabbathā iṭṭhappasiddhiyā ittajātyādi nissīyate, tattha vaṇṇa parena savaṇṇaggahaṇaṃ niyamituṃ vacanamidamāraddhanti ‘sabbatthevā’tiādinā vacanārambhaphalamāha, sabbatthevāti sabbasmiṃyeva suttappadese. Nanu sayañcāti vuttepi pariyattaṃ, na hyaññaṃ rūpā sayamatthi, aññaṃ vā (saya)to rūpanti siddhepyevaṃ sati atthettha paro koci visesoti ñāpetuṃ sañca rūpa’nti vuttikāro āhāti sambandho, rūpassa visesitabbattā ‘sañca rūpa’nti vuttiyaṃ niddisīyamānattā ca rūpanti viññāyatīti ‘sañca gayhatī’ti vuttaṃ, saṃrūpaggahaṇāyāpisaddaṃ karoto-dhippāyo-yanti vattumāha-‘aññathe’ccādi, aññathāti aññenappakārena saṃrūpaggahaṇāya apisaddābhāveti adhippāyo, aññapadattheti aññapadattha samāsavisaye, guṇībhūtassāti appadhānabhūtassākāre kārādino, samāsena vuttattā padhānatū tattepi guṇo bhavati aññapadattho-kārekārādi vidhāya kattā, vidhīyamāno savaṇṇova padhānaṃ… idamatthitāya tappavattiyāti. Nanu vuttiyamapisaddassātthaṃ vadatā sayañceti vattabbaṃ, ‘‘tathā sayamattanī’’ti nighaṇḍuto sayañca-ttākārekārādiñca gayhatītyamattho sambhāvīyatīti codanampanasi nidhāya ‘sañca rūpa’nti vadanto sādhippāyāruḷhaṃ kiñci atthavisesaṃ pakāsetuṃ tathevāhāti dassetuṃ vuttaṃ-‘sayañce’tyādi, ‘‘dhanaññātīsu saṃsaddo, tathāttattaniyesupī’’ti nighaṇḍuvacanato ‘sa’nti attāpi gayhati, ko so saddarūpaṃ sādhāraṇaṃ, ‘sa’nti attaniyampi, kintaṃ saddāna masādhāraṇaṃ saddarūpaṃ, tathā sati attaniyaṃ rūpaṃ nāmāttasaṅkhātasaddasambandhīti āha-‘saṃrūpaṃ saddānamasādhāraṇaṃ rūpa’nti, etañca idantīminā sambandhitabbaṃ, asādhāraṇanti asādhāraṇaṃ saddarūpaṃ, sati sambhave byabhicāre ca visesanassa sātthakatāya asādhāraṇanti rūpaṃ visesatā sādhāraṇassāpi sambhavo vuttoyeva nāmāti āha-‘duvidhaṃ hi’ccādi, kintaṃ sādhāraṇamasādhāraṇañcarūpanti sāmaññena rūpaṃ niddisitumāha-‘tatthā’tiādi, tatthāti niddhāraṇe sattamī, saddānanti sātthakaniratthakānaṃ yesaṃkesañci saddānaṃ, taṃtaṃ saddattādīhi tesaṃtesaṃ buddha aiādīnaṃ saddānaṃ saddattādi, ubhayattha ādisaddena attho saṅgahito, tena sādhāraṇaṃ saddarūpamattharūpaṃ tathā-sādhāraṇanti catubbidhaṃ saṃrūpanti dasseti, catūsupi cetesvasādhāraṇassa saddarūpassevopānaṃ dassetumāha-‘tatthā’tiādi, sādhāraṇarūpabyudāsenāti sādhāraṇarūpassa pariccāgena, upādiyanto rūpameva saddassasaṃ, nātthoti ca dassetīti sambandho, ca saddo panettha ‘idaṃ dassetī’ti heṭṭhā vuttaṃ samuccinoti, asādhāraṇassevopādiyane kāraṇamāha-‘tanta’miccādi, itaranti ye saṃkesañci saddānaṃ saddattādi, parassāpīti aññassa yassakassaci saddassāpi, iti idaṃ, patitaṃ pasiddhaṃ, ettha pana itisaddo hetumhi, yasmā idaṃ yathāvuttaṃ pasiddhaṃ tasmā pubbācariyaparamparāyāgato padesato upādiyantoti pakataṃ, saṃsaddavisesanasāmatthiyena asādhāraṇarūpopādiyanepi asādhāraṇaṃ saddarūpamevopādīyati nāsādhāraṇamattharūpaṃ… iminā vakkhamānakāraṇatā [tāya (potthake)] vasenāti āha-‘saddasse’ccādi, āsannaṃ…saddato saddabhāvasā naññattā, vipariyayatoti vipariyāsena anāsanna bhāvenāti attho, cakkhuvisayopi hi attho kathaṃ sotavisayasaddassa na āsanno saṃrūpambhavitumarahatīti, kāraṇantaramāha-‘aheyyattācā’tiādi, aheyyattāti apariccajanīyattā, idampi niccasambandhitte kāraṇavacanaṃ, taṃ saddarūpaṃ, niccasambandhīti nirantarasaṃyogī, vipariyayatoti heyyattā, tathāhiccādinā atthassa heyyattaṃ bodheti, aparaṃ kāraṇamāha-‘asādhāraṇañca rūpaṃ’tyādinā, sādhāraṇo pariyāya saddānaṃ, paccetabbattāti viññātabbattā, idāni kāraṇattayaṃ samodhānetvā imehi kāraṇehi rūpameva saddassa saṃnāma, nātthoti niyametvā dassetuṃ ‘tadeva’ntiādi āraddhaṃ, tadevanti yasmā evaṃ, taṃ tasmāti attho, sarūpappadhāneti ‘‘gossā vaṅa’’ (1-32) tyādo gossātyādike sarūpappadhāne.

25. Ntu

Ntusutiyā jantvādīnampi ‘‘ntantūnaṃnto yomhi paṭhame’’ (2-215) tyādinā gahaṇappasaṅge jātiyamabhippasaṅgabādhanatthaṃ byattiyaṃ vantvādi sambandhīnamupādānattamidamāraddhaṃ ‘‘vantvavaṇṇā’’ (4-79) ‘‘tametthassattīti mantu’’ (4-78) ‘‘kattari bhūte ktavantu ktāvī’’ (5-55) ti vihitā vantvādayo nāma.

Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ

Paribhāsādhikāro samatto.

Saralopādi vaṇṇanā

26. Saro

Ādhāravisesāpassayananti opasilesikādhāravisesassa nissayanaṃ, opasilesikādhāraṃ vinā ādhārantare gahite sati vacanantaraṃ suttantaraṃ vinā byavahitanivatti kātuṃ na ca sakkāti sambandho, kecīti buddhappiyācariyādayo dasseti, te hi yadi vaṇṇena kālena vā byavadhānepi sandhi bhaveyya tadā sareti nimittasso pādānaṃ niratthakaṃ bhaveyyāti sareti nimittopādānasāmatthiyenānena vaṇṇādibyavadhāne no sandhīti maññamānā ‘nimitto’ccādikaṃ vākyamāhu, tadayuttanti tehi’nimitto’ccādinā yaṃ vuttaṃ, taṃ ayuttanti attho, ayuttatte kāraṇaṃ byabhicārasabbhāvena sāmatthiyābhāvoyevāti byabhicārandassetvā sāmatthiyābhāvandassetumāha-‘avasāne,ccādi, kāriyābhāvepīti ettha na kevalaṃ ‘idameva saccaṃ, sumanā bhavantu athopi’tyādo vaṇṇakālabyavadhāneyeva, atha kho ‘ete na saccena suvatthi hotū’tyādo avasāne ‘pamādo maccuno padaṃ’ tyādo anta bindu saṅkhātanimittantare vā kāriyābhāvepi nimitto pādānassa sātthakatoti apisaddassattho, sātthakatoti bhāvappaccayalopena bhāvappadhānavasena vā vuttaṃ, sātthakattatoti vuttaṃ hoti, aññathā nimittopādānameva sātthakaṃ nāmāti ‘nimitto pādānassa sātthakato’ti na yujjati, ayametthādhippāyo ‘avasāne nimintare vā kāriyābhāvena byabhicārasabbhāvā aññathānupapattilakkhaṇaṃ sāmatthiyaṃ natthi, nimittantubyavadhānepi catthi, yathā’dārunimittaṃ vanopasaṅkamana’nti tasmā vaṇṇakālabyavadhānepi sareti nimitte sati lopakāriyaṃ pappote vā’ti. Luppatīti ‘tatrime’ccādinā kathanakāle na dissatīti attho, adassanamattameva hi lopo, aññathā ‘tatrā’disaddarūpābhāvappattiyā atthappatīti kārittamesaṃ na siyāti, paṭhamāya niddiṭṭho… vuttattā kammassa, sarassāti vadeyya… bhāve khādippaccayena avuttakammattā, ihāti iminā satthantare bhāvasādhanavasena gahaṇaṃ vibhāveti, gantha lāghavo… sarassa lopoti vā lopaṃ pappotīti vā avattabbattā, saroti paṭhamāya niddiṭṭhattā saro lopo nāma hotīti saṅkāpi siyāti āha-‘na ce’ccādi, ihāti imasmiṃ sutte, honticcādopi pubbasaralope hanticcādikampi siyātyāsaṅkiyāha-‘soce’ccādi, ussaggato āgato sambhūto tassa vā ayaṃti ossaggiko pubbalopo , tassa bhāvo ossaggikattaṃ, ossaggikattā pubbalopassa kāriyantarehi paralopādīhi apavādavidhīhi ābādhito eva, so ca pubbalopo hotīti sambandho, ‘‘paro kvacī’’ti (91-27) kvaciggahaṇena pubbaparalopānaṃ tulyabalattābhāvā yathā gamappattito paralopassāpavādarūpattaṃ, ajjhāsiteti paviṭṭhe, na hoti… paralopāpavādena bādhitattā, tehīti paralopādīhi, sabbathā muttavisayo saddhindriyanti, vikappena muttavisayo late vāti.

27. Paro

Itisaddo idamatthe, kvaci lopanīyo hotīti idaṃ vacanaṃ dīpetīti sambandho, kinti āha-‘payogānusārita’nti, kassāti āha-‘kāriyassa paralopassā’ti, kena hetunāti āha ‘kvaciggahaṇenā’ti, katthāti āha-‘iha imasmiṃ sutte’ti, tenāti tena payogānusāritādīpanena, yathāpayoganti āgamapayogānatikkamena, niccaṃ pakkhevā paralopo siyāti honticcādo niccaṃ, latāvātiādīsu pakkhe vā paralopo bhaveyya, evaṃ maññate ‘‘kasminti atthe kvāti nipphannenāniyamavuttinā aniyamatthasseva visesakato vacane sabbatthevāniyatatthavuttittā kvacisaddo-yaṃ yathāgamaṃ niccamaniccamasantañca vidhiṃ dīpeti, tattha honticcādiko nicca pakkho paralopasseva visayo, latāvātiādiko aniccapakkho ubhayasādhāraṇattā pubbalopassāpi visayoti iminā niccaṃ pakkhe vā paralopo hoti, asantapakkho pana saddhindriyantiādiko pubbalopasseva visayo sabbathānena pariccattattā’’ti, tīsupi cetesu pana pakkhesu niccāniccapakkhesu yevassāpavādarūpatā… pubbalopassa sabbathā honticcādo nivārakattā vā vidhāyakattā vā paralopassa, na tvasantapakkhe… pubbalopasseva sabbathānena dinnā vasarattā, lokaggotiādi tu kvacisaddassa payogānusāritā dīpakattā nicce asantevāpi vidhimhi dīpite paralopena vā nipphajjatīti neṭṭhabyāghāto, evaṃ tāva kvaciggahaṇe sabbathāniṭṭhaparihārena iṭṭhappasiddhi siyā, tadabhāvekathanti tadabhāve virodhamāha-‘aññate’ccādi, pariyāyena bhavantīti kvaciggahaṇābhāve ‘paro’ti suttaṃ siyā tathā sati suttadvayamekavisayaṃ tulyabalañca siyā, tattha vippaṭisedhābhāvā pamāṇabhūtānamācariya (vacanā)naṃ niratthakatā mā bhavīti vārena bhavantīti attho, itīti iminā pariyāyabhavanakāraṇena, pakkheyeva siyāti latāvātiādīsu pubbalope pariyāyappavatte pariyāyena paralopassāppavattito latāvāti pakkheyeva paralopo bhaveyya, honticcādo niccaṃ na siyāti sambandho, tañcāti taṃ pariyāyabhavanañca, kho vākyālaṅkāre, paṭipadanti padampa dampati hoti, nekadesaparihārenāpi, tenāha ‘na katthacī’ti, iminā idaṃ dīpeti ‘‘sabbattha vikappappasattiyā hanti, saddhandriyaṃtyādikaṃ ‘‘na dvevā’’ti (1-28) suttepi hanticcādikañcāniṭṭharūpampi sampajjatī’’ti. Nacevamiṭṭhanti evamidaṃ yathāvuttaṃ vikappavidhānaṃ saddalakkhaṇaññūhi nevābhimatanti attho, tameva sādheti ‘paralopo hi’ccādinā, athā niccapakkhe vā paralope kate-nena pariccattaṭṭhāne ussaggappavattiyā latāva latevāti rūpadvayaṃ sampajjati tasmā payogānusāritādīpakena kvacisaddeneva honti saddhindriyaṃ latāva latevāti payoga sambhavopi, tathāpi aniccapakkhe latāivāti tatiyarūpappasiddhiyā pariyāyena bhavitabbanti parikappeti ‘nanu cetyādinā, atha ‘‘paro kvacī’ti kvaciggahaṇe sati apa(vādarūpa)ttā kathampariyāyappavattīti manasi nidhāyāniccapakkhe pariyāyappavattidīpanatthaṃ ‘‘na dvevā’’ti suttitanti apavāde rūpattayepi pariyāyappavattiyaṃ dosābhāvamāha-‘nāyaṃ doso’ccādi, tathāhiccādinā ‘‘na dvevā’’ti sutteneva pariyāyassāpi dīpitattaṃ sādheti, sā ca ekatthappavatti pariyāyaṃ vinā na sambhavati… ekakkhaṇe pavatyasabbhāvāti adhippāyo, nanu ca kvacābhāve pariyāyappavattiyaṃ yathāvutta dosassevāppasaṅgato mā hotu pariyāyo, bhinnavisaye pana pubbaparalopappavattiyā ‘‘na dvevā’ti nisedhe lateva latāva latāivāti rūpattayaṃ nipphajjatīti codanaṃ manasi nidhāyāha-‘nace’ccādi, tattha dosamāha-‘tathā ca sati’ccādinā, katthaci demiccādo niccaṃ pubbalopasseva, katthaci honticcādo niccaṃ paralopasseva , vikappena vā katthaci yathodakaṃ yathāudakaṃ tyādo pubbalopasseva katthaci itipi iccapiccādo paralopasseva katthaci lateva latāva latāivāccādo pariyāyenubhayalopasseva dassanatoti sambandho, etthaca itipīti vavatthitavibhāsatta dīpanena kvacisaddena paralope kate-ññatra pubba lope sampatte ‘‘na dvevā’’ti etthānuvattamāna kvacānubhāvena niccaṃ nisedhe iccapicceva bhavati. Sambajjhati tesu tesu suttesu. Paricchedoti kammatthavasena ādhāravasena vāti āha-‘paricchijjati’ccādi.

28. Nadve

Tatthacāti casaddena bhavitabbaṃ, tathā ca sati aññoññānajjhāsi taṃ yathodakaṃ yathāudakaṃtyādi itipi iccapiccādica saṅgahitaṃ bhavatīti, pubbalope paralope ca pariyāyena sampatte dvinnampi pakkhe abhāve sati kathamidaṃ yujjatīti codeti‘yajjeva’miccādinā, yajjevanti hi ayaṃ nipātasamudāyo aniṭṭhāpādanārambha vattate, evañce gayhatīti attho, tadeti atthato viññāyati, niccaṃ sandhikāriyābhāve kāraṇamāha-‘upasilesā bhāvato’ti, tadeva samattheti īdisesu hi’ccādinā, vattumiṭṭhattāti iminā sannikaṃso vaṇṇāna maddhamattakālabyavadhānā paccāsatti, sannikaṃsassetassa vacanicchāyaṃ satiyeva sandhikāriyaṃ hotīti dīpeti, upasilesābhāvo vāti upasilesābhāvo eva bhavati, nāññathāti adhippāyo, tadabhāvecāti tassa upasilesassa abhāve ca, sandhikāriyābhāve kāraṇamāha-‘kālantarena byavadhānā’ti, kālantarenāti ubhayattha ṭhitavaṇṇāna muccāraṇakālato aññena majjhappatitakālena, sandhi hoteva… sannikaṃsavacanicchāvasena upasilesabhāvato, buddha vīra atthurājaputtaṃ ajarāmaroti chedo, yadipi sabbampetaṃ yajjevaṃtyādinā vuttaṃ kvaci saddappabhāveneva sijjhati, tathāpi pakāro-yampi satthe yojetabbo vāti dassetuṃ vutto.

29. Yuva

Nanu sutte ‘luttā’ti pañcamī niddesā ‘paresa’nti hotu, ‘yathākkamaṃ’ti tu vacanābhāve kathaṃ yathākkamantīdaṃ vuttanti āha-‘same’ccāti, samā saṅkhyā gaṇanā yesu te samasaṅkhyā-uddesino anudesino ca, uddisanaṃ paṭhamaṃ niddisanaṃ uddeso, anudisanaṃ pacchā kathanaṃ anudeso, uddeso anudeso esamatthīti uddesino anudesino, tesaṃ samasaṅkhyānamuddesīnaṃ anudesīnañca, ivaṇṇuvaṇṇāhi uddesino dve, e okārā anudesino ca dveti uddesīnamanudesīnañca ṭhānyādesānaṃ samasaṅkhyā siyā, satiyañca tassaṃ yathākkama mādasā vidhīyante, lokato siddhimupadasseti ‘tathāhi’ccādinā. Ava…pe… e oti paresaṃ mataṃ, vippaṭipattīti viruddhā paṭipatti paṭijānanaṃ, pare ‘‘satipi heṭṭhā vāggahaṇe‘kvacāsavaṇṇaṃ lutte’ti sutte kvaciggahaṇakaraṇato avaṇṇe eva lutte asavaṇṇo vidhi hoti, tato idha na hoti diṭṭhupādāna’’nti vadanti, kvacīti adhikāro idha na hoti mahussavo mātūpaṭṭhānanti, patisaddo ādhārattho, tena samānādhikaraṇo urasaddopīti urasminti nicca samāsattā asakapadena viggahe kate ‘‘asaṅkhyaṃ vibhatti’’ccādinā (3-2) suttena asaṅkhyasamāsoti dassetumāha-‘vibhatyatthesaṅkhyasamāso’ti, ettha pana yuvaṇṇānanti saṃsāmi samīpasamūha vikārāvayavādīsu ṭhānyādesasambandhe chaṭṭhī, tasmā ivaṇṇuvaṇṇānaṃ ṭhāne e oādesā hontīti attho, ṭhānampana tidhā apakaṃso nivatti pasaṅgo ceti, tattha gunnaṃ ṭhāne assā sambandhīyantu [bajjhantu (jinindabuddhi)] ti apakaṃso ṭhānasaddassattho, ‘‘semhassa ṭhāne kaṭukamosadhaṃ dātabba’’nti nivatti ‘‘dabbhānaṃ ṭhāne sarehi attharitabba’’nti pasaṅgo, tesu idha paṭhamadutiyā na yujjanti… niccattā saddatthasambandhassa apanayanavināsā na yujjantīti, tatiyo tu (yujjati)… sutte atthābhidhānāya ivaṇṇuvaṇṇānaṃ pavattippasaṅge tadatthābhidhānāyeva eoādesā bhavantīti.

30. Yavā

‘‘Sattamiyaṃ pubbasse’’ti (1-14) pubbassa kāriyavidhānato sattamī niddiṭṭhassa paratā viññāyatīti vuttiyaṃ ‘pare’ti vuttaṃ, evamuparipi, parehi iccassa ajjhiṇamutto’ti sādhetuṃ ‘‘sabbocanti’’ ‘‘ajjho adhī’’ti ca suttitaṃ, tesamidha paccakkhātabhāvadassanatthamāha-‘ida’miccādi, abbhakkhānanti [abbhuggabho] imināva siddhanti ‘‘abbho abhī’’ti ca na vattabbaṃ, iti+assa iti ṭhite paralopoti dassanatthaṃ ‘iti assa paralopo’ti āha, anvagamātiādīsu niccaṃ.

31. Eo

Puttā me+atthi, asanto+etthāti padacchedo.

32. Gossa

Antādesatthoti ‘‘chaṭṭhiyantassā’’ti (1-17) bādhakassa ‘‘ṭānubandhānekavaṇṇā sabbassā’’ti (1-19) bādhakena ‘‘vānubandho’’ti (1-18) suttena antādesattho, teneva vuttaṃ-‘bādhakabādhanatthoyamārambho’ti, avavādese pubbasaralope dīgheca gavāssaṃ, gavacchanti niccaṃ. Idaṃ kathaṃ sijjhatīti sambandho, idanti yathariveccādikaṃ, kiṃ vinā sijjhatīti āha-‘evādissā’tiādi, evassa ādiekāro evādi, tassa, riādesamantarenāti sambandho, casaddo aṭṭhānappayutto, rassavidhānañcāti yojanīyo, katepi tasminti tasmiṃ sutte vihite ca, na sijjhatīti evādissa riādeso na katoti katvā vuttaṃ, bhusaṃ+evāti (pana) ṭhite mahāvuttinā evādissa iādese rūpasiddhi hoteva, idha pana pakārantarena ‘bhusāmive’ti sādhetumāha ‘tampi’ccādi.

33. Byañja

Rassadīghānanti sutte avutte kathaṃ rassadīghānanti labhati uddesinoti āha-‘dīghassā’tiādi, dīghassāti rassassāti ca ṭhānasambandhe chaṭṭhī, paccāsatyāti ṭhānaso paccāsatyā, idañca nissaya vasena vuttaṃ, nissayakaraṇameko satthāgato ñāyoti, idha niccaṃ-vītināmeti thullaccayaṃ, idha na hoti-jano sāyaṃ.

34. Sara

Ṭhānasambandheti ṭhiti ṭhānaṃ pasaṅgo, sambandhanaṃ-sambandho, ṭhānyādesabhāvalakkhaṇo ṭhāneyoganimittabhūto sambandho ṭhānasambandho tasmiṃ, dve rūpāni hontīti iminā na sarūpappadhānoti dassitaṃ hotīti sambandho, hetumāha-‘bahuvacananiddesā’ti, dve rūpānihontītyādi vacanamidaṃ [padamidaṃ (potthake)] dasseti ‘‘sarūpappadhānepi dvisadde dvisaddasāmaññena saṅkhyādvisaddānusiṭṭhaṃ nappayujjate, tassa (pana) saṅkhyeyyavacanasaṅkhyābhāvā ekavacanameva ( ) [(pana) (potthake)] hotī’’ti, iminā ca-tthappadhāno-yaṃ niddeso na sarūpappadhānoti dasseti, adhipatipaccayo adhipatippaccayoti aniccaṃ, idha na hoti idha modatīti, taṃ khaṇanti ettha ekaṅgavikalaṃ paccudāharaṇanti saramhā parattābhāvā na dvittaṃ.

35. Catu

Tabbagge tatiyapaṭhamāti kasmā vuttaṃ catuttha (dutiya) saddehi vaggakkharesveva gayhamānesu tathā niddeso yutto, na hi catunnampūraṇo catuttho dvinnampūraṇo dutiyoti akkharāyeva vuccantīti āsaṅkiya ‘vināpī’tiādimāha, akkhare akkharavisaye catutthādi vohāro karīyamāno vaggaggahaṇaṃ vināpi vaggakkhareyeva ruḷho pasiddhoti sambandho, hetumhi itisaddo, yato evaṃ, tasmā kāraṇā ‘tabbagge tatiyapaṭhamā’ti vuttanti adhippāyo, tabbaggeti catutthadutiyā yasmiṃ, tasmiṃyeva vaggeti attho, paccāsattīti pati āpubbā ‘sada-visaraṇagatyavasādanesu’iccasmā itthiyaṃ bhāvettimhi nipphajjatīti dassetumāha-‘paccāsīdana’miccādi, yathāyogganti catutthakkhare catutthassa tatiyo dutiyakkhare dutiyassa paṭhamoti evaṃ yoggamanatikkamma, dhassa dabhāvoti imināva pubbassa dhassa dattamupalakkheti, tathā yasattheroti. Theroti ettha ekāro vaggakkharo na hotīti tasmiṃ tavaggadutiyakkharassa tassa to paṭhamo na hoti. Panthoti ettha tavagga dutiyakkharena thakārena tabbaggabhūte nakāre satīpi na so tabbaggadutiyakkharoti na tassa paṭhamo to, ettha nigghoso nighosotiādi aniccaṃ, daḍḍho niṭṭhānanti niccaṃ.

36. Vitissa

Itisaddo-nukaraṇaṃ. Nipātassa pakativiyā-nukaraṇaṃ bhavati, anukaraṇañca dvidhā asādhusaddarūpaṃ sādhusaddarūpanti, tesu bhāravāhako koci tena pīḷito ‘aho bhāro’ti vattabbe sattivekallā ‘aho bāla’ iccāha, taṃsamīpavattī ‘kimayamāhe’ti kenaci puṭṭho samāno ‘aho bāla iccayamāhe’ti vadati, idhamasādhusaddarūpaṃ, itīti pana sādhusaddarūpaṃ, tasmā tato-nukāriyenātthena sātthakattā ṭhānasambandhe chaṭṭhī.

37. Eo

Nanu ‘‘vitisseve vā’’ti (1-36) votyanuvattiya avaṇṇe eonaṃ vo hotīti ca sakkā viññātuṃ, tathā sati ‘avaṇṇe kvaci vo hotī’’ti vattabbaṃ ‘ahoti vā’ti kasmā vuttanti codanamāsaṅkiyāha-‘okārassapi’ccādi, ṭhānibhāvena niddiṭṭhattāti ‘‘eona’’nti (1-31) vakārādesassa vijjamānattā vakārādesampati puna okāro ṭhānibhāvena niddisitabbo na siyāti adhippāyenāha, na nimittanti eonaṃ vakārādesatthaṃ avaṇṇo kāraṇaṃ na hotīti attho, aññathāti avaṇṇassa nimittatte, okāraṃ na paṭheyyāti sambandho, makārāgame’yāca kamāgate aggamakkhāyatī’ti, sve bhavanti viggayha tanappaccaye taddhitavuttiyaṃ vibhattiyā ‘‘ekatthatāyaṃ’’ti (2-119) lope akārādese dīgheca syādimhi svātanaṃ dvitte hiyyattanaṃ. Svātanantiādīsu niccaṃ, idha nahoti pareca na vijānantīti.

38. Nigga

Katha‘māgamo hotī’ti vuttaṃ yadi niggahītamāgamo siyā sutte āgamaggahaṇena vā bhavitabbaṃ ña-ma-kādya nubandhavisesena vā tyāsaṅkiyāha-‘asati pi’ccādi, āgamāvasāye kāraṇamāha-‘ādesattāyogā’ti, ādesattāyogo kathaṃ viññāyati ccāha-‘ṭhāniniddesābhāvato’ti, tathā sati āgaminiddesābhāvā āgamattampi na siyāti codeti ‘yajjeva’miccādinā, na-iti codanaṃ paṭikkhipitvā tassa āgamattameva sādhetumāha-‘tassā’tiādi, tassāti niggahītassa, rassānuppavattito rassasarameva anugantvā pavattito, ayamevattho vuttiyampi dassitoyevāti vattumāha-‘etadeve’ccādi, purimā jātīti visesanasamāsekate rasse ca bindvāgamo, paranimittassāniddiṭṭhattā bahusadde-ntassa bindvāgame bahuṃ, satipi payogānusārittadīpakassa kvacisaddassāpi vavatthitavibhāsatte vāsaddassāpi tādisattasseva paṭipādakatta sabhāvaṃ dassetuṃ ‘vavatthitavibhāsattā vādhikārassā’ti vuttiyaṃ vuttaṃ, vavatthitassa lakkhiyassa anurodhena lakkhaṇappavattikā vibhāsā vavatthitavibhāsā, abhedena tu vādhikāro vavatthita vibhāsā, tassā bhāvo vavatthitavibhāsattaṃ, tasmā, idha na hoti idha modati, imasmiṃ ṭhāne āgamattappakāsako ṭhāninidde sābhāvā ādesattāyogasaṅkhāto kāraṇaviseso samattho, tassa bhāvo sāmatthiyaṃ-atthabala-maññathānupapattilakkhaṇaṃ, sacāti so āgamo ca.

39. Lopo

Lopasaddassa bhāvasādhanamattameva sādhetumāha-‘tene’ccādi, lopoti yadi kammasādhano siyā tadā tena samānādhikaraṇaṃ katvā upari ‘‘parasaro’’ti suttamārabhīyeyyāti byatirekamāha ‘na parasaro’ti, idha na hoti saṅgaro.

40. Para

Tvaṃsi tvamasīti vikappo, idha na hoti tāsāhaṃ.

41. Vagge

Nanu vaggevaggantoti ettakeyeva vutte yasmiṃ (kismi)ñci vaggakkhare pare binduno yokoci vagganto aniyamena bhaveyya tathā sati aniṭṭhampi siyātyāsaṅkiya paccāsattiṃ sannissāyāniṭṭha nivattindassetumāha-‘vagge vagganto’ticcādi, sovāti vaggantova, tasminti vaggakkhare.

42. Yeva

Nanu saddattā byabhicārittā evassa tāva saddo hotu, saṃyato, saṃhitoti saddekadesabhūtānampi sambhavā tepi gahe tabbā siyunti ‘yaevahi saddesu’ti yahīnampi kathaṃ saddavohāro katoti āha ‘evā’tiādi, etthāyamadhippāyo ‘abyabhicārinā byabhicārī niyamyate’ti.

43. Yesaṃ

Yasadde pubbasutteneva saṃssapyādese siddhe so ( ) [(tassa) (potthake)] ya kāramatteyeva pare saṃsseva (yathā) siyāti suttamidamāraddhaṃ.

44. Vana

Ṭhāninamāsilissa gacchati pavattatīti āgamo nāma, ko-yamettha ṭhānīti āha-‘sarassāti, sutte anuvattassa ca avijjamānattā ‘sarassā’ti kuto labbhatīti codeti ‘nanu ce’tyādinā. Āgamasutiyā vanādīnaṃ ṭhānisutiyā abhāvepi sāmatthiyā byañjanassa vā āgamo siyā sarassa vā, yadi byañjanassa vā siyā (na) ‘‘padādīnaṃ kvacī’’ti (5-92) suttita mācariyena, tasmā tadeva ñāpeti ‘saro yevettha ṭhānī bhavitumarahatī’ti. Vuccateccādinā parihāramāha, nipubbā padismā anappaccaye ‘‘padādīnaṃ kvacī’’ti yukaantāvayavo ‘‘tavaggavaranā’’dinā (1-48) ye dassa jo ‘‘vaggala sehite’’ti (1-49) (yassa jo) nipajjanaṃ, mānantatyādīsūti adhikārāti ‘‘kyo bhāvakammesvaparokkhesu mānantatyādīsū’’ti (5-17) ito mānantatyādīsuti adhikārā, paccayantareti mānantatyādīto aññasmiṃ paccaye, kaccāyanena ‘atippagokhotāvā’ti sādhanatthaṃ ‘‘kvaci o byañjane’’ti okārāgamo gakārāgamo ca suttantarena vihito, taṃ pakārantarena sādhetuṃ vuttiyaṃ-‘atippago kho tāvā’ti yaṃ vuttaṃ taṃ dassetuṃ ‘atippā’tiādi vuttaṃ.

46. Cha

Dvādayo aṭṭhārasantā bahuvacanantāti ‘chakī’ti vattabbe ‘chā’ti ekavacanaṃ na yujjatīti codeti ‘nanucā’tiādinā, pariharati naccādinā, neti ‘chaḷo’ti ayutto-yaṃ niddeso na hotīti attho, chasaddassa anukaraṇattā chasaddānukaraṇattā, heṭṭhā vuttasādhusaddarūpā sādhusaddarūpamanukaraṇaṃ vibhajati ‘anukaraṇañca duvidha’miccādinā, pariccatto jahito attho vidhinisedharūpo yassa taṃ pariccattattaṃ, ettha pana chasaddena chasaṅkhyāviseso pariccatto, abhidhāyato hotīti iminā chasaddassa anukāriyenātthenātthavantatthamāha, ekavacanantassa niddeso kato… chasaddavacanīyassa chassa ekattā, anukāriyassāti ekādino saṅkhyā saddassa tadaññassa vā yadanukāriyamekādikaṃ tadaññaṃ vā saddarūpaṃ tassa. Saṅkhyādivisesanti ekattādisaṅkhyāvisesaṃ tadaññaṃ vā, ‘‘yomhi dvinnaṃ duve dve’’ti (2-219) sutte dvisaddo-nukāriyaṃ dvisaddarūpaṃ tabbacanīyañca dvisaṅkhyāvisesamparāmasatīti tabbācakaṃ dvinnanti bahuvacanaṃ, atha ‘ḷañi’ti kasmā na vuttaṃ evañhi sati ñānabandhattāḷakāro ādyavayavo bhavitumarahatīti codanammanasi nidhāya ‘chasaddā’tiādimāha, antāpavādena vidhīyamāno ḷakāro cha saddā parassādissa āgamattā…pe… hotīti sambandho, antāpavādenāti iminā ‘sarassā’ti chaṭṭhīniddesato ‘‘chaḷīyantassā’’tī-massa visayabhāvaṃ dīpeti, parassāti iminā ‘chā’ti pañcamīniddesato ‘‘pañcamiyaṃ parassā’’tīmassa visayabhāvaṃ, ādissāti iminā ḷassekavaṇṇattā antāpavādena ‘‘ādissā’’ti sutte na ādyanto viyekopi saroti sarassādissa pattiṃ dasseti, ayametthādhippāyo ‘chā’ti pañcamīniddesā ‘‘pañcamiyaṃ parassā’’ti (1-15) parassa sampattaṃ kāriyaṃ ekavaṇṇattā ‘‘chaṭṭhiyantassā’’ti (1-17) antassa sampattaṃ ‘‘ādissā’’ti (1-16) ādivaṇṇassa pappotī’’ti. Ādibhūtova hotīti asatipi ñakāre āgamaggahaṇānuvattiyā āgaminaṃ saraṃ avināsento tassa ādyavayavabhūtova hotīti attho, lakāraṃ karonti ‘‘yavamadanataralācāgamā’’ti suttena, tanti lakārakaraṇaṃ ubhinnamavisesavacanañca ayuttataṃ dasseti ‘tesampi’ccādinā, tesampīti kaccāyanānampi, akkharasaññāyanti ‘‘akkharāpādayo ekacattālīsa’’nti vidhīyamānaakkhara saññāyaṃ. Avisese laḷānaṃ nānattābhāve, pākaṭo vāti iminā sutilipibhedassa paccakkhasiddhatandasseti, tattha hi sotaviññāṇavīthiyā laḷānaṃ visuṃvisuṃ gahaṇaṃ suti, taṃtaṃ desavāsīnaṃ lekhā va vatthānaṃ lipi, tesaṃ bhedo sotacakkhuviññāṇagayhattā paccakkhasiddho, chaḷabhiññāti vikappena ḷakārāgamapakkhe rūpaṃ.

47. Tada

Issa attaṃ nipātanā, dakāro pana ‘‘mayadā sare’’ti (1-44), padantarenātiādīti iminā aññena padena, sādhūni bhavantīti vutti pāṭhassa atthaṃ vattuṃ ‘sādhūni bhavantīti nipātanato’ti āha, tattha kāraṇamāha-‘ya’miccādi, appattassa pāpanampattassa paṭisedho ca nipātanaṃ, tesaṃ idha pāṭhāti tesaṃ tathā icchantānaṃ idhāti nipātassa imasmiṃ tadaminādisutte pāṭhā, uddhassa udūti uddhaṃ khamassāti aññapadatthasamāse uddhaṃkha iti ṭhite uddhaṃsaddassa uduādeso, asa-bhojane iccasmā ‘‘kvacaṇa’ iti (5-41) suttena aṇpaccaye asasaddo nipphajjatīti āha-‘pisitamasanā’ti ‘‘kvacaṇa’’ iti mahiyaṃ ravatīti ṭhite imināva gaṇanipātanena samāse kate mayūrasaddo nipphajjatīti dassetumāha ‘mahisaddasse’ccādi, assa tadaminādigaṇassa āgatigaṇattā evamaññepīti sambandho, vuttanti pāṭhaseso. Dīghanikāyādīsu pañcasu nikāyesūti–

‘‘Dīghamajjhimasaṃyutta, aṅguttarikakhuddakā;

Nikāyā (pañca) gambhīrā, dhammato atthatocime’’ti.

Vuttesu dīghāgamādīsu pañcasu nikāyesu, ñātabbāti vaṇṇā gamādidvārena jānitabbā, pañcavidhaṃ pañcappakāraṃ niruttamuccateti sambandho, nibbacanaṃ niruttaṃ, napuṃsake bhāve tto, atthakathanavākya pubbakamuccāraṇamiccattho, tadabhidhāyi satthamapyabhidhāne-bhidheyyo pacārā tadatthatāya vā niruttamuccate, vuttanirutti lakkhaṇena…pe… veditabbāti iminā niruttasatthe ye saddā paṭipadaṃ nipphādiyanti tesamidaṃ sāmaññena nipphādananti dīpeti, dvāre niyutto dovārikoti ettha ṇike dakāravakārānaṃ majjhe okārāgamo, hiṃsismāti ‘hiṃsa-hiṃsāya’ miccasmā, appaccayeti ‘‘sāvakārakesva ghaṇghakā’’ti (5-44) appaccaye, nijakoti ettha jakārassa yakāre niyako. Atha vaṇṇavikāroti vuttattā javaṇṇassa yādese niyakādayo tāva sijjhantu, susānādayo kathaṃ chavapadādivikārattā susānādīnanti āha ‘padavikāropi’ccādi. Aññathā vaṇṇasamudāyādesassa visuṃgahaṇe chabbitopattiyā ‘pañcavidhaṃ nirutta’nti saṅkhyāniyamo na yujjeyyāti bhāvo. Yogo sambandho, tathāhiccādinā dhātussa atthātisayena yogampākaṭīkaroti, ravanakiriyāti sambandhoti kekāyitānyasaddanakiriyābhisambandho. Mayūroti ettha ravati mayūrarāve eva vattate, na sāmaññena ravanakiriyāmatteti bhāvo.

48. Tava

Vaṇṇamattasse vāti vaṇṇasāmaññasseva, mattasaddo ettha sāmañña vacano. Yakārassaca cādesoti sambandho, dayakārānaṃ jattantissa iminā, yassa ‘‘vaggalasehi te’’ti (1-49) jattaṃ, attānamadhikicca pavattanti atthe asaṅkhyasamāso.

49. Vagga

Yantaṃ saddānaṃ niccasambandhittepi pakkantavisayattā taṃsaddo yaṃsaddaṃ nāpekkhatetyāha-‘teti anantara’iccādi, taṃ saddo hi pakkanta visayo tathā pasiddhavisayo anubhūtavisayo ca yaṃsaddaṃ nāpekkhate, yathā ceso yaṃsaddannā pekkhate, taṃ sabbaṃ mahāsāminādhikāyaṃ subodhālaṅkāraṭīkāyaṃ–

Munindacandasañjāta, hāsacandanalimpitā;

Pallavādhavalātasse, veko nādharapallavoti (122).

Etissā gāthāya amhehi vitthāritanayena gahetabbaṃ, yathā rahanti sakammākammadhātūnamanurūpaṃ.

50. Vevā

Kiñcāpīdaṃ [idaṃkiñcāpi (potthake)] vikappanatthaṃ katanti heṭṭhimena ni(nnāna)ttaṃ viññāyati, tathāpi iminā vākārena vikappova, heṭṭhime pana kvacādhikārā hakārantadhātuto dhyaṇpaccaye mehyaṃ, dohyaṃ sinehyaṃ, lehyantipi bhavatveva.

53. Saṃyo

Vattuno-ttappadhānattamattavacasīti niyatāvayavavācino upādānāti vuttamanekatthattepyādisaddassa, ādiyatītyādīti kammasā dhanocāyamādisaddo, soyamattho sumaṅgalappasādaniyā khuddasikkhā ṭīkāya‘ādito upasampannā’ti ettha amhehi vuttanayena veditabbo, saṃyujjatīti saṃyogo-ekatrāvaṭṭhitabyañjanā.

54. Vicchā

Yaṃvattateti vuttivacanaṃ nikkhipitvā tassa atthaṃ vattumārabhate ‘sambhavāpekkhāye’ccādi, yaṃvattateti ca sutte avijjamānepi gammamānatthassa saddassa payogampati kāmacāroti vuttiyaṃ vuttaṃ, yasaddassāniyamatthavuttittepi padavākyato nāññaṃ sambhavati vicchāyamābhikkhaññe ca vattamānanti āha ‘sambhavāpekkhāyapadaṃ vākyaṃvā’ti, sambhavatīti sambhavo-padaṃ vākyaṃ vā, tasmiṃ apekkhāya padaṃ vākyaṃ vā vattateti sambandho, vattateti vicchāyamābhiññe cātthe vattate, nanu padassa vākyassa vā visuṃyeva dabbādayo atthā, taṃ kathamida metasmiṃ vattudhamme kiriyādhamme ca vicchābhikkhaññatthe vattateti anuyogaṃ sandhāyāha-‘visayabhāvenā’tiādi, vicchāya vattudhammassa kiriyādhammassa cābhikkhaññassa visayo padaṃ vākyaṃ vā… anaññatthavuttivasena tatthappavattiyā, taṃ vasenaca, abhidhāyakattena ceti gocarattena pakāsakattena cāti attho, yaṃvattateti ajjhāhaṭassa yanti paṭhamantassa vibhattivipariṇāmaṃ dasseti (tassāti) ādinā, iminā idaṃ dīpeti ‘‘yajjapi ‘vicchābhikkhaññesvi’ tyatra chaṭṭhīnoccārīyate, tathāpi chaṭṭhīpasiddhi hoteva, kathaṃ dve iccādesaniddesā ādeso ca sambandhīnamapekkhate, ‘vicchābhikkhaññesū’ti cātthaniddeso, na cātthassādesena sambandho upapajjate, tasmā vicchābhikkhaññesu yaṃ padaṃ vākyaṃ vā vattate tassa dve bhavanticcevaṃ chaṭṭhīyattho sakkā vattu’’nti, dve rūpāni hontīti dassitaṃ hotīti sambandho, saddarūpe saṅkhyayyeti dutiyā bahuvacanantaṃ paṭipādayamānoti ettha paṭipādanakiriyāya sambandhenopadiṭṭhaṃ, ‘‘vākyantaraṭṭhopi saddo tadaññasmimpi sambandhamupayātī’’ti dvisaddoti idaṃ upari vākyadvayepyupayujjati ‘dvisaddo vutto, dvisaddo na sarūpappadhāno’ti, atha sarūpappadhāno kasmā na vuttoti āha-‘bahuvacanena niddesā’ti, atha dveti sāmaññena vuttattā padavākyānaṃ ṭhāne dvibbacanaṃ vā siyā, tānevā vattantīti dvippayogo vā, tathā sati ‘yaṃvattate tassā’ti kasmā paṭhamameva nissāya vuttiyaṃ vivaraṇaṃ katanti āha-‘evañcā’tiādi, idāni dvippayogapakkhassa sadosattā agahitabhāvaṃ dassetumāha-‘yadātvi’ tyādi, tusaddo pubbasmā pakkhā visesassa padassako [visesanattho (potthake)], tattha hi dve [dverūpa (potthake)] saddarūpānyādisīyante , iha tu sova saddo dvirāvattate, āvuttī saṅkhyeyyāti evaṃ maññate ‘‘dvisaddo-yaṃ ‘‘ādasahi saṅkhyā saṅkhyeyye vattante’’ti vacanato saṅkhyeyyavacano, tasmeha saṅkhyeyyaṃ saddarūpaṃ vā siyā āvutti vā, iccapi niddeso tadubhayamapekkhiya napuṃsakaliṅgena vā siyā itthiliṅgena vā, tattha yadā napuṃsakaliṅgena niddeso, tadā saddarūpāni saṅkhyeyyāni bhavanti, yadā tu itthiliṅgena, tadā saddassāvuttī uccāraṇalakkhaṇā kiriyā saṅkhyeyā bhavanti, tato cettha āvuttīapi saṅkhyeyā hontī’’ti, tadā dvippayogo dvibbavacananti esa pakkhoti ayamettha bhāvo’’ yadā dve āvuttiyo vidhīyante tadā dvippayogo dvibbacanante sopekkho, (atra ṭhānyādesabhāvo natthi) [natuṭṭhāne dvibbacanapakkho (potthake)] āvutti hi kiriyā, tassā ceha saddo sādhanaṃ, na ca kiriyāya sādhanassa ca ṭhānyādesabhāvo upapajjate, tasmā yadāvuttī vidhīyante, tadā dippayogo dvibbacanante-so pakkho bhavatī’’ti, ayampi pakkho pāṇinīyehi pariggahīto, tadayuttaṃ dosaduṭṭhattāti sandassayamāha-‘so pane’tyādi, te hi dutiyampi pakkhamabbhupagamma upacāramattato bhedo, vatthutotvabhedo vāti ponopuññena taṃ sādhenti. Kathampana sadosattaṃ yenāyaṃ na gahitotyāha- ‘tathāhi’ccādi, ṇyo nasiyāti ‘‘tassa bhāvakammesu tta tā ttana ṇya ṇeyya ṇiya ṇiyā’’ti (4-59) bhāve vidhīyamāno ṇyo dvippayogapakkhe saddabhedasabbhāvā puna puneti samudāyasabhāvato punapuna bhāvoti atthe punapuna samudāyato na bhaveyyāti attho, na kevalaṃ ṇyova, atha kho ekapadantogadhānaṃ sarānaṃ sarānamādibhūtassukārassa bhavanto okāropi ‘‘sarānamādissā yuvaṇṇassā eo ṇānubandhe’’ti (4-124) na siyā, ‘‘manādyāpādīnamomaye ca ‘‘iti (3-59) okāro pana pakkhadvayepi hoteva… uttarapadassa nimittabhāvena gahitattā, pubbapakkhepi hi dve saddarūpānyevādisīyanteti hoteva pada bhedo, vakkhati hi ‘satīpi attagate bhede’ti. Nanu āvuttidhammabheda saddassupacarito bhedo, sarūpato tvabhedova, aññathā āvuttiyeva na siyā, ekassa hi vatthuno āvutti hoticcāha‘nāntarene’ccādi, aññatheti upacarito bhedo na sabhāvatoti ce, kāriyambhavatīti evi na sakkā vattunti sambandho, sabhāvato tvabhedo vāti upacārābhāvena vatthuto vijjamānabhedamavadhārayati, aññathāti yadi bhedo siyā, āvuttiyeva na siyāti etthāyamadhippāyo ‘‘yadi sabhāvatova bhedo bhinnassa pana kathamāvutti siyā’’ti, ṭhānisadisattāti ‘‘ṭhānīviyādeso’’ti paribhāsamupalakkheti.

Kiriyāyātiādīsu sahatthe tatiyā… kiriyādīhi dabbādyatthānaṃ vattu [kattu] byāpanicchāpavattito, desādīti ( ) [(hi) (potthake)] ādisaddena kālāvatthādiṃ saṅgaṇhāti, nānākārayuttameva bhinnaṃ nāma hotīti āha-‘anekappakārayutte’ti, bahuvacananiddesato vuttaṃ hotīti sambandho, tenāti yena bahuvacananiddesena sakiṃ byāpanicchā jotīyati tena karaṇabhūtena hetubhūtena vā, kamena byāpitumicchāyaṃ jātiādīnañca byāpitumicchāyanti sambandho, tattha ayañca gāmo ramaṇīyo ayañca gāmo ramaṇīyoti kamena byāpitumicchā, ettha kiñcāpi ramaṇīyaguṇena gāmadabbayogo atthi, tathāpi gāmānaṃ guṇena yogo, sabbo gāmo ramaṇīyoti bāhullena, natthi sākallena [kamena (potthake)] byāpitumiṭṭhattanti sakalabyāpanicchāyābhāvoti na dvibbacanaṃ, evamupari yojetvā attho daṭṭhabbo, sampanno yavoti sampannaguṇena yavajātiyā byāpitumicchā, ekatthā jāti, anekattha nissayā vicchā [ekatthājāti, ekamatthaṃ ñāpayissāmīti jātisaddo payujjate ane katthanissayāca vicchā, anekatthaṃ saññāpayissāmīti vicchāpayujjate-ti mahābhasse], sobhanaṃ dhavakhadiranti sobhanaguṇena dhavādidabbānaṃ byāpitumicchā, atthasaddenettha dabbādayo vattumiṭṭhāti āha-‘dabbaguṇakiriyālakkhaṇe’ti, visaddo panettha byāpanatthoti āha-‘byāpituṃ sambandhitu’nti, sāti vicchā, vattudhammoti ‘rukkhaṃrukkha’miccādikaṃ yo vadati, tassa vattuno dhammo… icchālakkhaṇassa dhammassa tappaṭibaddhattā , saddoti rukkhamiccādiko, tassa saddassa yaṃ rūpaṃ atta bhāvo, tameva paccāsatyā ‘‘sutānumitesu sutasambandhova balavā’’ti vicchā bhikkhaññesu vattamānassa sutasseva tassa rūpassa paccāsannabhāvato dvisaṅkhyā yuttaṃ dvisaṅkhātāya saṅkhyāya ‘rukkhaṃ rukkha’miccevaṃ yuttaṃ atidisīyate sutte dveiccanena, dvibbacanasseva [dvibbacanameva (potthake)] hi dvisaṅkhyāyuttatā, atha katamekavacanantassa dvibbacanaṃ, tathāhi sabbeyevetettha vicchāyaṃ dvittehyabhidhayanteti bahattā bahuvacanaṃ pappoti, ekavacanantu na sijjhati ‘rukkhaṃ rukkhaṃ siñcatī’ti ekatthābhidhānabhinnasabbarukkhappatītīti kathamekavacanantassa dvibbavacanantī āsaṅkiyāha-‘tatthe’ccādi, atthasāmatthiyāti ‘bahuvacanantappayogehi’ccādinā vakkhamānanayena bahuvacanantappayogeneva vicchātthajotanato na tattha dvībbacanaṃ siyā, bhavitabbañca dvibbacane (na, e) kavacanattamantarena na cātthi dvibbacanāvakā soti patīti balāvagato yo-ttho, tassa atthassa aññathānupapattilakkhaṇaṃ sāmatthiyaṃ atthasāmatthiyaṃ, atthasāmatthiyā ekavacanantassa dvībbacananti sambandhā, kiriyādiyoganti kiriyāguṇādi sambandho, mantvāti byāpitumicchāyantīmassa pubbakiriyāvacanaṃ, abhisaṃharitvāti ekatokatvā. Saddassa tādisatthapaccāyakatte sāmatthiyaṃ saddasatti [saddassa]. Yugapadādhikaraṇatāyaṃ sahavacanicchāyaṃ bahuvacanappavattiyeva, na tattha dvibbacananti dassetumāha-‘atoyeve’ccādi, ato yevāti bahuvacanantassa saddasattiyā vicchājotanato dvibbacanābhāvāyeva, evamaññate- ‘idha pana yogapajjaṃ duvidhaṃ saddayogapajjaṃ atthayogapajjañca, tattha kiñci sātthakānaṃ saddayogapajjamatthayoga pajjaṃ na sambhavatīti, yugapadi adhikaraṇaṃ dhavādi attho yassa sodhavakhadirapalāsasaddo yugapadādhikaraṇo, tassa bhāvo tathā, tassañca sati, saddayogapajjamantarena bhinnatthānamekasaddavacanīyāna mekato papatti atthayogapajjaṃ, taṃ sahavacanicchāyanti iminā dassitanti tassaṃ sahavacanicchāyañca sati, sobhanā dhavakhadirapalāsā sobhanā rukkhāti sobhanaguṇayogepi bahuvacaneneva vicchājotanato dvibbacanābhāvoti, sobhanaṃ dhavakhadiranti pana satīpi saddayogapajje samāhārattā natthatthayogapajja [nātvayāgapajja (potthake)] nti ekavacanantattā dvittappasaṅgepi sobhanaṃ dhavakhadiranti saddānaṃ sakiṃ byāpanicchāyābhāvā na dvibbacananti heṭṭhā vuttaṃ.

Vāttikakārena ‘‘ānupubbiye dve bhavantīti vattabba’’nti (8-1-1-vā) vuttaṃ, tadāha-‘ānupubbiyepi’ccādinā, atthevānupubbiyepi vicchā tatova dvittanti paṭipādaya ‘mānupubbiya’miccādinā ‘atthiyeveccādino vuttivākyassa vivaraṇamāha. Gāmajātiyā tulyajātiyānaṃ disā desādibhedena bhinnānamiva gāmānaṃ, na ettha vicchā, mūlamaggaṃ vā hi mukhya mekameva… heṭṭhuddhabhāgantarābhāvenekattā, yenupariyadho bhāgāpekkhāya katamūlaggabyapadesena bhinnajātiyā mūlaggabhāgā, te bhinnajātiyā, na ca bhinnajātiyānaṃ vicchā hoti, na hi gogoti vutte (vāhīka)gatā vicchāvagamyateti ācariyajinindabuddhinā ānupubbiye vicchāyābhāvaṃ paṭipāditaṃ, taṃ vighaṭayituṃ ‘yadi hi’ccādinā yaṃ vuttiyaṃ vuttaṃ, taṃ vipañcitumāha- ‘yathe’ccādi, nasanniviṭṭhoti na patiṭṭhito, natthīti vuttaṃ hoti, yassūparibhāgo atthi tampi mūlanti mūla byapadesassāpekkhā katattamāha, ubhayanti mūlamaggañca, tathā aññepi mūlaggabhāgāti iminā mūlaggabhedānaṃ heṭṭhā viya gahaṇe sati bahuttamāha, pubbakathitenāti ‘rukkhādīnaṃ bāhullenā’tiādinā pubbe vuttanayena, idaṃ vuttaṃ hoti ‘‘mūlādīnaṃ bāhullena thūlādi guṇayogammantvā sattamīvibhattiyuttena mūlādisaddasahitena sabba saddena mūlādikamatthamabhisaṃharitvā sabbasmiṃ mūle thūlā sabbasmiṃ agge sukhumāti evaṃ (vattuno) byāpitumicchāyamekavacanantassa vicchāyantveva dvibbacana’’nti.

Jeṭṭhānaṃ vicchāsambhave sabbakaniṭṭhassa jeṭṭhattābhāvānuppaveso na siyāti ānupubbiyamattavacanicchāyaṃ teneva dvittamabhihitaṃ ‘jeṭṭhaṃ jeṭṭhamanuppavesayā’ti tenevācariyena, tadadhunā vighaṭīyati ‘jeṭṭha’ miccādinā , kaniṭṭhopi pavesīyatīti kaniṭṭhassapi vicchāsambhavamāha, tattha kāraṇamāha-‘yatheva hi’ccādi, parassāti majjhimassāti ettha visesanaṃ, kaniṭṭhassāpi jeṭṭhabyapadesoti sambandho, yathāvuttameva samattheti ‘vatticchānibandhane hi’ccādinā, vatticchādibandhaneti vattuno icchā nibandhanaṃ kāraṇamassāti samāso, vatthusabhāve vatthu tatthe, abhiniveso pavatti, nābhisambhuṇāti na pappoti.

‘‘Sakatthe vadhāriyamāne nekasmiṃ dve bhavantīti vattabba’’nti (8-1-12-vā) vāttikakārena vuttaṃ, tadāha ‘sakatthe’iccādi, atthappakāraṇādyanapekkhassa padassa atthe sakatthe avadhāriyamāne ettakameveti gammamāne anekasmiṃ diyyamāne dvibbacanamiṭṭhaṃ mataṃ pāṇiniyānanti attho, ayampanesamadhippāyo ‘māsakaṃ māsakaṃ imamhā kahāpaṇā bhavantānaṃ dvinnaṃ dehī tyatra dve eva māsā dātumicchitā, kahāpaṇaṃ nāma–

Cattāro vihayo guñjā, dveguñjā māsako bhave;

Dve akkhāva māsakāpañca,kkhānaṃ dharaṇamaṭṭhakaṃti.

Vuttavidhinānekamāsakasamudāyo, tattha na sabbe kahāpaṇa sambandhino māsā dānakiriyāya byāpitā, dveyevāti netthattha vicchāti yathāvuttavattabbena dvibbacana’’nti, taṃ dassetvāti taṃ dvibbacanodāharaṇaṃ dassetvā, paṭipādayituṃ vicchāyameva dvittaṃ dassetuṃ… māsakaṃ māsakamiccādotvayamadhippāyo-‘‘dehīti dānakiriyāya māssa byāpitumiṭṭhāti vicchāyamevettha dvibbacanaṃ, tathāhyato dviruttā vicchāva gamyate’’ti, saddantaratoccādikaṃ kimāsaṅkiya vuttanti āha‘dehī’tiādi, avadhāraṇe patīyamāneti kahāpaṇasambandhini bahumhi māsakasamudāye māsakadvayanicchaye viññāyamāne sati, avisesena sāmaññena māsānaṃ dehīti dānakiriyāya byāpanā bhāvāti sambandho, saddantaratoccādino sādhippāyamatthamabhidhātumārabhate ‘padene’ccādi, ettha padenāti māsakamiccanena padena, imamhā kahāpaṇāti idamettha saddantaraṃ, katābhisaṅkharaṇassāti māsakaṃ māsakamiccevaṃ nipphāditassa, saddantaratoti iminā padantarayogo gahitoti āha-‘padantarena yogato’ti ayametthādhippāyo ‘‘dvittakaraṇakāle saddantaravacanīyassatthassānapekkhitattā māsakaṃmāsakanti avisesena māsakavicchāyaṃ dvittaṃ, tadanu pana imamhā kahāpaṇātisaddantarasambandhe sati yadi kahāpaṇasambandhya na vasesamāsakavicchā pariggayhati tadā imassa kahāpaṇassāti chaṭṭhiyā bhavitabbaṃ, imamhā kahāpaṇāti pana avadhipañcamīniddesato kahāpaṇato dvayameva gahetvā bhavantānaṃ dvinnaṃ dehīti imamhā kahāpaṇāti saddantaratovadhāraṇaṃ gamyate’’ti.

‘‘Pubbapaṭhamānamatthātisayavacanicchāyaṃ dve bhavantīti vattabba’’nti (8-1-12-vā) vuttaṃ, tadāha-‘pubbapaṭhamānaṃ miccādi, pubbapaṭhamānaṃ pubbapaṭhama saddānaṃ atthātisayo yo atthassa pakaṃso, tassa vacanicchāyaṃ, sabbapaṭhamabhāvasaṅkhāta atthātisayamattāva vacanicchāti na ettha vicchāti tesamadhippāyo, vikasanakiriyāya pākakiriyāyāti vuttepi vikāsakaraṇakiriyāya pākakaraṇakiriyāyāti atthasambhavato ‘pubbaṃ pubbaṃ puppha’nti tyādo, pubbaṃ pubbaṃ vikasanaṃ karonti, paṭhamaṃ paṭhamaṃ vacanaṃ karontīti kiriyāvisesanavasena attho daṭṭhabbo, pubbāti matā paṭhamābhimatāti iminā pubbapaṭhamabhāvenābhimatānaṃ bahutta byāpanena vicchāsabbhāve kāraṇamāha.

‘‘Ḍatara ḍatamānaṃ samasampadhāraṇāyamitthīnigade bhāve dve bhavantīti vattabba’’nti (8-1-12-vā) vuttaṃ, ettha itthiliṅgasaddo itthiliṅgayogā itthīti vutto, nigadyateneneti nigado, itthī nigado yassa so itthinigadobhāvo, tasmiṃ itthīnigade bhāve, tadāha-ratararata mantāna’miccādi, itthiliṅgeti itthiliṅgaṃ yassa so itthiliṅgobhāvo, tasmiṃ itthiliṅge bhāve vattamānānaṃ ratararatamantānaṃ dvibbacanamabhimatanti sambandho, kasmiṃ visayeti āha-‘samasampadhāraṇa visaye’ti, samena aḍḍhatādinā guṇena ime ubho aḍḍhā itvevaṃ rūpā sampadhāraṇā nirūpanā avabodho samasampadhāraṇā, sāeva visayo, tasmiṃ sati, aḍḍhatāya bahuvidhattābhāvā kiriyādiyo gābhāvā ca natthettha vicchāti tesamadhippāyo, pucchiyamānāti iminā ime ubho’ iccādīnaṃ pucchāvākyataṃ dasseti.

Parabyavahārenāha-‘ākhyātādīnaṃ visayatta’nti, iminā ākhyātādīnameva kiriyājotakapadabhāvena ponopuññasaṅkhātakiriyā dhammassa dhanasameva visayattaṃ dīpeti, atisayavisiṭṭhanti iminā papacatisaddepakāro pakaṃsattha jotako upasaggoti dasseti, hividhimhīti’lū-cchedane’iccasmā vidhimhi hippaccayo ‘‘pañhapattanāvidhīsu’’ti (6-9) iminā suttenāti attho, ossāti ‘‘yuvaṇṇānameopaccaye’’ti (5-82) okārassa, ‘pubbeka-kattukāna’’ (5-62) miccevāti evakārena paresamivāyamapyābhikkhaññe paccayo ce vidhīyate, tadā papacatiiccatra viya ābhikkhaññe vidhīyamānena paccayeneva ābhikkhaññatthassa pakāsitattā na dvibbacanena bhavitabbanti dasseti, yadā tu bhusaṃ punappunaṃ pacatīti vacanicchā tadāpi papacatīti bhavatyeva.

Iha imasmiṃ udāharaṇe, ābhikkhaññe iccevāti iminā anukaraṇamattamevetaṃ natthetthābhikkhaññanti pāṇiniyā suttantarena dvittampaṭipādenti, natthettha tādisena vacanena payojanaṃ, ābhikkhaññeyeva dvibbacananti dasseti, evamaññate ‘‘paṭaiccetamanukaraṇaṃ bhavana kiriyampati vattatīti [bhavanakiriyāmatī vuttīti (potthake)] kiriyādhammaṃ ponopuññamettha atthevā’’ti, teneva vakkhati-‘paṭapaṭā bhavatīti ābhikkhaññe dvibbacana’nti, anitisminti itisadde avijjamāne, rāppaccayoti paṭhamaṃ dvitte kate pacchā rāppaccayo, rāppaccayamakatvāpi pakārantarena sādhetumāha- ‘athavā’ iccādi, dīgho niccanti paṭhamaṃ dvitte paṭapaṭakarotīti ṭhite niccaṃ dīgho, paṭapaṭā karotīti ettha nipphattiṃ dassetvā idāni paṭapaṭāyatīti ettha dassetuṃ paṭapaṭāyatītiādi āraddhaṃ.

55. Syādi

Ekassa ekassa iti ṭhite pubbavibhattiyā lutte saṃhitāyañca katāyaṃ ekekassa, evaṃ matthakena matthakenāti ṭhite matthaka matthakenāti.

56. Sabbā

Aññaṃ aññanti ṭhite iminā vibhattiyā lope akārassa ‘‘tadaminā’’ (1-47) dinā okāre aññoññantipi hoti.

57. Yāva

Yāvabodhanti ‘‘yāvāvadhāraṇe’’ti (3-4) asaṅkhyasamāso.

58. Bahula

Kvaci pavatyappavatti, kvacaññaṃ kvaci vā kvaci;

Siyā bahulasaddena, vidhi sabbo yathāgamaṃti.

Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ

Paṭhamakaṇḍavaṇṇanā samattā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app