Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Yamakapāḷi (paṭhamo bhāgo)

1. Mūlayamakaṃ

(Ka) uddeso

1. Mūlavāro

1. Kusalā dhammā

(1) Mūlanayo

1. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlā?

(Kha) ye vā pana kusalamūlā, sabbe te dhammā kusalā?

2. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlā?

(Kha) ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalā?

3. (Ka) ye keci kusalamūlena ekamūlā dhammā, sabbe te kusalamūlena aññamaññamūlā?

(Kha) ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalā?

(2) Mūlamūlanayo

4. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlamūlā?

(Kha) ye vā pana kusalamūlamūlā, sabbe te dhammā kusalā?

5. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlā?

(Kha) ye vā pana kusalamūlena ekamūlamūlā, sabbe te dhammā kusalā?

6. (Ka) ye keci kusalamūlena ekamūlamūlā dhammā, sabbe te kusalamūlena aññamaññamūlamūlā?

(Kha) ye vā pana kusalamūlena aññamaññamūlamūlā, sabbe te dhammā kusalā?

(3) Mūlakanayo

7. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlakā?

(Kha) ye vā pana kusalamūlakā, sabbe te dhammā kusalā?

8. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlakā?

(Kha) ye vā pana kusalamūlena ekamūlakā, sabbe te dhammā kusalā?

9. (Ka) ye keci kusalamūlena ekamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlakā?

(Kha) ye vā pana kusalamūlena aññamaññamūlakā, sabbe te dhammā kusalā?

(4) Mūlamūlakanayo

10. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlamūlakā?

(Kha) ye vā pana kusalamūlamūlakā, sabbe te dhammā kusalā?

11. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlakā?

(Kha) ye vā pana kusalamūlena ekamūlamūlakā, sabbe te dhammā kusalā?

12. (Ka) ye keci kusalamūlena ekamūlamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlamūlakā?

(Kha) ye vā pana kusalamūlena aññamaññamūlamūlakā, sabbe te dhammā kusalā?

2. Akusalā dhammā

(1) mūlanayo

13. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlā?

(Kha) ye vā pana akusalamūlā, sabbe te dhammā akusalā?

14. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlā?

(Kha) ye vā pana akusalamūlena ekamūlā, sabbe te dhammā akusalā?

15. (Ka) ye keci akusalamūlena ekamūlā dhammā, sabbe te akusalamūlena aññamaññamūlā?

(Kha) ye vā pana akusalamūlena aññamaññamūlā, sabbe te dhammā akusalā?

(2) Mūlamūlanayo

16. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlamūlā?

(Kha) ye vā pana akusalamūlamūlā, sabbe te dhammā akusalā?

17. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlā?

(Kha) ye vā pana akusalamūlena ekamūlamūlā, sabbe te dhammā akusalā?

18. (Ka) ye keci akusalamūlena ekamūlamūlā dhammā , sabbe te akusalamūlena aññamaññamūlamūlā?

(Kha) ye vā pana akusalamūlena aññamaññamūlamūlā, sabbe te dhammā akusalā?

(3) Mūlakanayo

19. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlakā?

(Kha) ye vā pana akusalamūlakā, sabbe te dhammā akusalā?

20. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlakā?

(Kha) ye vā pana akusalamūlena ekamūlakā, sabbe te dhammā akusalā?

21. (Ka) ye keci akusalamūlena ekamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlakā?

(Kha) ye vā pana akusalamūlena aññamaññamūlakā, sabbe te dhammā akusalā?

(4) Mūlamūlakanayo

22. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlamūlakā?

(Kha) ye vā pana akusalamūlamūlakā, sabbe te dhammā akusalā?

23. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlakā?

(Kha) ye vā pana akusalamūlena ekamūlamūlakā, sabbe te dhammā akusalā?

24. (Ka) ye keci akusalamūlena ekamūlamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlamūlakā?

(Kha) ye vā pana akusalamūlena aññamaññamūlamūlakā, sabbe te dhammā akusalā?

3. Abyākatā dhammā

(1) mūlanayo

25. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlā?

(Kha) ye vā pana abyākatamūlā, sabbe te dhammā abyākatā?

26. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlā?

(Kha) ye vā pana abyākatamūlena ekamūlā, sabbe te dhammā abyākatā?

27. (Ka) ye keci abyākatamūlena ekamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlā?

(Kha) ye vā pana abyākatamūlena aññamaññamūlā, sabbe te dhammā abyākatā?

(2) Mūlamūlanayo

28. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlamūlā?

(Kha) ye vā pana abyākatamūlamūlā, sabbe te dhammā abyākatā?

29. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlā?

(Kha) ye vā pana abyākatamūlena ekamūlamūlā, sabbe te dhammā abyākatā?

30. (Ka) ye keci abyākatamūlena ekamūlamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlā?

(Kha) ye vā pana abyākatamūlena aññamaññamūlamūlā, sabbe te dhammā abyākatā?

(3) Mūlakanayo

31. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlakā?

(Kha) ye vā pana abyākatamūlakā, sabbe te dhammā abyākatā?

32. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlakā?

(Kha) ye vā pana abyākatamūlena ekamūlakā, sabbe te dhammā abyākatā?

33. (Ka) ye keci abyākatamūlena ekamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlakā?

(Kha) ye vā pana abyākatamūlena aññamaññamūlakā, sabbe te dhammā abyākatā?

(4) Mūlamūlakanayo

34. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlamūlakā?

(Kha) ye vā pana abyākatamūlamūlakā, sabbe te dhammā abyākatā?

35. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlakā?

(Kha) ye vā pana abyākatamūlena ekamūlamūlakā, sabbe te dhammā abyākatā?

36. (Ka) ye keci abyākatamūlena ekamūlamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlakā?

(Kha) ye vā pana abyākatamūlena aññamaññamūlamūlakā, sabbe te dhammā abyākatā?

4. Nāmā dhammā

(1) mūlanayo

37. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlā?

(Kha) ye vā pana nāmamūlā, sabbe te dhammā nāmā?

38. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlā?

(Kha) ye vā pana nāmamūlena ekamūlā, sabbe te dhammā nāmā?

39. (Ka) ye keci nāmamūlena ekamūlā dhammā, sabbe te nāmamūlena aññamaññamūlā?

(Kha) ye vā pana nāmamūlena aññamaññamūlā, sabbe te dhammā nāmā?

(2) Mūlamūlanayo

40. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlamūlā?

(Kha) ye vā pana nāmamūlamūlā, sabbe te dhammā nāmā?

41. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlā?

(Kha) ye vā pana nāmamūlena ekamūlamūlā, sabbe te dhammā nāmā?

42. (Ka) ye keci nāmamūlena ekamūlamūlā dhammā, sabbe te nāmamūlena aññamaññamūlamūlā?

(Kha) ye vā pana nāmamūlena aññamaññamūlamūlā, sabbe te dhammā nāmā?

(3) Mūlakanayo

43. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlakā?

(Kha) ye vā pana nāmamūlakā, sabbe te dhammā nāmā?

44. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlakā?

(Kha) ye vā pana nāmamūlena ekamūlakā, sabbe te dhammā nāmā?

45. (Ka) ye keci nāmamūlena ekamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlakā?

(Kha) ye vā pana nāmamūlena aññamaññamūlakā, sabbe te dhammā nāmā?

(4) Mūlamūlakanayo

46. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlamūlakā?

(Kha) ye vā pana nāmamūlamūlakā, sabbe te dhammā nāmā?

47. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlakā?

(Kha) ye vā pana nāmamūlena ekamūlamūlakā, sabbe te dhammā nāmā?

48. (Ka) ye keci nāmamūlena ekamūlamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlamūlakā?

(Kha) ye vā pana nāmamūlena aññamaññamūlamūlakā, sabbe te dhammā nāmā?

Mūlavārauddeso.

2-10. Hetuvārādi

49. Ye keci kusalā dhammā, sabbe te kusalahetū…pe… kusalanidānā…pe… kusalasambhavā…pe… kusalappabhavā…pe… kusalasamuṭṭhānā…pe… kusalāhārā…pe… kusalārammaṇā…pe… kusalapaccayā…pe… kusalasamudayā…pe….

Mūlaṃ hetu nidānañca, sambhavo pabhavena ca;

Samuṭṭhānāhārārammaṇā [samuṭṭhānāhārārammaṇaṃ (ka.)], paccayo samudayena cāti.

Uddesavāro niṭṭhito.

(Kha) niddeso

1. Mūlavāro

1. Kusalā dhammā

(1) mūlanayo

50. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlāti? Tīṇeva kusalamūlāni. Avasesā kusalā dhammā na kusalamūlā.

(Kha) ye vā pana kusalamūlā, sabbe te dhammā kusalāti? Āmantā.

51. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlāti? Āmantā.

(Kha) ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalāti ?

Kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlaṃ, na kusalaṃ. Kusalaṃ kusalamūlena ekamūlañceva kusalañca.

52. (Ka) ye keci kusalamūlena ekamūlā dhammā, sabbe te kusalamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlā, na ca aññamaññamūlā.

(Kha) ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalāti? Āmantā.

(2) Mūlamūlanayo

53. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlamūlāti? Tīṇeva kusalamūlamūlāni. Avasesā kusalā dhammā na kusalamūlamūlā.

(Kha) ye vā pana kusalamūlamūlā, sabbe te dhammā kusalāti? Āmantā.

54. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlāti? Āmantā.

(Kha) ye vā pana kusalamūlena ekamūlamūlā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlamūlaṃ, na kusalaṃ. Kusalaṃ kusalamūlena ekamūlamūlañceva kusalañca.

55. (Ka) ye keci kusalamūlena ekamūlamūlā dhammā, sabbe te kusalamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.

(Kha) ye vā pana kusalamūlena aññamaññamūlamūlā, sabbe te dhammā kusalāti? Āmantā.

(3) Mūlakanayo

56. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlakāti? Āmantā.

(Kha) ye vā pana kusalamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṃ rūpaṃ kusalamūlakaṃ na kusalaṃ. Kusalaṃ kusalamūlakañceva kusalañca.

57. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlakāti? Āmantā.

(Kha) ye vā pana kusalamūlena ekamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlakaṃ, na kusalaṃ. Kusalaṃ kusalamūlena ekamūlakañceva kusalañca.

58. (Ka) ye keci kusalamūlena ekamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlakā, na ca aññamaññamūlakā.

(Kha) ye vā pana kusalamūlena aññamaññamūlakā, sabbe te dhammā kusalāti? Āmantā.

(4) Mūlamūlakanayo

59. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlamūlakāti? Āmantā.

(Kha) ye vā pana kusalamūlamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṃ rūpaṃ kusalamūlamūlakaṃ na kusalaṃ. Kusalaṃ kusalamūlamūlakañceva kusalañca.

60. (Ka) ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlakāti? Āmantā.

(Kha) ye vā pana kusalamūlena ekamūlamūlakā, sabbe te dhammā kusalāti?

Kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlamūlakaṃ, na kusalaṃ. Kusalaṃ kusalamūlena ekamūlamūlakañceva kusalañca.

61. (Ka) ye keci kusalamūlena ekamūlamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

(Kha) ye vā pana kusalamūlena aññamaññamūlamūlakā, sabbe te dhammā kusalāti? Āmantā.

2. Akusalā dhammā

(1) mūlanayo

62. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlāti?

Tīṇeva akusalamūlāni. Avasesā akusalā dhammā na akusalamūlā.

(Kha) ye vā pana akusalamūlā, sabbe te dhammā akusalāti? Āmantā.

63. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlāti?

Ahetukaṃ akusalaṃ akusalamūlena na ekamūlaṃ. Sahetukaṃ akusalaṃ akusalamūlena ekamūlaṃ.

(Kha) ye vā pana akusalamūlena ekamūlā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlaṃ, na akusalaṃ. Akusalaṃ akusalamūlena ekamūlañceva akusalañca.

64. (Ka) ye keci akusalamūlena ekamūlā dhammā, sabbe te akusalamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlā, na ca aññamaññamūlā.

(Kha) ye vā pana akusalamūlena aññamaññamūlā, sabbe te dhammā akusalāti? Āmantā.

(2) Mūlamūlanayo

65. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlamūlāti?

Tīṇeva akusalamūlamūlāni. Avasesā akusalā dhammā na akusalamūlamūlā.

(Kha) ye vā pana akusalamūlamūlā, sabbe te dhammā akusalāti? Āmantā.

66. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlāti?

Ahetukaṃ akusalaṃ akusalamūlena na ekamūlamūlaṃ. Sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlaṃ.

(Kha) ye vā pana akusalamūlena ekamūlamūlā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlamūlaṃ, na akusalaṃ. Akusalaṃ akusalamūlena ekamūlamūlañceva akusalañca.

67. (Ka) ye keci akusalamūlena ekamūlamūlā dhammā, sabbe te akusalamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.

(Kha) ye vā pana akusalamūlena aññamaññamūlamūlā, sabbe te dhammā akusalāti? Āmantā.

(3) Mūlakanayo

68. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlakāti?

Ahetukaṃ akusalaṃ na akusalamūlakaṃ. Sahetukaṃ akusalaṃ akusalamūlakaṃ.

(Kha) ye vā pana akusalamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṃ rūpaṃ akusalamūlakaṃ na akusalaṃ. Akusalaṃ akusalamūlakañceva akusalañca.

69. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlakāti?

Ahetukaṃ akusalaṃ akusalamūlena na ekamūlakaṃ. Sahetukaṃ akusalaṃ akusalamūlena ekamūlakaṃ.

(Kha) ye vā pana akusalamūlena ekamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlakaṃ, na akusalaṃ. Akusalaṃ akusalamūlena ekamūlakañceva akusalañca.

70. (Ka) ye keci akusalamūlena ekamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlakā na ca aññamaññamūlakā.

(Kha) ye vā pana akusalamūlena aññamaññamūlakā, sabbe te dhammā akusalāti? Āmantā.

(4) Mūlamūlakanayo

71. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlamūlakāti?

Ahetukaṃ akusalaṃ na akusalamūlamūlakaṃ. Sahetukaṃ akusalaṃ akusalamūlamūlakaṃ.

(Kha) ye vā pana akusalamūlamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṃ rūpaṃ akusalamūlamūlakaṃ na akusalaṃ. Akusalaṃ akusalamūlamūlakañceva akusalañca.

72. (Ka) ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlakāti?

Ahetukaṃ akusalaṃ akusalamūlena na ekamūlamūlakaṃ. Sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlakaṃ.

(Kha) ye vā pana akusalamūlena ekamūlamūlakā, sabbe te dhammā akusalāti?

Akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlamūlakaṃ, na akusalaṃ. Akusalaṃ akusalamūlena ekamūlamūlakañceva akusalañca.

73. (Ka) ye keci akusalamūlena ekamūlamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

(Kha) ye vā pana akusalamūlena aññamaññamūlamūlakā, sabbe te dhammā akusalāti? Āmantā.

3. Abyākatā dhammā

(1) mūlanayo

74. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlāti?

Tīṇeva abyākatamūlāni. Avasesā abyākatā dhammā na abyākatamūlā.

(Kha) ye vā pana abyākatamūlā, sabbe te dhammā abyākatāti? Āmantā.

75. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlāti?

Ahetukaṃ abyākataṃ abyākatamūlena na ekamūlaṃ. Sahetukaṃ abyākataṃ abyākatamūlena ekamūlaṃ.

(Kha) ye vā pana abyākatamūlena ekamūlā, sabbe te dhammā abyākatāti? Āmantā.

76. (Ka) ye keci abyākatamūlena ekamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlā, na ca aññamaññamūlā.

(Kha) ye vā pana abyākatamūlena aññamaññamūlā, sabbe te dhammā abyākatāti? Āmantā.

(2) Mūlamūlanayo

77. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlamūlāti?

Tīṇeva abyākatamūlamūlāni. Avasesā abyākatā dhammā na abyākatamūlamūlā.

(Kha) ye vā pana abyākatamūlamūlā, sabbe te dhammā abyākatāti? Āmantā.

78. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlāti?

Ahetukaṃ abyākataṃ abyākatamūlena na ekamūlamūlaṃ. Sahetukaṃ abyākataṃ abyākatamūlena ekamūlamūlaṃ.

(Kha) ye vā pana abyākatamūlena ekamūlamūlā, sabbe te dhammā abyākatāti? Āmantā.

79. (Ka) ye keci abyākatamūlena ekamūlamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlā, na ca aññamaññamūlamūlā .

(Kha) ye vā pana abyākatamūlena aññamaññamūlamūlā, sabbe te dhammā abyākatāti? Āmantā.

(3) Mūlakanayo

80. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlakāti?

Ahetukaṃ abyākataṃ na abyākatamūlakaṃ. Sahetukaṃ abyākataṃ abyākatamūlakaṃ.

(Kha) ye vā pana abyākatamūlakā, sabbe te dhammā abyākatāti? Āmantā.

81. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlakāti?

Ahetukaṃ abyākataṃ abyākatamūlena na ekamūlakaṃ. Sahetukaṃ abyākataṃ abyākatamūlena ekamūlakaṃ.

(Kha) ye vā pana abyākatamūlena ekamūlakā, sabbe te dhammā abyākatāti? Āmantā.

82. (Ka) ye keci abyākatamūlena ekamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlakā, na ca aññamaññamūlakā.

(Kha) ye vā pana abyākatamūlena aññamaññamūlakā, sabbe te dhammā abyākatāti? Āmantā.

(4) Mūlamūlakanayo

83. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlamūlakāti?

Ahetukaṃ abyākataṃ na abyākatamūlamūlakaṃ. Sahetukaṃ abyākataṃ abyākatamūlamūlakaṃ.

(Kha) ye vā pana abyākatamūlamūlakā, sabbe te dhammā abyākatāti? Āmantā.

84. (Ka) ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlakāti?

Ahetukaṃ abyākataṃ abyākatamūlena na ekamūlamūlakaṃ. Sahetukaṃ abyākataṃ abyākatamūlena ekamūlamūlakaṃ.

(Kha) ye vā pana abyākatamūlena ekamūlamūlakā, sabbe te dhammā abyākatāti ? Āmantā.

85. (Ka) ye keci abyākatamūlena ekamūlamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

(Kha) ye vā pana abyākatamūlena aññamaññamūlamūlakā, sabbe te dhammā abyākatāti? Āmantā.

4. Nāmā dhammā

(1) mūlanayo

86. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlāti?

Naveva nāmamūlāni. Avasesā nāmā dhammā na nāmamūlā.

(Kha) ye vā pana nāmamūlā, sabbe te dhammā nāmāti? Āmantā.

87. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlāti?

Ahetukaṃ nāmaṃ nāmamūlena na ekamūlaṃ. Sahetukaṃ nāmaṃ nāmamūlena ekamūlaṃ.

(Kha) ye vā pana nāmamūlena ekamūlā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlaṃ, na nāmaṃ. Nāmaṃ nāmamūlena ekamūlañceva nāmañca.

88. (Ka) ye keci nāmamūlena ekamūlā dhammā, sabbe te nāmamūlena aññamaññamūlāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlāni ceva aññamaññamūlāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlā, na ca aññamaññamūlā.

(Kha) ye vā pana nāmamūlena aññamaññamūlā, sabbe te dhammā nāmāti? Āmantā.

(2) Mūlamūlanayo

89. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlamūlāti?

Naveva nāmamūlamūlāni. Avasesā nāmā dhammā na nāmamūlamūlā.

(Kha) ye vā pana nāmamūlamūlā, sabbe te dhammā nāmāti? Āmantā.

90. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlāti?

Ahetukaṃ nāmaṃ nāmamūlena na ekamūlamūlaṃ. Sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlaṃ.

(Kha) ye vā pana nāmamūlena ekamūlamūlā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlamūlaṃ, na nāmaṃ. Nāmaṃ nāmamūlena ekamūlamūlañceva nāmañca.

91. (Ka) ye keci nāmamūlena ekamūlamūlā dhammā, sabbe te nāmamūlena aññamaññamūlamūlāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlā, na ca aññamaññamūlamūlā.

(Kha) ye vā pana nāmamūlena aññamaññamūlamūlā, sabbe te dhammā nāmāti? Āmantā.

(3) Mūlakanayo

92. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlakāti?

Ahetukaṃ nāmaṃ na nāmamūlakaṃ. Sahetukaṃ nāmaṃ nāmamūlakaṃ.

(Kha) ye vā pana nāmamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlakañceva nāmañca.

93. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlakāti?

Ahetukaṃ nāmaṃ nāmamūlena na ekamūlakaṃ. Sahetukaṃ nāmaṃ nāmamūlena ekamūlakaṃ.

(Kha) ye vā pana nāmamūlena ekamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlena ekamūlakañceva nāmañca.

94. (Ka) ye keci nāmamūlena ekamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlakāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlakāni ceva aññamaññamūlakāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlakā, na ca aññamaññamūlakā.

(Kha) ye vā pana nāmamūlena aññamaññamūlakā, sabbe te dhammā nāmāti? Āmantā.

(4) Mūlamūlakanayo

95. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlamūlakāti?

Ahetukaṃ nāmaṃ na nāmamūlamūlakaṃ. Sahetukaṃ nāmaṃ nāmamūlamūlakaṃ.

(Kha) ye vā pana nāmamūlamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlamūlakañceva nāmañca.

96. (Ka) ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlakāti?

Ahetukaṃ nāmaṃ nāmamūlena na ekamūlamūlakaṃ. Sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlakaṃ.

(Kha) ye vā pana nāmamūlena ekamūlamūlakā, sabbe te dhammā nāmāti?

Nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlamūlakaṃ, na nāmaṃ. Nāmaṃ nāmamūlena ekamūlamūlakañceva nāmañca.

97. (Ka) ye keci nāmamūlena ekamūlamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlamūlakāti?

Mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca. Avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlakā, na ca aññamaññamūlamūlakā.

(Kha) ye vā pana nāmamūlena aññamaññamūlamūlakā, sabbe te dhammā nāmāti?

Āmantā.

Mūlavāraniddeso.

2-10. Hetuvārādi

98. Ye keci kusalā dhammā, sabbe te kusalahetūti…?

Tayo eva kusalahetū, avasesā kusalā dhammā na kusalahetū…pe… kusalanidānā… kusalasambhavā… kusalappabhavā… kusalasamuṭṭhānā… kusalāhārā… kusalārammaṇā… kusalapaccayā… kusalasamudayā….

99. Ye keci akusalā dhammā… ye keci abyākatā dhammā… ye keci nāmā dhammā, sabbe te nāmahetū ti… nāmanidānā… nāmasambhavā… nāmappabhavā… nāmasamuṭṭhānā… nāmāhārā… nāmārammaṇā… nāmapaccayā… nāmasamudayā….

Mūlaṃ hetu nidānañca, sambhavo pabhavena ca;

Samuṭṭhānāhārārammaṇā, paccayo samudayena cāti.

Niddesavāro niṭṭhito.

Mūlayamakapāḷi niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Yamakapāḷi-1>> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app