1. Mātikāvaṇṇanā

1.Chapaññattiyo – khandhapaññatti…pe… puggalapaññattīti ayaṃ tāva puggalapaññattiyā uddeso. Tattha chāti gaṇanaparicchedo. Tena ye dhamme idha paññapetukāmo tesaṃ gaṇanavasena saṃkhepato paññattiparicchedaṃ dasseti. Paññattiyoti paricchinnadhammanidassanaṃ. Tattha ‘‘ācikkhati deseti paññapeti paṭṭhapetī’’ti (saṃ. ni. 2.20) āgataṭṭhāne paññāpanā dassanā pakāsanā paññatti nāma. ‘‘Supaññattaṃ mañcapīṭha’’nti (pārā. 269) āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma. Idha ubhayampi vaṭṭati. Cha paññattiyoti hi cha paññāpanā, cha dassanā pakāsanātipi; cha ṭhapanā nikkhipanātipi idha adhippetameva. Nāmapaññatti hi te te dhamme dassetipi, tena tena koṭṭhāsena ṭhapetipi.

Khandhapaññattītiādi pana saṃkhepato tāsaṃ paññattīnaṃ sarūpadassanaṃ. Tattha khandhānaṃ ‘khandhā’ti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā khandhapaññatti nāma. Āyatanānaṃ āyatanānīti, dhātūnaṃ dhātuyoti, saccānaṃ saccānīti, indriyānaṃ indriyānīti, puggalānaṃ puggalāti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā puggalapaññatti nāma.

Pāḷimuttakena pana aṭṭhakathānayena aparāpi cha paññattiyo – vijjamānapaññatti, avijjamānapaññatti, vijjamānena avijjamānapaññatti, avijjamānena vijjamānapaññatti, vijjamānena vijjamānapaññatti, avijjamānena avijjamānapaññattīti. Tattha kusalākusalasseva saccikaṭṭhaparamatthavasena vijjamānassa sato sambhūtassa dhammassa paññāpanā vijjamānapaññatti nāma. Tathā avijjamānassa lokaniruttimattasiddhassa itthipurisādikassa paññāpanā avijjamānapaññatti nāma. Sabbākārenapi anupalabbhaneyyassa vācāvatthumattasseva pañcamasaccādikassa titthiyānaṃ aṇupakatipurisādikassa vā paññāpanāpi avijjamānapaññattiyeva. Sā pana sāsanāvacarā na hotīti idha na gahitā. Iti imesaṃ vijjamānāvijjamānānaṃ vikappanavasena sesā veditabbā. ‘Tevijjo’, ‘chaḷabhiñño’tiādīsu hi tisso vijjā cha abhiññā ca vijjamānā, puggalo avijjamāno. Tasmā tisso vijjā assāti tevijjo, cha abhiññā assāti chaḷabhiññoti evaṃ vijjamānena avijjamānassa paññāpanato evarūpā vijjamānena avijjamānapaññatti nāma. ‘Itthirūpaṃ’, ‘purisarūpa’ntiādīsu pana itthipurisā avijjamānā, rūpaṃ vijjamānaṃ. Tasmā itthiyā rūpaṃ itthirūpaṃ, purisassa rūpaṃ purisarūpanti evaṃ avijjamānena vijjamānassa paññāpanato evarūpā avijjamānena vijjamānapaññatti nāma. Cakkhusamphasso, sotasamphassotiādīsu cakkhusotādayopi phassopi vijjamānoyeva. Tasmā cakkhumhi samphasso, cakkhuto jāto samphasso, cakkhussa vā phalabhūto samphasso cakkhusamphassoti evaṃ vijjamānena vijjamānassa paññāpanato evarūpā vijjamānena vijjamānapaññatti nāma. Khattiyaputto, brāhmaṇaputto, seṭṭhiputtotiādīsu khattiyādayopi avijjamānā, puttopi. Tasmā khattiyassa putto khattiyaputtoti evaṃ avijjamānena avijjamānassa paññāpanato evarūpā avijjamānena avijjamānapaññatti nāma. Tāsu imasmiṃ pakaraṇe purimā tissova paññattiyo labbhanti. ‘‘Khandhapaññatti…pe… indriyapaññattī’’ti imasmiñhi ṭhāne vijjamānasseva paññāpitattā vijjamānapaññatti labbhati. ‘‘Puggalapaññattī’’ti pade avijjamānapaññatti. Parato pana ‘tevijjo’, ‘chaḷabhiñño’tiādīsu vijjamānena avijjamānapaññatti labbhatīti.

Aṭṭhakathāmuttakena pana ācariyanayena aparāpi cha paññattiyo – upādāpaññatti, upanidhāpaññatti, samodhānapaññatti, upanikkhittapaññatti, tajjāpaññatti, santatipaññattīti . Tattha yo rūpavedanādīhi ekattena vā aññattena vā rūpavedanādayo viya saccikaṭṭhaparamatthena anupalabbhasabhāvopi rūpavedanādibhede khandhe upādāya nissāya kāraṇaṃ katvā sammato satto. Tāni tāni aṅgāni upādāya ratho gehaṃ muṭṭhi uddhananti ca; te teyeva rūpādayo upādāya ghaṭo paṭo; candasūriyaparivattādayo upādāya kālo, disā; taṃ taṃ bhūtanimittañceva bhāvanānisaṃsañca upādāya nissāya kāraṇaṃ katvā sammataṃ tena tenākārena upaṭṭhitaṃ uggahanimittaṃ paṭibhāganimittanti ayaṃ evarūpā upādāpaññatti nāma. Paññapetabbaṭṭhena cesā paññatti nāma, na paññāpanaṭṭhena. Yā pana tassatthassa paññāpanā, ayaṃ avijjamānapaññattiyeva.

Yā paṭhamadutiyādīni upanidhāya dutiyaṃ tatiyantiādikā, aññamaññañca upanidhāya dīghaṃ rassaṃ, dūraṃ, santikantiādikā paññāpanā; ayaṃ upanidhāpaññatti nāma. Apicesā upanidhāpaññatti – tadaññāpekkhūpanidhā, hatthagatūpanidhā, sampayuttūpanidhā, samāropitūpanidhā, avidūragatūpanidhā , paṭibhāgūpanidhā, tabbahulūpanidhā, tabbisiṭṭhūpanidhātiādinā bhedena anekappakārā.

Tattha dutiyaṃ tatiyantiādikāva tadaññaṃ apekkhitvā vuttatāya tadaññāpekkhūpanidhā nāma. Chattapāṇi, satthapāṇītiādikā hatthagataṃ upanidhāya vuttatāya hatthagatūpanidhā nāma. Kuṇḍalī, sikharī, kiriṭītiādikā sampayuttaṃ upanidhāya vuttatāya sampayuttūpanidhā nāma. Dhaññasakaṭaṃ, sappikumbhotiādikā samāropitaṃ upanidhāya vuttatāya samāropitūpanidhā nāma. Indasālaguhā, piyaṅguguhā, serīsakantiādikā avidūragataṃ upanidhāya vuttatāya avidūragatūpanidhā nāma. Suvaṇṇavaṇṇo, usabhagāmītiādikā paṭibhāgaṃ upanidhāya vuttatāya paṭibhāgūpanidhā nāma. Padumassaro, brāhmaṇagāmotiādikā tabbahulaṃ upanidhāya vuttatāya tabbahulūpanidhā nāma. Maṇikaṭakaṃ, vajirakaṭakantiādikā tabbisiṭṭhaṃ upanidhāya vuttatāya tabbisiṭṭhūpanidhā nāma.

Yā pana tesaṃ tesaṃ samodhānamapekkhitvā tidaṇḍaṃ, aṭṭhapadaṃ, dhaññarāsi, puppharāsītiādikā paññāpanā, ayaṃ samodhānapaññatti nāma. Yā purimassa purimassa upanikkhipitvā dve, tīṇi, cattārītiādikā paññāpanā, ayaṃ upanikkhittapaññatti nāma. Yā taṃ taṃ dhammasabhāvaṃ apekkhitvā pathavī, tejo, kakkhaḷatā, uṇhatātiādikā paññāpanā, ayaṃ tajjāpaññatti nāma. Yā pana santativicchedābhāvaṃ apekkhitvā āsītiko, nāvutikotiādikā paññāpanā, ayaṃ santatipaññatti nāma. Etāsu pana tajjāpaññatti vijjamānapaññattiyeva. Sesā avijjamānapakkhañceva, avijjamānena avijjamānapakkhañca bhajanti.

Aṭṭhakathāmuttakena ācariyanayeneva aparāpi cha paññattiyo – kiccapaññatti, saṇṭhānapaññatti, liṅgapaññatti, bhūmipaññatti, paccattapaññatti, asaṅkhatapaññattīti. Tattha bhāṇako, dhammakathikotiādikā kiccavasena paññāpanā kiccapaññatti nāma. Kiso, thūlo, parimaṇḍalo, caturassotiādikā saṇṭhānavasena paññāpanā saṇṭhānapaññatti nāma. Itthī, purisotiādikā liṅgavasena paññāpanā liṅgapaññati nāma. Kāmāvacarā, rūpāvacarā, arūpāvacarā, kosalakā, mādhurātiādikā bhūmivasena paññāpanā bhūmipaññatti nāma. Tisso , nāgo, sumanotiādikā paccattanāmakaraṇamattavasena paññāpanā paccattapaññatti nāma. Nirodho, nibbānantiādikā asaṅkhatadhammassa paññāpanā asaṅkhatapaññatti nāma. Tattha ekaccā bhūmipaññatti asaṅkhatapaññatti ca vijjamānapaññattiyeva, kiccapaññatti vijjamānena avijjamānapakkhaṃ bhajati. Sesā avijjamānapaññattiyo nāma.

2. Idāni yāsaṃ paññattīnaṃ uddesavāre saṅkhepato sarūpadassanaṃ kataṃ, saṅkhepatoyeva tāva tāsaṃ vatthuṃ vibhajitvā dassanavasena tā dassetuṃ kittāvatātiādimāha. Tattha pucchāya tāva evamattho veditabbo – yā ayaṃ khandhānaṃ ‘khandhā’ti paññāpanā, dassanā, ṭhapanā, sā kittakena hotīti kathetukamyatāpucchā. Parato kittāvatā āyatanānantiādīsupi eseva nayo. Vissajjanepi evamattho veditabbo – yattakena paññāpanena saṅkhepato pañcakkhandhāti vā pabhedato ‘‘rūpakkhandho…pe… viññāṇakkhandho’’ti vā; tatrāpi rūpakkhandho kāmāvacaro, sesā catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti; ettakena khandhānaṃ ‘khandhā’ti paññatti hoti.

3. Tathā yattakena paññāpanena saṅkhepato dvādasāyatanānīti vā, pabhedato ‘‘cakkhāyatanaṃ…pe… dhammāyatana’’nti vā; tatrāpi dasāyatanā kāmāvacarā , dvāyatanā catubhūmikāti vā, evarūpaṃ paññāpanaṃ hoti; ettakena āyatanānaṃ āyatanānīti paññatti hoti.

4. Yattakena paññāpanena saṅkhepato aṭṭhārasa dhātuyoti vā , pabhedato ‘‘cakkhudhātu…pe… manoviññāṇadhātū’’ti vā; tatrāpi soḷasa dhātuyo kāmāvacarā, dve dhātuyo catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti; ettakena dhātūnaṃ dhātūti paññatti hoti.

5. Yattakena paññāpanena saṅkhepato cattāri saccānīti vā, pabhedato ‘‘dukkhasaccaṃ…pe… nirodhasacca’’nti vā; tatrāpi dve saccā lokiyā, dve saccā lokuttarāti vā evarūpaṃ paññāpanaṃ hoti; ettakena saccānaṃ ‘saccānī’ti paññatti hoti.

6. Yattakena paññāpanena saṅkhepato bāvīsatindriyānīti vā, pabhedato ‘‘cakkhundriyaṃ…pe… aññātāvindriya’’nti vā; tatrāpi dasindriyāni kāmāvacarāni, navindriyāni missakāni, tīṇi indriyāni lokuttarānīti vā evarūpaṃ paññāpanaṃ hoti; ettakena indriyānaṃ indriyānīti paññatti hoti. Ettāvatā saṅkhepato vatthuṃ vibhajitvā dassanavasena pañca paññattiyo dassitā honti.

7. Idāni vitthārato vatthuṃ vibhajitvā dassanavasena puggalapaññattiṃ dassetuṃ samayavimutto asamayavimuttotiādimāha. Sammāsambuddhena hi tile visārayamānena viya, vāke hīrayamānena viya ca, heṭṭhā vibhaṅgappakaraṇe imāsaṃ pañcannaṃ paññattīnaṃ vatthubhūtā khandhādayo nippadesena kathitāti tena te idha ekadeseneva kathesi. Chaṭṭhā puggalapaññatti heṭṭhā akathitāva. Idhāpi uddesavāre ekadeseneva kathitā; tasmā taṃ vitthārato kathetukāmo samayavimutto asamayavimuttoti ekakato paṭṭhāya yāva dasakā mātikaṃ ṭhapesīti.

Mātikāvaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app