1. Kodhapeyyālaṃ

181. ‘‘Dveme , bhikkhave, dhammā. Katame dve? Kodho ca upanāho ca…pe… makkho ca paḷāso [palāso (ka.)] ca… issā ca macchariyañca… māyā ca sāṭheyyañca… ahirikañca anottappañca. Ime kho, bhikkhave, dve dhammā’’.

182. ‘‘Dveme, bhikkhave, dhammā. Katame dve? Akkodho ca anupanāho ca… amakkho ca apaḷāso ca… anissā ca amacchariyañca… amāyā ca asāṭheyyañca… hirī ca ottappañca. Ime kho, bhikkhave, dve dhammā’’.

183. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi? Kodhena ca upanāhena ca… makkhena ca paḷāsena ca… issāya ca macchariyena ca… māyāya ca sāṭheyyena ca… ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato dukkhaṃ viharati’’.

184. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi? Akkodhena ca anupanāhena ca… amakkhena ca apaḷāsena ca… anissāya ca amacchariyena ca… amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato sukhaṃ viharati’’.

185. ‘‘Dveme, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve? Kodho ca upanāho ca… makkho ca paḷāso ca… issā ca macchariyañca… māyā ca sāṭheyyañca… ahirikañca anottappañca. Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti’’.

186. ‘‘Dveme, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve ? Akkodho ca anupanāho ca… amakkho ca apaḷāso ca… anissā ca amacchariyañca… amāyā ca asāṭheyyañca… hirī ca ottappañca. Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti’’.

187. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi? Kodhena ca upanāhena ca… makkhena ca paḷāsena ca… issāya ca macchariyena ca… māyāya ca sāṭheyyena ca… ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye’’.

188. ‘‘Dvīhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi? Akkodhena ca anupanāhena ca… amakkhena ca apaḷāsena ca… anissāya ca amacchariyena ca… amāyāya ca asāṭheyyena ca… hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’.

189. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi? Kodhena ca upanāhena ca… makkhena ca paḷāsena ca… issāya ca macchariyena ca… māyāya ca sāṭheyyena ca… ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati’’.

190. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi? Akkodhena ca anupanāhena ca… amakkhena ca apaḷāsena ca… anissāya ca amacchariyena ca… amāyāya ca asāṭheyyena ca… hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati’’.

Kodhapeyyālaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app