Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Vibhaṅga-mūlaṭīkā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccadasoti cattāri saccāni samāhaṭāni catusaccaṃ, catusaccaṃ passīti catusaccadaso. Satipi sāvakānaṃ paccekabuddhānañca catusaccadassanabhāve anaññapubbakattā bhagavato catusaccadassanassa tattha ca sabbaññutāya dasabalesu ca vasībhāvassa pattito parasantānesu ca pasāritabhāvena supākaṭattā bhagavāva visesena ‘‘catusaccadaso’’ti thomanaṃ arahatīti . Nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati pattheti, parasantānagataṃ vā kilesabyasanaṃ upatāpeti, ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā’’tiādinā (a. ni. 8.7) vā taṃ taṃ hitapaṭipattiṃ yācatīti attho. Paramena cittissariyena samannāgato, sabbasatte vā guṇehi īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. ‘‘Saddhamme gāravaṃ katvā karissāmī’’ti sotabbabhāve kāraṇaṃ vatvā puna savane niyojento āha ‘‘taṃ suṇātha samāhitā’’ti. ‘‘Porāṇaṭṭhakathānayaṃ vigāhitvā karissāmī’’ti vā etena sakkaccasavane ca kāraṇaṃ vatvā tattha niyojento āha ‘‘saddhamme gāravaṃ katvā taṃ suṇāthā’’ti.

Ettha ca ‘‘catusaccadaso’’ti vacanaṃ thomanameva catuppabhedāya desanāya samānagaṇanadassanaguṇena, ‘‘aṭṭhārasahi buddhadhammehi upeto’’ti ca aṭṭhārasappabhedāya desanāya samānagaṇanaguṇehīti daṭṭhabbaṃ. Yathāvuttena vā niratisayena catusaccadassanena bhagavā catudhā dhammasaṅgaṇiṃ desetuṃ samattho ahosi, aṭṭhārasabuddhadhammasamannāgamena aṭṭhārasadhā vibhaṅganti yathāvuttadesanāsamatthatāsampādakaguṇanidassanametaṃ ‘‘catusaccadaso upeto buddhadhammehi aṭṭhārasahī’’ti. Tena yathāvuttāya desanāya sabbaññubhāsitattā aviparītataṃ dassento tattha satte uggahādīsu niyojeti, niṭṭhānagamanañca attano vāyāmaṃ dassento aṭṭhakathāsavane ca ādaraṃ uppādayati, yathāvuttaguṇarahitena asabbaññunā desetuṃ asakkuṇeyyataṃ dhammasaṅgaṇīvibhaṅgappakaraṇānaṃ dassento tattha tadaṭṭhakathāya ca sātisayaṃ gāravaṃ janayati, buddhādīnañca ratanānaṃ sammāsambuddhatādiguṇe vibhāveti.

Tattha cattāri saccāni pākaṭāneva, aṭṭhārasa pana buddhadhammā evaṃ veditabbā – ‘‘atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse…pe… paccuppannaṃse…pe… imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ, sabbaṃ vacīkammaṃ…pe. … sabbaṃ manokammaṃ…pe… imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya, natthi vīriyassa, natthi samādhissa, natthi paññāya, natthi vimuttiyā hāni. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi aphuṭaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhā’’ti.

Tattha natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthi. Natthi aphuṭanti ñāṇena aphusitaṃ natthi. Natthi vegāyitattanti turitakiriyā natthi. Natthi abyāvaṭamanoti niratthako cittasamudācāro natthi. Natthi appaṭisaṅkhānupekkhāti aññāṇupekkhā natthi. Katthaci pana ‘‘natthi dhammadesanāya hānī’’ti alikhitvā ‘‘natthi chandassa hāni, natthi vīriyassa, natthi sattiyā’’ti likhanti.

1. Dhammasaṅgahe dhamme kusalādike tikadukehi saṅgahetvā te eva dhamme suttante khandhādivasena vutte vibhajituṃ vibhaṅgappakaraṇaṃ vuttaṃ. Tattha saṅkhepena vuttānaṃ khandhādīnaṃ vibhajanaṃ vibhaṅgo. So so vibhaṅgo pakato adhikato yassā pāḷiyā, sā ‘‘vibhaṅgappakaraṇa’’nti vuccati. Adhikatoti ca vattabbabhāvena pariggahitoti attho. Tattha vibhaṅgappakaraṇassa ādibhūte khandhavibhaṅge ‘‘pañcakkhandhā rūpakkhandho…pe… viññāṇakkhandho’’ti idaṃ suttantabhājanīyaṃ nāma. Nanu na ettakameva suttantabhājanīyanti? Saccaṃ, iti-saddena pana ādi-saddatthajotakena pakāratthajotakena vā sabbaṃ suttantabhājanīyaṃ saṅgahetvā viññāṇakkhandhoti evamādi evaṃpakāraṃ vā idaṃ suttantabhājanīyanti veditabbaṃ. Atha vā ekadesena samudāyaṃ nidasseti pabbatasamuddādinidassako viya. Tattha nibbānavajjānaṃ sabbadhammānaṃ saṅgāhakattā sabbasaṅgāhakehi ca āyatanādīhi appakatarapadattā khandhānaṃ khandhavibhaṅgo ādimhi vutto.

Na tato heṭṭhāti rūpādīnaṃ vedayitādisabhāvattābhāvā yasmiṃ sabhāve atītādayo rāsī katvā vattabbā, tassa ruppanādito aññassābhāvā ca heṭṭhā gaṇanesu saṅkhatadhammānaṃ aniṭṭhānaṃ sāvasesabhāvaṃ, na heṭṭhā gaṇanamattābhāvaṃ sandhāya vuttaṃ. Chaṭṭhassa pana khandhassa abhāvā ‘‘na uddha’’nti āha. Na hi savibhāgadhammehi nissaṭassa atītādibhāvarahitassa ekassa nibbānassa rāsaṭṭho atthīti. ‘‘Rāsimhī’’ti saddatthasahitaṃ khandha-saddassa visayaṃ dasseti. ‘‘Guṇe paṇṇattiyaṃ ruḷhiya’’nti visayameva khandha-saddassa dasseti, na saddatthaṃ. Lokiyalokuttarabhedañhi sīlādiguṇaṃ nippadesena gahetvā pavattamāno khandha-saddo sīlādiguṇavisiṭṭhaṃ rāsaṭṭhaṃ dīpetīti. Keci pana ‘‘guṇaṭṭho ettha khandhaṭṭho’’ti vadanti. Dārukkhandhoti ettha pana na khandha-saddo paññatti-saddassa atthe vattati, tādise pana puthulāyate dārumhi dārukkhandhoti paññatti hotīti paññattiyaṃ nipatatīti vuttaṃ. Tathā ekasmimpi viññāṇe pavatto viññāṇakkhandhoti khandha-saddo na ruḷhī-saddassa atthaṃ vadati, samudāye pana niruḷho khandha-saddo tadekadese pavattamāno tāya eva ruḷhiyā pavattatīti khandha-saddo ruḷhiyaṃ nipatatīti vuttaṃ.

Rāsito guṇatoti sabbattha nissakkavacanaṃ visayasseva khandha-saddappavattiyā kāraṇabhāvaṃ sandhāya katanti veditabbaṃ. ‘‘Rāsito’’ti imamatthaṃ saddatthavasenapi niyametvā dassetuṃ ‘‘ayañhi khandhaṭṭho nāma piṇḍaṭṭho’’tiādimāha. Koṭṭhāsaṭṭhe khandhaṭṭhe chaṭṭhenapi khandhena bhavitabbaṃ. Nibbānampi hi chaṭṭho koṭṭhāsoti. Tasmā ‘‘khandhaṭṭho nāma rāsaṭṭho’’ti yuttaṃ. Yesaṃ vā atītādivasena bhedo atthi, tesaṃ ruppanādilakkhaṇavasena taṃtaṃkoṭṭhāsatā vuccatīti bhedarahitassa nibbānassa koṭṭhāsaṭṭhena ca khandhabhāvo na vuttoti veditabbo.

Ettāvatāti uddesamattenāti attho. Cattāro ca mahābhūtā…pe… rūpanti evaṃ vibhatto. Katthāti ce? Ekādasasu okāsesu. Iti-saddena nidassanatthena sabbo vibhajananayo dassito. Idañca vibhajanaṃ oḷārikādīsu cakkhāyatanantiādivibhajanañca yathāsambhavaṃ ekādasasu okāsesu yojetabbaṃ, evaṃ vedanākkhandhādīsupi. Viññāṇakkhandho pana ekādasokāsesu purime okāsapañcake ‘‘cakkhuviññāṇaṃ…pe… manoviññāṇa’’nti chaviññāṇakāyavisesena vibhatto, na tattha manodhātu manoviññāṇadhātūti vibhajanaṃ atthi. Taṃ pana dvayaṃ manoviññāṇanti vuttanti imamatthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘manodhātu manoviññāṇadhātū’’ti vuttanti daṭṭhabbaṃ.

Evaṃ pāḷinayena pañcasu khandhesu dhammaparicchedaṃ dassetvā puna aññena pakārena dassetuṃ ‘‘apicā’’tiādimāha. Etthāti etasmiṃ khandhaniddese.

1. Rūpakkhandhaniddesavaṇṇanā

2.Yaṃ kiñcīti ettha yanti sāmaññena aniyamanidassanaṃ, kiñcīti pakārantarabhedaṃ āmasitvā aniyamanidassanaṃ. Ubhayenapi atītaṃ vā…pe… santike vā appaṃ vā bahuṃ vā yādisaṃ vā tādisaṃ vā yaṃ kiñcīti napuṃsakaniddesārahaṃ sabbaṃ byāpetvā saṅgaṇhātīti aññesupi napuṃsakaniddesārahesu pasaṅgaṃ disvā tassa adhippetatthaṃ aticca pavattito atippasaṅgassa niyamanatthaṃ ‘‘rūpa’’nti āha. Yaṃkiñcīti sanipātaṃ yaṃ-saddaṃ kiṃ-saddañca aniyamekatthadīpanavasena ekaṃ padanti gahetvā ‘‘padadvayenapī’’ti vuttaṃ.

Kiñca, bhikkhave, rūpaṃ vadethāti tumhepi rūpaṃ rūpanti vadetha, taṃ kena kāraṇena vadethāti attho, atha vā kena kāraṇena rūpaṃ, taṃ kāraṇaṃ vadethāti attho. Athetesu bhikkhūsu tuṇhībhūtesu bhagavā āha ‘‘ruppatīti kho’’tiādi.

Bhijjatīti sītādisannipāte visadisasantānuppattidassanato purimasantānassa bhedaṃ sandhāyāha. Bhedo ca visadisatāvikārāpattīti bhijjatīti vikāraṃ āpajjatīti attho. Vikārāpatti ca sītādisannipāte visadisarūpuppattiyeva. Arūpakkhandhānaṃ pana atilahuparivattito yathā rūpadhammānaṃ ṭhitikkhaṇe sītādīhi samāgamo hoti, yena tattha utuno ṭhitippattassa purimasadisasantānuppādanasamatthatā na hoti āhārādikassa vā, evaṃ aññehi samāgamo natthi. Saṅghaṭṭanena ca vikārāpattiyaṃ ruppana-saddo niruḷho, tasmā arūpadhammānaṃ saṅghaṭṭanavirahitattā rūpadhammānaṃ viya pākaṭassa vikārassa abhāvato ca ‘‘ruppantī’’ti ‘‘ruppanalakkhaṇā’’ti ca na vuccanti. Jighacchāpipāsāhi ruppanañca udaraggisannipātena hotīti daṭṭhabbaṃ. Ettha ca kuppatīti etena kattuatthe rūpapadasiddhiṃ dasseti, ghaṭṭīyati pīḷīyatīti etehi kammatthe. Kopādikiriyāyeva hi ruppanakiriyāti. So pana kattubhūto kammabhūto ca attho bhijjamāno hotīti imassatthassa dassanatthaṃ ‘‘bhijjatīti attho’’ti vuttaṃ. Atha vā ruppatīti rūpanti kammakattutthe rūpapadasiddhi vuttā. Vikāro hi ruppananti. Teneva ‘‘bhijjatīti attho’’ti kammakattutthena bhijjati-saddena atthaṃ dasseti. Yaṃ pana ruppati bhijjati, taṃ yasmā kuppati ghaṭṭīyati pīḷīyati, tasmā etehi ca padehi padattho pākaṭo katoti. ‘‘Kenaṭṭhenā’’ti pucchāsabhāgavasena ‘‘ruppanaṭṭhenā’’ti vuttaṃ. Na kevalaṃ saddatthoyeva ruppanaṃ, tassa panatthassa lakkhaṇañca hotīti atthalakkhaṇavasena ‘‘ruppanalakkhaṇena rūpantipi vattuṃ vaṭṭatī’’ti āha.

Chijjitvāti mucchāpattiyā muccitvā aṅgapaccaṅgānaṃ chedanavasena vā chijjitvā. Accantakhārena sītodakenāti atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaṃ udakaṃ sampattikaraṃ pathavīsandhārakaṃ kappavināsaudakaṃ viya khāraṃ bhavituṃ arahati. Tathā hi sati pathavī vilīyeyyāti. Avīcimahānirayeti saussadaṃ avīcinirayaṃ vuttaṃ. Teneva ‘‘tattha hī’’tiādi vuttaṃ. Petti…pe… na hontīti evaṃvidhāpi sattā atthīti adhippāyo evaṃvidhāyeva hontīti niyamābhāvato. Evaṃ kālakañjikādīsupīti. Sarantā gacchantīti sarīsapa-saddassa atthaṃ vadati.

Abhisaññūhitvāti ettha samūhaṃ katvātipi attho. Etena sabbaṃ rūpaṃ…pe… dassitaṃ hotīti etena rūpakkhandha-saddassa samānādhikaraṇasamāsabhāvaṃ dasseti. Tenevāha ‘‘na hi rūpato…pe… atthī’’ti.

3.Pakkhipitvāti ettha ekādasokāsesu rūpaṃ pakkhipitvāti attho. Na hi tattha mātikaṃyeva pakkhipitvā mātikā ṭhapitā, atha kho pakaraṇappattaṃ rūpanti.

Aparo nayo…pe… ettheva gaṇanaṃ gatanti etena atītaṃsenāti bhummatthe karaṇavacananti dasseti. Yena pakārena gaṇanaṃ gataṃ, taṃ dassetuṃ ‘‘cattāro ca mahābhūtā’’tiādi vuttanti imasmiṃ atthe sati mahābhūtupādāyarūpabhāvo atītakoṭṭhāse gaṇanassa kāraṇanti āpajjati. Na hi atītaṃsānaṃ vedanādīnaṃ nivattanatthaṃ idaṃ vacanaṃ ‘‘yaṃ rūpa’’nti eteneva tesaṃ nivattitattā, nāpi rūpassa aññappakāranivattanatthaṃ sabbappakārassa tattha gaṇitattā, na ca anāgatapaccuppannākāranivattanatthaṃ atītaṃsavacanena taṃnivattanatoti. Atha pana yaṃ atītaṃsena gaṇitaṃ, taṃ cattāro ca…pe… rūpanti evaṃ gaṇitanti ayamattho adhippeto, evaṃ sati gaṇanantaradassanaṃ idaṃ siyā, na atītaṃsena gaṇitappakāradassanaṃ, taṃdassane pana sati bhūtupādāyarūpappakārena atītaṃse gaṇitaṃ taṃsabhāvattāti āpannameva hoti, na ca evaṃsabhāvatā atītaṃse gaṇitatāya kāraṇaṃ bhavituṃ arahati evaṃsabhāvasseva paccuppannānāgatesu gaṇitattā sukhādisabhāvassa ca atītaṃse gaṇitattā, tasmā purimanayo eva yutto. Ajjhattabahiddhāniddesesupi tādiso evattho labbhatīti.

Suttantapariyāyatoti pariyāyadesanattā suttassa vuttaṃ. Abhidhammaniddesatoti nippariyāyadesanattā abhidhammassa nicchayena deso niddesoti katvā vuttaṃ. Kiñcāpītiādīsu ayamadhippāyo – suttantabhājanīyattā yathā ‘‘atītaṃ nanvāgameyyā’’tiādīsu addhānavasena atītādibhāvova vutto, tathā idhāpi niddisitabbo (ma. ni. 3.272, 275; apa. thera 2.55.244) siyā. Evaṃ santepi suttantabhājanīyampi abhidhammadesanāyeva suttante vuttadhamme vicinitvā vibhajanavasena pavattāti abhidhammaniddeseneva atītādibhāvo niddiṭṭhoti.

Addhāsantatisamayakhaṇavasenāti ettha cutipaṭisandhiparicchinne kāle addhā-saddo vattatīti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādisuttavasena (ma. ni. 1.18; saṃ. ni. 2.20) viññāyati. ‘‘Tayome, bhikkhave, addhā. Katame tayo? Atīto addhā, anāgato addhā, paccuppanno addhā’’ti (itivu. 63; dī. ni. 3.305) ettha pana paramatthato paricchijjamāno addhā niruttipathasuttavasena (saṃ. ni. 3.62) khaṇaparicchinno yutto. Tattha hi ‘‘yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ, ‘atthī’ti tassa saṅkhā’’ti (saṃ. ni. 3.62) vijjamānassa paccuppannatā tato pubbe pacchā ca atītānāgatatā vuttāti. Yebhuyyena pana cutipaṭisandhiparicchinno (dī. ni. 3.305; itivu. 63) suttesu atītādiko addhā vuttoti so eva idhāpi ‘‘addhāvasenā’’ti vutto. Sītaṃ sītassa sabhāgo, tathā uṇhaṃ uṇhassa. Yaṃ pana sītaṃ uṇhaṃ vā sarīre sannipatitaṃ santānavasena pavattamānaṃ anūnaṃ anadhikaṃ ekākāraṃ, taṃ eko utūti vuccati. Sabhāgautuno anekantasabhāvato ekagahaṇaṃ kataṃ, evaṃ āhārepi. Ekavīthiekajavanasamuṭṭhānanti pañcachaṭṭhadvāravasena vuttaṃ. Santatisamayakathā vipassakānaṃ upakāratthāya aṭṭhakathāsu kathitā.

Niṭṭhitahetupaccayakiccaṃ, niṭṭhitahetukiccamaniṭṭhitapaccayakiccaṃ, ubhayakiccamasampattaṃ, sakiccakkhaṇe paccuppannaṃ. Janako hetu, upatthambhako paccayo, tesaṃ uppādanaṃ upatthambhanañca kiccaṃ. Yathā bījassa aṅkuruppādanaṃ pathavīādīnañca tadupatthambhanaṃ kammassa kaṭattārūpavipākuppādanaṃ āhārādīnaṃ tadupatthambhanaṃ, evaṃ ekekassa kalāpassa cittuppādassa ca janakānaṃ kammānantarādipaccayabhūtānaṃ upatthambhakānañca sahajātapurejātapacchājātānaṃ kiccaṃ yathāsambhavaṃ yojetabbaṃ. Tattha uppādakkhaṇe hetukiccaṃ daṭṭhabbaṃ, tīsupi khaṇesu paccayakiccaṃ. Pathavīādīnaṃ sandhāraṇādikaṃ phassādīnaṃ phusanādikañca attano attano kiccaṃ sakiccaṃ, tassa karaṇakkhaṇo sakiccakkhaṇo. Saha vā kiccena sakiccaṃ, yasmiṃ khaṇe sakiccaṃ rūpaṃ vā arūpaṃ vā hoti, so sakiccakkhaṇo, tasmiṃ khaṇe paccuppannaṃ.

6.Ettakamevāti ‘‘tesaṃ tesa’’nti iminā āmeḍitavacanena abhibyāpanatthena vuttatthameva. ‘‘Aparassa aparassā’’ti dīpanaṃ aparadīpanaṃ. Pariyesatūti etena pariyesanāya aniṭṭhanāmanivattanassa akāraṇabhāvaṃ dasseti. Kammadosena hi cittavipallāsadosena ca gūthabhakkhapāṇādayo ummattakādayo ca pariyeseyyuṃ diṭṭhivipallāsena ca yonakādayo na ārammaṇassa pariyesitabbasabhāvattā, apariyesitabbasabhāvattā pana etassa aniṭṭhamicceva nāmanti attho.

Sampattivirahatoti rūpādīnaṃ devamanussasampattibhave kusalakammaphalatā samiddhasobhanatā ca sampatti, tabbirahatoti attho. Tato eva taṃ na pariyesitabbanti. Sobhanāni ca kānici hatthirūpādīni akusalakammanibbattāni na tesaṃyeva hatthiādīnaṃ sukhassa hetubhāvaṃ gacchantīti tesaṃ saṅgaṇhanatthaṃ ‘‘akanta’’nti vuttaṃ. Tassa tasseva hi sattassa attanā katena kusalena nibbattaṃ sukhassa paccayo hoti, akusalena nibbattaṃ dukkhassa. Tasmā kammajānaṃ iṭṭhāniṭṭhatā kammakārakasattassa vasena yojanārahā siyā. Aṭṭhakathāyaṃ pana ‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti idameva vuttaṃ, na vuttaṃ ‘‘akusalakammajaṃ iṭṭhaṃ nāma natthī’’ti. Tena akusalakammajampi sobhanaṃ parasattānaṃ iṭṭhanti anuññātaṃ bhavissati. Kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti vadanti. Tiracchānagatānaṃ pana kesañci manussarūpaṃ amanāpaṃ, yato te disvāva palāyanti. Manussā ca devatārūpaṃ disvā bhāyanti, tesampi vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākaṃ uppajjati, tādisassa pana puññassa abhāvā na tesaṃ tattha abhirati hotīti adhippāyo. Kusalakammajassa pana aniṭṭhassābhāvo viya akusalakammajassa sobhanassa iṭṭhassa abhāvo vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ kusalavipākassa. Iṭṭhārammaṇena pana vomissakattā appakaṃ akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti sakkā vattunti. Vipākaṃ pana katthaci na sakkā vañcetunti vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ suṭṭhu vuttaṃ. Tasmā taṃ anugantvā sabbattha iṭṭhāniṭṭhatā yojetabbā.

Aniṭṭhā pañca kāmaguṇāti kasmā vuttaṃ, nanu ‘‘cakkhuviññeyyāni rūpāni iṭṭhānī’’ti (ma. ni. 1.166; 2.155; 3.190; saṃ. ni. 5.30) evamādinā iṭṭhāneva rūpādīni ‘‘kāmaguṇā’’ti vuttānīti? Kāmaguṇasadisesu kāmaguṇavohārato, sadisatā ca rūpādibhāvoyeva , na iṭṭhatā. ‘‘Aniṭṭhā’’ti vā vacanena akāmaguṇatā dassitāti kāmaguṇavisabhāgā rūpādayo ‘‘kāmaguṇā’’ti vuttā asive ‘‘sivā’’ti vohāro viya. Sabbāni vā iṭṭhāniṭṭhāni rūpādīni taṇhāvatthubhāvato kāmaguṇāyeva. Vuttañhi ‘‘rūpā loke piyarūpaṃ sātarūpa’’ntiādi (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Atisayena pana kāmanīyattā suttesu ‘‘kāmaguṇā’’ti iṭṭhāni rūpādīni vuttānīti.

Dvīsupi hīnapaṇītapadesu ‘‘akusalakammajavasena kusalakammajavasenā’’ti vacanaṃ ‘‘tesaṃ tesaṃ sattāna’’nti sattavasena niyametvā vibhajitattā, ayañcattho ‘‘tesaṃ tesa’’nti avayavayoge sāmivacanaṃ katvā vuttoti veditabbo. Sattasantānapariyāpannesu kammajaṃ visiṭṭhanti ‘‘kammajavasenā’’ti vuttaṃ. Yadi pana tehi tehīti etasmiṃ atthe tesaṃ tesanti sāmivacanaṃ, visayavisayīsambandhe vā, na kammajavaseneva rūpādīni vibhattāni, sabbesaṃ pana indriyabaddhānaṃ vasena vibhattānīti viññāyanti. Ettha ca pākaṭehi rūpādīhi nayo dassitoti cakkhādīsupi hīnapaṇītatā yojetabbā.

Manāpapariyantanti manāpaṃ pariyantaṃ mariyādābhūtaṃ pañcasu kāmaguṇesu vadāmīti attho. Kiṃ kāraṇanti? Yasmā te ekaccassa manāpā honti, ekaccassa amanāpā, yassa yeva manāpā, tassa teva paramā, tasmā tassa tassa ajjhāsayavasena kāmaguṇānaṃ paramatā hoti, na tesaṃyeva sabhāvato.

Evanti imasmiṃ sutte vuttanayena. Ekasmiṃyeva assādanakujjhanato ārammaṇasabhāvasseva iṭṭhāniṭṭhābhāvato aniṭṭhaṃ ‘‘iṭṭha’’nti gahaṇato ca, iṭṭhaṃ ‘‘aniṭṭha’’nti gahaṇato ca iṭṭhāniṭṭhaṃ nāma pāṭiyekkaṃ paṭivibhattaṃ natthīti attho. Saññāvipallāsena cātiādinā nibbāne viya aññesu ārammaṇesu saññāvipallāsena iṭṭhāniṭṭhaggahaṇaṃ hoti. Pittummattādīnaṃ khīrasakkarādīsu dosussadasamuṭṭhitasaññāvipallāsavasena tittaggahaṇaṃ viyāti imamatthaṃ sandhāya manāpapariyantatā vuttāti dasseti.

Vibhattaṃatthīti ca vavatthitaṃ atthīti attho, aṭṭhakathācariyehi vibhattaṃ pakāsitanti vā. Tañca majjhimakasattassa vasena vavatthitaṃ pakāsitañca, aññesañca vipallāsavasena idaṃ iṭṭhaṃ aniṭṭhañca hotīti adhippāyo. Evaṃ vavatthitassa paniṭṭhāniṭṭhassa aniṭṭhaṃ iṭṭhanti ca gahaṇe na kevalaṃ saññāvipallāsova kāraṇaṃ, dhātukkhobhavasena indriyavikārāpattiādinā kusalākusalavipākuppattihetubhāvopīti sakkā vattuṃ. Tathā hi sītudakaṃ ghammābhitattānaṃ kusalavipākassa kāyaviññāṇassa hetu hoti, sītābhibhūtānaṃ akusalavipākassa. Tūlapicusamphasso vaṇe dukkho nivaṇe sukho, mudutaruṇahatthasambāhanañca sukhaṃ uppādeti, teneva hatthena paharaṇaṃ dukkhaṃ, tasmā vipākavasena ārammaṇavavatthānaṃ yuttaṃ.

Kiñcāpītiādinā satipi saññāvipallāse buddharūpadassanādīsu kusalavipākasseva gūthadassanādīsu ca akusalavipākassa uppattiṃ dassento tena vipākena ārammaṇassa iṭṭhāniṭṭhataṃ dasseti. Vijjamānepi saññāvipallāse ārammaṇena vipākaniyamadassanaṃ ārammaṇaniyamadassanatthameva katanti.

Apica dvāravasenapītiādinā dvārantare dukkhassa sukhassa ca paccayabhūtassa dvārantare sukhadukkhavipākuppādanato vipākena ārammaṇaniyamadassanena ekasmiṃyeva ca dvāre samānasseva maṇiratanādiphoṭṭhabbassa saṇikaṃ phusane pothane ca sukhadukkhuppādanato vipākavasena iṭṭhāniṭṭhatā dassitāti viññāyati.

Heṭṭhimanayoti majjhimakasattassa vipākassa ca vasena vavatthitaṃ ārammaṇaṃ gahetvā ‘‘tesaṃ tesaṃ sattānaṃ uññāta’’nti (vibha. 6) ca ādinā vuttanayo. Sammutimanāpanti majjhimakasattassa vipākassa ca vasena sammataṃ vavatthitaṃ manāpaṃ, taṃ pana sabhāveneva vavatthitanti abhinditabbatova na bhindatīti adhippāyo. Saññāvipallāsena nerayikādīhipi puggalehi manāpanti gahitaṃ puggalamanāpaṃ ‘‘taṃ taṃ vā panā’’tiādinā bhindati. Vemānikapetarūpampi akusalakammajattā kammakāraṇādidukkhavatthubhāvato ca ‘‘manussarūpato hīna’’nti vuttaṃ.

7. Oḷārikarūpānaṃ vatthārammaṇapaṭighātavasena supariggahitatā, sukhumānaṃ tathā abhāvato duppariggahitatā ca yojetabbā. Duppariggahaṭṭheneva lakkhaṇaduppaṭivijjhanatā daṭṭhabbā. Dasavidhanti ‘‘dūre’’ti avuttassa dassanatthaṃ vuttaṃ. Vuttampi pana okāsato dūre hotiyeva.

Heṭṭhimanayoti ‘‘itthindriyaṃ…pe… idaṃ vuccati rūpaṃ santike’’ti (vibha. 7) evaṃ lakkhaṇato dvādasahatthavasena vavatthitaokāsato ca dassetvā niyyātitanayo. So lakkhaṇokāsavasena dūrasantikena saha gahetvā niyyātitattā bhindamāno missakaṃ karonto gato. Atha vā bhindamānoti sarūpadassanena lakkhaṇato yevāpanakena okāsatoti evaṃ lakkhaṇato okāsato ca visuṃ karonto gatoti attho. Atha vā lakkhaṇato santikadūrānaṃ okāsato dūrasantikabhāvakaraṇena santikabhāvaṃ bhinditvā dūrabhāvaṃ, dūrabhāvañca bhinditvā santikabhāvaṃ karonto pavattoti ‘‘bhindamāno gato’’ti vuttaṃ. Idha panāti ‘‘taṃ taṃ vā pana rūpaṃ upādāya upādāyā’’ti idha purimanayena lakkhaṇato dūraṃ okāsato santikabhāvakaraṇena na bhindati bhagavā, na ca okāsadūrato visuṃ karaṇena, nāpi okāsadūrena vomissakakaraṇenāti attho. Kiṃ pana karotīti? Okāsato dūrameva bhindati. Ettha pana na pubbe vuttanayena tidhā attho daṭṭhabbo. Na hi okāsato dūraṃ lakkhaṇato santikaṃ karoti, lakkhaṇato vā visuṃ tena vā vomissakanti. Okāsato dūrassa pana okāsatova santikabhāvakaraṇaṃ idha ‘‘bhedana’’nti veditabbaṃ. Idha pana na lakkhaṇato dūraṃ bhindatīti etthāpi vā na pubbe vuttanayena tidhā bhedassa akaraṇaṃ vuttaṃ, lakkhaṇato santikadūrānaṃ pana lakkhaṇato upādāyupādāya dūrasantikabhāvo natthīti lakkhaṇato dūrassa lakkhaṇatova santikabhāvākaraṇaṃ lakkhaṇato dūrassa abhedananti daṭṭhabbaṃ. Purimanayo viya ayaṃ nayo na hotīti ettakameva hi ettha dassetīti bhindamānoti ettha ca aññathā bhedanaṃ vuttaṃ, bhedanaṃ idha ca aññathā vuttanti.

Rūpakkhandhaniddesavaṇṇanā niṭṭhitā.

2. Vedanākkhandhaniddesavaṇṇanā

8. Cakkhādayo pasādā oḷārikamanomayattabhāvapariyāpannā kāyavohāraṃ arahantīti tabbatthukā adukkhamasukhā ‘‘kāyikā’’ti pariyāyena vuttā, na kāyapasādavatthukattā. Na hi cakkhādayo kāyapasādā hontīti. Santativasena khaṇādivasena cāti ettha addhāsamayavasena atītādibhāvassa avacanaṃ sukhādivasena bhinnāya atītādibhāvavacanato. Na hi sukhāyeva addhāvasena samayavasena ca atītādikā hoti, tathā dukkhā adukkhamasukhā ca kāyikacetasikādibhāvena bhinnā. Tena vedanāsamudayo addhāsamayavasena atītādibhāvena vattabbataṃ arahati samudāyassa tehi paricchinditabbattā, vedanekadesā pana ettha gahitāti te santatikhaṇehi paricchedaṃ arahanti tattha tathāparicchinditabbānaṃ gahitattāti. Ekasantatiyaṃ pana sukhādianekabhedasabbhāvena tesu yo bhedo paricchinditabbabhāvena gahito, tassa ekappakārassa pākaṭassa paricchedikā taṃsahitadvārālambanappavattā, avicchedena taduppādakekavidhavisayasamāyogappavattā ca santati bhavituṃ arahatīti tassa bhedantaraṃ anāmasitvā paricchedakabhāvena gahaṇaṃ kataṃ. Lahuparivattino vā dhammā parivattaneneva paricchedaṃ arahantīti santatikhaṇavasena paricchedo vutto. Pubbantāparantamajjhagatāti etena hetupaccayakiccavasena vuttanayaṃ dasseti.

11. Kilesaggisampayogato sadarathā. Etena sabhāvato oḷārikataṃ dasseti, dukkhavipākaṭṭhenāti etena oḷārikavipākanipphādanena kiccato. Kammavegakkhittā kammapaṭibaddhabhūtā ca kāyakammādibyāpāravirahato nirussāhā vipākā, saussāhā ca kiriyā avipākā. Savipākā ca sagabbhā viya oḷārikāti tabbipakkhato avipākā sukhumāti vuttā.

Asātaṭṭhenāti amadhuraṭṭhena. Tena sātapaṭipakkhaṃ aniṭṭhasabhāvaṃ dasseti. Dukkhaṭṭhenāti dukkhamaṭṭhena. Tena dukkhānaṃ santāpanakiccaṃ dasseti. ‘‘Yāyaṃ, bhante, adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti (ma. ni. 2.88; saṃ. ni. 4.267) vacanato adukkhamasukhā pharaṇasabhāvavirahato asantānaṃ kāmarāgapaṭighānusayānaṃ anusayanassa aṭṭhānattā santā, sukhe nikantiṃ pariyādāya adhigantabbattā padhānabhāvaṃ nītāti paṇītāti. Tathā anadhigantabbā ca kāmāvacarajātiādisaṅkaraṃ akatvā samānajātiyaṃ ñāṇasampayuttavippayuttādike samānabhede sukhato paṇītāti yojetabbā. Upabrūhitānaṃ dhātūnaṃ paccayabhāvena sukhā khobheti vibādhitānaṃ paccayabhāvena dukkhā ca. Ubhayampi kāyaṃ byāpentaṃ viya uppajjatīti pharati. Madayamānanti madaṃ karontaṃ. Chādayamānanti icchaṃ uppādentaṃ, avattharamānaṃ vā. Ghammābhitattassa sītodakaghaṭena āsittassa yathā kāyo upabrūhito hoti, evaṃ sukhasamaṅginopīti katvā ‘‘āsiñcamānaṃ viyā’’ti vuttaṃ. Ekattanimitteyevāti pathavīkasiṇādike ekasabhāve eva nimitte. Caratīti nānāvajjane javane vedanā viya vipphandanarahitattā sukhumā.

Adhippāye akusalatāya akovido. Kusalattike…pe… āgatattāti ‘‘kusalākusalā vedanā oḷārikā, abyākatā vedanā sukhumā’’ti evaṃ āgatattā. Bhūmantarabhede dassetuṃ ‘‘yampī’’tiādi āraddhaṃ. Iminā nīhārenāti etena ‘‘kāmāvacarasukhato kāmāvacarupekkhā sukhumā’’tiādinā sabhāvādibhedena ca oḷārikasukhumabhāvaṃ tatra tatreva kathento na bhindatīti nayaṃ dasseti.

Lokiyalokuttaramissakā kathitā, tasmā ekantapaṇīte hīnapaṇītānaṃ uddhaṭattā evameva ekantahīne ca yathāsambhavaṃ hīnapaṇītatā uddharitabbāti anuññātaṃ hotīti ubhayattha taduddharaṇe na kukkuccāyitabbanti attho.

Akusalānaṃ kusalādīhi sukhumattābhāvato pāḷiyā āgatassa aparivattanīyabhāvena ‘‘heṭṭhimanayo na oloketabbo’’ti vuttanti vadanti, taṃtaṃvāpanavasena kathanepi parivattanaṃ natthīti na parivattanaṃ sandhāya ‘‘heṭṭhimanayo na oloketabbo’’ti vuttaṃ, heṭṭhimanayassa pana vuttattā avuttanayaṃ gahetvā ‘‘taṃ taṃ vā panā’’ti vattuṃ yuttanti ‘‘heṭṭhimanayo na oloketabbo’’ti vuttanti veditabbo. Bahuvipākā akusalā dosussannatāya oḷārikā, tathā appavipākā kusalā. Mandadosattā appavipākā akusalā sukhumā, tathā bahuvipākā kusalā ca. Oḷārikasukhumanikantivatthubhāvato kāmāvacarādīnaṃ oḷārikasukhumatā. Sāpīti bhāvanāmayāya bhedanena dānamayasīlamayānañca paccekaṃ bhedanaṃ nayato dassitanti veditabbaṃ. Sāpīti vā tividhāpīti yojetabbaṃ.

13. Jātiādivasena asamānakoṭṭhāsatā visabhāgaṭṭho. Dukkhavipākatādivasena asadisakiccatā, asadisasabhāvatā vā visaṃsaṭṭho, na asampayogo. Yadi siyā, dūravipariyāyena santikaṃ hotīti saṃsaṭṭhaṭṭhena santikatā āpajjati, na ca vedanāya vedanāsampayogo atthi. Santikapadavaṇṇanāya ca ‘‘sabhāgaṭṭhena sarikkhaṭṭhena cā’’ti vakkhatīti vuttanayeneva attho veditabbo.

Nadūrato santikaṃ uddharitabbanti kasmā vuttaṃ, kiṃ yathā santikato akusalato akusalā dūreti uddharīyati, tathā tato dūrato kusalato kusalā santiketi uddharituṃ na sakkāti? Na sakkā. Tathā hi sati kusalā kusalāya santiketi katvā santikato santikatā eva uddharitā siyā, tathā ca sati santikasantikataratāvacanameva āpajjati, upādāyupādāya dūrasantikatāva idha vuccati, tasmā dūrato dūruddharaṇaṃ viya santikato santikuddharaṇañca na sakkā kātuṃ dūradūrataratāya viya santikasantikataratāya ca anadhippetattā. Atha pana vadeyya ‘‘na kusalā kusalāya eva santiketi uddharitabbā, atha kho yato sā dūre, tassā akusalāyā’’ti, tañca natthi. Na hi akusalāya kusalā kadāci santike atthīti. Athāpi vadeyya ‘‘yā akusalā kusalāya santike, sā tato dūrato kusalato uddharitabbā’’ti, tadapi natthi. Na hi kusale akusalā atthi, yā tato santiketi uddhariyeyya, tasmā idha vuttassa dūrassa dūrato accantavisabhāgattā dūre santikaṃ natthīti na sakkā dūrato santikaṃ uddharituṃ, santike panidha vutte bhinne tattheva dūraṃ labbhatīti āha ‘‘santikato pana dūraṃ uddharitabba’’nti.

Upādāyupādāya dūrato ca santikaṃ na sakkā uddharituṃ. Lobhasahagatāya dosasahagatā dūre lobhasahagatā santiketi hi vuccamāne santikatova santikaṃ uddharitaṃ hoti. Tathā dosasahagatāya lobhasahagatā dūre dosasahagatā santiketi etthāpi sabhāgato sabhāgantarassa uddhaṭattā, na ca sakkā ‘‘lobhasahagatāya dosasahagatā dūre sā eva ca santike’’ti vattuṃ dosasahagatāya santikabhāvassa akāraṇattā, tasmā visabhāgatā bhedaṃ aggahetvā na pavattatīti sabhāgābyāpakattā dūratāya dūrato santikuddharaṇaṃ na sakkā kātuṃ. Na hi dosasahagatā akusalasabhāgaṃ sabbaṃ byāpetvā pavattatīti. Sabhāgatā pana bhedaṃ antogadhaṃ katvā pavattatīti visabhāgabyāpakattā santikatāya santikato dūruddharaṇaṃ sakkā kātuṃ. Akusalatā hi lobhasahagatādisabbavisabhāgabyāpikāti. Tenāha ‘‘na dūrato santikaṃ uddharitabba’’ntiādi.

Vedanākkhandhaniddesavaṇṇanā niṭṭhitā.

3. Saññākkhandhaniddesavaṇṇanā

17.Cakkhusamphassajāsaññāti ettha yadipi vatthuto phassassa nāmaṃ phassato ca saññāya, vatthuvisiṭṭhaphassena pana visiṭṭhasaññā vatthunā ca visiṭṭhā hoti phassassa viya tassāpi tabbatthukattāti ‘‘vatthuto nāma’’nti vuttaṃ. Paṭighasamphassajā saññāti etthāpi yathā phasso vatthārammaṇapaṭighaṭṭanena uppanno, tathā tato jātasaññāpīti ‘‘vatthārammaṇato nāma’’nti vuttaṃ. Ettha ca paṭighajo samphasso, paṭighaviññeyyo vā samphasso paṭighasamphassoti uttarapadalopaṃ katvā vuttanti veditabbaṃ.

Viññeyyabhāve vacanaṃ adhikicca pavattā, vacanādhīnā vā arūpakkhandhā, adhivacanaṃ vā etesaṃ pakāsanaṃ atthīti ‘‘adhivacanā’’ti vuccanti, tatojo samphasso adhivacanasamphasso, samphassoyeva vā yathāvuttehi atthehi adhivacano ca samphasso cāti adhivacanasamphasso, adhivacanaviññeyyo vā samphasso adhivacanasamphasso, tato tasmiṃ vā jātā adhivacanasamphassajā. Pañcadvārikasamphassepi yathāvutto attho sambhavatīti tena pariyāyena tatojāpi saññā ‘‘adhivacanasamphassajā’’ti vuttā. Yathā pana aññappakārāsambhavato manosamphassajā nippariyāyena ‘‘adhivacanasamphassajā’’ti vuccati, na evaṃ ayaṃ paṭighasamphassajā āveṇikappakārantarasambhavatoti adhippāyo.

Yadi evaṃ cattāro khandhāpi yathāvuttasamphassato jātattā ‘‘adhivacanasamphassajā’’ti vattuṃ yuttā, saññāva kasmā evaṃ vuttāti? Tiṇṇaṃ khandhānaṃ atthavasena attano pattampi nāmaṃ yattha pavattamāno adhivacanasamphassaja-saddo niruḷhatāya dhammābhilāpo hoti, tassā saññāya eva āropetvā sayaṃ nivattanaṃ hoti. Tenāha ‘‘tayo hi arūpino khandhā’’tiādi. Atha vā saññāya paṭighasamphassajāti aññampi visiṭṭhaṃ nāmaṃ atthīti adhivacanasamphassajānāmaṃ tiṇṇaṃyeva khandhānaṃ bhavituṃ arahati. Te pana attano nāmaṃ saññāya datvā nivattāti imamatthaṃ sandhāyāha ‘‘tayo hi arūpino khandhā’’tiādi. Pañcadvārikasaññā oloketvāpi jānituṃ sakkāti idaṃ tena tenādhippāyena hatthavikārādikaraṇe tadadhippāyavijānananimittabhūtā viññatti viya rajjitvā olokanādīsu rattatādivijānananimittaṃ olokanaṃ cakkhuviññāṇavisayasamāgame pākaṭaṃ hotīti taṃsampayuttāya saññāyapi tathāpākaṭabhāvaṃ sandhāya vuttaṃ.

Rajjitvā olokanādivasena pākaṭā javanappavattā bhavituṃ arahatīti etissā āsaṅkāya nivattanatthaṃ ‘‘pasādavatthukā evā’’ti āha. Aññaṃ cintentanti yaṃ pubbe tena cintitaṃ ñātaṃ, tato aññaṃ cintentanti attho.

Saññākkhandhaniddesavaṇṇanā niṭṭhitā.

4. Saṅkhārakkhandhaniddesavaṇṇanā

20.Heṭṭhimakoṭiyāti ettha bhummaniddesova. Tattha hi padhānaṃ dassitanti. Yadi evaṃ uparimakoṭiyā taṃ na dassitanti āpajjatīti? Nāpajjati, uparimakoṭigatabhāvena vinā heṭṭhimakoṭigatabhāvābhāvato. Heṭṭhimakoṭi hi sabbabyāpikāti. Dutiye karaṇaniddeso, heṭṭhimakoṭiyā āgatāti sambandho. Purimepi vā ‘‘heṭṭhimakoṭiyā’’ti yaṃ vuttaṃ, tañca padhānasaṅkhāradassanavasenāti sambandhakaraṇena karaṇaniddesova. Taṃsampayuttā saṅkhārāti ekūnapaññāsappabhede saṅkhāre āha. Gahitāva honti tappaṭibaddhattā.

Saṅkhārakkhandhaniddesavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Samuggama-saddo sañjātiyaṃ ādiuppattiyaṃ niruḷho. Taṃtaṃpaccayasamāyoge hi purimabhavasaṅkhātā purimantato uddhaṅgamanaṃ samuggamo, sandhiyaṃ vā paṭisandhiyaṃ uggamo samuggamo. So pana yattha pañcakkhandhā paripuṇṇā samuggacchanti, tattheva dassito. Etena nayena aparipuṇṇakhandhasamuggamo ekavokāracatuvokāresu sakkā viññātunti. Atha vā yathādhigatānaṃ pañcannampi khandhānaṃ saha uggamo uppatti samuggamo. Etasmiṃ atthe vikaluppatti asaṅgahitā hoti. Himavantappadese jātimantaeḷakalomaṃ jātiuṇṇā. Sappimaṇḍabindūti evaṃ etthāpi bindu-saddo yojetabbo. Evaṃvaṇṇappaṭibhāganti evaṃvaṇṇaṃ evaṃsaṇṭhānañca. Paṭibhajanaṃ vā paṭibhāgo, sadisatābhajanaṃ sadisatāpattīti attho. Evaṃvidho vaṇṇappaṭibhāgo etassāti evaṃvaṇṇappaṭibhāgaṃ.

Santatisīsānīti santatimūlāni, santatikoṭṭhāsā vā. Anekindriyasamāhārabhāvato hi padhānaṅgaṃ ‘‘sīsa’’nti vuccati, evaṃ vatthudasakādikoṭṭhāsā anekarūpasamudāyabhūtā ‘‘sīsānī’’ti vuttānīti.

Pañcakkhandhā paripuṇṇā hontīti gaṇanāpāripūriṃ sandhāya vuttaṃ, na tassa tassa khandhassa paripuṇṇataṃ. Kammasamuṭṭhānapaveṇiyā vuttattā ‘‘utucittāhārajapaveṇī ca ettakaṃ kālaṃ atikkamitvā hotī’’tiādinā vattabbā siyā, taṃ pana ‘‘pubbāparato’’ti ettha vakkhatīti akathetvā kammajapaveṇī ca na sabbā vuttāti avuttaṃ dassetuṃ opapātikasamuggamo nāma dassito. Evaṃ…pe… pañcakkhandhā paripuṇṇā hontīti paripuṇṇāyatanānaṃ vasena nayo dassito, aparipuṇṇāyatanānaṃ pana kāmāvacarānaṃ rūpāvacarānaṃ parihīnāyatanassa vasena santatisīsahāni veditabbā.

Pubbāparatoti ayaṃ vicāraṇā na pañcannaṃ khandhānaṃ uppattiyaṃ, atha kho tesaṃ rūpasamuṭṭhāpaneti daṭṭhabbā. Taṃ dassento āha ‘‘evaṃ panā’’tiādi. Apacchāapure uppannesūti etena saṃsayakāraṇaṃ dasseti. Sahuppannesu hi idameva paṭhamaṃ rūpaṃ samuṭṭhāpeti, idaṃ pacchāti adassitaṃ na sakkā viññātuṃ. Ettha ca ‘‘pubbāparato’’ti etissā vicāraṇāya vatthubhāvena paṭisandhiyaṃ uppannā pavattā pañcakkhandhā gahitā. Tattha ca niddhāraṇe bhummaniddesoti ‘‘rūpaṃ paṭhamaṃ rūpaṃ samuṭṭhāpetī’’ti āha. Aññathā bhāvenabhāvalakkhaṇatthe bhummaniddese sati rūpassa rūpasamuṭṭhāpanakkhaṇe kammassapi rūpasamuṭṭhānaṃ vadantīti ubhayanti vattabbaṃ siyāti. Rūpārūpasantatiñca gahetvā ayaṃ vicāraṇā pavattāti ‘‘rūpaṃ paṭhamaṃ rūpaṃ samuṭṭhāpetī’’ti vuttaṃ. Aññathā paṭisandhikkhaṇe eva vijjamāne gahetvā vicāraṇāya kariyamānāya arūpassa rūpasamuṭṭhāpanameva natthīti pubbāparasamuṭṭhāpanavicāraṇāva idha na upapajjatīti vattabbaṃ siyāti. Vatthu uppādakkhaṇe dubbalaṃ hotīti sabbarūpānaṃ uppādakkhaṇe dubbalataṃ sandhāya vuttaṃ. Tadā hi taṃ pacchājātapaccayarahitaṃ āhārādīhi ca anupatthaddhanti ‘‘dubbala’’nti vuttaṃ. Kammavegakkhittattāti idaṃ satipi bhavaṅgassa kammajabhāve sāyaṃ vipākasantati paṭisandhikkhaṇe purimabhavaṅgasamuṭṭhāpakato aññena kammunā khittā viya appatiṭṭhitā, tato parañca samānasantatiyaṃ anantarapaccayaṃ purejātapaccayañca labhitvā patiṭṭhitāti imamatthaṃ sandhāya vuttaṃ.

Paveṇī ghaṭiyatīti cakkhādivatthusantati ekasmiṃ vijjamāne eva aññassa nirodhuppattivasena ghaṭiyati, na cutipaṭisandhinissayavatthūnaṃ viya vicchedappavattīti attho. Aṅgatoti jhānaṅgato. Jhānaṅgāni hi cittena saha rūpasamuṭṭhāpakāni, tesaṃ anubaladāyakāni maggaṅgādīni tesu vijjamānesu visesarūpappavattidassanato. Atha vā yāni cittaṅgāni cetanādīni cittassa rūpasamuṭṭhāpane aṅgabhāvaṃ sahāyabhāvaṃ gacchanti, tesaṃ baladāyakehi jhānaṅgādīhi aparihīnanti attho. Tato parihīnattā hi cakkhuviññāṇādīni rūpaṃ na samuṭṭhāpentīti. Yo pana vadeyya ‘‘paṭisandhicittena sahajātavatthu tassa ṭhitikkhaṇe ca bhaṅgakkhaṇe ca purejātanti katvā paccayavekallābhāvato tasmiṃ khaṇadvaye rūpaṃ samuṭṭhāpetū’’ti, taṃ nivārento āha ‘‘yadi hi citta’’ntiādi. Tattha ṭhitibhaṅgakkhaṇesupi tesaṃ dhammānaṃ vatthu purejātaṃ na hotīti na vattabbamevetanti anujāni, tatthāpi dosaṃ dasseti. Yadi tadā rūpaṃ samuṭṭhāpeyya, tava matena paṭisandhicittampi samuṭṭhāpeyya, tadā pana rūpuppādanameva natthi. Yadā ca rūpuppādanaṃ, tadā uppādakkhaṇe tava matenapi paccayavekallameva paṭisandhikkhaṇe purejātanissayābhāvato, tasmā paṭisandhicittaṃ rūpaṃ na samuṭṭhāpetīti ayamettha adhippāyo. Uppādakkhaṇe aṭṭha rūpāni gahetvā uṭṭhahati. Kasmā? Arūpadhammānaṃ anantarādipaccayavasena savegānaṃ paripuṇṇabalānameva uppattito.

Avisayatāyāti agatapubbassa gāmassa āgantukassa avisayabhāvato. Appahutatāyāti tattha tassa anissarabhāvato. Cittasamuṭṭhāna…pe… ṭhitānīti idaṃ yehākārehi cittasamuṭṭhānarūpānaṃ cittacetasikā paccayā honti, tehi sabbehi paṭisandhiyaṃ cittacetasikā samatiṃsakammajarūpānaṃ yathāsambhavaṃ paccayā hontīti katvā vuttaṃ.

Vaṭṭamūlanti taṇhā avijjā vuccati. Cuticittena uppajjamānaṃ rūpaṃ tato purimatarehi uppajjamānaṃ viya na bhavantare uppajjatīti vaṭṭamūlassa vūpasantattā anuppatti vicāretabbā.

Rūpassanatthitāyāti rūpānaṃ nissaraṇattā arūpassa, virāgavasena pahīnattā uppādetabbassa abhāvaṃ sandhāya vuttaṃ. Rūpokāse vā rūpaṃ atthīti katvā rūpapaccayānaṃ rūpuppādanaṃ hoti, arūpaṃ pana rūpassa okāso na hotīti yasmiṃ rūpe sati cittaṃ aññaṃ rūpaṃ uppādeyya, tadeva tattha natthīti attho. Purimarūpassapi hi paccayabhāvo atthi puttassa pitisadisatādassanatoti.

Utu pana paṭhamaṃ rūpaṃ samuṭṭhāpeti paṭisandhicittassa ṭhitikkhaṇe samuṭṭhāpanatoti adhippāyo. Utu nāma cesa dandhanirodhotiādi utussa ṭhānakkhaṇe uppādane kāraṇadassanatthaṃ arūpānaṃ uppādakāladassanatthañca vuttaṃ. Dandhanirodhattā hi so ṭhitikkhaṇe balavāti tadā rūpaṃ samuṭṭhāpeti, tasmiṃ dharante eva khippanirodhattā soḷasasu cittesu uppannesu paṭisandhianantaraṃ cittaṃ utunā samuṭṭhite rūpe puna samuṭṭhāpetīti adhippāyo. Tasmiṃ dharante eva soḷasa cittāni uppajjitvā nirujjhantīti etena pana vacanena yadi uppādanirodhakkhaṇā dharamānakkhaṇe eva gahitā, ‘‘soḷasacittakkhaṇāyukaṃ rūpa’’nti vuttaṃ hoti, athuppādakkhaṇaṃ aggahetvā nirodhakkhaṇova gahito, ‘‘sattarasacittakkhaṇāyuka’’nti, sace nirodhakkhaṇaṃ aggahetvā uppādakkhaṇo gahito, ‘‘adhikasoḷasacittakkhaṇāyuka’’nti, yadi pana uppādanirodhakkhaṇā dharamānakkhaṇe na gahitā, ‘‘adhikasattarasacittakkhaṇāyuka’’nti. Yasmā pana ‘‘tesu paṭisandhianantara’’nti paṭisandhipi tassa dharamānakkhaṇe uppannesu gahitā, tasmā uppādakkhaṇo dharamānakkhaṇe gahitoti nirodhakkhaṇe aggahite adhikasoḷasacittakkhaṇāyukatā vakkhamānā, gahite vā soḷasacittakkhaṇāyukatā adhippetāti veditabbā.

Ojā kharāti savatthukaṃ ojaṃ sandhāyāha. Sabhāvato sukhumāya hi ojāya vatthuvasena atthi oḷārikasukhumatāti.

Cittañcevāti cittassa pubbaṅgamatāya vuttaṃ, taṃsampayuttakāpi pana rūpasamuṭṭhāpakā hontīti. Yathāha ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’tiādi (paṭṭhā. 1.1.1). Cittanti vā cittuppādaṃ gaṇhāti, na kammacetanaṃ viya ekadhammameva avijjamānaṃ. Kammasamuṭṭhānañca taṃsampayuttehipi samuṭṭhitaṃ hotūti ce? Na, tehi samuṭṭhitabhāvassa avuttattā, avacanañca tesaṃ kenaci paccayena paccayabhāvābhāvato.

Addhānaparicchedatoti kālaparicchedato. Tattha ‘‘sattarasa cittakkhaṇā rūpassa addhā, rūpassa sattarasamo bhāgo arūpassā’’ti eso addhānaparicchedo adhippeto. Paṭisandhikkhaṇeti idaṃ nayadassanamattaṃ daṭṭhabbaṃ tato parampi rūpārūpānaṃ sahuppattisabbhāvato, na panetaṃ paṭisandhikkhaṇe asahuppattiabhāvaṃ sandhāya vuttanti daṭṭhabbaṃ, paṭisandhicittassa ṭhitibhaṅgakkhaṇesupi rūpuppattiṃ sayameva vakkhatīti. Phalappattanidassanena ca rūpārūpānaṃ asamānakālataṃ nidasseti, na sahuppādaṃ tadatthaṃ anāraddhattā. Sahuppādena pana asamānakālatā sukhadīpanā hotīti taṃdīpanatthameva sahuppādaggahaṇaṃ.

Yadi evaṃ rūpārūpānaṃ asamānaddhattā arūpaṃ ohāya rūpassa pavatti āpajjatīti etassā nivāraṇatthamāha ‘‘tattha kiñcāpī’’tiādi. Ekappamāṇāvāti nirantaraṃ pavattamānesu rūpārūpadhammesu nicchiddesu arūparahitaṃ rūpaṃ, rūparahitaṃ vā arūpaṃ natthīti katvā vuttaṃ. Ayañca kathā pañcavokāre kammajarūpappavattiṃ nibbānapaṭibhāganirodhasamāpattirahitaṃ sandhāya katāti daṭṭhabbā. Pade padanti attano pade eva padaṃ nikkhipanto viya lahuṃ lahuṃ akkamitvāti attho. Anohāyāti yāva cuti, tāva avijahitvā, cutikkhaṇe pana saheva nirujjhantīti. Yasmiñcaddhāne aññamaññaṃ anohāya pavatti, so ca paṭisandhicutiparicchinno ukkaṃsato etesaṃ addhāti. Evanti etena pubbe vuttaṃ avakaṃsato addhāpakāraṃ imañca saṅgaṇhātīti daṭṭhabbaṃ.

Ekuppādanānānirodhatoti etaṃ dvayamapi saha gahetvā rūpārūpānaṃ ‘‘ekuppādanānānirodhato’’ti eko daṭṭhabbākāro vuttoti daṭṭhabbo. Evaṃ ito paresupi. Pacchimakammajaṃ ṭhapetvāti tassa cuticittena saha nirujjhanato nānānirodho natthīti katvā vuttanti vadanti. Tassa pana ekuppādopi natthi heṭṭhā soḷasake pacchimassa bhaṅgakkhaṇe uppattivacanato. Yadi pana yassa ekuppādanānānirodhā dvepi na santi, taṃ ṭhapetabbaṃ. Sabbampi cittassa bhaṅgakkhaṇe uppannaṃ ṭhapetabbaṃ siyā, pacchimakammajassa pana uppattito parato cittesu pavattamānesu kammajarūpassa anuppattito vajjetabbaṃ gahetabbañca tadā natthīti ‘‘pacchimakammajaṃ ṭhapetvā’’ti vuttanti veditabbaṃ. Tato pubbe pana aṭṭhacattālīsakammajarūpapaveṇī atthīti tattha yaṃ cittassa uppādakkhaṇe uppannaṃ, taṃ aññassa uppādakkhaṇe nirujjhatīti ‘‘ekuppādanānānirodha’’nti gahetvā ṭhitibhaṅgakkhaṇesu uppannarūpāni vajjetvā evaṃ ekuppādanānānirodhato veditabbāti yojanā katāti daṭṭhabbā. Tañhi rūpaṃ arūpena, arūpañca tena ekuppādanānānirodhanti. Tattha saṅkhalikassa viya sambandho paveṇīti katvā aṭṭhacattālīsakammajiyavacanaṃ kataṃ, aññathā ekūnapaññāsakammajiyavacanaṃ kattabbaṃ siyā.

Nānuppāda…pe… pacchimakammajena dīpetabbāti tena sudīpanattā vuttaṃ. Etena hi nayena sakkā tato pubbepi ekassa cittassa bhaṅgakkhaṇe uppannarūpaṃ aññassapi bhaṅgakkhaṇe eva nirujjhatīti taṃ arūpena, arūpañca tena nānuppādaṃ ekanirodhanti viññātunti. Ubhayatthāpi pana aññassa cittassa ṭhitikkhaṇe uppannaṃ rūpaṃ aññassa ṭhitikkhaṇe, tassa ṭhitikkhaṇe uppajjitvā ṭhitikkhaṇe eva nirujjhanakaṃ arūpañca na saṅgahitaṃ, taṃ ‘‘nānuppādato nānānirodhato’’ti ettheva saṅgahaṃ gacchatīti veditabbaṃ. Catusantatikarūpena hi nānuppādanānānirodhatādīpanā ettha ṭhitikkhaṇe uppannassa dassitattā adassitassa vasena nayadassanaṃ hotīti. Samatiṃsakammajarūpesu eva ṭhitassapi gabbhe gatassa maraṇaṃ atthīti tesaṃ eva vasena pacchimakampi yojitaṃ. Amarā nāma bhaveyyuṃ, kasmā? Yathā channaṃ vatthūnaṃ pavatti , evaṃ taduppādakakammeneva bhavaṅgādīnañca tabbatthukānaṃ pavattiyā bhavitabbanti. Na hi taṃ kāraṇaṃ atthi, yena taṃ kammajesu ekaccaṃ pavatteyya, ekaccaṃ na pavatteyyāti. Tasmā āyuusmāviññāṇādīnaṃ jīvitasaṅkhārānaṃ anūnattā vuttaṃ ‘‘amarā nāma bhaveyyu’’nti.

‘‘Uppādakkhaṇe uppannaṃ aññassa uppādakkhaṇe nirujjhati, ṭhitikkhaṇe uppannaṃ aññassa ṭhitikkhaṇe, bhaṅgakkhaṇe uppannaṃ aññassa bhaṅgakkhaṇe nirujjhatī’’ti idaṃ aṭṭhakathāyaṃ āgatattā vuttanti adhippāyo. Attano panādhippāyaṃ uppādakkhaṇe uppannaṃ nirodhakkhaṇe, ṭhitikkhaṇe uppannañca uppādakkhaṇe, bhaṅgakkhaṇe uppannaṃ ṭhitikkhaṇe nirujjhatīti dīpetiyeva. Evañca katvā addhānaparicchede ‘‘taṃ pana sattarasamena cittena saddhiṃ nirujjhatī’’ti (vibha. aṭṭha. 26 pakiṇṇakakathā) vuttaṃ. Imāya pāḷiyā virujjhati, kasmā? Catusamuṭṭhānikarūpassapi samānāyukatāya bhavitabbattāti adhippāyo. Yathā pana etehi yojitaṃ, tathā rūpassa ekuppādanānānirodhatā nānuppādekanirodhatā ca natthiyeva.

Yā pana etehi rūpassa sattarasacittakkhaṇāyukatā vuttā, yā ca aṭṭhakathāyaṃ tatiyabhāgādhikasoḷasacittakkhaṇāyukatā, sā paṭiccasamuppādavibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 227) atītārammaṇāya cutiyā anantarā paccuppannārammaṇaṃ paṭisandhiṃ dassetuṃ ‘‘ettāvatā ekādasa cittakkhaṇā atītā honti, tathā pañcadasa cittakkhaṇā atītā honti, athāvasesapañcacittaekacittakkhaṇāyuke tasmiṃ yevārammaṇe paṭisandhicittaṃ uppajjatī’’ti dassitena soḷasacittakkhaṇāyukabhāvena virujjhati. Na hi sakkā ‘‘ṭhitikkhaṇe eva rūpaṃ āpāthamāgacchatī’’ti vattuṃ. Tathā hi sati na rūpassa ekādasa vā pañcadaseva vā cittakkhaṇā atītā, atha kho atirekaekādasapañcadasacittakkhaṇā. Tasmā yadipi pañcadvāre ṭhitippattameva rūpaṃ pasādaṃ ghaṭṭetīti yujjeyya, manodvāre pana uppādakkhaṇepi āpāthamāgacchatīti icchitabbametaṃ. Na hi manodvāre atītādīsu kiñci āpāthaṃ nāgacchatīti. Manodvāre ca evaṃ vuttaṃ ‘‘ekādasa cittakkhaṇā atītā, athāvasesapañcacittakkhaṇāyuke’’ti (vibha. aṭṭha. 227).

Yo cettha cittassa ṭhitikkhaṇo vutto, so ca atthi natthīti vicāretabbo. Cittayamake (yama. 2.cittayamaka.102) hi ‘‘uppannaṃ uppajjamānanti? Bhaṅgakkhaṇe uppannaṃ, no ca uppajjamāna’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘ṭhitikkhaṇe bhaṅgakkhaṇe cā’’ti. Tathā ‘‘nuppajjamānaṃ nuppannanti? Bhaṅgakkhaṇe nuppajjamānaṃ, no ca nuppanna’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘ṭhitikkhaṇe bhaṅgakkhaṇe cā’’ti. Evaṃ ‘‘na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddha’’nti etesaṃ paripuṇṇavissajjane ‘‘uppādakkhaṇe anāgatañcā’’ti vatvā ‘‘ṭhitikkhaṇe’’ti avacanaṃ, atikkantakālavāre ca ‘‘bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkanta’’nti vatvā ‘‘ṭhitikkhaṇe’’ti avacanaṃ ṭhitikkhaṇābhāvaṃ cittassa dīpeti. Suttesupi hi ‘‘ṭhitassa aññathattaṃ paññāyatī’’ti tasseva (saṃ. ni. 3.38; a. ni. 3.47) ekassa aññathattābhāvato ‘‘yassā aññathattaṃ paññāyati, sā santatiṭhitī’’ti na na sakkā vattunti, vijjamānaṃ vā khaṇadvayasamaṅgiṃ ṭhitanti.

Yo cettha cittanirodhakkhaṇe rūpuppādo vutto, so ca vicāretabbo ‘‘yassa vā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti? Noti vutta’’nti (yama. 1.saccayamaka.136). Yo ca cittassa uppādakkhaṇe rūpanirodho vutto, so ca vicāretabbo ‘‘yassa kusalā dhammā uppajjanti, tassa abyākatā dhammā nirujjhantīti? Notiādi (yama. 3.dhammayamaka.163) vutta’’nti. Na ca cittasamuṭṭhānarūpameva sandhāya paṭikkhepo katoti sakkā vattuṃ cittasamuṭṭhānarūpādhikārassa abhāvā, abyākatasaddassa ca cittasamuṭṭhānarūpesveva appavattito. Yadi saṅkhārayamake kāyasaṅkhārassa cittasaṅkhārena sahuppādekanirodhavacanato abyākata-saddena cittasamuṭṭhānamevettha gahitanti kāraṇaṃ vadeyya, tampi akāraṇaṃ. Na hi tena vacanena aññarūpānaṃ cittena sahuppādasahanirodhapaṭikkhepo kato, nāpi nānuppādanānānirodhānujānanaṃ, neva cittasamuṭṭhānato aññassa abyākatabhāvanivāraṇañca kataṃ, tasmā tathā appaṭikkhittānānuññātānivāritābyākatabhāvānaṃ sahuppādasahanirodhādikānaṃ kammajādīnaṃ etena cittassa uppādakkhaṇe nirodho paṭikkhittoti na sakkā kammajādīnaṃ cittassa uppādakkhaṇe nirodhaṃ vattuṃ. Yamakapāḷianussaraṇe ca sati uppādānantaraṃ cittassa bhijjamānatāti tasmiṃ khaṇe cittaṃ na ca rūpaṃ samuṭṭhāpeti vinassamānattā, nāpi ca aññassa rūpasamuṭṭhāpakassa sahāyabhāvaṃ gacchatīti paṭisandhicittena sahuppanno utu tadanantarassa cittassa uppādakkhaṇe rūpaṃ samuṭṭhāpeyya. Evañca sati rūpārūpānaṃ ādimhi saha rūpasamuṭṭhāpanato pubbāparatoti idampi natthi, atilahuparivattañca cittanti yena sahuppajjati, taṃ cittakkhaṇe rūpaṃ uppajjamānamevāti sakkā vattuṃ. Teneva hi taṃ paṭisandhito uddhaṃ acittasamuṭṭhānānaṃ attanā saha uppajjamānānaṃ na kenaci paccayena paccayo hoti, tadanantarañca taṃ ṭhitippattanti tadanantaraṃ cittaṃ tassa pacchājātapaccayo hoti, na sahajātapaccayoti. Yadi evaṃ ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatīti? No’’ti (yama. 2.saṅkhārayamaka.128), vattabbanti ce? Na, cittanirodhakkhaṇe rūpuppādārambhābhāvatoti. Nippariyāyena hi cittassa uppādakkhaṇe eva rūpaṃ uppajjamānaṃ hoti, cittakkhaṇe pana avītivatte taṃ attano rūpasamuṭṭhāpanapurejātapaccayakiccaṃ na karoti, arūpañca tassa pacchājātapaccayo na hotīti ṭhitippattivisesālābhaṃ sandhāya pariyāyena idaṃ vuttanti.

Tato paraṃ panāti etassa ‘‘ettha pana yadeta’’ntiādikāyapi saṅgahakathāya niṭṭhitāya purimakathāya sanniṭṭhānato ‘‘tato paṭṭhāya kammajarūpapaveṇī na pavattatī’’ti etena saha sambandhoti cutito paranti attho.

Rūpaṃ pana rūpena sahātiādinā yathā aṭṭhakathāyaṃ vuttaṃ, tathā ekuppādekanirodhatā rūpānaṃ arūpehi, arūpānaṃ rūpehi ca natthīti katvā rūpānaṃ rūpeheva, arūpānañca arūpehi yojitā.

Sarīrassarūpaṃ avayavabhūtanti attho, ghanabhūto puñjabhāvo ghanapuñjabhāvo, na tilamuggādipuñjā viya sithilasambandhanānaṃ puñjoti attho. Ekuppādāditāti yathāvutte tayo pakāre āha.

Heṭṭhāti rūpakaṇḍavaṇṇanāyaṃ. Parinipphannāva hontīti vikārarūpādīnañca rūpakaṇḍavaṇṇanāyaṃ parinipphannatāpariyāyo vuttoti katvā vuttaṃ. Parinipphannanipphannānaṃ ko visesoti? Pubbantāparantaparicchinno paccayehi nipphādito tilakkhaṇāhato sabhāvadhammo parinipphanno, nipphanno pana asabhāvadhammopi hoti nāmaggahaṇasamāpajjanādivasena nipphādiyamānoti. Nirodhasamāpatti panāti etena sabbampi upādāpaññattiṃ tadekadesena dassetīti veditabbaṃ.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Kamādivinicchayakathāvaṇṇanā

Dassanenapahātabbātiādinā paṭhamaṃ pahātabbā paṭhamaṃ vuttā, dutiyaṃ pahātabbā dutiyanti ayaṃ pahānakkamo. Anupubbapaṇītā bhūmiyo anupubbena vavatthitāti tāsaṃ vasena desanāya bhūmikkamo. ‘‘Cattāro satipaṭṭhānā’’tiādiko (saṃ. ni. 5.372, 382, 383; vibha. 355) ekakkhaṇepi satipaṭṭhānādisambhavato desanākkamova. Dānakathādayo anupubbukkaṃsato kathitā, uppattiādivavatthānābhāvato pana dānādīnaṃ idha desanākkamavacanaṃ. Desanākkamoti ca yathāvuttavavatthānābhāvato anekesaṃ vacanānaṃ saha pavattiyā asambhavato yena kenaci pubbāpariyena desetabbattā tena tenādhippāyena desanāmattasseva kamo vuccati. Abhedena hīti rūpādīnaṃ bhedaṃ akatvā piṇḍaggahaṇenāti attho. Cakkhuādīnampi visayabhūtanti ekadesena rūpakkhandhaṃ samudāyabhūtaṃ vadati. Evanti ettha vuttanayenāti adhippāyo. ‘‘Chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.erakapattanāgarājavatthu) ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) ca vacanato viññāṇaṃ adhipati.

Rūpakkhandhe ‘‘sāsavaṃ upādāniya’’nti vacanaṃ anāsavānaṃ dhammānaṃ sabbhāvato rūpakkhandhassa taṃsabhāvatānivattanatthaṃ, na anāsavarūpanivattanatthanti. Anāsavāva khandhesu vuttāti ettha aṭṭhānappayutto eva-saddo daṭṭhabbo, anāsavā khandhesveva vuttāti attho.

Sabbasaṅkhatānaṃ sabhāgena ekajjhaṃ saṅgaho sabbasaṅkhatasabhāgekasaṅgaho. Sabhāgasabhāgena hi saṅgayhamānā sabbasaṅkhatā phassādayo pañcakkhandhā honti. Tattha ruppanādisāmaññena samānakoṭṭhāsā ‘‘sabhāgā’’ti veditabbā. Tesu saṅkhatābhisaṅkharaṇakiccaṃ āyūhanarasāya cetanāya balavanti sā ‘‘saṅkhārakkhandho’’ti vuttā, aññe ca ruppanādivisesalakkhaṇarahitā phassādayo saṅkhatābhisaṅkharaṇasāmaññenāti daṭṭhabbā. Phusanādayo pana sabhāvā visuṃ khandha-saddavacanīyā na hontīti dhammasabhāvaviññunā tathāgatena phassakhandhādayo na vuttāti daṭṭhabbāti. ‘‘Ye keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ lokañca paññapenti attānañca, sabbe te imeyeva pañcupādānakkhandhe nissāya paṭicca, etesaṃ vā aññatara’’ntiādīnañca suttānaṃ vasena attattaniyagāhavatthussa etaparamatā daṭṭhabbā, etena ca vakkhamānasuttavasena ca khandhe eva nissāya parittārammaṇādivasena na vattabbā ca diṭṭhi uppajjati, khandhanibbānavajjassa sabhāvadhammassa abhāvatoti vuttaṃ hoti. Aññesañca khandha-saddavacanīyānaṃ sīlakkhandhādīnaṃ sabbhāvato na pañcevāti etaṃ codanaṃ nivattetumāha ‘‘aññesañca tadavarodhato’’ti.

Dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhatāvasena vedanāya ābādhakattaṃ daṭṭhabbaṃ. Rāgādisampayuttassa vipariṇāmādidukkhassa itthipurisādiākāraggāhikā taṃtaṃsaṅkappamūlabhūtā saññā samuṭṭhānaṃ. Rogassa pittādīni viya āsannakāraṇaṃ samuṭṭhānaṃ, utubhojanavesamādīni viya mūlakāraṇaṃ nidānaṃ. ‘‘Cittassaṅgabhūtā cetasikā’’ti cittaṃ gilānūpamaṃ vuttaṃ, sukhasaññādivasena vedanākāraṇāya hetubhāvato vedanābhojanassa chādāpanato ca saññā aparādhūpamā byañjanūpamā ca, ‘‘pañca vadhakā paccatthikāti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti āsivisūpame (saṃ. ni. 4.238) vadhakāti vuttā, ‘‘bhāroti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti bhārasutte (saṃ. ni. 3.22) bhārāti, ‘‘atītaṃpāhaṃ addhānaṃ rūpena khajjiṃ, seyyathāpāhaṃ etarahi paccuppannena rūpena khajjāmi, ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatenapāhaṃ rūpena khajjeyyaṃ. Seyyathāpetarahi khajjāmī’’tiādinā khajjanīyapariyāyena (saṃ. ni. 3.79) khādakāti , ‘‘so aniccaṃ rūpaṃ ‘aniccaṃ rūpa’nti yathābhūtaṃ nappajānātī’’tiādinā yamakasutte (saṃ. ni. 3.85) aniccādikāti. Yadipi imasmiṃ vibhaṅge avisesena khandhā vuttā, bāhullena pana upādānakkhandhānaṃ tadantogadhānaṃ daṭṭhabbatā vuttāti veditabbāti.

Desitādiccabandhunāti desitaṃ ādiccabandhunā, desitāni vā. Gāthāsukhatthaṃ anunāsikalopo, nikāralopo vā kato.

Gahetuṃ na sakkāti niccādivasena gahetuṃ na yuttanti attho.

Rūpena saṇṭhānena phalakasadiso dissamāno kharabhāvābhāvā phalakakiccaṃ na karotīti ‘‘na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātu’’nti āha. Na tathā tiṭṭhatīti niccādikā na hotīti attho, taṇhādiṭṭhīhi vā niccādiggahaṇavasena uppādādianantaraṃ bhijjanato gahitākārā hutvā na tiṭṭhatīti attho. Koṭisatasahassasaṅkhyāti idaṃ na gaṇanaparicchedadassanaṃ, bahubhāvadassanameva panetaṃ daṭṭhabbaṃ. Udakajallakanti udakalasikaṃ. Yathā udakatale bindunipātajanito vāto udakajallakaṃ saṅkaḍḍhitvā puṭaṃ katvā pupphuḷaṃ nāma karoti, evaṃ vatthumhi ārammaṇāpāthagamanajanito phasso anupacchinnaṃ kilesajallaṃ sahakārīpaccayantarabhāvena saṅkaḍḍhitvā vedanaṃ nāma karoti. Idañca kilesehi mūlakāraṇabhūtehi ārammaṇassādanabhūtehi ca nibbattaṃ vaṭṭagatavedanaṃ sandhāya vuttanti veditabbaṃ. Ukkaṭṭhaparicchedena vā cattāro paccayā vuttā, ūnehipi pana uppajjateva.

Nānālakkhaṇoti vaṇṇagandharasaphassādīhi nānāsabhāvo. Māyāya dassitaṃ rūpaṃ ‘‘māyā’’ti āha. Pañcapi upādānakkhandhā asubhādisabhāvā eva kilesāsucivatthubhāvāditoti asubhādito daṭṭhabbā eva. Tathāpi katthaci koci viseso sukhaggahaṇīyo hotīti āha ‘‘visesato cā’’tiādi. Tattha cattāro satipaṭṭhānā catuvipallāsappahānakarāti tesaṃ gocarabhāvena rūpakkhandhādīsu asubhādivasena daṭṭhabbatā vuttā.

Khandhehi na vihaññati parividitasabhāvattā. Vipassakopi hi tesaṃ vipattiyaṃ na dukkhamāpajjati, khīṇāsavesu pana vattabbameva natthi. Te hi āyatimpi khandhehi na bādhīyantīti . Kabaḷīkārāhāraṃ parijānātīti ‘‘āhārasamudayā rūpasamudayo’’ti (saṃ. ni. 3.56-57) vuttattā ajjhattikarūpe chandarāgaṃ pajahanto tassa samudayabhūte kabaḷīkārāhārepi chandarāgaṃ pajahatīti attho, ayaṃ pahānapariññā. Ajjhattikarūpaṃ pana pariggaṇhanto tassa paccayabhūtaṃ kabaḷīkārāhārampi pariggaṇhātīti ñātapariññā. Tassa ca udayavayānupassī hotīti tīraṇapariññā ca yojetabbā. Kāmarāgabhūtaṃ abhijjhaṃ sandhāya ‘‘abhijjhākāyagantha’’nti āha. Asubhānupassanāya hi kāmarāgappahānaṃ hotīti. Kāmarāgamukhena vā sabbalobhappahānaṃ vadati. ‘‘Phassapaccayā vedanā’’ti vuttattā āhāraparijānane vuttanayena phassaparijānanañca yojetabbaṃ.

Sukhatthameva bhavapatthanā hotīti vedanāya taṇhaṃ pajahanto bhavoghaṃ uttarati. Sabbaṃ vedanaṃ dukkhato passanto attano parena apubbaṃ dukkhaṃ uppāditaṃ, sukhaṃ vā vināsitaṃ na passati, tato ‘‘anatthaṃ me acarī’’tiādiāghātavatthuppahānato byāpādakāyaganthaṃ bhindati. ‘‘Sukhabahule sugatibhave suddhī’’ti gahetvā gosīlagovatādīhi suddhiṃ parāmasanto sukhapatthanāvaseneva parāmasatīti vedanāya taṇhaṃ pajahanto sīlabbatupādānaṃ na upādiyati. Manosañcetanā saṅkhārakkhandhova, saññā pana taṃsampayuttāti saññāsaṅkhāre anattato passanto manosañcetanāya chandarāgaṃ pajahati eva, tañca pariggaṇhāti tīreti cāti ‘‘saññaṃ saṅkhāre…pe… parijānātī’’ti vuttaṃ.

Avijjāya viññāṇe ghanaggahaṇaṃ hotīti ghanavinibbhogaṃ katvā taṃ aniccato passanto avijjoghaṃ uttarati. Mohabaleneva sīlabbataparāmāsaṃ hotīti taṃ pajahanto sīlabbataparāmāsakāyaganthaṃ bhindati.

‘‘Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ, nālaṃ virajjituṃ, nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattaṃhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’’ti (saṃ. ni. 2.61) –

Vacanato viññāṇaṃ niccato passanto diṭṭhupādānaṃ upādiyatīti aniccato passanto taṃ na upādiyatīti.

Kamādivinicchayakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

34. Evaṃ yā ekavidhādinā vuttavedanānaṃ bhūmivasena jānitabbatā, taṃ vatvā puna sampayuttato dassitatādijānitabbappakāraṃ vattumāha ‘‘apicā’’tiādi. Aṭṭhavidhena tatthāti tattha-saddassa sattavidhabhedeneva yojanā chabbidhabhedena yojanāya sati aṭṭhavidhattābhāvato.

Pūraṇatthameva vuttoti dasavidhatāpūraṇatthameva vutto, na navavidhabhede viya nayadānatthaṃ. Kasmā? Tattha nayassa dinnattā. Bhinditabbassa hi bhedanaṃ nayadānaṃ, tañca tattha katanti. Yathā ca kusalattiko, evaṃ ‘‘kāyasamphassajā vedanā atthi sukhā, atthi dukkhā’’ti idampi pūraṇatthamevāti dīpitaṃ hoti aṭṭhavidhabhede nayassa dinnattā.

Pubbe gahitato aññassa gahaṇaṃ vaḍḍhanaṃ gahaṇavaḍḍhanavasena, na purimagahite ṭhite aññupacayavasena. Vaḍḍhana-saddo vā chedanattho kesavaḍḍhanādīsu viyāti pubbe gahitassa aggahaṇaṃ chindanaṃ vaḍḍhanaṃ, dukatikānaṃ ubhayesaṃ vaḍḍhanaṃ ubhayavaḍḍhanaṃ, ubhayato vā pavattaṃ vaḍḍhanaṃ ubhayavaḍḍhanaṃ, tadeva ubhatovaḍḍhanakaṃ, tena nayanīharaṇaṃ ubhatovaḍḍhanakanīhāro. Vaḍḍhanakanayo vā vaḍḍhanakanīhāro, ubhayato pavatto vaḍḍhanakanīhāro ubhatovaḍḍhanakanīhāro. Tattha dukamūlakatikamūlakaubhatovaḍḍhanakesu duvidhatividhabhedānaṃyeva hi viseso. Aññe bhedā avisiṭṭhā, tathāpi paññāppabhedajananatthaṃ dhammavitakkena ñātivitakkādiniratthakavitakkanivāraṇatthaṃ imañca pāḷiṃ vitakkentassa dhammupasaṃhitapāmojjajananatthaṃ ekekassa vārassa gahitassa niyyānamukhabhāvato ca duvidhatividhabhedanānattavasena itarepi bhedā vuttāti veditabbā aññamaññāpekkhesu ekassa visesena itaresampi visiṭṭhabhāvato. Na kevalaṃ ekavidhova, atha kho duvidho ca. Na ca ekaduvidhova, atha kho tividhopi. Nāpi eka…pe… navavidhova, atha kho dasavidhopīti hi evañca te bhedā aññamaññāpekkhā, tasmā eko bhedo visiṭṭho attanā apekkhiyamāne, attānañca apekkhamāne aññabhede visesetīti tassa vasena tepi vattabbataṃ arahantīti vuttāti daṭṭhabbā.

Sattavidhenātiādayo aññappabhedanirapekkhā kevalaṃ bahuppakāratādassanatthaṃ vuttāti sabbehi tehi pakārehi ‘‘bahuvidhena vedanākkhandhaṃ dassesī’’ti vuttaṃ. Mahāvisayo rājā viya savisaye bhagavāpi mahāvisayatāya appaṭihato yathā yathā icchati, tathā tathā desetuṃ sakkoti sabbaññutānāvaraṇañāṇayogatoti attho. Duke vatvā tikā vuttāti tikā dukesu pakkhittāti yuttaṃ, dukā pana kathaṃ tikesu pakkhittāti? Parato vuttepi tasmiṃ tasmiṃ tike apekkhakāpekkhitabbavasena dukānaṃ yojitattā.

Kiriyamanodhātu āvajjanavasena labbhatīti vuttaṃ, āvajjanā pana cakkhusamphassapaccayā na hoti. Na hi samānavīthiyaṃ pacchimo dhammo purimassa koci paccayo hoti. Ye ca vadanti ‘‘āvajjanavedanāva cakkhusaṅghaṭṭanāya uppannattā evaṃ vuttā’’ti, tañca na yuttaṃ. Na hi ‘‘cakkhurūpapaṭighāto cakkhusamphasso’’ti katthaci sutte vā aṭṭhakathāyaṃ vā vuttaṃ. Yadi so ca cakkhusamphasso siyā, cakkhuviññāṇasahajātāpi vedanā cakkhusamphassapaccayāti sā idha aṭṭhakathāyaṃ na vajjetabbā siyā. Pāḷiyañca ‘‘cakkhusamphassapaccayā vedanā atthi abyākatā’’ti ettha saṅgahitattā puna ‘‘cakkhusamphassajā vedanā’’ti na vattabbaṃ siyāti. Ayaṃ panetthādhippāyo – āvajjanavedanaṃ vinā cakkhusamphassassa uppatti natthīti taduppādikā sā tappayojanattā pariyāyena cakkhusamphassapaccayāti vattuṃ yuttāti, nippariyāyena pana cakkhusamphassassa paratova vedanā labbhanti.

Catuttiṃsacittuppādavasenāti ettha rūpārūpāvacarānaṃ aggahaṇaṃ tesaṃ sayameva manodvārabhūtattā. Sabbabhavaṅgamano hi manodvāraṃ, cutipaṭisandhiyo ca tato anaññāti. Imasmiṃ pana catuvīsatividhabhede cakkhusamphassapaccayādikusalādīnaṃ samānavīthiyaṃ labbhamānatā aṭṭhakathāyaṃ vuttā, pāḷiyaṃ pana ekūnavīsaticatuvīsatikā saṅkhipitvā āgatāti ‘‘cakkhusamphassapaccayā vedanākkhandho atthi anupādinnaanupādāniyo asaṃkiliṭṭhaasaṃkilesiko avitakkaavicāro’’tiādinā nānāvīthigatānaṃ labbhamānatāya vuttattā kusalattikassapi nānāvīthiyaṃ labbhamānatā yojetabbā. Aṭṭhakathāyaṃ pana samānavīthiyaṃ cakkhusamphassapaccayādikatā ekantikāti katvā ettha labbhamānatā dassitā, na pana asamānavīthiyaṃ labbhamānatā paṭikkhittā. Teneva ‘‘tāni sattavidhādīsu yattha katthaci ṭhatvā kathetuṃ vaṭṭantī’’ti āha. Na hi samānavīthiyaṃyeva upanissayakoṭisamatikkamabhāvanāhi labbhamānatā hoti. Tidhāpi ca labbhamānataṃ sandhāya ‘‘yattha katthaci ṭhatvā kathetuṃ vaṭṭantī’’ti vuccati.

Etānīti yathādassitāni kusalādīni cittāni vadati, vedanāniddesepi ca etasmiṃ pubbaṅgamassa cittassa vasena kathetuṃ sukhanti cittasambandho kato. Teneva pana cittāni sattavidhabhede tikabhūmivasena, catuvīsatividhabhede dvāratikavasena, tiṃsavidhabhede dvārabhūmivasena, bahuvidhabhede dvāratikabhūmivasena dīpitānīti ‘‘tesu yatthakatthaci ṭhatvā kathetuṃ vaṭṭantī’’ti vuttaṃ. Kusalādīnaṃ dīpanā kāmāvacarādibhūmivasena kātabbā, tā ca bhūmiyo tiṃsavidhabhede sayamevāgatā, na ca sattavidhabhede viya dvāraṃ anāmaṭṭhaṃ, atibyattā ca ettha samānāsamānavīthīsu labbhamānatāti tiṃsavidhe…pe… sukhadīpanāni hontī’’ti vuttaṃ. Kasmā pana tiṃsavidhasmiṃyeva ṭhatvā dīpayiṃsu, nanu dvāratikabhūmīnaṃ āmaṭṭhattā bahuvidhabhede ṭhatvā dīpetabbānīti? Na, dīpetabbaṭṭhānātikkamato. Sattavidhabhedo hi dvārassa anāmaṭṭhattā dīpanāya aṭṭhānaṃ, catuvīsatividhabhede āmaṭṭhadvāratikā na bhūmiyo apekkhitvā ṭhapitā, tiṃsavidhabhede āmaṭṭhadvārabhūmiyo vuttā. Ye ca ṭhapitā, te cettha tikā apekkhitabbarahitā kevalaṃ bhūmīhi saha dīpetabbāva. Tenedaṃ dīpanāya ṭhānaṃ, tadatikkame pana ṭhānātikkamo hotīti.

Upanissayakoṭiyāti ettha ‘‘saddhaṃ upanissāya dānaṃ detī’’tiādinā (paṭṭhā. 1.1.423) nānāvīthiyaṃ pakatūpanissayo vuttoti ekavīthiyaṃ kusalādīnaṃ cakkhusamphassādayo tadabhāve abhāvato jāti viya jarāmaraṇassa upanissayalesena paccayoti vattuṃ yujjeyya, idha pana ‘‘kasiṇarūpadassanahetuuppannā parikammādivedanā cakkhusamphassapaccayā’’ti vakkhati, tasmā nānāvīthiyaṃ gatāni etāni cittāni cakkhusamphassapaccayā labbhamānānīti na upanissayaleso upanissayakoṭi, balavabalavānaṃ pana parikammādīnaṃ upanissayānaṃ sabbesaṃ ādibhūto upanissayo upanissayakoṭi. ‘‘Vālakoṭi na paññāyatī’’tiādīsu viya hi ādi, avayavo vā koṭi. Kasiṇarūpadassanato pabhuti ca kāmāvacarakusalādīnaṃ vedanānaṃ upanissayo pavattoti taṃ dassanaṃ upanissayakoṭi. Parikammādīni viya vā na balavaupanissayo dassananti tassa upanissayantabhāvena upanissayakoṭitā vuttā. Ghānādidvāresu tīsu upanissayakoṭiyā labbhamānattābhāvaṃ vadanto idha samānavīthi na gahitāti dīpeti. Dassanasavanāni viya hi kasiṇaparikammādīnaṃ ghāyanādīni upanissayā na hontīti tadalābho dīpitoti. Yadipi vāyokasiṇaṃ phusitvāpi gahetabbaṃ, purimena pana savanena vinā taṃ phusanaṃ sayameva mūlupanissayo yebhuyyena na hotīti tassa upanissayakoṭitā na vuttā.

Ajjhāsayena sampattigato ajjhāsayasampanno, sampannajjhāsayoti vuttaṃ hoti. Vattappaṭivattanti khuddakañceva mahantañca vattaṃ, pubbe vā kataṃ vattaṃ, pacchā kataṃ paṭivattaṃ. Evaṃ cakkhuviññāṇanti ādimhi uppannaṃ āha, tato paraṃ uppannānipi pana kasiṇarūpadassanakalyāṇamittadassanasaṃvegavatthudassanādīni upanissayapaccayā hontiyevāti. Tena tadupanissayaṃ cakkhuviññāṇaṃ dassetīti veditabbaṃ.

Yathābhūtasabhāvādassanaṃ asamapekkhanā. ‘‘Asmī’’ti rūpādīsu vinibandhassa. Sabhāvantarāmasanavasena parāmaṭṭhassa, parāmaṭṭhavatoti attho. Ārammaṇādhigahaṇavasena anu anu uppajjanadhammatāya thirabhāvakilesassa thāmagatassa, appahīnakāmarāgādikassa vā. Pariggahe ṭhitoti vīmaṃsāya ṭhito. Ettha ca asamapekkhanāyātiādinā mohādīnaṃ kiccena pākaṭena tesaṃ uppattivasena vicāraṇā daṭṭhabbā. Rūpadassanena uppannakilesasamatikkamavasena pavattā rūpadassanahetukā hotīti ‘‘cakkhusamphassapaccayā nāma jātā’’ti āha. Ettha ca cakkhusamphassassa catubhūmikavedanāya upanissayabhāvo eva pakārantarena kathito, tathā ‘‘bhāvanāvasenā’’ti ettha ca.

Kalāpasammasanena tīṇi lakkhaṇāni āropetvā udayabbayānupassanādikāya vipassanāpaṭipāṭiyā ādimhi rūpārammaṇapariggahena rūpārammaṇaṃ sammasitvā, taṃmūlakaṃ vā sabbaṃ sammasanaṃ ādibhūte rūpārammaṇe pavattatīti katvā āha ‘‘rūpārammaṇaṃ sammasitvā’’ti. Ettha ca nāmarūpapariggahādi sabbaṃ sammasanaṃ bhāvanāti veditabbā. Rūpārammaṇaṃ sammasitvāti ca yathāvuttacakkhuviññāṇassa ārammaṇabhūtaṃ rūpārammaṇaṃ vuttaṃ, na yaṃ kiñci. Ārammaṇena hi cakkhusamphassaṃ dassetīti. Evaṃ ‘‘rūpārammaṇe uppannaṃ kilesa’’nti etthāpi veditabbaṃ.

Idaṃ phoṭṭhabbaṃ kiṃnissitanti cakkhudvāre viya yojanāya yathāsambhavaṃ āpodhātuyā aññamaññassa ca vasena mahābhūtanissitatā yojetabbā.

Jāti…pe… balavapaccayo hotīti yathāvuttānaṃ bhayato dissamānānaṃ jātiādīnaṃ balavapaccayabhāvena tesaṃ bhayato dassanena sahajātassa manosamphassassa, tassa vā dassanassa dvārabhūtassa bhavaṅgamanosamphassassa balavapaccayabhāvaṃ dasseti.

Dhammārammaṇeti na pubbe vutte jātiādiārammaṇeva, atha kho sabbasmiṃ rāgādivatthubhūte dhammārammaṇe. Vatthunissitanti ettha vedanādisaṅkhātassa dhammārammaṇekadesassa pariggahamukhena dhammārammaṇapariggahaṃ dasseti.

Manosamphassoti viññāṇaṃ samphassassa kāraṇabhāvena gahitaṃ, tadeva attano phalasseva phalabhāvena vattuṃ na yuttaṃ kāraṇaphalasaṅkarabhāvena sotūnaṃ sammohajanakattāti āha ‘‘na hi sakkā viññāṇaṃ manosamphassajanti niddisitu’’nti, na pana viññāṇassa manosamphassena sahajātabhāvassa abhāvā. Yasmā vā yathā ‘‘tiṇṇaṃ saṅgati phasso’’ti (ma. ni. 1.204; 3.420, 425-426; saṃ. ni. 4.60) vacanato indriyavisayā viya viññāṇampi phassassa visesapaccayo, na tathā phasso viññāṇassa, tasmā indriyavisayā viya viññāṇampi cakkhusamphassajādivacanaṃ na arahatīti cakkhusamphassajādibhāvo na katoti veditabbo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

150. Cittuppādarūpavasena taṃ taṃ samudāyaṃ ekekaṃ dhammaṃ katvā ‘‘pañcapaṇṇāsa kāmāvacaradhamme’’ti āha. Rajjantassātiādīsu rāgādayo chasu dvāresu sīlādayo ca pañca saṃvarā yathāsambhavaṃ yojetabbā, sammasanaṃ pana manodvāre eva. Rūpārūpāvacaradhammesu abhijjhādomanassādiuppatti atthīti tato satisaṃvaro ñāṇavīriyasaṃvarā ca yathāyogaṃ yojetabbā. Pariggahavacanena sammasanapaccavekkhaṇāni saṅgaṇhāti. Teyevāti cattāro khandhā vuttā.

Samāne desitabbe desanāmattassa parivaṭṭanaṃ parivaṭṭo. Tīsupi parivaṭṭesu katthaci kiñci ūnaṃ adhikaṃ vā natthīti katvā āha ‘‘ekova paricchedo’’ti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Khandhavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app