Nội Dung Chính

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāyo

Khandhavaggo

1. Khandhasaṃyuttaṃ

open all | close all

1. Nakulapituvaggo

1. Nakulapitusuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā. kaṃ. pī.)] bhesakaḷāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca –

‘‘Ahamasmi , bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti.

‘‘Evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ – ‘āturakāyassa me sato cittaṃ anāturaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabba’’nti.

Atha kho nakulapitā gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca – ‘‘vippasannāni kho te, gahapati, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti?

‘‘Kathañhi no siyā, bhante! Idānāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto’’ti. ‘‘Yathā kathaṃ pana tvaṃ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto’’ti? ‘‘Idhāhaṃ, bhante, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno khvāhaṃ, bhante, bhagavantaṃ etadavocaṃ – ‘ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’’ti.

‘‘Evaṃ vutte , maṃ, bhante, bhagavā etadavoca – ‘evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te gahapati, evaṃ sikkhitabbaṃ – āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evañhi te, gahapati, sikkhitabba’nti. Evaṃ khvāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto’’ti.

‘‘Na hi pana taṃ, gahapati, paṭibhāsi bhagavantaṃ [taṃ bhagavantaṃ (sī.)] uttariṃ paṭipucchituṃ – ‘kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto’’’ti ? ‘‘Dūratopi kho mayaṃ, bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho’’ti.

‘‘Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca –

‘‘Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca? Idha, gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpa’nti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpa’nti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. ‘Ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ; attani vā saññaṃ, saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇa’nti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇa’nti pariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo ceva hoti āturacitto ca.

‘‘Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto? Idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpa’nti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpa’nti apariyuṭṭhaṭṭhāyino, taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ . ‘Ahaṃ vedanā, mama vedanā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti apariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ; na attani vā saññaṃ, na saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti apariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

“Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇa’nti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇa’nti apariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti . Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo hoti no ca āturacitto’’ti.

Idamavoca āyasmā sāriputto. Attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ abhinandīti. Paṭhamaṃ.

2. Devadahasuttaṃ

2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu [sakyesu (ka.)] viharati devadahaṃ nāma sakyānaṃ nigamo. Atha kho sambahulā pacchābhūmagamikā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘icchāma mayaṃ, bhante, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetu’’nti.

‘‘Apalokito pana vo, bhikkhave, sāriputto’’ti? ‘‘Na kho no, bhante, apalokito āyasmā sāriputto’’ti. ‘‘Apaloketha, bhikkhave, sāriputtaṃ. Sāriputto, bhikkhave, paṇḍito, bhikkhūnaṃ anuggāhako sabrahmacārīna’’nti. ‘‘Evaṃ bhante’’ti kho te bhikkhū bhagavato paccassosuṃ.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalāgumbe nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ – ‘‘icchāma mayaṃ, āvuso sāriputta, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetuṃ. Apalokito no satthā’’ti.

‘‘Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – ‘kiṃvādī panāyasmantānaṃ [kiṃvādāyasmantānaṃ (pī. ka.)] satthā kimakkhāyīti, kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṃ abhūtena abbhācikkheyyātha, dhammassa cānudhammaṃ byākareyyātha, na ca koci sahadhammiko vādānuvādo [vādānupāto (aṭṭhakathāyaṃ pāṭhantaraṃ)] gārayhaṃ ṭhānaṃ āgaccheyyā’’’ti?

‘‘Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho’’ti. ‘‘Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi …pe… samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – ‘kiṃvādī panāyasmantānaṃ satthā kimakkhāyī’ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – ‘chandarāgavinayakkhāyī kho no, āvuso, satthā’’’ti.

‘‘Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi…pe… samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – ‘kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā’ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – ‘rūpe kho, āvuso, chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā’’’ti.

‘‘Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi…pe… samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – ‘kiṃ panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā’ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – ‘rūpe kho, āvuso , avigatarāgassa [avītarāgassa (syā. kaṃ.)] avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya… saññāya… saṅkhāresu avigatarāgassa…pe… avigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no, āvuso, ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā’’’ti.

‘‘Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – ‘kiṃ panāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā’ti? Evaṃ puṭṭhā tumhe , āvuso, evaṃ byākareyyātha – ‘rūpe kho, āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya… saññāya… saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no, āvuso, ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā’’’ti.

‘‘Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya. Yasmā ca kho, āvuso, akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.

‘‘Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, nayidaṃ bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya. Yasmā ca kho, āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī’’ti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti. Dutiyaṃ.

3. Hāliddikānisuttaṃ

3. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare [kulaghare (ka.)] papāte pabbate. Atha kho hāliddikāni [hāliddakāni (sī.), haliddikāni (syā.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘vuttamidaṃ, bhante, bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe –

‘‘Okaṃ pahāya aniketasārī,

Gāme akubbaṃ [akrubbaṃ (ka.)] muni santhavāni [sandhavāni (ka.)];

Kāmehi ritto apurakkharāno [apurekkharāno (sī. suttanipātepi) moggallāne 5-135 suttampi oloketabbaṃ],

Kathaṃ na viggayha janena kayirā’’ti.

‘‘Imassa nu kho, bhante, bhagavatā saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti?

‘‘Rūpadhātu kho, gahapati, viññāṇassa oko. Rūpadhāturāgavinibandhañca [… vinibaddhañja (pī. sī. aṭṭha.)] pana viññāṇaṃ ‘okasārī’ti vuccati. Vedanādhātu kho, gahapati, viññāṇassa oko. Vedanādhāturāgavinibandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Saññādhātu kho, gahapati, viññāṇassa oko. Saññādhāturāgavinibandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Saṅkhāradhātu kho, gahapati, viññāṇassa oko. Saṅkhāradhāturāgavinibandhañca pana viññāṇaṃ ‘okasārī’ti vuccati. Evaṃ kho, gahapati, okasārī hoti.

‘‘Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī [nandi (sī. syā. kaṃ. pī.)] yā taṇhā ye upayupādānā [upāyupādānā (sī. syā. kaṃ. pī.)] cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī. pī.), anabhāvaṃgatā (syā. kaṃ.)] āyatiṃ anuppādadhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘anokasārī’ti vuccati. Evaṃ kho, gahapati, anokasārī hoti.

‘‘Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccati. Saddanimitta…pe… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccati. Evaṃ kho, gahapati, niketasārī hoti.

‘‘Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘aniketasārī’ti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā tathāgato ‘aniketasārī’ti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.

‘‘Kathañca, gahapati, gāme santhavajāto [sandhavajāto (ka.)] hoti? Idha, gahapati, ekacco gihīhi [gihi (ka.)] saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.

‘‘Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, bhikkhu gihīhi [gihi (ka.)] asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā tesu yogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.

‘‘Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.

‘‘Kathañca, gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho . Evaṃ kho, gahapati, kāmehi ritto hoti.

‘‘Kathañca, gahapati, purakkharāno hoti? Idha, gahapati, ekaccassa evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna’nti. Evaṃ kho, gahapati, purakkharāno hoti.

‘‘Kathañca, gahapati, apurakkharāno hoti? Idha, gahapati, ekaccassa na evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhāna’nti. Evaṃ kho, gahapati, apurakkharāno hoti.

‘‘Kathañca , gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi; ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi; ahamasmi sammāpaṭipanno. Pure vacanīyaṃ pacchā avaca; pacchā vacanīyaṃ pure avaca. Sahitaṃ me, asahitaṃ te. Adhiciṇṇaṃ te viparāvattaṃ. Āropito te vādo; cara vādappamokkhāya. Niggahitosi; nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.

‘‘Kathañca , gahapati, kathaṃ na viggayha janena kattā hoti? Idha, gahapati, bhikkhu na evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ na viggayha janena kattā hoti.

‘‘Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe –

‘‘Okaṃ pahāya aniketasārī,

Gāme akubbaṃ munisanthavāni;

Kāmehi ritto apurakkharāno,

Kathaṃ na viggayha janena kayirā’’ti.

‘‘Imassa kho, gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti. Tatiyaṃ.

4. Dutiyahāliddikānisuttaṃ

4. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare papāte pabbate. Atha kho hāliddikāni gahapati yenāyasmā mahākaccāno…pe… ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘vuttamidaṃ, bhante, bhagavatā sakkapañhe – ‘ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna’’’nti.

‘‘Imassa nu kho, bhante, bhagavatā saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti?

‘‘Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.

‘‘Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati.

‘‘Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā sakkapañhe – ‘ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna’’’nti.

‘‘Imassa kho, gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti. Catutthaṃ.

5. Samādhisuttaṃ

5. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘samādhiṃ, bhikkhave, bhāvetha; samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca , saññāya samudayañca atthaṅgamañca, saṅkhārānaṃ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca’’.

‘‘Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṃ samudayo, ko viññāṇassa samudayo? Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

‘‘Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati? Rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā rūpe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

‘‘Vedanaṃ abhinandati…pe… saññaṃ abhinandati… saṅkhāre abhinandati… viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā viññāṇe nandī tadupādānaṃ. Tassupādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

‘‘Ayaṃ, bhikkhave, rūpassa samudayo; ayaṃ vedanāya samudayo; ayaṃ saññāya samudayo; ayaṃ saṅkhārānaṃ samudayo; ayaṃ viññāṇassa samudayo.

‘‘Ko ca, bhikkhave, rūpassa atthaṅgamo, ko vedanāya… ko saññāya… ko saṅkhārānaṃ… ko viññāṇassa atthaṅgamo?

Idha, bhikkhave, nābhinandati nābhivadati nājjhosāya tiṭṭhati.

‘‘Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati? Rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

‘‘Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṃ anabhinandato anabhivadato anajjhosā tiṭṭhato yā vedanāya nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

‘‘Saññaṃ nābhinandati…pe… saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho; upādānanirodhā bhavanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

‘‘Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandī sā nirujjhati. Tassa nandīnirodhā upādānanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

‘‘Ayaṃ , bhikkhave, rūpassa atthaṅgamo, ayaṃ vedanāya atthaṅgamo, ayaṃ saññāya atthaṅgamo, ayaṃ saṅkhārānaṃ atthaṅgamo, ayaṃ viññāṇassa atthaṅgamo’’ti. Pañcamaṃ.

6. Paṭisallāṇasuttaṃ

6. Sāvatthinidānaṃ. ‘‘Paṭisallāṇe, bhikkhave, yogamāpajjatha. Paṭisallīṇo, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṃ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca’’…pe… (yathā paṭhamasutte tathā vitthāretabbo.) Chaṭṭhaṃ.

7. Upādāparitassanāsuttaṃ

7. Sāvatthinidānaṃ. ‘‘Upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ , bhante’’ti, kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Kathañca, bhikkhave, upādāparitassanā hoti? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

‘‘Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

‘‘Saññaṃ attato samanupassati…pe… saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

‘‘Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati. Evaṃ kho, bhikkhave, upādāparitassanā hoti.

‘‘Kathañca, bhikkhave, anupādāaparitassanā hoti? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā [na ceva uttāsavā (pī. ka.)] hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

‘‘Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti . Tassa vedanāvipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti . Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

‘‘Na saññaṃ…pe… na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

‘‘Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ…pe… tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati. Evaṃ kho, bhikkhave, anupādā aparitassanaṃ hotī’’ti. Sattamaṃ.

8. Dutiyaupādāparitassanāsuttaṃ

8. Sāvatthinidānaṃ . ‘‘Upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañca. Taṃ suṇātha…pe… kathañca, bhikkhave, upādāparitassanā hoti? Idha, bhikkhave, assutavā puthujjano rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ etaṃ mama…pe… saññaṃ etaṃ mama… saṅkhāre etaṃ mama… viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, bhikkhave, upādāparitassanā hoti.

‘‘Kathañca, bhikkhave, anupādāaparitassanā hoti? Idha , bhikkhave, sutavā ariyasāvako rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ netaṃ mama… saññaṃ netaṃ mama… saṅkhāre netaṃ mama… viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā . Evaṃ kho, bhikkhave, anupādāaparitassanā hotī’’ti. Aṭṭhamaṃ.

9. Kālattayaaniccasuttaṃ

9. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā aniccā…pe… saññā aniccā… saṅkhārā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṃ aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Navamaṃ.

10. Kālattayadukkhasuttaṃ

10. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Dasamaṃ.

11. Kālattayaanattasuttaṃ

11. Sāvatthinidānaṃ . ‘‘Rūpaṃ, bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekkho hoti; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti. Ekādasamaṃ.

Nakulapituvaggo paṭhamo.

Tassuddānaṃ –

Nakulapitā devadahā, dvepi hāliddikāni ca;

Samādhipaṭisallāṇā, upādāparitassanā duve;

Atītānāgatapaccuppannā, vaggo tena pavuccati.

2. Aniccavaggo

1. Aniccasuttaṃ

12. Evaṃ me sutaṃ – sāvatthiyaṃ. Tatra kho…pe… ‘‘rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati ; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Paṭhamaṃ.

2. Dukkhasuttaṃ

13. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ dukkhaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Dutiyaṃ.

3. Anattasuttaṃ

14. Sāvatthinidānaṃ . ‘‘Rūpaṃ, bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti , vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Tatiyaṃ.

4. Yadaniccasuttaṃ

15. Sāvatthinidānaṃ . ‘‘Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā…pe… saṅkhārā aniccā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Catutthaṃ.

5. Yaṃdukkhasuttaṃ

16. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, dukkhaṃ. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Pañcamaṃ.

6. Yadanattāsuttaṃ

17. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, anattā. Yadanattā taṃ ‘netaṃ mama , nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā . Yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Chaṭṭhaṃ.

7. Sahetuaniccasuttaṃ

18. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, aniccaṃ. Yopi hetu, yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, rūpaṃ kuto niccaṃ bhavissati! Vedanā aniccā. Yopi hetu, yopi paccayo vedanāya uppādāya, sopi anicco. Aniccasambhūtā , bhikkhave, vedanā kuto niccā bhavissati! Saññā aniccā… saṅkhārā aniccā. Yopi hetu yopi paccayo saṅkhārānaṃ uppādāya, sopi anicco. Aniccasambhūtā, bhikkhave, saṅkhārā kuto niccā bhavissanti! Viññāṇaṃ aniccaṃ. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ, bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati! Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Sattamaṃ.

8. Sahetudukkhasuttaṃ

19. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, dukkhaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ, bhikkhave, rūpaṃ kuto sukhaṃ bhavissati! Vedanā dukkhā… saññā dukkhā… saṅkhārā dukkhā… viññāṇaṃ dukkhaṃ. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho. Dukkhasambhūtaṃ, bhikkhave, viññāṇaṃ kuto sukhaṃ bhavissati! Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Aṭṭhamaṃ.

9. Sahetuanattasuttaṃ

20. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, anattā. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, rūpaṃ kuto attā bhavissati! Vedanā anattā… saññā anattā… saṅkhārā anattā… viññāṇaṃ anattā. Yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṃ, bhikkhave, viññāṇaṃ kuto attā bhavissati! Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Navamaṃ.

10. Ānandasuttaṃ

21. Sāvatthiyaṃ … ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘‘nirodho nirodho’ti, bhante, vuccati. Katamesānaṃ kho, bhante, dhammānaṃ nirodho [nirodhā (sī. pī.)] ‘nirodho’ti vuccatī’’ti? ‘‘Rūpaṃ kho, ānanda, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho [nirodhā (sī. pī.)] ‘nirodho’ti vuccati. Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tassā nirodho ‘nirodho’ti vuccati. Saññā… saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tesaṃ nirodho ‘nirodho’ti vuccati. Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodho ‘nirodho’ti vuccati. Imesaṃ kho, ānanda, dhammānaṃ nirodho ‘nirodho’ti vuccatī’’ti. Dasamaṃ.

Aniccavaggo dutiyo.

Tassuddānaṃ –

Aniccaṃ dukkhaṃ anattā, yadaniccāpare tayo;

Hetunāpi tayo vuttā, ānandena ca te dasāti.

3. Bhāravaggo

1. Bhārasuttaṃ

22. Sāvatthiyaṃ … tatra kho … ‘‘bhārañca vo, bhikkhave, desessāmi bhārahārañca bhārādānañca bhāranikkhepanañca. Taṃ suṇātha. Katamo ca, bhikkhave, bhāro? Pañcupādānakkhandhā tissa vacanīyaṃ. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho; ayaṃ vuccati, bhikkhave, bhāro’’.

‘‘Katamo ca, bhikkhave, bhārahāro ? Puggalo tissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṃgotto; ayaṃ vuccati, bhikkhave, bhārahāro.

‘‘Katamañca , bhikkhave, bhārādānaṃ? Yāyaṃ taṇhā ponobhavikā [ponobbhavikā (syā. kaṃ. ka.)] nandīrāgasahagatā [nandirāgasahagatā (sabbattha)] tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, bhārādānaṃ.

‘‘Katamañca, bhikkhave, bhāranikkhepanaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati, bhikkhave, bhāranikkhepana’’nti.

Idamavoca bhagavā. Idaṃ vatvāna [vatvā (sī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –

‘‘Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.

‘‘Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha [taṇhamabbhuyha (pī. ka.)], nicchāto parinibbuto’’ti. paṭhamaṃ;

2. Pariññasuttaṃ

23. Sāvatthinidānaṃ. ‘‘Pariññeyye ca, bhikkhave, dhamme desessāmi pariññañca. Taṃ suṇātha. Katame ca, bhikkhave, pariññeyyā dhammā? Rūpaṃ, bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo . Ime vuccanti, bhikkhave, pariññeyyā dhammā. Katamā ca, bhikkhave, pariññā? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati, bhikkhave, pariññā’’ti. Dutiyaṃ.

3. Abhijānasuttaṃ

24. Sāvatthinidānaṃ. ‘‘Rūpaṃ , bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; vedanaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; saññaṃ anabhijānaṃ… saṅkhāre anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; viññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rūpañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya; vedanaṃ abhijānaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Tatiyaṃ.

4. Chandarāgasuttaṃ

25. Sāvatthinidānaṃ. ‘‘Yo, bhikkhave, rūpasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Yo vedanāya chandarāgo taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saññāya chandarāgo taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saṅkhāresu chandarāgo taṃ pajahatha. Evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo viññāṇasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’nti. Catutthaṃ.

5. Assādasuttaṃ

26. Sāvatthinidānaṃ . ‘‘Pubbeva [pubbe (pī. ka.)] me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva [bodhisattassa (pī. ka.)] sato etadahosi – ‘ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ , ayaṃ vedanāya assādo [yā (ka.)]. Yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. Yaṃ saññaṃ paṭicca uppajjati…pe… yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṅkhārānaṃ assādo. Yaṃ [ye (sī. ka.)] saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṃ saṅkhārānaṃ ādīnavo. Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārānaṃ nissaraṇaṃ. Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ’’’.

‘‘Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ [abhisambuddho (sī.)]. Yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ; athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti [cetovimutti (sī. pī. ka.)]; ayamantimā jāti; natthi dāni punabbhavo’’’ti. Pañcamaṃ.

6. Dutiyaassādasuttaṃ

27. Sāvatthinidānaṃ . ‘‘Rūpassāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo rūpassa assādo tadajjhagamaṃ. Yāvatā rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo rūpassa ādīnavo tadajjhagamaṃ. Yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho. Rūpassāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ rūpassa nissaraṇaṃ tadajjhagamaṃ. Yāvatā rūpassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. Vedanāyāhaṃ, bhikkhave… saññāyāhaṃ, bhikkhave… saṅkhārānāhaṃ , bhikkhave… viññāṇassāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ. Yo viññāṇassa assādo tadajjhagamaṃ. Yāvatā viññāṇassa assādo paññāya me so sudiṭṭho. Viññāṇassāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ. Yo viññāṇassa ādīnavo tadajjhagamaṃ. Yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ viññāṇassa nissaraṇaṃ tadajjhagamaṃ. Yāvatā viññāṇassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ…pe… abbhaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti [cetovimutti (sī. pī. ka.)]; ayamantimā jāti; natthi dāni punabbhavo’’’ti. Chaṭṭhaṃ.

7. Tatiyaassādasuttaṃ

28. Sāvatthinidānaṃ. ‘‘No cedaṃ, bhikkhave, rūpassa assādo abhavissa nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṃ sārajjanti. No cedaṃ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṃ nibbindanti. No cedaṃ, bhikkhave, rūpassa nissaraṇaṃ abhavissa nayidaṃ sattā rūpasmā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṃ, tasmā sattā rūpasmā nissaranti. No cedaṃ, bhikkhave, vedanāya…pe… no cedaṃ, bhikkhave, saññāya… no cedaṃ, bhikkhave, saṅkhārānaṃ nissaraṇaṃ abhavissa , nayidaṃ sattā saṅkhārehi nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi saṅkhārānaṃ nissaraṇaṃ, tasmā sattā saṅkhārehi nissaranti. No cedaṃ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti. No cedaṃ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṃ nibbindanti. No cedaṃ, bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā nissareyyuṃ . Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṃ, tasmā sattā viññāṇasmā nissaranti.

‘‘Yāvakīvañca, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu [nābbhaññiṃsu (sī.)]; neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu. Yato ca kho, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu; atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharanti’’. Sattamaṃ.

8. Abhinandanasuttaṃ

29. Sāvatthinidānaṃ . ‘‘Yo, bhikkhave, rūpaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo vedanaṃ abhinandati… yo saññaṃ abhinandati… yo saṅkhāre abhinandati… yo viññāṇaṃ abhinandati, dukkhaṃ so abhinandati. Yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo ca kho, bhikkhave, rūpaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vedanaṃ nābhinandati… yo saññaṃ nābhinandati… yo saṅkhāre nābhinandati… yo viññāṇaṃ nābhinandati, dukkhaṃ so nābhinandati. Yo dukkhaṃ nābhinandati, parimutto so dukkhasmāti vadāmī’’ti. Aṭṭhamaṃ.

9. Uppādasuttaṃ

30. Sāvatthinidānaṃ. ‘‘Yo, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo , dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya…pe… yo saññāya…pe… yo saṅkhārānaṃ…pe… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo. Yo vedanāya …pe… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo’’ti. Navamaṃ.

10. Aghamūlasuttaṃ

31. Sāvatthinidānaṃ. ‘‘Aghañca, bhikkhave, desessāmi aghamūlañca. Taṃ suṇātha. Katamañca bhikkhave aghaṃ? Rūpaṃ, bhikkhave, aghaṃ, vedanā aghaṃ, saññā aghaṃ, saṅkhārā aghaṃ, viññāṇaṃ aghaṃ. Idaṃ vuccati, bhikkhave, aghaṃ. Katamañca, bhikkhave, aghamūlaṃ? Yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā [nandirāgasahagatā (sabbattha)] tatratatrābhinandinī; seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, aghamūla’’nti. Dasamaṃ.

11. Pabhaṅgusuttaṃ

32. Sāvatthinidānaṃ. ‘‘Pabhaṅguñca, bhikkhave, desessāmi appabhaṅguñca. Taṃ suṇātha. Kiñca, bhikkhave, pabhaṅgu, kiṃ appabhaṅgu? Rūpaṃ , bhikkhave, pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Vedanā pabhaṅgu. Yo tassā nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Saññā pabhaṅgu… saṅkhārā pabhaṅgu. Yo tesaṃ nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgu. Viññāṇaṃ pabhaṅgu. Yo tassa nirodho vūpasamo atthaṅgamo, idaṃ appabhaṅgū’’ti. Ekādasamaṃ.

Bhāravaggo tatiyo.

Tassuddānaṃ –

Bhāraṃ pariññaṃ abhijānaṃ, chandarāgaṃ catutthakaṃ;

Assādā ca tayo vuttā, abhinandanamaṭṭhamaṃ;

Uppādaṃ aghamūlañca, ekādasamo pabhaṅgūti.

4. Natumhākaṃvaggo

1. Natumhākaṃsuttaṃ

33. Sāvatthinidānaṃ . ‘‘Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saññā na tumhākaṃ… saṅkhārā na tumhākaṃ, te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati’’.

‘‘Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya. Api nu tumhākaṃ evamassa – ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Na hi no etaṃ, bhante, attā vā attaniyaṃ vā’’ti. ‘‘Evameva kho, bhikkhave, rūpaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saññā na tumhākaṃ… saṅkhārā na tumhākaṃ… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī’’ti. Paṭhamaṃ.

2. Dutiyanatumhākaṃsuttaṃ

34. Sāvatthinidānaṃ . ‘‘Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Vedanā na tumhākaṃ… saññā na tumhākaṃ… saṅkhārā na tumhākaṃ… viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī’’ti. Dutiyaṃ.

3. Aññatarabhikkhusuttaṃ

35. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu; yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho, appamatto ātāpī pahitatto vihareyya’’nti. ‘‘Yaṃ kho, bhikkhu, anuseti, tena saṅkhaṃ gacchati; yaṃ nānuseti, na tena saṅkhaṃ gacchatī’’ti. ‘‘Aññātaṃ, bhagavā; aññātaṃ, sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ ce, bhante, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce anuseti tena saṅkhaṃ gacchati. Saññaṃ ce anuseti tena saṅkhaṃ gacchati. Saṅkhāre ce anuseti tena saṅkhaṃ gacchati. Viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhante, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ ce, bhikkhu, anuseti tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati. Rūpaṃ ce, bhikkhu, nānuseti na tena saṅkhaṃ gacchati. Vedanaṃ ce… saññaṃ ce… saṅkhāre ce… viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa kho, bhikkhu, mayā saṃkhittena, bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.

4. Dutiyaaññatarabhikkhusuttaṃ

36. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante , bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti. ‘‘Yaṃ kho, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Yaṃ nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchatī’’ti. ‘‘Aññātaṃ, bhagavā; aññātaṃ, sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ ce, bhante, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Vedanaṃ ce anuseti… saññaṃ ce anuseti… saṅkhāre ce anuseti… viññāṇaṃ ce anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Rūpaṃ ce, bhante, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Vedanaṃ ce, bhikkhu… saññaṃ ce, bhikkhu… saṅkhāre ce, bhikkhu… viññāṇaṃ ce, bhikkhu, anuseti taṃ anumīyati; yaṃ anumīyati tena saṅkhaṃ gacchati. Rūpaṃ ce, bhikkhu, nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Vedanaṃ ce nānuseti… saññaṃ ce nānuseti… saṅkhāre ce nānuseti… viññāṇaṃ ce nānuseti na taṃ anumīyati; yaṃ nānumīyati na tena saṅkhaṃ gacchati. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Catutthaṃ.

5. Ānandasuttaṃ

37. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

‘‘Sace taṃ, ānanda, evaṃ puccheyyuṃ – ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa [ṭhitānaṃ (syā. kaṃ. pī. ka.)] aññathattaṃ paññāyatī’ti? Evaṃ puṭṭho tvaṃ, ānanda, kinti byākareyyāsī’’ti? ‘‘Sace maṃ, bhante, evaṃ puccheyyuṃ – ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – ‘rūpassa kho, āvuso, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya’’nti.

‘‘Sādhu sādhu, ānanda! Rūpassa kho, ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ, ānanda, evaṃ byākareyyāsī’’ti. Pañcamaṃ.

6. Dutiyaānandasuttaṃ

38. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

‘‘Sace taṃ, ānanda, evaṃ puccheyyuṃ – ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha? Katamesaṃ dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati? Katamesaṃ dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti? Evaṃ puṭṭho tvaṃ, ānanda, kinti byākareyyāsī’’ti? ‘‘Sace maṃ, bhante, evaṃ puccheyyuṃ – ‘katamesaṃ, āvuso ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha? Katamesaṃ dhammānaṃ uppādo paññāyissati , vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati ? Katamesaṃ dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti? Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyyaṃ – ‘yaṃ kho, āvuso, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā; tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha. Yā saññā… ye saṅkhārā atītā niruddhā vipariṇatā; tesaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha’’’.

‘‘Yaṃ kho, āvuso, rūpaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā; tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ paññāyissati. Yā saññā…pe… ye saṅkhārā ajātā apātubhūtā; tesaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho, āvuso , dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.

‘‘Yaṃ kho, āvuso, rūpaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhūtā…pe… yā saññā… ye saṅkhārā jātā pātubhūtā; tesaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, āvuso, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’ti. Evaṃ puṭṭhohaṃ, bhante, evaṃ byākareyya’’nti.

‘‘Sādhu , sādhu, ānanda! Yaṃ kho, ānanda, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yā vedanā … yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ; tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha.

‘‘Yaṃ kho, ānanda, rūpaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā vedanā… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ; tassa uppādo paññāyissati , vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.

‘‘Yaṃ kho, ānanda, rūpaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yā vedanā jātā pātubhūtā… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ; tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho, ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ, ānanda, evaṃ byākareyyāsī’’ti. Chaṭṭhaṃ.

7. Anudhammasuttaṃ

39. Sāvatthinidānaṃ . ‘‘Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe nibbidābahulo [nibbidābahulaṃ (pī. ka.)] vihareyya, vedanāya nibbidābahulo vihareyya, saññā nibbidābahulo vihareyya, saṅkhāresu nibbidābahulo vihareyya, viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya… saññāya… saṅkhāresu nibbidābahulo viharanto, viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanā , parimuccati saññāya , parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī’’ti. Sattamaṃ.

8. Dutiyaanudhammasuttaṃ

40. Sāvatthinidānaṃ. ‘‘Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe aniccānupassī vihareyya…pe… parimuccati dukkhasmāti vadāmī’’ti. Aṭṭhamaṃ.

9. Tatiyaanudhammasuttaṃ

41. Sāvatthinidānaṃ. ‘‘Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe dukkhānupassī vihareyya…pe… parimuccati dukkhasmāti vadāmī’’ti. Navamaṃ.

10. Catutthaanudhammasuttaṃ

42. Sāvatthinidānaṃ . ‘‘Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe anattānupassī vihareyya, vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī vihareyya. Yo rūpe anattānupassī viharanto…pe… rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī’’ti. Dasamaṃ.

Natumhākaṃvaggo catuttho.

Tassuddānaṃ –

Natumhākena dve vuttā, bhikkhūhi apare duve;

Ānandena ca dve vuttā, anudhammehi dve dukāti.

5. Attadīpavaggo

1. Attadīpasuttaṃ

43. Sāvatthinidānaṃ . ‘‘Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Attadīpānaṃ, bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ, dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ yoni upaparikkhitabbā. Kiṃjātikā sokaparidevadukkhadomanassupāyāsā, kiṃpahotikā’’ti?

‘‘Kiṃjātikā ca, bhikkhave, sokaparidevadukkhadomanassupāyāsā, kiṃpahotikā? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā ca hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati, aññathā ca hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaṃ attato samanupassati… saṅkhāre attato samanupassati… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā ca hoti . Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

‘‘Rūpassa tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ [vipariṇāma virāga nirodhaṃ (sī.)], pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati. Vedanāya tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati. Saññāya… saṅkhārānaṃ tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammāti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccati. Viññāṇassa tveva, bhikkhave, aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ, pubbe ceva viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti, evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti. Tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhavihārī bhikkhu ‘tadaṅganibbuto’ti vuccatī’’ti. Paṭhamaṃ.

2. Paṭipadāsuttaṃ

44. Sāvatthinidānaṃ. ‘‘Sakkāyasamudayagāminiñca vo, bhikkhave, paṭipadaṃ desessāmi, sakkāyanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamā ca, bhikkhave, sakkāyasamudayagāminī paṭipadā? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, ‘sakkāyasamudayagāminī paṭipadā, sakkāyasamudayagāminī paṭipadā’ti. Iti hidaṃ, bhikkhave, vuccati ‘dukkhasamudayagāminī samanupassanā’ti. Ayamevettha attho’’.

‘‘Katamā ca, bhikkhave, sakkāyanirodhagāminī paṭipadā? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, ‘sakkāyanirodhagāminī paṭipadā, sakkāyanirodhagāminī paṭipadā’ti. Iti hidaṃ, bhikkhave, vuccati ‘dukkhanirodhagāminī samanupassanā’ti. Ayamevettha attho’’ti. Dutiyaṃ.

3. Aniccasuttaṃ

45. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ ; yaṃ dukkhaṃ tadanattā ; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Rūpadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi, vedanādhātuyā…pe… saññādhātuyā… saṅkhāradhātuyā… viññāṇadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ [santussitaṃ (ka. sī. pī. ka.)]. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Tatiyaṃ.

4. Dutiyaaniccasuttaṃ

46. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā… saññā aniccā… saṅkhārā aniccā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ’’.

‘‘Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti. Pubbantānudiṭṭhīnaṃ asati, aparantānudiṭṭhiyo na honti. Aparantānudiṭṭhīnaṃ asati, thāmaso [thāmasā (sī. syā. kaṃ.)] parāmāso na hoti. Thāmase [thāmasā (sī. syā. kaṃ.), thāmaso (ka.)] parāmāse asati rūpasmiṃ… vedanāya … saññāya… saṅkhāresu… viññāṇasmiṃ cittaṃ virajjati vimuccati anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Catutthaṃ.

5. Samanupassanāsuttaṃ

47. Sāvatthinidānaṃ. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ attānaṃ samanupassamānā samanupassanti, sabbete pañcupādānakkhandhe samanupassanti, etesaṃ vā aññataraṃ. Katame pañca? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ’’.

‘‘Iti ayañceva samanupassanā ‘asmī’ti cassa avigataṃ [adhigataṃ (bahūsu)] hoti. ‘Asmī’ti kho pana, bhikkhave, avigate pañcannaṃ indriyānaṃ avakkanti hoti – cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi, bhikkhave, mano, atthi dhammā, atthi avijjādhātu. Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa ‘asmī’tipissa hoti; ‘ayamahamasmī’tipissa hoti; ‘bhavissa’ntipissa hoti; ‘na bhavissa’ntipissa hoti; ‘rūpī bhavissa’ntipissa hoti; ‘arūpī bhavissa’ntipissa hoti; ‘saññī bhavissa’ntipissa hoti; ‘asaññī bhavissa’ntipissa hoti; ‘nevasaññīnāsaññī bhavissa’ntipissa hoti’’.

‘‘Tiṭṭhanteva kho [tiṭṭhanti kho pana (sī. syā. kaṃ. pī.)], bhikkhave, tattheva [tatheva (katthaci)] pañcindriyāni. Athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā ‘asmī’tipissa na hoti; ‘ayamahamasmī’tipissa na hoti; ‘bhavissa’nti… ‘na bhavissa’nti… rūpī… arūpī … saññī… asaññī… ‘nevasaññīnāsaññī bhavissa’ntipissa na hotī’’ti. Pañcamaṃ.

6. Khandhasuttaṃ

48. Sāvatthinidānaṃ. ‘‘Pañca, bhikkhave, khandhe desessāmi , pañcupādānakkhandhe ca. Taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā…pe… ayaṃ vuccati saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho. Ime vuccanti, bhikkhave, pañcakkhandhā’’.

‘‘Katame ca, bhikkhave, pañcupādānakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati rūpupādānakkhandho. Yā kāci vedanā…pe… yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati vedanupādānakkhandho. Yā kāci saññā…pe… yā dūre santike vā sāsavā upādāniyā, ayaṃ vuccati saññupādānakkhandho. Ye keci saṅkhārā…pe… sāsavā upādāniyā, ayaṃ vuccati saṅkhārupādānakkhandho. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, pañcupādānakkhandhā’’ti. Chaṭṭhaṃ.

7. Soṇasuttaṃ

49. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca –

‘‘Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena ‘seyyohamasmī’ti vā samanupassanti; ‘sadisohamasmī’ti vā samanupassanti; ‘hīnohamasmī’ti vā samanupassanti; kimaññatra yathābhūtassa adassanā? Aniccāya vedanāya dukkhāya vipariṇāmadhammāya ‘seyyohamasmī’ti vā samanupassanti; ‘sadisohamasmī’ti vā samanupassanti; ‘hīnohamasmī’ti vā samanupassanti; kimaññatra yathābhūtassa adassanā? Aniccāya saññāya… aniccehi saṅkhārehi dukkhehi vipariṇāmadhammehi ‘seyyohamasmī’ti vā samanupassanti; ‘sadisohamasmī’ti vā samanupassanti; ‘hīnohamasmī’ti vā samanupassanti; kimaññatra yathābhūtassa adassanā? Aniccena viññāṇena dukkhena vipariṇāmadhammena ‘seyyohamasmī’ti vā samanupassanti; ‘sadisohamasmī’ti vā samanupassanti; ‘hīnohamasmī’ti vā samanupassanti; kimaññatra yathābhūtassa adassanā?

‘‘Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena ‘seyyohamasmī’tipi na samanupassanti ; ‘sadisohamasmī’tipi na samanupassanti ; ‘hīnohamasmī’tipi na samanupassanti; kimaññatra yathābhūtassa dassanā? Aniccāya vedanāya… aniccāya saññāya… aniccehi saṅkhārehi… aniccena viññāṇena dukkhena vipariṇāmadhammena ‘seyyohamasmī’tipi na samanupassanti; ‘sadisohamasmī’tipi na samanupassanti; ‘hīnohamasmī’tipi na samanupassanti; kimaññatra yathābhūtassa dassanā?

‘‘Taṃ kiṃ maññasi, soṇa, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā niccā vā aniccā vā’’ti? ‘‘Aniccā, bhante’’… ‘‘saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Tasmātiha , soṇa, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

‘‘Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

‘‘Evaṃ passaṃ, soṇa, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Sattamaṃ.

8. Dutiyasoṇasuttaṃ

50. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca –

‘‘Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti, rūpasamudayaṃ nappajānanti, rūpanirodhaṃ nappajānanti, rūpanirodhagāminiṃ paṭipadaṃ nappajānanti; vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti; saññaṃ nappajānanti…pe… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti; viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

‘‘Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ pajānanti , rūpasamudayaṃ pajānanti, rūpanirodhaṃ pajānanti, rūpanirodhagāminiṃ paṭipadaṃ pajānanti; vedanaṃ pajānanti…pe… saññaṃ pajānanti… saṅkhāre pajānanti… viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Aṭṭhamaṃ.

9. Nandikkhayasuttaṃ

51. Sāvatthinidānaṃ. ‘‘Aniccaññeva, bhikkhave, bhikkhu rūpaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Aniccaññeva, bhikkhave, bhikkhu vedanaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Anicceyeva, bhikkhave, bhikkhu saññaṃ aniccanti passati…pe… anicceyeva bhikkhave, bhikkhu saṅkhāre aniccāti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Aniccaññeva, bhikkhave, bhikkhu viññāṇaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi. Sammā passaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatī’’ti. Navamaṃ.

10. Dutiyanandikkhayasuttaṃ

52. Sāvatthinidānaṃ . ‘‘Rūpaṃ , bhikkhave, yoniso manasi karotha, rūpāniccatañca yathābhūtaṃ samanupassatha. Rūpaṃ, bhikkhave, bhikkhu yoniso manasi karonto, rūpāniccatañca yathābhūtaṃ samanupassanto rūpasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Vedanaṃ, bhikkhave, yoniso manasi karotha, vedanāniccatañca yathābhūtaṃ samanupassatha. Vedanaṃ, bhikkhave, bhikkhu yoniso manasi karonto, vedanāniccatañca yathābhūtaṃ samanupassanto vedanāya nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Saññaṃ bhikkhave… saṅkhāre, bhikkhave, yoniso manasi karotha, saṅkhārāniccatañca yathābhūtaṃ samanupassatha. Saṅkhāre, bhikkhave , bhikkhu yoniso manasi karonto, saṅkhārāniccataṃ yathābhūtaṃ samanupassanto saṅkhāresu nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati. Viññāṇaṃ, bhikkhave, yoniso manasi karotha, viññāṇāniccatañca yathābhūtaṃ samanupassatha. Viññāṇaṃ, bhikkhave, bhikkhu yoniso manasi karonto, viññāṇāniccatañca yathābhūtaṃ samanupassanto viññāṇasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatī’’ti. Dasamaṃ.

Attadīpavaggo pañcamo.

Tassuddānaṃ –

Attadīpā paṭipadā, dve ca honti aniccatā;

Samanupassanā khandhā, dve soṇā dve nandikkhayena cāti.

Mūlapaṇṇāsako samatto.

Tassa mūlapaṇṇāsakassa vagguddānaṃ –

Nakulapitā anicco ca, bhāro natumhākena ca;

Attadīpena paññāso, paṭhamo tena pavuccatīti.

6. Upayavaggo

1. Upayasuttaṃ

53. Sāvatthinidānaṃ . ‘‘Upayo [upāyo (bahūsu)], bhikkhave, avimutto, anupayo vimutto. Rūpupayaṃ [rūpūpāyaṃ (sī. syā. kaṃ.), rūpupāyaṃ (pī. ka.)] vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā…pe… saññupayaṃ vā…pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya’’.

‘‘Yo, bhikkhave, evaṃ vadeyya – ‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.

‘‘Rūpadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce, bhikkhave… saññādhātuyā ce bhikkhave… saṅkhāradhātuyā ce bhikkhave… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ . Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Paṭhamaṃ.

2. Bījasuttaṃ

54. Sāvatthinidānaṃ . ‘‘Pañcimāni, bhikkhave, bījajātāni. Katamāni pañca? Mūlabījaṃ, khandhabījaṃ, aggabījaṃ, phalubījaṃ, bījabījaññeva pañcamaṃ. Imāni cassu, bhikkhave , pañca bījajātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāni [sārādāyīni (katthaci)] sukhasayitāni, pathavī [paṭhavī (sī. syā. kaṃ. pī.)] ca nāssa, āpo ca nāssa; api numāni [api nu imāni (sī. pī.)], bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Imāni cassu, bhikkhave, pañca bījajātāni akhaṇḍāni…pe… sukhasayitāni, pathavī ca assa, āpo ca assa; api numāni, bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu’’nti? ‘‘Evaṃ, bhante’’. ‘‘Seyyathāpi, bhikkhave, pathavīdhātu, evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā. Seyyathāpi, bhikkhave, āpodhātu, evaṃ nandirāgo daṭṭhabbo. Seyyathāpi, bhikkhave, pañca bījajātāni, evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ’’.

‘‘Rūpupayaṃ , bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya , rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya…pe… saññupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya…pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

‘‘Yo, bhikkhave, evaṃ vadeyya – ‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.

‘‘Rūpadhātuyā ceva, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce… saññādhātuyā ce… saṅkhāradhātuyā ce… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Dutiyaṃ.

3. Udānasuttaṃ

55. Sāvatthinidānaṃ . Tatra kho bhagavā udānaṃ udānesi – ‘‘‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī’’ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘yathā kathaṃ pana, bhante, ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī’’ti?

‘‘Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.

‘‘So aniccaṃ rūpaṃ ‘aniccaṃ rūpa’nti yathābhūtaṃ nappajānāti, aniccaṃ vedanaṃ ‘aniccā vedanā’ti yathābhūtaṃ nappajānāti, aniccaṃ saññaṃ ‘aniccā saññā’ti yathābhūtaṃ nappajānāti, anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṃ nappajānāti, aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘Dukkhaṃ rūpaṃ ‘dukkhaṃ rūpa’nti yathābhūtaṃ nappajānāti, dukkhaṃ vedanaṃ… dukkhaṃ saññaṃ… dukkhe saṅkhāre… dukkhaṃ viññāṇaṃ ‘dukkhaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘Anattaṃ rūpaṃ ‘anattā rūpa’nti yathābhūtaṃ nappajānāti, anattaṃ vedanaṃ ‘anattā vedanā’ti yathābhūtaṃ nappajānāti, anattaṃ saññaṃ ‘anattā saññā’ti yathābhūtaṃ nappajānāti, anatte saṅkhāre ‘anattā saṅkhārā’ti yathābhūtaṃ nappajānāti, anattaṃ viññāṇaṃ ‘anattā viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘Saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpa’nti yathābhūtaṃ nappajānāti, saṅkhataṃ vedanaṃ… saṅkhataṃ saññaṃ… saṅkhate saṅkhāre… saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇa’nti yathābhūtaṃ nappajānāti. Rūpaṃ vibhavissatīti yathābhūtaṃ nappajānāti. Vedanā vibhavissati… saññā vibhavissati… saṅkhārā vibhavissanti… viññāṇaṃ vibhavissatīti yathābhūtaṃ nappajānāti.

‘‘Sutavā ca kho, bhikkhu, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati…pe… na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati.

‘‘So aniccaṃ rūpaṃ ‘aniccaṃ rūpa’nti yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ… aniccaṃ saññaṃ… anicce saṅkhāre… aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇa’nti yathābhūtaṃ pajānāti. Dukkhaṃ rūpaṃ…pe… dukkhaṃ viññāṇaṃ… anattaṃ rūpaṃ…pe… anattaṃ viññāṇaṃ… saṅkhataṃ rūpaṃ…pe… saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇa’nti yathābhūtaṃ pajānāti. Rūpaṃ vibhavissatīti yathābhūtaṃ pajānāti. Vedanā… saññā… saṅkhārā… viññāṇaṃ vibhavissatīti yathābhūtaṃ pajānāti.

‘‘So rūpassa vibhavā, vedanāya vibhavā, saññā vibhavā, saṅkhārānaṃ vibhavā, viññāṇassa vibhavā, evaṃ kho, bhikkhu, ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti – evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī’’ti. ‘‘Evaṃ adhimuccamāno, bhante, bhikkhu chindeyya orambhāgiyāni saṃyojanānī’’ti.

‘‘Kathaṃ pana, bhante, jānato kathaṃ passato anantarā āsavānaṃ khayo hotī’’ti? ‘‘Idha, bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaṃ āpajjati. Tāso heso [hesā (ka.)] bhikkhu assutavato puthujjanassa – ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’’’ti.

‘‘Sutavā ca kho, bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṃ āpajjati. Na heso [na hesā (ka.)], bhikkhu, tāso sutavato ariyasāvakassa – ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti. Rūpupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā, bhikkhu… saññupayaṃ vā, bhikkhu… saṅkhārupayaṃ vā, bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

‘‘Yo [so (sabbattha)] bhikkhu evaṃ vadeyya – ‘ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.

‘‘Rūpadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce, bhikkhu, bhikkhuno… saññādhātuyā ce, bhikkhu, bhikkhuno… saṅkhāradhātuyā ce, bhikkhu, bhikkhuno… viññāṇadhātuyā ce, bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhārañca vimuttaṃ. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti…pe… nāparaṃ itthattāyā’ti pajānāti. Evaṃ kho, bhikkhu, jānato evaṃ passato anantarā āsavānaṃ khayo hotī’’ti. Tatiyaṃ.

4. Upādānaparipavattasuttaṃ

56. Sāvatthinidānaṃ . ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho , saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Yāvakīvañcāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca khvāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ abbhaññāsiṃ , athāhaṃ, bhikkhave, sadevake loke…pe… sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ’’.

‘‘Kathañca catuparivaṭṭaṃ? Rūpaṃ abbhaññāsiṃ, rūpasamudayaṃ abbhaññāsiṃ, rūpanirodhaṃ abbhaññāsiṃ, rūpanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ.

‘‘Katamañca, bhikkhave, rūpaṃ? Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati, bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya…pe… evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya, rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

‘‘Ye ca kho keci , bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe… evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katamā ca, bhikkhave, saññā? Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. Ayaṃ vuccati, bhikkhave, saññā. Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katame ca, bhikkhave, saṅkhārā? Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. Ime vuccanti, bhikkhave, saṅkhārā. Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāyā’’ti. Catutthaṃ.

5. Sattaṭṭhānasuttaṃ

57. Sāvatthinidānaṃ. ‘‘Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati. Kathañca, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti? Idha , bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti; rūpassa assādaṃ pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti; vedanaṃ pajānāti … saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti; viññāṇassa assādaṃ pajānāti, viññāṇassa ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti.

‘‘Katamañca, bhikkhave, rūpaṃ? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati, bhikkhave, rūpaṃ. Āhārasamudayā rūpasamudayo; āhāranirodhā rūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ rūpassa assādaṃ abhiññāya, evaṃ rūpassa ādīnavaṃ abhiññāya, evaṃ rūpassa nissaraṇaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā…pe… manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā. Phassasamudayā vedanāsamudayo; phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā – ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ – idaṃ vedanāya nissaraṇaṃ.

‘‘Ye hi, keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ vedanāya assādaṃ abhiññāya, evaṃ vedanāya ādīnavaṃ abhiññāya, evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katamā ca, bhikkhave, saññā? Chayime, bhikkhave, saññākāyā – rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā. Ayaṃ vuccati, bhikkhave, saññā. Phassasamudayā saññāsamudayo; phassanirodhā saññānirodho. Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katame ca, bhikkhave, saṅkhārā? Chayime, bhikkhave, cetanākāyā – rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā. Ime vuccanti bhikkhave , saṅkhārā. Phassasamudayā saṅkhārasamudayo; phassanirodhā saṅkhāranirodho . Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ saṅkhārānaṃ assādo. Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā – ayaṃ saṅkhārānaṃ ādīnavo. Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ – idaṃ saṅkhārānaṃ nissaraṇaṃ.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya…pe… saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti…pe… vaṭṭaṃ tesaṃ natthi paññāpanāya.

‘‘Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ. Nāmarūpasamudayā viññāṇasamudayo; nāmarūpanirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇaṃ.

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya; evaṃ viññāṇassa assādaṃ abhiññāya, evaṃ viññāṇassa ādīnavaṃ abhiññāya, evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā, te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ kho, bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.

‘‘Kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hoti? Idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati . Evaṃ kho, bhikkhave, bhikkhu tividhūpaparikkhī hoti. Sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī, imasmiṃ dhammavinaye kevalī vusitavā ‘uttamapuriso’ti vuccatī’’ti. Pañcamaṃ.

6. Sammāsambuddhasuttaṃ

58. Sāvatthinidānaṃ. ‘‘Tathāgato, bhikkhave, arahaṃ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto paññāvimuttoti vuccati.

‘‘Tathāgato, bhikkhave, arahaṃ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto vedanāya nibbidā…pe… paññāvimuttoti vuccati.

‘‘Tathāgato, bhikkhave, arahaṃ sammāsambuddho saññāya… saṅkhārānaṃ… viññāṇassa nibbidā virāgā nirodhā anupādā vimutto sammāsambuddhoti vuccati. Bhikkhupi, bhikkhave, paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto paññāvimuttoti vuccati.

‘‘Tatra kho, bhikkhave, ko viseso, ko adhippayāso [adhippāyo (sī.), adhippāyaso (syā. kaṃ. pī. ka.)], kiṃ nānākaraṇaṃ, tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave , suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā [sañjānetā (syā. kaṃ.)], anakkhātassa maggassa akkhātā maggaññū, maggavidū, maggakovido; maggānugā ca, bhikkhave, etarahi sāvakā viharanti pacchāsamannāgatā. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunā’’ti. Chaṭṭhaṃ.

7. Anattalakkhaṇasuttaṃ

59. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe – ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe – ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’’ti.

‘‘Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya – ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati , na ca labbhati vedanāya – ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’’’ti.

‘‘Saññā anattā…pe… saṅkhārā anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu – ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu’nti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu – ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu’’’nti.

‘‘Viññāṇaṃ anattā. Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe – ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe – ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’’’ti.

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ , bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā…pe… yā dūre santike vā, sabbā vedanā – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

‘‘Yā kāci saññā…pe… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā…pe… ye dūre santike vā, sabbe saṅkhārā – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

‘‘Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ [abhinandunti (ka.)].

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Sattamaṃ.

8. Mahālisuttaṃ

60. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli licchavi yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca –

‘‘Pūraṇo, bhante, kassapo evamāha – ‘natthi hetu natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhantī’ti. Idha, bhagavā kimāhā’’ti?

‘‘Atthi, mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti. Atthi, mahāli, hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhantī’’ti.

‘‘Katamo pana, bhante, hetu katamo paccayo sattānaṃ saṃkilesāya; kathaṃ sahetū sappaccayā sattā saṃkilissantī’’ti?

‘‘Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya; evaṃ sahetū sappaccayā sattā saṃkilissanti.

‘‘Vedanā ca hidaṃ, mahāli, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vedanāya sārajjeyyuṃ. Yasmā ca kho, mahāli, vedanā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vedanāya sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayampi kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya. Evampi sahetū sappaccayā sattā saṃkilissanti.

‘‘Saññā ca hidaṃ, mahāli…pe… saṅkhārā ca hidaṃ, mahāli, ekantadukkhā abhavissaṃsu dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā saṅkhāresu sārajjeyyuṃ. Yasmā ca kho, mahāli, saṅkhārā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā saṅkhāresu sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayampi kho, mahāli, hetu, ayaṃ paccayo sattānaṃ saṃkilesāya. Evampi sahetū sappaccayā sattā saṃkilissanti.

‘‘Viññāṇañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ. Yasmā ca kho , mahāli, viññāṇaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā viññāṇasmiṃ sārajjanti; sārāgā saṃyujjanti; saṃyogā saṃkilissanti. Ayampi kho, mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya. Evampi sahetū sappaccayā sattā saṃkilissantī’’ti.

‘‘Katamo pana, bhante, hetu katamo paccayo sattānaṃ visuddhiyā; kathaṃ sahetū sappaccayā sattā visujjhantī’’ti? ‘‘Rūpañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā. Evaṃ sahetū sappaccayā sattā visujjhanti’’.

‘‘Vedanā ca hidaṃ, mahāli, ekantasukhā abhavissa…pe… saññā ca hidaṃ, mahāli…pe… saṅkhārā ca hidaṃ, mahāli, ekantasukhā abhavissaṃsu…pe… viññāṇañca hidaṃ, mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. Yasmā ca kho, mahāli, viññāṇaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā viññāṇasmiṃ nibbindanti; nibbindaṃ virajjanti; virāgā visujjhanti. Ayaṃ kho, mahāli, hetu, ayaṃ paccayo, sattānaṃ visuddhiyā . Evampi sahetū sappaccayā sattā visujjhantī’’ti. Aṭṭhamaṃ.

9. Ādittasuttaṃ

61. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, ādittaṃ, vedanā ādittā, saññā ādittā, saṅkhārā ādittā, viññāṇaṃ ādittaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Navamaṃ.

10. Niruttipathasuttaṃ

62. Sāvatthinidānaṃ. ‘‘Tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame tayo? Yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’’’ti.

‘‘Yā vedanā atītā niruddhā vipariṇatā ‘ahosī’ti tassā saṅkhā, ‘ahosī’ti tassā samaññā, ‘ahosī’ti tassā paññatti; na tassā saṅkhā ‘atthī’ti, na tassā saṅkhā ‘bhavissatī’’’ti.

‘‘Yā saññā… ye saṅkhārā atītā niruddhā vipariṇatā ‘ahesu’nti tesaṃ saṅkhā, ‘ahesu’nti tesaṃ samaññā, ‘ahesu’nti tesaṃ paññatti; na tesaṃ saṅkhā ‘atthī’ti, na tesaṃ saṅkhā ‘bhavissantī’’’ti.

‘‘Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’’’ti.

‘‘Yaṃ, bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ, ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’’’ti.

‘‘Yā vedanā ajātā apātubhūtā, ‘bhavissatī’ti tassā saṅkhā, ‘bhavissatī’ti tassā samaññā, ‘bhavissatī’ti tassā paññatti; na tassā saṅkhā ‘atthī’ti, na tassā saṅkhā ‘ahosī’’’ti.

‘‘Yā saññā… ye saṅkhārā ajātā apātubhūtā, ‘bhavissantī’ti tesaṃ saṅkhā, ‘bhavissantī’ti tesaṃ samaññā, ‘bhavissantī’ti tesaṃ paññatti; na tesaṃ saṅkhā ‘atthī’ti, na tesaṃ saṅkhā ‘ahesu’’’nti.

‘‘Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ, ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’’’ti.

‘‘Yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ, ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’’’ti.

‘‘Yā vedanā jātā pātubhūtā, ‘atthī’ti tassā saṅkhā, ‘atthī’ti tassā samaññā, ‘atthī’ti tassā paññatti; na tassā saṅkhā ‘ahosī’ti, na tassā saṅkhā ‘bhavissatī’’’ti.

‘‘Yā saññā… ye saṅkhārā jātā pātubhūtā, ‘atthī’ti tesaṃ saṅkhā, ‘atthī’ti tesaṃ samaññā, ‘atthī’ti tesaṃ paññatti; na tesaṃ saṅkhā ‘ahesu’nti, na tesaṃ saṅkhā, ‘bhavissantī’’’ti.

‘‘Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ, ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’’’ti.

‘‘Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi . Yepi te, bhikkhave, ahesuṃ ukkalā vassabhaññā [okkalā vayabhiññā (ma. ni. 3.343)] ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindāghaṭṭanabyārosaupārambhabhayā’’ti [nindābyārosaupārambhabhayāti (sī. syā. kaṃ. pī.) ma. ni. 3.343].

Upayavaggo chaṭṭho.

Tassuddānaṃ –

Upayo bījaṃ udānaṃ, upādānaparivattaṃ;

Sattaṭṭhānañca sambuddho, pañcamahāli ādittā.

Vaggo niruttipathena cāti.

7. Arahantavaggo

1. Upādiyamānasuttaṃ

63. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti. ‘‘Upādiyamāno kho, bhikkhu, baddho mārassa; anupādiyamāno mutto pāpimato’’ti. ‘‘Aññātaṃ bhagavā, aññātaṃ sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ kho, bhante, upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Vedanaṃ upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Saññaṃ… saṅkhāre … viññāṇaṃ upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, upādiyamāno baddho mārassa; anupādiyamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādiyamāno baddho mārassa ; anupādiyamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Paṭhamaṃ.

2. Maññamānasuttaṃ

64. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya’’nti. ‘‘Maññamāno kho, bhikkhu, baddho mārassa; amaññamāno mutto pāpimato’’ti. ‘‘Aññātaṃ bhagavā, aññātaṃ sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ kho, bhante, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu , bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, maññamāno baddho mārassa; amaññamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ maññamāno baddho mārassa; amaññamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Dutiyaṃ.

3. Abhinandamānasuttaṃ

65. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena…pe… pahitatto vihareyya’’nti. ‘‘Abhinandamāno kho, bhikkhu, baddho mārassa; anabhinandamāno mutto pāpimato’’ti. ‘‘Aññātaṃ bhagavā, aññātaṃ sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ kho, bhante, abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Vedanaṃ… saññaṃ… saṅkhāre … viññāṇaṃ abhinandamāno baddho mārassa; anabhinandamāno mutto pāpimato. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.

4. Aniccasuttaṃ

66. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya’’nti. ‘‘Yaṃ kho, bhikkhu, aniccaṃ; tatra te chando pahātabbo’’ti. ‘‘Aññātaṃ bhagavā; aññātaṃ sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ kho, bhante, aniccaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, aniccaṃ; tatra te chando pahātabbo. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra kho te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Catutthaṃ.

5. Dukkhasuttaṃ

67. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya’’nti. ‘‘Yaṃ kho, bhikkhu, dukkhaṃ; tatra te chando pahātabbo’’ti. ‘‘Aññātaṃ bhagavā; aññātaṃ sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti ? ‘‘Rūpaṃ kho, bhante, dukkhaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ dukkhaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, dukkhaṃ; tatra te chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ dukkhaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Pañcamaṃ.

6. Anattasuttaṃ

68. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… ātāpī pahitatto vihareyya’’nti. ‘‘Yo kho, bhikkhu, anattā; tatra te chando pahātabbo’’ti. ‘‘Aññātaṃ, bhagavā; aññātaṃ, sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ kho, bhante, anattā; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, anattā; tatra te chando pahātabbo . Vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Chaṭṭhaṃ.

7. Anattaniyasuttaṃ

69. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu…pe… vihareyya’’nti. ‘‘Yaṃ kho, bhikkhu, anattaniyaṃ; tatra te chando pahātabbo’’ti. ‘‘Aññātaṃ, bhagavā; aññātaṃ, sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ kho, bhante, anattaniyaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ anattaniyaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu, bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu , anattaniyaṃ; tatra te chando pahātabbo. Vedanā … saññā… saṅkhārā… viññāṇaṃ anattaniyaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Sattamaṃ.

8. Rajanīyasaṇṭhitasuttaṃ

70. Sāvatthinidānaṃ. Atha kho aññataro bhikkhu…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā…pe… vihareyya’’nti. ‘‘Yaṃ kho, bhikkhu, rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo’’ti. ‘‘Aññātaṃ, bhagavā; aññātaṃ, sugatā’’ti.

‘‘Yathā kathaṃ pana tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī’’ti? ‘‘Rūpaṃ kho, bhante, rajanīyasaṇṭhitaṃ; tatra me chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ rajanīyasaṇṭhitaṃ; tatra me chando pahātabbo. Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī’’ti.

‘‘Sādhu sādhu bhikkhu! Sādhu kho tvaṃ, bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi. Rūpaṃ kho, bhikkhu, rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo. Vedanā… saññā… saṅkhārā… viññāṇaṃ rajanīyasaṇṭhitaṃ; tatra te chando pahātabbo. Imassa kho, bhikkhu, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti…pe… aññataro ca pana so bhikkhu arahataṃ ahosīti. Aṭṭhamaṃ.

9. Rādhasuttaṃ

71. Sāvatthinidānaṃ. Atha kho āyasmā rādho yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato, kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti? ‘‘Yaṃ kiñci, rādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, rādha, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti…pe… aññataro ca panāyasmā rādho arahataṃ ahosīti. Navamaṃ.

10. Surādhasuttaṃ

72. Sāvatthinidānaṃ. Atha kho āyasmā surādho bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ santaṃ suvimutta’’nti? ‘‘Yaṃ kiñci, surādha, rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Evaṃ kho, surādha, jānato evaṃ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta’’nti…pe… aññataro ca panāyasmā surādho arahataṃ ahosīti. Dasamaṃ.

Arahantavaggo sattamo.

Tassuddānaṃ –

Upādiyamaññamānā, athābhinandamāno ca;

Aniccaṃ dukkhaṃ anattā ca, anattanīyaṃ rajanīyasaṇṭhitaṃ;

Rādhasurādhena te dasāti.

8. Khajjanīyavaggo

1. Assādasuttaṃ

73. Sāvatthinidānaṃ . ‘‘Assutavā, bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Sutavā ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanā … saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’ti. Paṭhamaṃ.

2. Samudayasuttaṃ

74. Sāvatthinidānaṃ. ‘‘Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’ti. Dutiyaṃ.

3. Dutiyasamudayasuttaṃ

75. Sāvatthinidānaṃ. ‘‘Sutavā, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’ti. Tatiyaṃ.

4. Arahantasuttaṃ

76. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama , nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Yāvatā, bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā, ete seṭṭhā lokasmiṃ yadidaṃ arahanto’’ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Sukhino vata arahanto, taṇhā tesaṃ na vijjati;

Asmimāno samucchinno, mohajālaṃ padālitaṃ.

‘‘Anejaṃ te anuppattā, cittaṃ tesaṃ anāvilaṃ;

Loke anupalittā te, brahmabhūtā anāsavā.

‘‘Pañcakkhandhe pariññāya, satta saddhammagocarā;

Pasaṃsiyā sappurisā, puttā buddhassa orasā.

‘‘Sattaratanasampannā, tīsu sikkhāsu sikkhitā;

Anuvicaranti mahāvīrā, pahīnabhayabheravā.

‘‘Dasahaṅgehi sampannā, mahānāgā samāhitā;

Ete kho seṭṭhā lokasmiṃ, taṇhā tesaṃ na vijjati.

‘‘Asekhañāṇamuppannaṃ, antimoyaṃ [antimassa (ka.)] samussayo;

Yo sāro brahmacariyassa, tasmiṃ aparapaccayā.

‘‘Vidhāsu na vikampanti, vippamuttā punabbhavā;

Dantabhūmimanuppattā, te loke vijitāvino.

‘‘Uddhaṃ tiriyaṃ apācīnaṃ, nandī tesaṃ na vijjati;

Nadanti te sīhanādaṃ, buddhā loke anuttarā’’ti. catutthaṃ;

5. Dutiyaarahantasuttaṃ

77. Sāvatthinidānaṃ. ‘‘Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti…pe… evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ’’.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Yāvatā, bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā, ete seṭṭhā lokasmiṃ yadidaṃ arahanto’’ti. Pañcamaṃ.

6. Sīhasuttaṃ

78. Sāvatthinidānaṃ . ‘‘Sīho, bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati; āsayā nikkhamitvā vijambhati; vijambhitvā samantā catuddisā anuviloketi; samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati; tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Ye hi keci, bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti; yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti; bilaṃ bilāsayā pavisanti; dakaṃ dakāsayā pavisanti; vanaṃ vanāsayā pavisanti; ākāsaṃ pakkhino bhajanti. Yepi te, bhikkhave, rañño nāgā gāmanigamarājadhānīsu, daḷhehi varattehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā [mocantā (pī. ka.)], yena vā tena vā palāyanti. Evaṃ mahiddhiko kho, bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ, evaṃ mahesakkho, evaṃ mahānubhāvo’’.

‘‘Evameva kho, bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So dhammaṃ deseti – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti – ‘aniccāva kira, bho, mayaṃ samānā niccamhāti amaññimha. Addhuvāva kira, bho, mayaṃ samānā dhuvamhāti amaññimha. Asassatāva kira, bho, mayaṃ samānā sassatamhāti amaññimha. Mayampi kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā’ti. Evaṃ mahiddhiko kho, bhikkhave, tathāgato sadevakassa lokassa, evaṃ mahesakkho, evaṃ mahānubhāvo’’ti. Idamavoca bhagavā…pe… etadavoca satthā –

‘‘Yadā buddho abhiññāya, dhammacakkaṃ pavattayi;

Sadevakassa lokassa, satthā appaṭipuggalo.

‘‘Sakkāyañca nirodhañca, sakkāyassa ca sambhavaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Yepi dīghāyukā devā, vaṇṇavanto yasassino;

Bhītā santāsamāpāduṃ, sīhassevitare migā.

Avītivattā sakkāyaṃ, aniccā kira bho mayaṃ;

Sutvā arahato vākyaṃ, vippamuttassa tādino’’ti. chaṭṭhaṃ;

7. Khajjanīyasuttaṃ

79. Sāvatthinidānaṃ. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ pubbenivāsaṃ anussaramānā anussaranti sabbete pañcupādānakkhandhe anussaranti etesaṃ vā aññataraṃ. Katame pañca? ‘Evaṃrūpo ahosiṃ atītamaddhāna’nti – iti vā hi, bhikkhave, anussaramāno rūpaṃyeva anussarati. ‘Evaṃvedano ahosiṃ atītamaddhāna’nti – iti vā hi, bhikkhave, anussaramāno vedanaṃyeva anussarati. ‘Evaṃsañño ahosiṃ atītamaddhāna’nti… ‘evaṃsaṅkhāro ahosiṃ atītamaddhāna’nti… ‘evaṃviññāṇo ahosiṃ atītamaddhāna’nti – iti vā hi, bhikkhave, anussaramāno viññāṇameva anussarati’’.

‘‘Kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi [… siriṃsapasamphassenapi (sī. pī.)] ruppati. Ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccati.

‘‘Kiñca, bhikkhave, vedanaṃ vadetha? Vedayatīti kho, bhikkhave, tasmā ‘vedanā’ti vuccati. Kiñca vedayati? Sukhampi vedayati, dukkhampi vedayati, adukkhamasukhampi vedayati. Vedayatīti kho, bhikkhave, tasmā ‘vedanā’ti vuccati.

‘‘Kiñca, bhikkhave, saññaṃ vadetha? Sañjānātīti kho, bhikkhave, tasmā ‘saññā’ti vuccati. Kiñca sañjānāti? Nīlampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti. Sañjānātīti kho, bhikkhave, tasmā ‘saññā’ti vuccati.

‘‘Kiñca , bhikkhave, saṅkhāre vadetha? Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati. Kiñca saṅkhatamabhisaṅkharonti? Rūpaṃ rūpattāya [rūpatthāya (ka.)] saṅkhatamabhisaṅkharonti, vedanaṃ vedanattāya saṅkhatamabhisaṅkharonti, saññaṃ saññattāya saṅkhatamabhisaṅkharonti, saṅkhāre saṅkhārattāya saṅkhatamabhisaṅkharonti, viññāṇaṃ viññāṇattāya saṅkhatamabhisaṅkharonti. Saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā ‘saṅkhārā’ti vuccati.

‘‘Kiñca, bhikkhave, viññāṇaṃ vadetha? Vijānātīti kho, bhikkhave, tasmā ‘viññāṇa’nti vuccati. Kiñca vijānāti? Ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurampi vijānāti, khārikampi vijānāti, akhārikampi vijānāti, loṇikampi vijānāti, aloṇikampi vijānāti. Vijānātīti kho, bhikkhave, tasmā ‘viññāṇa’nti vuccati.

‘‘Tatra, bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati – ‘ahaṃ kho etarahi rūpena khajjāmi. Atītampāhaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anāgatampāhaṃ addhānaṃ evameva rūpena khajjeyyaṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmī’ti. So iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekkho hoti ; anāgataṃ rūpaṃ nābhinandati; paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

‘‘‘Ahaṃ kho etarahi vedanāya khajjāmi. Atītampāhaṃ addhānaṃ evameva vedanāya khajjiṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmi. Ahañceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva vedanāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmī’ti. So iti paṭisaṅkhāya atītāya vedanāya anapekkho hoti; anāgataṃ vedanaṃ nābhinandati; paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

‘‘‘Ahaṃ kho etarahi saññāya khajjāmi…pe… ahaṃ kho etarahi saṅkhārehi khajjāmi. Atītampāhaṃ addhānaṃ evameva saṅkhārehi khajjiṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti. Ahañceva kho pana anāgate saṅkhāre abhinandeyyaṃ ; anāgatampāhaṃ addhānaṃ evameva saṅkhārehi khajjeyyaṃ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmī’ti. So iti paṭisaṅkhāya atītesu saṅkhāresu anapekkho hoti; anāgate saṅkhāre nābhinandati; paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.

‘‘‘Ahaṃ kho etarahi viññāṇena khajjāmi. Atītampi addhānaṃ evameva viññāṇena khajjiṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahañceva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ; anāgatampāhaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī’ti. So iti paṭisaṅkhāya atītasmiṃ viññāṇasmiṃ anapekkho hoti; anāgataṃ viññāṇaṃ nābhinandati; paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā … saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ’’.

‘‘Ayaṃ vuccati, bhikkhave, ariyasāvako apacināti, no ācināti; pajahati [no (sī.)], na upādiyati; visineti [no (sī.)], na ussineti; vidhūpeti [no (sī.)], na sandhūpeti. Kiñca apacināti, no ācināti? Rūpaṃ apacināti, no ācināti; vedanaṃ … saññaṃ… saṅkhāre… viññāṇaṃ apacināti, no ācināti. Kiñca pajahati, na upādiyati? Rūpaṃ pajahati, na upādiyati; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajahati, na upādiyati. Kiñca visineti, na ussineti? Rūpaṃ visineti, na ussineti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ visineti, na ussineti. Kiñca vidhūpeti, na sandhūpeti? Rūpaṃ vidhūpeti, na sandhūpeti; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ vidhūpeti, na sandhūpeti.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi… viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

‘‘Ayaṃ vuccati, bhikkhave, bhikkhu nevācināti na apacināti, apacinitvā ṭhito neva pajahati na upādiyati, pajahitvā ṭhito neva visineti na ussineti, visinetvā ṭhito neva vidhūpeti na sandhūpeti. Vidhūpetvā ṭhito kiñca nevācināti na apacināti? Apacinitvā ṭhito rūpaṃ nevācināti na apacināti; apacinitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ nevācināti na apacināti. Apacinitvā ṭhito kiñca neva pajahati na upādiyati? Pajahitvā ṭhito rūpaṃ neva pajahati na upādiyati; pajahitvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva pajahati na upādiyati. Pajahitvā ṭhito kiñca neva visineti na ussineti? Visinetvā ṭhito rūpaṃ neva visineti na ussineti; visinetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva visineti na ussineti. Visinetvā ṭhito kiñca neva vidhūpeti na sandhūpeti? Vidhūpetvā ṭhito rūpaṃ neva vidhūpeti na sandhūpeti; vidhūpetvā ṭhito vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ neva vidhūpeti na sandhūpeti. Vidhūpetvā ṭhito evaṃvimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyasī’’ti. sattamaṃ;

8. Piṇḍolyasuttaṃ

80. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā kismiñcideva pakaraṇe bhikkhusaṅghaṃ paṇāmetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya . Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi.

Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘mayā kho bhikkhusaṅgho pabāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ. Tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evameva santettha…pe… tesaṃ mamaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo. Yaṃnūnāhaṃ yatheva mayā pubbe bhikkhusaṅgho anuggahito, evameva etarahi anuggaṇheyyaṃ bhikkhusaṅgha’’nti.

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ [sammiñjitaṃ (sī. syā. kaṃ. pī.)] vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evameva – brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘evametaṃ, bhagavā; evametaṃ, sugata ! Bhagavato, bhante, bhikkhusaṅgho pabāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ. Tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo. Abhinandatu, bhante, bhagavā bhikkhusaṅghaṃ; abhivadatu, bhante, bhagavā bhikkhusaṅghaṃ. Yatheva bhagavatā pubbe bhikkhusaṅgho anuggahito, evameva etarahi anuggaṇhātu bhikkhusaṅgha’’nti.

Adhivāsesi bhagavā tuṇhībhāvena. Atha kho brahmā sahampati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (syā. kaṃ.), abhisaṅkhāyi (pī.), abhisaṅkharoti (ka.)] yathā te bhikkhū (ekadvīhikāya sārajjamānarūpā yenāhaṃ [yena bhagavā (?)] tenupasaṅkameyyuṃ. Tepi bhikkhū ) [( ) sī. syā. kaṃ. potthakesu natthi] ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

‘‘Antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ. Abhisāpoyaṃ, bhikkhave, lokasmiṃ piṇḍolo vicarasi pattapāṇīti. Tañca kho etaṃ, bhikkhave, kulaputtā upenti atthavasikā, atthavasaṃ paṭicca; neva rājābhinītā, na corābhinītā, na iṇaṭṭā, na bhayaṭṭā, na ājīvikāpakatā; api ca kho otiṇṇāmha jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti.

‘‘Evaṃ pabbajito cāyaṃ, bhikkhave, kulaputto. So ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi, bhikkhave , chavālātaṃ ubhatopadittaṃ majjhe gūthagataṃ, neva gāme kaṭṭhatthaṃ pharati, nāraññe kaṭṭhatthaṃ pharati. Tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi gihibhogā ca parihīno, sāmaññatthañca na paripūreti.

‘‘Tayome, bhikkhave, akusalavitakkā – kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Ime ca bhikkhave, tayo akusalavitakkā kva aparisesā nirujjhanti? Catūsu vā satipaṭṭhānesu suppatiṭṭhitacittassa viharato animittaṃ vā samādhiṃ bhāvayato. Yāvañcidaṃ, bhikkhave, alameva animitto samādhi bhāvetuṃ. Animitto, bhikkhave, samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṃso.

‘‘Dvemā, bhikkhave, diṭṭhiyo – bhavadiṭṭhi ca vibhavadiṭṭhi ca. Tatra kho, bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati – ‘atthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assa’nti? So evaṃ pajānāti – ‘natthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assaṃ. Ahañhi rūpaññeva upādiyamāno upādiyeyyaṃ vedanaññeva… saññaññeva… saṅkhāreyeva viññāṇaññeva upādiyamāno upādiyeyyaṃ. Tassa me assa [ayaṃ (ka.)] upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhaveyyuṃ. Evametassa kevalassa dukkhakkhandhassa samudayo assā’’’ti.

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ…pe… tasmātiha, bhikkhave, evaṃ passaṃ… nāparaṃ itthattāyāti pajānātī’’ti. Aṭṭhamaṃ.

9. Pālileyyasuttaṃ

81. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkāmi.

Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘esāvuso, ānanda, bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkanto’’ti. ‘‘Yasmiṃ, āvuso, samaye bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkamati, ekova bhagavā tasmiṃ samaye viharitukāmo hoti; na bhagavā tasmiṃ samaye kenaci anubandhitabbo hotī’’ti.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena pālileyyakaṃ [pārileyyakaṃ (sī. pī.)] tadavasari. Tatra sudaṃ bhagavā pālileyyake viharati bhaddasālamūle. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ – ‘‘cirassutā kho no, āvuso ānanda, bhagavato sammukhā dhammī kathā; icchāma mayaṃ, āvuso ānanda, bhagavato sammukhā dhammiṃ kathaṃ sotu’’nti.

Atha kho āyasmā ānando tehi bhikkhūhi saddhiṃ yena pālileyyakaṃ bhaddasālamūlaṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – ‘‘kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī’’ti? Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi – ‘‘vicayaso desito, bhikkhave, mayā dhammo; vicayaso desitā cattāro satipaṭṭhānā; vicayaso desitā cattāro sammappadhānā; vicayaso desitā cattāro iddhipādā; vicayaso desitāni pañcindriyāni; vicayaso desitāni pañca balāni; vicayaso desitā sattabojjhaṅgā; vicayaso desito ariyo aṭṭhaṅgiko maggo. Evaṃ vicayaso desito, bhikkhave, mayā dhammo. Evaṃ vicayaso desite kho, bhikkhave, mayā dhamme atha ca panidhekaccassa bhikkhuno evaṃ cetaso parivitakko udapādi – ‘kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī’’’ti?

‘‘Kathañca, bhikkhave, jānato kathaṃ passato anantarā āsavānaṃ khayo hoti? Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā . Evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

‘‘Na heva kho rūpaṃ attato samanupassati; api ca kho rūpavantaṃ attānaṃ samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā… sāpi vedanā… sopi phasso… sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

‘‘Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati; api ca kho attani rūpaṃ samanupassati. Yā kho pana sā, bhikkhave , samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā… sāpi vedanā… sopi phasso… sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

‘‘Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati, na attani rūpaṃ samanupassati; api ca kho rūpasmiṃ attānaṃ samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayite phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā … sāpi vedanā… sopi phasso… sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho, bhikkhave, jānato…pe… āsavānaṃ khayo hoti.

‘‘Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ, na attani rūpaṃ, na rūpasmiṃ attānaṃ samanupassati; api ca kho vedanaṃ attato samanupassati, api ca kho vedanāvantaṃ attānaṃ samanupassati, api ca kho attani vedanaṃ samanupassati, api ca kho vedanāya attānaṃ samanupassati; api ca kho saññaṃ… api ca kho saṅkhāre attato samanupassati, api ca kho saṅkhāravantaṃ attānaṃ samanupassati, api ca kho attani saṅkhāre samanupassati, api ca kho saṅkhāresu attānaṃ samanupassati; api ca kho viññāṇaṃ attato samanupassati, api ca kho viññāṇavantaṃ attānaṃ, api ca kho attani viññāṇaṃ, api ca kho viññāṇasmiṃ attānaṃ samanupassati. Yā kho pana sā, bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kiṃnidāno…pe… kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayite phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā… sāpi vedanā… sopi phasso … sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evaṃ kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

‘‘Na heva kho rūpaṃ attato samanupassati, na vedanaṃ attato samanupassati, na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati; api ca kho evaṃdiṭṭhi hoti – ‘so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’ti. Yā kho pana sā, bhikkhave, sassatadiṭṭhi saṅkhāro so. So pana saṅkhāro kiṃnidāno…pe… evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

‘‘Na heva kho rūpaṃ attato samanupassati, na vedanaṃ … na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati; nāpi evaṃdiṭṭhi hoti – ‘so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’ti. Api ca kho evaṃdiṭṭhi hoti – ‘no cassaṃ no ca me siyā nābhavissaṃ na me bhavissatī’ti. Yā kho pana sā, bhikkhave, ucchedadiṭṭhi saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco…pe… evampi kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

‘‘Na heva kho rūpaṃ attato samanupassati, na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati…pe… na viññāṇasmiṃ attato samanupassati, nāpi evaṃdiṭṭhi hoti – ‘so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’ti; nāpi evaṃdiṭṭhi hoti – ‘no cassaṃ no ca me siyā nābhavissaṃ na me bhavissatī’ti; api ca kho kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme. Yā kho pana sā, bhikkhave, kaṅkhitā vicikicchitā aniṭṭhaṅgatatā saddhamme saṅkhāro so. So pana saṅkhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā; tatojo so saṅkhāro. Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evaṃ kho, bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hotī’’ti. Navamaṃ.

10. Puṇṇamasuttaṃ

82. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto ajjhokāse nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘puccheyyāhaṃ, bhante, bhagavantaṃ kiñcideva [kañcideva (?)] desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā’’ti? ‘‘Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaṃ etadavoca – ‘‘ime nu kho, bhante, pañcupādānakkhandhā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho’’ti.

‘‘Ime kho pana, bhikkhu, pañcupādānakkhandhā; seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho’’ti. ‘‘Sādhu, bhante’’ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –

‘‘Ime kho pana, bhante, pañcupādānakkhandhā kiṃmūlakā’’ti? ‘‘Ime kho, bhikkhu, pañcupādānakkhandhā chandamūlakā’’ti…pe… taññeva nu kho, bhante, upādānaṃ te pañcupādānakkhandhā udāhu aññatra pañcahi upādānakkhandhehi upādānanti? ‘‘Na kho, bhikkhu, taññeva upādānaṃ te pañcupādānakkhandhā nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ, api ca yo tattha chandarāgo taṃ tattha upādāna’’nti. ‘‘Sādhu, bhante’’ti kho so bhikkhu…pe… uttariṃ pañhaṃ apucchi –

‘‘Siyā pana, bhante, pañcupādānakkhandhesu chandarāgavemattatā’’ti? ‘‘Siyā, bhikkhū’’ti bhagavā avoca – ‘‘idha, bhikkhu, ekaccassa evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ , evaṃviññāṇo siyaṃ anāgatamaddhāna’nti. Evaṃ kho, bhikkhu, siyā pañcupādānakkhandhesu chandarāgavemattatā’’ti? ‘‘Sādhu, bhante’’ti kho so bhikkhu…pe… uttariṃ pañhaṃ apucchi –

‘‘Kittāvatā nu kho, bhante, khandhānaṃ khandhādhivacana’’nti? ‘‘Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā … ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho. Ettāvatā kho, bhikkhu, khandhānaṃ khandhādhivacana’’nti. ‘‘Sādhu, bhante’’ti kho so bhikkhu…pe… apucchi –

‘‘Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya; ko hetu ko paccayo vedanākkhandhassa paññāpanāya; ko hetu ko paccayo saññākkhandhassa paññāpanāya; ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya; ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā’’ti? ‘‘Cattāro kho, bhikkhu, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. Phasso hetu , phasso paccayo saṅkhārakkhandhassa paññāpanāya. Nāmarūpaṃ hetu, nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyā’’ti. ‘‘Sādhu, bhante’’ti kho so bhikkhu…pe… apucchi –

‘‘Kathaṃ nu kho, bhante, sakkāyadiṭṭhi hotī’’ti? ‘‘Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhu, sakkāyadiṭṭhi hotī’’ti. ‘‘Sādhu, bhante’’ti kho so bhikkhu…pe… apucchi –

‘‘Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī’’ti? ‘‘Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotī’’ti. ‘‘Sādhu , bhante’’ti kho so bhikkhu…pe… apucchi –

‘‘Ko nu kho, bhante, rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vedanāya… ko saññāya… ko saṅkhārānaṃ… ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa’’nti? ‘‘Yaṃ kho, bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca… yaṃ saññaṃ paṭicca… ye saṅkhāre paṭicca… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇa’’nti. ‘‘Sādhu, bhante’’ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi –

‘‘Kathaṃ nu kho, bhante, jānato, kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti? ‘‘Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhu, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti.

Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – ‘‘iti kira bho rūpaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ anattā; anattakatāni kammāni kathamattānaṃ [katamattānaṃ (pī.), kammattānaṃ (syā. kaṃ. ka.)] phusissantī’’ti. Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhū āmantesi –

‘‘Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya. Iti kira, bho, rūpaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ anattā. Anattakatāni kammāni kathamattānaṃ phusissantīti? Paṭipucchāvinītā kho me tumhe, bhikkhave, tatra tatra tesu tesu dhammesu.

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti ? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

‘‘Dve khandhā taññeva siyaṃ, adhivacanañca hetunā;

Sakkāyena duve vuttā, assādaviññāṇakena ca;

Ete dasavidhā vuttā, hoti bhikkhu pucchāyā’’ti. dasamaṃ;

Khajjanīyavaggo aṭṭhamo.

Tassuddānaṃ –

Assādo dve samudayā, arahantehi apare dve;

Sīho khajjanī piṇḍolyaṃ, pālileyyena puṇṇamāti.

9. Theravaggo

1. Ānandasuttaṃ

83. Sāvatthinidānaṃ . Tatra kho āyasmā ānando bhikkhū āmantesi – ‘‘āvuso, bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

‘‘Puṇṇo nāma, āvuso, āyasmā mantāṇiputto [mantāniputto (ka. sī. syā. kaṃ. pī. ka.)] amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati – ‘upādāya, āvuso ānanda, asmīti hoti, no anupādāya. Kiñca upādāya asmīti hoti, no anupādāya? Rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya’’’.

‘‘Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya; evameva kho, āvuso ānanda, rūpaṃ upādāya asmīti hoti, no anupādāya. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upādāya asmīti hoti, no anupādāya.

‘‘Taṃ kiṃ maññasi, āvuso ānanda, ‘rūpaṃ niccaṃ vā aniccaṃ vā’’’ti? ‘Aniccaṃ, āvuso’. Vedanā… saññā … saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’ti? ‘Aniccaṃ, āvuso’. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātīti. Puṇṇo nāma āvuso āyasmā mantāṇiputto amhākaṃ navakānaṃ sataṃ bahūpakāro hoti. So amhe iminā ovādena ovadati. Idañca pana me āyasmato puṇṇassa mantāṇiputtassa dhammadesanaṃ sutvā dhammo abhisamitoti. Paṭhamaṃ.

2. Tissasuttaṃ

84. Sāvatthinidānaṃ. Tena kho pana samayena āyasmā tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – ‘‘api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti; thinamiddhañca [thīnamiddhañca (sī. syā. kaṃ. pī.)] me cittaṃ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṃ carāmi; hoti ca me dhammesu vicikicchā’’ti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘āyasmā, bhante, tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ evamāroceti – ‘api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṃ na paṭibhanti; thinamiddhañca me cittaṃ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṃ carāmi; hoti ca me dhammesu vicikicchā’’’ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena tissaṃ bhikkhuṃ āmantehī’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā tisso tenupasaṅkami ; upasaṅkamitvā āyasmantaṃ tissaṃ etadavoca – ‘‘satthā taṃ, āvuso tissa, āmantetī’’ti. ‘‘Evamāvuso’’ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ tissaṃ bhagavā etadavoca – ‘‘saccaṃ kira tvaṃ, tissa, sambahulānaṃ bhikkhūnaṃ evamārocesi – ‘api me, āvuso, madhurakajāto viya kāyo…pe… hoti ca me dhammesu vicikicchā’’’ti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kiṃ maññasi, tissa, rūpe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ rūpe avigatarāgassa… vedanāya… saññāya… saṅkhāresu avigatarāgassa…pe… tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe avigatarāgassa avigatacchandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa, tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe avigatarāgassa. Taṃ kiṃ maññasi, tissa, rūpe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa, tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ rūpe vigatarāgassa… vedanāya… saññāya… saṅkhāresu vigatarāgassa… viññāṇe vigatarāgassa vigatacchandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Sādhu sādhu, tissa! Evañhetaṃ, tissa, hoti. Yathā taṃ viññāṇe vigatarāgassa. Taṃ kiṃ maññasi, tissa, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Vedanā … saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

‘‘Seyyathāpi, tissa, dve purisā – eko puriso amaggakusalo, eko puriso maggakusalo. Tamenaṃ so amaggakusalo puriso amuṃ maggakusalaṃ purisaṃ maggaṃ puccheyya. So evaṃ vadeyya – ‘ehi, bho purisa, ayaṃ maggo. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi dvedhāpathaṃ, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāhi. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi tibbaṃ vanasaṇḍaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi mahantaṃ ninnaṃ pallalaṃ . Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi sobbhaṃ papātaṃ. Tena muhuttaṃ gaccha. Tena muhuttaṃ gantvā dakkhissasi samaṃ bhūmibhāgaṃ ramaṇīya’’’nti.

‘‘Upamā kho myāyaṃ, tissa, katā atthassa viññāpanāya. Ayaṃ cevettha attho – ‘puriso amaggakusalo’ti kho, tissa, puthujjanassetaṃ adhivacanaṃ. ‘Puriso maggakusalo’ti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Dvedhāpatho’ti kho, tissa, vicikicchāyetaṃ adhivacanaṃ . ‘Vāmo maggo’ti kho, tissa, aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ, seyyathidaṃ – micchādiṭṭhiyā…pe… micchāsamādhissa. ‘Dakkhiṇo maggo’ti kho, tissa, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathidaṃ – sammādiṭṭhiyā…pe… sammāsamādhissa. ‘Tibbo vanasaṇḍo’ti kho, tissa, avijjāyetaṃ adhivacanaṃ. ‘Mahantaṃ ninnaṃ pallala’nti kho, tissa, kāmānametaṃ adhivacanaṃ. ‘Sobbho papāto’ti kho, tissa, kodhūpāyāsassetaṃ adhivacanaṃ. ‘Samo bhūmibhāgo ramaṇīyo’ti kho, tissa, nibbānassetaṃ adhivacanaṃ. Abhirama, tissa, abhirama, tissa! Ahamovādena ahamanuggahena ahamanusāsaniyā’’ti [ahamāmisadhammānuggahena mamovādena mamānusāsaniyāti (ka.)].

Idamavoca bhagavā. Attamano āyasmā tisso bhagavato bhāsitaṃ abhinandīti. Dutiyaṃ.

3. Yamakasuttaṃ

85. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’ti.

Assosuṃ kho sambahulā bhikkhū yamakassa kira nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’ti. Atha kho te bhikkhū yenāyasmā yamako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ –

‘‘Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’’ti? ‘‘Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’’ti.

‘‘Mā, āvuso yamaka, evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhācikkhanaṃ. Na hi bhagavā evaṃ vadeyya – ‘khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’’ti. Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’ti.

Yato kho te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavocuṃ – ‘‘yamakassa nāma, āvuso sāriputta, bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’ti. Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami; upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi…pe… ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ yamakaṃ etadavoca –

‘‘Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’’ti? ‘‘Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’ti.

‘‘Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, āvuso’’. ‘‘Vedanā niccā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, āvuso’’. Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

‘‘Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’ … ‘‘vedanaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’… ‘‘saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’.

‘‘Taṃ kiṃ maññasi, āvuso yamaka, rūpasmiṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Aññatra rūpā tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Vedanāya… aññatra vedanāya…pe… saññāya… aññatra saññāya… saṅkhāresu… aññatra saṅkhārehi… viññāṇasmiṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Aññatra viññāṇā tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’.

‘‘Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’.

‘‘Taṃ kiṃ maññasi, āvuso yamaka, ayaṃ so arūpī… avedano… asaññī… asaṅkhāro… aviññāṇo tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Ettha ca te, āvuso yamaka, diṭṭheva dhamme saccato thetato [tathato (syā. kaṃ.)] tathāgate anupalabbhiyamāne [tathāgate anupalabbhamāne (?)], kallaṃ nu te taṃ veyyākaraṇaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’’ti?

‘‘Ahu kho me taṃ, āvuso sāriputta, pubbe aviddasuno pāpakaṃ diṭṭhigataṃ; idañca panāyasmato sāriputtassa dhammadesanaṃ sutvā tañceva pāpakaṃ diṭṭhigataṃ pahīnaṃ, dhammo ca me abhisamito’’ti.

‘‘Sace taṃ, āvuso yamaka, evaṃ puccheyyuṃ – ‘yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī’ti? Evaṃ puṭṭho tvaṃ, āvuso yamaka, kinti byākareyyāsī’’ti? ‘‘Sace maṃ, āvuso, evaṃ puccheyyuṃ – ‘yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī’ti? Evaṃ puṭṭhohaṃ, āvuso, evaṃ byākareyyaṃ – ‘rūpaṃ kho, āvuso, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgataṃ. Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgata’nti. Evaṃ puṭṭhohaṃ , āvuso, evaṃ byākareyya’’nti.

‘‘Sādhu sādhu, āvuso yamaka! Tena hāvuso, yamaka, upamaṃ te karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya. Seyyathāpi, āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo. Tassa evamassa – ‘ayaṃ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno; nāyaṃ [na hāyaṃ (syā. kaṃ.)] sukaro pasayha jīvitā voropetuṃ. Yaṃnūnāhaṃ anupakhajja jīvitā voropeyya’nti. So taṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ vadeyya – ‘upaṭṭhaheyyaṃ taṃ, bhante’ti. Tamenaṃ so gahapati vā gahapatiputto vā upaṭṭhāpeyya. So upaṭṭhaheyya pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī. Tassa so gahapati vā gahapatiputto vā mittatopi naṃ saddaheyya [daheyya (syā. kaṃ. pī. ka.)]; suhajjatopi naṃ saddaheyya; tasmiñca vissāsaṃ āpajjeyya. Yadā kho, āvuso, tassa purisassa evamassa – ‘saṃvissattho kho myāyaṃ gahapati vā gahapatiputto vā’ti, atha naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeyya.

‘‘Taṃ kiṃ maññasi, āvuso yamaka, yadā hi so puriso amuṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ āha – ‘upaṭṭhaheyyaṃ taṃ, bhante’ti, tadāpi so vadhakova. Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’ti. Yadāpi so upaṭṭhahati pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, tadāpi so vadhakova. Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’ti. Yadāpi naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeti, tadāpi so vadhakova. Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’’’ti. ‘‘Evamāvuso’’ti. ‘‘Evameva kho, āvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ’’.

‘‘So aniccaṃ rūpaṃ ‘aniccaṃ rūpa’nti yathābhūtaṃ nappajānāti. Aniccaṃ vedanaṃ ‘aniccā vedanā’ti yathābhūtaṃ nappajānāti. Aniccaṃ saññaṃ ‘aniccā saññā’ti yathābhūtaṃ nappajānāti. Anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṃ nappajānāti. Aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘Dukkhaṃ rūpaṃ ‘dukkhaṃ rūpa’nti yathābhūtaṃ nappajānāti. Dukkhaṃ vedanaṃ… dukkhaṃ saññaṃ… dukkhe saṅkhāre… dukkhaṃ viññāṇaṃ ‘dukkhaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘Anattaṃ rūpaṃ ‘anattā rūpa’nti yathābhūtaṃ nappajānāti. Anattaṃ vedanaṃ… anattaṃ saññaṃ… anatte saṅkhāre… anattaṃ viññāṇaṃ ‘anattaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘Saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpa’nti yathābhūtaṃ nappajānāti. Saṅkhataṃ vedanaṃ… saṅkhataṃ saññaṃ… saṅkhate saṅkhāre… saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘Vadhakaṃ rūpaṃ ‘vadhakaṃ rūpa’nti yathābhūtaṃ nappajānāti. Vadhakaṃ vedanaṃ ‘vadhakā vedanā’ti… vadhakaṃ saññaṃ ‘vadhakā saññā’ti… vadhake saṅkhāre ‘vadhakā saṅkhārā’ti yathābhūtaṃ nappajānāti. Vadhakaṃ viññāṇaṃ ‘vadhakaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.

‘‘So rūpaṃ upeti upādiyati adhiṭṭhāti ‘attā me’ti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upeti upādiyati adhiṭṭhāti ‘attā me’ti. Tassime pañcupādānakkhandhā upetā upādinnā dīgharattaṃ ahitāya dukkhāya saṃvattanti.

‘‘Sutavā ca kho, āvuso, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ; na attani rūpaṃ, na rūpasmiṃ attānaṃ. Na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ; na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ.

‘‘So aniccaṃ rūpaṃ ‘aniccaṃ rūpa’nti yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ … aniccaṃ saññaṃ… anicce saṅkhāre … aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇa’nti yathābhūtaṃ pajānāti.

‘‘Dukkhaṃ rūpaṃ ‘dukkhaṃ rūpa’nti yathābhūtaṃ pajānāti. Dukkhaṃ vedanaṃ… dukkhaṃ saññaṃ… dukkhe saṅkhāre… dukkhaṃ viññāṇaṃ ‘dukkhaṃ viññāṇa’nti yathābhūtaṃ pajānāti.

‘‘Anattaṃ rūpaṃ ‘anattā rūpa’nti yathābhūtaṃ pajānāti. Anattaṃ vedanaṃ… anattaṃ saññaṃ… anatte saṅkhāre… anattaṃ viññāṇaṃ ‘anattā viññāṇa’nti yathābhūtaṃ pajānāti.

‘‘Saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpa’nti yathābhūtaṃ pajānāti. Saṅkhataṃ vedanaṃ… saṅkhataṃ saññaṃ… saṅkhate saṅkhāre… saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇa’nti yathābhūtaṃ pajānāti.

‘‘Vadhakaṃ rūpaṃ ‘vadhakaṃ rūpa’nti yathābhūtaṃ pajānāti. Vadhakaṃ vedanaṃ… vadhakaṃ saññaṃ… vadhake saṅkhāre ‘‘vadhakā saṅkhārā’’ti yathābhūtaṃ pajānāti. Vadhakaṃ viññāṇaṃ ‘vadhakaṃ viññāṇa’nti yathābhūtaṃ pajānāti.

‘‘So rūpaṃ na upeti, na upādiyati, nādhiṭṭhāti – ‘attā me’ti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ na upeti, na upādiyati, nādhiṭṭhāti – ‘attā me’ti. Tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantī’’ti. ‘‘Evametaṃ, āvuso sāriputta, hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato sāriputtassa dhammadesanaṃ sutvā anupādāya āsavehi cittaṃ vimutta’’nti. Tatiyaṃ.

4. Anurādhasuttaṃ

86. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṃ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yena āyasmā anurādho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – ‘‘yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti?

Evaṃ vutte, āyasmā anurādho te aññatitthiye paribbājake etadavoca – ‘‘yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti. Evaṃ vutte, aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ – ‘‘so cāyaṃ bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto’’ti. Atha kho aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.

Atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi – ‘‘sace kho maṃ te aññatitthiyā paribbājakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā’’ti?

Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, bhagavato avidūre araññakuṭikāyaṃ viharāmi. Atha kho, bhante, sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu …pe… maṃ etadavocuṃ – ‘yo so, āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññāpeti – hoti tathāgato paraṃ maraṇāti vā, na hoti… hoti ca na ca hoti, neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’’ti?

Evaṃ vuttāhaṃ, bhante, te aññatitthiye paribbājake etadavocaṃ – ‘‘yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – ‘hoti tathāgato paraṃ maraṇā’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vāti. Evaṃ vutte, bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ – ‘so cāyaṃ bhikkhu na vo bhavissati acirapabbajito thero vā pana bālo abyatto’ti. Atha kho maṃ, bhante, te aññatitthiyā paribbājakā navavādena bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu’’.

‘‘Tassa mayhaṃ, bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi – ‘sace kho maṃ te aññatitthiyā paribbājakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ byākaramāno nu khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ byākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā’’’ti?

‘‘Taṃ kiṃ maññasi, anurādha, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ , bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ bhante’’…pe… tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānāti’’.

‘‘Taṃ kiṃ maññasi, anurādha, rūpaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ maññasi, anurādha, rūpasmiṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Aññatra rūpā tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanāya…pe… aññatra vedanāya…pe… saññāya… aññatra saññāya… saṅkhāresu… aññatra saṅkhārehi… viññāṇasmiṃ… aññatra viññāṇā tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ maññasi, anurādha, rūpaṃ… vedanā… saññā… saṅkhārā… viññāṇaṃ tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ maññasi, anurādha, ayaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasī’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Ettha ca te, anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne kallaṃ nu te taṃ veyyākaraṇaṃ – ‘yo so, āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññāpeti – hoti tathāgato paraṃ maraṇāti vā… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’’ti? ‘‘No hetaṃ, bhante’’.

‘‘Sādhu sādhu, anurādha! Pubbe cāhaṃ, anurādha, etarahi ca dukkhañceva paññapemi, dukkhassa ca nirodha’’nti. Catutthaṃ.

5. Vakkalisuttaṃ

87. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā vakkali kumbhakāranivesane viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā vakkali upaṭṭhāke āmantesi – ‘‘etha tumhe, āvuso, yena bhagavā tenupasaṅkamatha; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha – ‘vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī’ti. Evañca vadetha – ‘sādhu kira, bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu; anukampaṃ upādāyā’’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati; evañca pana vadeti – ‘sādhu kira, bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu; anukampaṃ upādāyā’’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaṅkami. Addasā kho āyasmā vakkali bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi [samañcosi (sī.), samañcopi (syā. kaṃ.) saṃ + dhū + ī = samadhosi]. Atha kho bhagavā āyasmantaṃ vakkaliṃ etadavoca – ‘‘alaṃ, vakkali, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni; tatthāhaṃ nisīdissāmī’’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ vakkaliṃ etadavoca – ‘‘kacci te, vakkali, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo’’ti? ‘‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ; bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo’’ti. ‘‘Kacci te, vakkali, na kiñci kukkuccaṃ, na koci vippaṭisāro’’ti? ‘‘Taggha me, bhante, anappakaṃ kukkuccaṃ, anappako vippaṭisāro’’ti. ‘‘Kacci pana taṃ, vakkali, attā sīlato na upavadatī’’ti? ‘‘Na kho maṃ, bhante, attā sīlato upavadatī’’ti. ‘‘No ce kira taṃ, vakkali, attā sīlato upavadati; atha kiñca te kukkuccaṃ ko ca vippaṭisāro’’ti? ‘‘Cirapaṭikāhaṃ, bhante, bhagavantaṃ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṃ tāvatikā balamattā, yāvatāhaṃ [yāhaṃ (sī.), yāyāhaṃ (pī.)] bhagavantaṃ dassanāya upasaṅkameyya’’nti.

‘‘Alaṃ , vakkali, kiṃ te iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati so maṃ passati; yo maṃ passati so dhammaṃ passati. Dhammañhi, vakkali, passanto maṃ passati; maṃ passanto dhammaṃ passati.

‘‘Taṃ kiṃ maññasi, vakkali, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ , bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe… eso me attāti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.

Atha kho bhagavā āyasmantaṃ vakkaliṃ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakūṭo pabbato tena pakkāmi. Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi – ‘‘etha maṃ, āvuso, mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṅkamatha. Kathañhi nāma mādiso antaraghare kālaṃ kattabbaṃ maññeyyā’’ti? ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṅkamiṃsu. Atha kho bhagavā tañca rattiṃ tañca divāvasesaṃ gijjhakūṭe pabbate vihāsi. Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca – ‘‘vakkali, bhante, bhikkhu vimokkhāya cetetī’’ti. Aparā devatā bhagavantaṃ etadavoca – ‘‘so hi nūna, bhante, suvimutto vimuccissatī’’ti. Idamavocuṃ tā devatāyo. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – ‘‘etha tumhe, bhikkhave, yena vakkali bhikkhu tenupasaṅkamatha; upasaṅkamitvā vakkaliṃ bhikkhuṃ evaṃ vadetha –

‘‘‘Suṇāvuso tvaṃ, vakkali, bhagavato vacanaṃ dvinnañca devatānaṃ. Imaṃ, āvuso, rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, āvuso, ekā devatā bhagavantaṃ etadavoca – vakkali, bhante, bhikkhu vimokkhāya cetetīti. Aparā devatā bhagavantaṃ etadavoca – so hi nūna, bhante, suvimutto vimuccissatīti. Bhagavā ca taṃ, āvuso vakkali, evamāha – mā bhāyi, vakkali; mā bhāyi, vakkali! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā’’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissutvā yenāyasmā vakkali tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ vakkaliṃ etadavocuṃ – ‘‘suṇāvuso vakkali, bhagavato vacanaṃ dvinnañca devatāna’’nti.

Atha kho āyasmā vakkali upaṭṭhāke āmantesi – ‘‘etha maṃ, āvuso, mañcakā oropetha. Kathañhi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṃ sotabbaṃ maññeyyā’’ti! ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakā oropesuṃ. ‘‘Imaṃ, āvuso, rattiṃ dve devatāyo abhikkantāya rattiyā…pe… ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, āvuso, ekā devatā bhagavantaṃ etadavoca – ‘vakkali, bhante, bhikkhu vimokkhāya cetetī’ti. Aparā devatā bhagavantaṃ etadavoca – ‘so hi nūna, bhante, suvimutto vimuccissatī’ti. Bhagavā ca taṃ, āvuso vakkali, evamāha – ‘mā bhāyi, vakkali; mā bhāyi, vakkali! Apāpakaṃ te maraṇaṃ bhavissati, apāpikā kālakiriyā’’’ti. ‘‘Tena hāvuso, mama vacanena bhagavato pāde sirasā vandatha – ‘vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī’ti. Evañca vadetha – ‘rūpaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā aniccā. Tāhaṃ, bhante, na kaṅkhāmi . Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Saññā… saṅkhārā aniccā. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Viññāṇaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmī’’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato vakkalissa paṭissutvā pakkamiṃsu. Atha kho āyasmā vakkali acirapakkantesu tesu bhikkhūsu satthaṃ āharesi.

Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘vakkali, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno; so bhagavato pāde sirasā vandati; evañca vadeti – ‘rūpaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā… saññā… saṅkhārā … viññāṇaṃ aniccaṃ. Tāhaṃ, bhante, na kaṅkhāmi. Yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmī’’’ti.

Atha kho bhagavā bhikkhū āmantesi – ‘‘āyāma, bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma; yattha vakkalinā kulaputtena satthamāharita’’nti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ vakkaliṃ dūratova mañcake vivattakkhandhaṃ semānaṃ.

Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ disaṃ, gacchati adho disaṃ, gacchati anudisaṃ. Atha kho bhagavā bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ…pe… gacchati anudisa’’nti. ‘‘Evaṃ, bhante’’. ‘‘Eso kho, bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaṃ samanvesati [samannesati (ka. sī. pī.)] – ‘kattha vakkalissa kulaputtassa viññāṇaṃ patiṭṭhita’nti? Appatiṭṭhitena ca, bhikkhave, viññāṇena vakkali kulaputto parinibbuto’’ti. Pañcamaṃ.

6. Assajisuttaṃ

88. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno. Atha kho āyasmā assaji upaṭṭhāke āmantesi – ‘‘etha tumhe, āvuso, yena bhagavā tenupasaṅkamatha; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha – ‘assaji, bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī’ti. Evañca vadetha – ‘sādhu kira, bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyā’’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato assajissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘assaji, bhante, bhikkhu ābādhiko…pe… sādhu kira, bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā assaji tenupasaṅkami. Addasā kho āyasmā assaji bhagavantaṃ dūratova āgacchantaṃ. Disvāna mañcake samadhosi. Atha kho bhagavā āyasmantaṃ assajiṃ [āyasmato assajissa (pī. ka.)] etadavoca – ‘‘alaṃ, assaji, mā tvaṃ mañcake samadhosi. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī’’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ assajiṃ etadavoca – ‘‘kacci te, assaji, khamanīyaṃ, kacci yāpanīyaṃ…pe… paṭikkamosānaṃ paññāyati no abhikkamo’’ti?

‘‘Na me, bhante, khamanīyaṃ…pe… abhikkamosānaṃ paññāyati no paṭikkamo’’ti. ‘‘Kacci te, assaji, na kiñci kukkuccaṃ na koci vippaṭisāro’’ti? ‘‘Taggha me, bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāro’’ti. ‘‘Kacci pana taṃ, assaji, attā sīlato na upavadatī’’ti? ‘‘Na kho maṃ, bhante, attā sīlato upavadatī’’ti. ‘‘No ce kira taṃ, assaji, attā sīlato upavadati, atha kiñca te kukkuccaṃ ko ca vippaṭisāro’’ti? ‘‘Pubbe khvāhaṃ, bhante, gelaññe passambhetvā passambhetvā kāyasaṅkhāre viharāmi, sohaṃ samādhiṃ nappaṭilabhāmi. Tassa mayhaṃ, bhante, taṃ samādhiṃ appaṭilabhato evaṃ hoti – ‘no cassāhaṃ parihāyāmī’’’ti. ‘‘Ye te, assaji, samaṇabrāhmaṇā samādhisārakā samādhisāmaññā tesaṃ taṃ samādhiṃ appaṭilabhataṃ evaṃ hoti – ‘no cassu mayaṃ parihāyāmā’’’ti.

‘‘Taṃ kiṃ maññasi, assaji, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe… viññāṇaṃ …pe… tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātīti. So sukhaṃ ce vedanaṃ vedayati [vediyati (sī. pī.)], sā ‘aniccā’ti pajānāti. ‘Anajjhositā’ti pajānāti. ‘Anabhinanditā’ti pajānāti. Dukkhaṃ ce vedanaṃ vedayati, sā ‘aniccā’ti pajānāti. ‘Anajjhositā’ti pajānāti. ‘Anabhinanditā’ti pajānāti. Adukkhamasukhaṃ ce vedanaṃ vedayati, sā ‘aniccā’ti pajānāti…pe… ‘anabhinanditā’ti pajānāti. So sukhaṃ ce vedanaṃ vedayati , visaṃyutto naṃ vedayati; dukkhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati; adukkhamasukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati. So kāyapariyantikaṃ ce vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ ce vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti.

‘‘Seyyathāpi , assaji, telañca paṭicca, vaṭṭiñca paṭicca, telappadīpo jhāyeyya; tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya. Evameva kho, assaji, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī’’ti. Chaṭṭhaṃ.

7. Khemakasuttaṃ

89. Ekaṃ samayaṃ sambahulā therā bhikkhū kosambiyaṃ viharanti ghositārāme. Tena kho pana samayena āyasmā khemako badarikārāme viharati ābādhiko dukkhito bāḷhagilāno. Atha kho therā bhikkhū sāyanhasamayaṃ paṭisallānā vuṭṭhitā āyasmantaṃ dāsakaṃ āmantesuṃ – ‘‘ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – ‘therā taṃ, āvuso khemaka, evamāhaṃsu – kacci te, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo’’’ti? ‘‘Evamāvuso’’ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami; upasaṅkamitvā āyasmantaṃ khemakaṃ etadavoca – ‘‘therā taṃ, āvuso khemaka, evamāhaṃsu – ‘kacci te, āvuso, khamanīyaṃ…pe… no abhikkamo’’’ti? ‘‘Na me, āvuso, khamanīyaṃ na yāpanīyaṃ…pe… abhikkamosānaṃ paññāyati no paṭikkamo’’ti.

Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū etadavoca – ‘‘khemako, āvuso, bhikkhu evamāha – ‘na me, āvuso, khamanīyaṃ…pe… abhikkamosānaṃ paññāyati no paṭikkamo’’’ti. ‘‘Ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – ‘therā taṃ, āvuso khemaka, evamāhaṃsu – pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho . Imesu āyasmā khemako pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassatī’’’ti?

‘‘Evamāvuso’’ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami; upasaṅkamitvā…pe… therā taṃ, āvuso khemaka, evamāhaṃsu – ‘‘pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu āyasmā khemako pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassatī’’ti? ‘‘Pañcime , āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmī’’ti.

Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū etadavoca – ‘‘khemako, āvuso, bhikkhu evamāha – ‘pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmī’’’ti. ‘‘Ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – ‘therā taṃ, āvuso khemaka, evamāhaṃsu – pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. No ce kirāyasmā khemako imesu pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassati. Tenahāyasmā khemako arahaṃ khīṇāsavo’’’ti.

‘‘Evamāvuso’’ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako…pe… therā taṃ, āvuso khemaka, evamāhaṃsu – ‘‘pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho; no ce kirāyasmā khemako imesu pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassati, tenahāyasmā khemako arahaṃ khīṇāsavo’’ti. ‘‘Pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmi , na camhi arahaṃ khīṇāsavo; api ca me, āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṃ, ‘ayamahamasmī’ti na ca samanupassāmī’’ti.

Atha kho āyasmā dāsako yena therā bhikkhū…pe… there bhikkhū etadavoca – ‘‘khemako, āvuso, bhikkhu evamāha – pañcime, āvuso, upādānakkhandhā vuttā bhagavatā, seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Imesu khvāhaṃ, āvuso, pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmi, na camhi arahaṃ khīṇāsavo; api ca me , āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṃ, ‘ayamahamasmī’ti na ca samanupassāmī’’ti.

‘‘Ehi tvaṃ, āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama; upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi – ‘therā taṃ, āvuso khemaka, evamāhaṃsu – yametaṃ, āvuso khemaka, asmīti vadesi, kimetaṃ asmīti vadesi? Rūpaṃ asmīti vadesi, aññatra rūpā asmīti vadesi, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ asmīti vadesi, aññatra viññāṇā asmīti vadesi. Yametaṃ, āvuso khemaka, asmīti vadesi. Kimetaṃ asmīti vadesī’’’ti?

‘‘Evamāvuso’’ti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami; upasaṅkamitvā āyasmantaṃ khemakaṃ etadavoca – therā taṃ, āvuso khemaka, evamāhaṃsu – ‘‘yametaṃ, āvuso khemaka, ‘asmī’ti vadesi, kimetaṃ ‘asmī’ti vadesi? Rūpaṃ ‘asmī’ti vadesi aññatra rūpā ‘asmī’ti vadesi? Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘asmī’ti vadesi aññatra viññāṇā ‘asmī’ti vadesi? Yametaṃ, āvuso khemaka, ‘asmī’ti vadesi, kimetaṃ ‘asmī’ti vadesi’’ti? ‘‘Alaṃ, āvuso dāsaka, kiṃ imāya sandhāvanikāya! Āharāvuso, daṇḍaṃ; ahameva yena therā bhikkhū tenupasaṅkamissāmī’’ti.

Atha kho āyasmā khemako daṇḍamolubbha yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā therehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ khemakaṃ therā bhikkhū etadavocuṃ – ‘‘yametaṃ, āvuso khemaka, ‘asmī’ti vadesi, kimetaṃ ‘asmī’ti vadesi? Rūpaṃ ‘asmī’ti vadesi, aññatra rūpā ‘asmī’ti vadesi? Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘asmī’ti vadesi, aññatra viññāṇā ‘asmī’ti vadesi? Yametaṃ, āvuso khemaka, ‘asmī’ti vadesi, kimetaṃ ‘asmī’ti vadesī’’ti? ‘‘Na khvāhaṃ, āvuso, rūpaṃ ‘asmī’ti vadāmi; napi aññatra rūpā ‘asmī’ti vadāmi. Na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ ‘asmī’ti vadāmi; napi aññatra viññāṇā ‘asmī’ti vadāmi. Api ca me, āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṃ ‘ayamahamasmī’ti na ca samanupassāmi’’.

‘‘Seyyathāpi, āvuso, uppalassa vā padumassa vā puṇḍarīkassa vā gandho. Yo nu kho evaṃ vadeyya – ‘pattassa gandho’ti vā ‘vaṇṇassa [vaṇḍassa (katthaci)] gandho’ti vā ‘kiñjakkhassa gandho’ti vā sammā nu kho so vadamāno vadeyyā’’ti? ‘‘No hetaṃ, āvuso’’. ‘‘Yathā kathaṃ, panāvuso, sammā byākaramāno byākareyyā’’ti? ‘‘‘Pupphassa gandho’ti kho, āvuso, sammā byākaramāno byākareyyā’’ti. ‘‘Evameva khvāhaṃ, āvuso, na rūpaṃ ‘asmī’ti vadāmi, napi aññatra rūpā ‘asmī’ti vadāmi. Na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ ‘asmī’ti vadāmi, napi aññatra viññāṇā ‘asmī’ti vadāmi. Api ca me, āvuso, pañcasu upādānakkhandhesu ‘asmī’ti adhigataṃ ‘ayamahamasmī’ti na ca samanupassāmi’’.

‘‘Kiñcāpi, āvuso, ariyasāvakassa pañcorambhāgiyāni saṃyojanāni pahīnāni bhavanti, atha khvassa hoti – ‘yo ca pañcasu upādānakkhandhesu anusahagato asmīti māno, asmīti chando, asmīti anusayo asamūhato. So aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati – iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu anusahagato ‘asmī’ti, māno ‘asmī’ti, chando ‘asmī’ti anusayo asamūhato, sopi samugghātaṃ gacchati.

‘‘Seyyathāpi , āvuso, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ. Tamenaṃ sāmikā rajakassa anupadajjuṃ. Tamenaṃ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti. Kiñcāpi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ, atha khvassa hoti yeva anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato. Tamenaṃ rajako sāmikānaṃ deti. Tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yopissa hoti anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, sopi samugghātaṃ gacchati. Evameva kho, āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saṃyojanāni pahīnāni bhavanti, atha khvassa hoti yeva pañcasu upādānakkhandhesu anusahagato ‘asmī’ti, māno ‘asmī’ti, chando ‘asmī’ti anusayo asamūhato. So aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati. ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Tassa imesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu anusahagato ‘asmī’ti, māno ‘asmī’ti, chando ‘asmī’ti anusayo asamūhato, sopi samugghātaṃ gacchatī’’ti.

Evaṃ vutte, therā bhikkhū āyasmantaṃ khemakaṃ etadavocuṃ – ‘‘na kho [na kho pana (ka.)] mayaṃ āyasmantaṃ khemakaṃ vihesāpekhā pucchimha, api cāyasmā khemako pahosi tassa bhagavato sāsanaṃ vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Tayidaṃ āyasmatā khemakena tassa bhagavato sāsanaṃ vitthārena ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkata’’nti.

Idamavoca āyasmā khemako. Attamanā therā bhikkhū āyasmato khemakassa bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu, āyasmato khemakassa cāti. Sattamaṃ.

8. Channasuttaṃ

90. Ekaṃ samayaṃ sambahulā therā bhikkhū bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā channo sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpuraṇaṃ [apāpuraṇaṃ (sī. syā. kaṃ.)] ādāya vihārena vihāraṃ upasaṅkamitvā there bhikkhū etadavoca – ‘‘ovadantu maṃ āyasmanto therā, anusāsantu maṃ āyasmanto therā, karontu me āyasmanto therā dhammiṃ kathaṃ, yathāhaṃ dhammaṃ passeyya’’nti.

Evaṃ vutte, therā bhikkhū āyasmantaṃ channaṃ etadavocuṃ – ‘‘rūpaṃ kho, āvuso channa, aniccaṃ; vedanā aniccā; saññā aniccā; saṅkhārā aniccā; viññāṇaṃ aniccaṃ. Rūpaṃ anattā; vedanā… saññā… saṅkhārā… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā; sabbe dhammā anattā’’ti.

Atha kho āyasmato channassa etadahosi – ‘‘mayhampi kho etaṃ evaṃ [mayhampi kho evaṃ (syā. kaṃ.)] hoti – ‘rūpaṃ aniccaṃ, vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; rūpaṃ anattā, vedanā … saññā… saṅkhārā… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti. Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā upādānaṃ uppajjati; paccudāvattati mānasaṃ – ‘atha ko carahi me attā’ti ? Na kho panevaṃ dhammaṃ passato hoti. Ko nu kho me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyya’’nti.

Atha kho āyasmato channassa etadahosi – ‘‘ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositārāme satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti ca me āyasmā ānando tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ; atthi ca me āyasmante ānande tāvatikā vissaṭṭhi [vissatthi (?)]. Yaṃnūnāhaṃ yenāyasmā ānando tenupasaṅkameyya’’nti. Atha kho āyasmā channo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena kosambī ghositārāmo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi…pe… ekamantaṃ nisinno kho āyasmā channo āyasmantaṃ ānandaṃ etadavoca –

‘‘Ekamidāhaṃ , āvuso ānanda, samayaṃ bārāṇasiyaṃ viharāmi isipatane migadāye. Atha khvāhaṃ, āvuso, sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamiṃ; upasaṅkamitvā there bhikkhū etadavocaṃ – ‘ovadantu maṃ āyasmanto therā, anusāsantu maṃ āyasmanto therā, karontu me āyasmanto therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyya’nti. Evaṃ vutte maṃ, āvuso, therā bhikkhū etadavocuṃ – ‘rūpaṃ kho, āvuso channa, aniccaṃ; vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; rūpaṃ anattā…pe… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā’’’ti.

‘‘Tassa mayhaṃ, āvuso, etadahosi – ‘mayhampi kho etaṃ evaṃ hoti – rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccaṃ, rūpaṃ anattā, vedanā… saññā… saṅkhārā… viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti. Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā upādānaṃ uppajjati; paccudāvattati mānasaṃ – ‘atha ko carahi me attā’ti? Na kho panevaṃ dhammaṃ passato hoti. Ko nu kho me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti!

‘‘Tassa mayhaṃ, āvuso, etadahosi – ‘ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositarāme satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti ca me āyasmā ānando tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ. Atthi ca me āyasmante ānande tāvatikā vissaṭṭhi. Yaṃnūnāhaṃ yenāyasmā ānando tenupasaṅkameyya’nti. Ovadatu maṃ, āyasmā ānando; anusāsatu maṃ, āyasmā ānando; karotu me, āyasmā ānando dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyya’’nti.

‘‘Ettakenapi mayaṃ āyasmato channassa attamanā api nāma taṃ [attamanā abhiraddhā, taṃ (sī. syā. kaṃ.)] āyasmā channo āvi akāsi khīlaṃ chindi [pabhindi (sī. syā. kaṃ. pī.)]. Odahāvuso, channa , sotaṃ; bhabbosi [bhabbo tvaṃ (ka.)] dhammaṃ viññātu’’nti. Atha kho āyasmato channassa tāvatakeneva [tāvadeva (sī.)] uḷāraṃ pītipāmojjaṃ uppajji – ‘‘bhabbo kirasmi dhammaṃ viññātu’’nti.

‘‘Sammukhā metaṃ, āvuso channa, bhagavato sutaṃ, sammukhā ca paṭiggahitaṃ kaccānagottaṃ bhikkhuṃ ovadantassa – dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena atthitañceva natthitañca. Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke atthitā, sā na hoti. Upayupādānābhinivesavinibandho khvāyaṃ, kaccāna, loko yebhuyyena taṃ cāyaṃ upayupādānaṃ cetaso adhiṭṭhānābhinivesānusayaṃ na upeti na upādiyati nādhiṭṭhāti ‘attā me’ti. Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati. Aparappaccayā ñāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiṭṭhi hoti. Sabbamatthīti kho, kaccāna, ayameko anto. Sabbaṃ natthīti ayaṃ dutiyo anto. Ete te, kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.

‘‘Evametaṃ, āvuso ānanda, hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārayo anukampakā atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato ānandassa dhammadesanaṃ sutvā dhammo abhisamito’’ti. Aṭṭhamaṃ.

9. Rāhulasuttaṃ

91. Sāvatthinidānaṃ . Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti?

‘‘Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā … yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā…pe… sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti. Navamaṃ.

10. Dutiyarāhulasuttaṃ

92. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ suvimutta’’nti? ‘‘Yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Evaṃ kho, rāhula , jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta’’nti. Dasamaṃ.

Theravaggo navamo.

Tassuddānaṃ –

Ānando tisso yamako, anurādho ca vakkali;

Assaji khemako channo, rāhulā apare duve.

10. Pupphavaggo

1. Nadīsuttaṃ

93. Sāvatthinidānaṃ . ‘‘Seyyathāpi, bhikkhave, nadī pabbateyyā ohārinī dūraṅgamā sīghasotā. Tassā ubhosu tīresu [ubhato tīre (sī.), ubhato tīresu (syā. kaṃ.)] kāsā cepi jātā assu, te naṃ ajjholambeyyuṃ; kusā cepi jātā assu, te naṃ ajjholambeyyuṃ; pabbajā [babbajā (sī. pī.)] cepi jātā assu, te naṃ ajjholambeyyuṃ; bīraṇā cepi jātā assu, te naṃ ajjholambeyyuṃ; rukkhā cepi jātā assu, te naṃ ajjholambeyyuṃ. Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuṃ. So tatonidānaṃ anayabyasanaṃ āpajjeyya. Kuse cepi gaṇheyya, pabbaje cepi gaṇheyya, bīraṇe cepi gaṇheyya, rukkhe cepi gaṇheyya, te palujjeyyuṃ . So tatonidānaṃ anayabyasanaṃ āpajjeyya. Evameva kho, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ palujjati. So tatonidānaṃ anayabyasanaṃ āpajjati. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ ; attani vā viññāṇaṃ , viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ palujjati. So tatonidānaṃ anayabyasanaṃ āpajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ bhante’’. ‘‘Tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Paṭhamaṃ.

2. Pupphasuttaṃ

94. Sāvatthinidānaṃ. ‘‘Nāhaṃ, bhikkhave, lokena vivadāmi, lokova mayā vivadati. Na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadati. Yaṃ, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, ahampi taṃ ‘natthī’ti vadāmi. Yaṃ, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, ahampi taṃ ‘atthī’ti vadāmi’’.

‘‘Kiñca, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, yamahaṃ ‘natthī’ti vadāmi? Rūpaṃ , bhikkhave, niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘natthī’ti vadāmi. Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘natthī’ti vadāmi. Idaṃ kho, bhikkhave, natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘natthī’ti vadāmi’’.

‘‘Kiñca, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, yamahaṃ ‘atthī’ti vadāmi? Rūpaṃ, bhikkhave, aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘atthī’ti vadāmi. Vedanā aniccā…pe… viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘atthī’ti vadāmi. Idaṃ kho, bhikkhave, atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘atthī’ti vadāmi’’.

‘‘Atthi, bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti; abhisambujjhitvā abhisametvā taṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.

‘‘Kiñca , bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti? Rūpaṃ, bhikkhave, loke lokadhammo taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.

‘‘Yo, bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññapiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkariyamāne na jānāti na passati tamahaṃ, bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomi! Vedanā, bhikkhave, loke lokadhammo…pe… saññā, bhikkhave… saṅkhārā, bhikkhave… viññāṇaṃ, bhikkhave, loke lokadhammo taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.

‘‘Yo, bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññapiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkariyamāne na jānāti na passati tamahaṃ, bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomi!

‘‘Seyyathāpi, bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma ṭhāti [tiṭṭhantaṃ (ka.)] anupalittaṃ udakena; evameva kho, bhikkhave, tathāgato loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharati anupalitto lokenā’’ti. Dutiyaṃ.

3. Pheṇapiṇḍūpamasuttaṃ

95. Ekaṃ samayaṃ bhagavā ayujjhāyaṃ [ayojjhāyaṃ (sī. pī.)] viharati gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi –

‘‘Seyyathāpi, bhikkhave, ayaṃ gaṅgā nadī mahantaṃ pheṇapiṇḍaṃ āvaheyya. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, pheṇapiṇḍe sāro? Evameva kho, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati , tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, rūpe sāro?

‘‘Seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante udake udakapubbuḷaṃ [udakabubbuḷaṃ (sī. pī.)] uppajjati ceva nirujjhati ca. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, udakapubbuḷe sāro? Evameva kho, bhikkhave, yā kāci vedanā atītānāgatapaccuppannā…pe… yā dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, vedanāya sāro?

‘‘Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse ṭhite majjhanhike kāle marīcikā phandati. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya…pe… kiñhi siyā, bhikkhave, marīcikāya sāro? Evameva kho, bhikkhave, yā kāci saññā…pe….

‘‘Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ [kudhāriṃ (syā. kaṃ. ka.)] ādāya vanaṃ paviseyya. So tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ [akukkajātaṃ (ka. sī. pī.), akusajātaṃ (ka. sī.), akukkujakajātaṃ (ka.)]. Tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya. So tassa pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ! Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, kadalikkhandhe sāro? Evameva kho, bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā…pe… ye dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, saṅkhāresu sāro?

‘‘Seyyathāpi, bhikkhave, māyākāro vā māyākārantevāsī vā catumahāpathe [cātummahāpathe (sī. syā. kaṃ. pī.)] māyaṃ vidaṃseyya. Tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, māyāya sāro? Evameva kho, bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, viññāṇe sāro?

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi… saññāyapi… saṅkhāresupi … viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti…pe… nāparaṃ itthattāyāti pajānāti’’.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā bubbuḷūpamā [bubbulūpamā (sī.), pubbuḷopamā (ka.)];

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Māyūpamañca viññāṇaṃ, desitādiccabandhunā.

‘‘Yathā yathā nijjhāyati, yoniso upaparikkhati;

Rittakaṃ tucchakaṃ hoti, yo naṃ passati yoniso.

‘‘Imañca kāyaṃ ārabbha, bhūripaññena desitaṃ;

Pahānaṃ tiṇṇaṃ dhammānaṃ, rūpaṃ passatha [passetha (sī.)] chaḍḍitaṃ.

‘‘Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho [apaviṭṭho (syā. kaṃ.)] tadā seti, parabhattaṃ acetanaṃ.

‘‘Etādisāyaṃ santāno, māyāyaṃ bālalāpinī;

Vadhako esa akkhāto, sāro ettha na vijjati.

‘‘Evaṃ khandhe avekkheyya, bhikkhu āraddhavīriyo;

Divā vā yadi vā rattiṃ, sampajāno paṭissato.

‘‘Jaheyya sabbasaṃyogaṃ, kareyya saraṇattano;

Careyyādittasīsova, patthayaṃ accutaṃ pada’’nti. tatiyaṃ;

4. Gomayapiṇḍasuttaṃ

96. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘atthi nu kho, bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci saññā yā saññā…pe… atthi nu kho, bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti? Atthi nu kho, bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī’’ti? ‘‘Natthi kho, bhikkhu, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā… kāci saññā… keci saṅkhārā… kiñci viññāṇaṃ , yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī’’ti.

Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca – ‘‘ettakopi kho, bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ettako cepi, bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato avipariṇāmadhammo, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

‘‘Bhūtapubbāhaṃ, bhikkhu, rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītinagarasahassāni ahesuṃ kusāvatī rājadhānippamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipāsādasahassāni ahesuṃ dhammapāsādappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikūṭāgārasahassāni ahesuṃ mahābyūhakūṭāgārappamukhāni [mahāviyūhakūṭāgārappamukhāni (dī. ni. 2.263)]. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni [kādalimigapavarapaccattharaṇāni (sī.)] sauttaracchadāni ubhatolohitakūpadhānāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītināgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītiassasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītirathasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Tassa mayhaṃ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītimaṇisahassāni ahesuṃ maṇiratanappamukhāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītiitthisahassāni ahesuṃ subhaddādevippamukhāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītikhattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītidhenusahassāni ahesuṃ dukūlasandanāni kaṃsūpadhāraṇāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītivatthakoṭisahassāni ahesuṃ khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni. Tassa mayhaṃ, bhikkhu…pe… caturāsītithālipākasahassāni ahesuṃ; sāyaṃ pātaṃ bhattābhihāro abhihariyittha.

‘‘Tesaṃ kho pana, bhikkhu, caturāsītiyā nagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yamahaṃ tena samayena ajjhāvasāmi – kusāvatī rājadhānī. Tesaṃ kho pana, bhikkhu, caturāsītiyā pāsādasahassānaṃ ekoyeva so pāsādo hoti yamahaṃ tena samayena ajjhāvasāmi – dhammo pāsādo. Tesaṃ kho pana, bhikkhu, caturāsītiyā kūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti yamahaṃ tena samayena ajjhāvasāmi – mahābyūhaṃ kūṭāgāraṃ. Tesaṃ kho pana, bhikkhu, caturāsītiyā pallaṅkasahassānaṃ ekoyeva so pallaṅko hoti yamahaṃ tena samayena paribhuñjāmi – dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā nāgasahassānaṃ ekoyeva so nāgo hoti yamahaṃ tena samayena abhiruhāmi – uposatho nāgarājā. Tesaṃ kho pana, bhikkhu, caturāsītiyā assasahassānaṃ ekoyeva so asso hoti yamahaṃ tena samayena abhiruhāmi – valāhako assarājā. Tesaṃ kho pana, bhikkhu, caturāsītiyā rathasahassānaṃ ekoyeva so ratho hoti yamahaṃ tena samayena abhiruhāmi – vejayanto ratho. Tesaṃ kho pana, bhikkhu, caturāsītiyā itthisahassānaṃ ekāyeva sā itthī hoti yā maṃ tena samayena paccupaṭṭhāti – khattiyānī vā velāmikā vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti yamahaṃ tena samayena paridahāmi – khomasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā kappāsikasukhumaṃ vā. Tesaṃ kho pana, bhikkhu, caturāsītiyā thālipākasahassānaṃ ekoyeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadupiyañca sūpeyyaṃ [sūpabyañjanaṃ (syā. kaṃ.)]. Iti kho, bhikkhu, sabbe te saṅkhārā atītā niruddhā vipariṇatā. Evaṃ aniccā kho, bhikkhu, saṅkhārā. Evaṃ addhuvā kho, bhikkhu, saṅkhārā. Evaṃ anassāsikā kho, bhikkhu, saṅkhārā. Yāvañcidaṃ , bhikkhu, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu’’nti. Catutthaṃ.

5. Nakhasikhāsuttaṃ

97. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘atthi nu kho, bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci saññā…pe… keci saṅkhārā, ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti? Atthi nu kho, bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī’’ti? ‘‘Natthi kho, bhikkhu, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā… kāci saññā… keci saṅkhārā…pe… kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī’’ti.

Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etadavoca – ‘‘ettakampi kho, bhikkhu, rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Ettakaṃ cepi, bhikkhu, rūpaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya’’.

‘‘Ettakāpi kho, bhikkhu, vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati. Ettakā cepi, bhikkhu, vedanā abhavissa niccā dhuvā sassatā avipariṇāmadhammā, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

‘‘Ettakāpi kho, bhikkhu, saññā natthi…pe… ettakāpi kho, bhikkhu, saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti. Ettakā cepi, bhikkhu, saṅkhārā abhavissaṃsu niccā dhuvā sassatā avipariṇāmadhammā, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

‘‘Ettakampi kho, bhikkhu, viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Ettakampi kho, bhikkhu, viññāṇaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, na yidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

‘‘Taṃ kiṃ maññasi, bhikkhu, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ bhante’’…pe… ‘‘tasmātiha…pe… evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Pañcamaṃ.

6. Suddhikasuttaṃ

98. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘atthi nu kho, bhante, kiñci rūpaṃ, yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā…pe… kāci saññā… keci saṅkhārā… kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī’’ti? ‘‘Natthi kho, bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā… kāci saññā… keci saṅkhārā… kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatī’’ti. Chaṭṭhaṃ.

7. Gaddulabaddhasuttaṃ

99. Sāvatthinidānaṃ. ‘‘Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Hoti so, bhikkhave, samayo yaṃ mahāsamuddo ussussati visussati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. Hoti so, bhikkhave, samayo yaṃ sineru pabbatarājā ḍayhati vinassati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi. Hoti so, bhikkhave, samayo yaṃ mahāpathavī ḍayhati vinassati na bhavati; na tvevāhaṃ, bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi’’.

‘‘Seyyathāpi, bhikkhave, sā gaddulabaddho [gaddūlabandho (syā. kaṃ.)] daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati anuparivattati; evameva kho, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati…pe… vedanaṃ attato samanupassati… saññaṃ attato samanupassati… saṅkhāre attato samanupassati… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. So rūpaññeva anuparidhāvati anuparivattati, vedanaññeva…pe… saññaññeva… saṅkhāreyeva… viññāṇaññeva anuparidhāvati anuparivattati. So rūpaṃ anuparidhāvaṃ anuparivattaṃ, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā, na parimuccati vedanāya, na parimuccati saññāya, na parimuccati saṅkhārehi, na parimuccati viññāṇamhā, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccati dukkhasmā’ti vadāmi’’.

‘‘Sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto, na rūpaṃ attato samanupassati…pe… na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. So rūpaṃ nānuparidhāvati nānuparivattati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ nānuparidhāvati nānuparivattati. So rūpaṃ ananuparidhāvaṃ ananuparivattaṃ, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ananuparidhāvaṃ ananuparivattaṃ; parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Parimuccati dukkhasmā’ti vadāmī’’ti. Sattamaṃ.

8. Dutiyagaddulabaddhasuttaṃ

100. Sāvatthinidānaṃ . ‘‘Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi, bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho. So gacchati cepi tameva khīlaṃ vā thambhaṃ vā upagacchati; tiṭṭhati cepi tameva khīlaṃ vā thambhaṃ vā upatiṭṭhati; nisīdati cepi tameva khīlaṃ vā thambhaṃ vā upanisīdati; nipajjati cepi tameva khīlaṃ vā thambhaṃ vā upanipajjati. Evameva kho, bhikkhave, assutavā puthujjano rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. So gacchati cepi ime pañcupādānakkhandhe upagacchati; tiṭṭhati cepi ime pañcupādānakkhandhe upatiṭṭhati; nisīdati cepi ime pañcupādānakkhandhe upanisīdati; nipajjati cepi ime pañcupādānakkhandhe upanipajjati. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – ‘dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā’ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.

‘‘Diṭṭhaṃ vo, bhikkhave, caraṇaṃ nāma citta’’nti? ‘‘Evaṃ, bhante’’. ‘‘Tampi kho, bhikkhave, caraṇaṃ nāma cittaṃ citteneva cittitaṃ. Tenapi kho, bhikkhave, caraṇena cittena cittaññeva cittataraṃ. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – ‘dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā’ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.

‘‘Nāhaṃ , bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ. Yathayidaṃ, bhikkhave, tiracchānagatā pāṇā, tepi kho, bhikkhave, tiracchānagatā pāṇā citteneva cittitā, tehipi kho, bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraṃ. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ – ‘dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā’ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.

‘‘Seyyathāpi , bhikkhave, rajako vā cittakārako vā rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya [mañjeṭṭhāya (sī. syā. kaṃ.), mañjeṭṭhiyā (pī.)] vā suparimaṭṭhe phalake vā bhittiyā vā dussapaṭṭe vā itthirūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgiṃ; evameva kho, bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti, vedanaññeva…pe… saññaññeva… saṅkhāre yeva… viññāṇaññeva abhinibbattento abhinibbatteti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ…pe… ‘‘tasmātiha, bhikkhave, evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Aṭṭhamaṃ.

9. Vāsijaṭasuttaṃ

101. Sāvatthinidānaṃ . ‘‘Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti’’.

‘‘Bhāvanānuyogaṃ ananuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’ tissa vacanīyaṃ. Kissa abhāvitattā? Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ, abhāvitattā catunnaṃ iddhipādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṅgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

‘‘Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya – ‘aho, vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi pana, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā; tāni kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Evameva kho, bhikkhave, bhāvanānuyogaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho, vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’tissa vacanīyaṃ. Kissa abhāvitattā? Abhāvitattā catunnaṃ satipaṭṭhānānaṃ…pe… aṭṭhaṅgikassa maggassa.

‘‘Bhāvanānuyogaṃ anuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ, bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

‘‘Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni . Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – ‘aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi pana, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā; tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni. Evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Bhāvitattā catunnaṃ satipaṭṭhānānaṃ…pe… bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

‘‘Seyyathāpi, bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissanteva aṅgulipadāni dissati aṅguṭṭhapadaṃ. No ca khvassa evaṃ ñāṇaṃ hoti – ‘ettakaṃ vata me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti. Atha khvassa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti – ‘ettakaṃ vata me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti, atha khvassa khīṇe khīṇantveva ñāṇaṃ hoti. Seyyathāpi, bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya vassamāsāni udake pariyādāya hemantikena thalaṃ ukkhittāya vātātapaparetāni vettabandhanāni. Tāni pāvusakena meghena abhippavuṭṭhāni appakasireneva paṭippassambhanti pūtikāni bhavanti; evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantī’’ti. Navamaṃ.

10. Aniccasaññāsuttaṃ

102. Sāvatthinidānaṃ. ‘‘Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati’’.

‘‘Seyyathāpi, bhikkhave, saradasamaye kassako mahānaṅgalena kasanto sabbāni mūlasantānakāni sampadālento kasati; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, pabbajalāyako pabbajaṃ lāyitvā agge gahetvā odhunāti niddhunāti nicchoṭeti; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi , bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni tattha ambāni vaṇṭapaṭibandhāni sabbāni tāni tadanvayāni bhavanti; evameva kho, bhikkhave, aniccasaññā bhāvitā…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati ; evameva kho, bhikkhave, aniccasaññā bhāvitā…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, ye keci mūlagandhā kāḷānusārigandho tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, ye keci kuṭṭarājāno [kuḍḍarājāno (sī.)], sabbete rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā, sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā…pe… sabbaṃ asmimānaṃ samūhanati.

‘‘Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nataṃ abbhussakkamāno, sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocate ca; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati.

‘‘Kathaṃ bhāvitā ca, bhikkhave, aniccasaññā kathaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati…pe… sabbaṃ asmimānaṃ samūhanati? ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti – evaṃ bhāvitā kho, bhikkhave, aniccasaññā evaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanatī’’ti. Dasamaṃ.

Pupphavaggo dasamo.

Tassuddānaṃ –

Nadī pupphañca pheṇañca, gomayañca nakhāsikhaṃ;

Suddhikaṃ dve ca gaddulā, vāsījaṭaṃ aniccatāti.

Majjhimapaṇṇāsako samatto.

Tassa majjhimapaṇṇāsakassa vagguddānaṃ –

Upayo arahanto ca, khajjanī therasavhayaṃ;

Pupphavaggena paṇṇāsa, dutiyo tena vuccatīti.

11. Antavaggo

1. Antasuttaṃ

103. Sāvatthinidānaṃ . ‘‘Cattārome, bhikkhave, antā. Katame cattāro? Sakkāyanto , sakkāyasamudayanto, sakkāyanirodhanto, sakkāyanirodhagāminippaṭipadanto. Katamo ca, bhikkhave, sakkāyanto? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ayaṃ vuccati, bhikkhave, sakkāyanto’’.

‘‘Katamo ca, bhikkhave, sakkāyasamudayanto? Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ayaṃ vuccati, bhikkhave, sakkāyasamudayanto.

‘‘Katamo ca, bhikkhave, sakkāyanirodhanto? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccati, bhikkhave, sakkāyanirodhanto.

‘‘Katamo ca, bhikkhave, sakkāyanirodhagāminippaṭipadanto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminippaṭipadanto . Ime kho, bhikkhave, cattāro antā’’ti. Paṭhamaṃ.

2. Dukkhasuttaṃ

104. Sāvatthinidānaṃ. ‘‘Dukkhañca vo, bhikkhave, desessāmi dukkhasamudayañca dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamañca, bhikkhave, dukkhaṃ? Pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Idaṃ vuccati, bhikkhave, dukkhaṃ. Katamo ca, bhikkhave, dukkhasamudayo? Yāyaṃ taṇhā ponobhavikā…pe… kāmataṇhā, bhavataṇhā, vibhavataṇhā – ayaṃ vuccati, bhikkhave, dukkhasamudayo. Katamo ca, bhikkhave, dukkhanirodho? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccati, bhikkhave, dukkhanirodho. Katamā ca, bhikkhave, dukkhanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā’’ti. Dutiyaṃ.

3. Sakkāyasuttaṃ

105. Sāvatthinidānaṃ. ‘‘Sakkāyañca vo, bhikkhave, desessāmi sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṃ. Taṃ suṇātha. Katamo ca, bhikkhave, sakkāyo? Pañcupādānakkhandhātissa vacanīyaṃ . Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ayaṃ vuccati, bhikkhave, sakkāyo. Katamo ca, bhikkhave, sakkāyasamudayo? Yāyaṃ taṇhā ponobhavikā…pe… kāmataṇhā, bhavataṇhā, vibhavataṇhā – ayaṃ vuccati, bhikkhave, sakkāyasamudayo. Katamo ca, bhikkhave, sakkāyanirodho? Yo tassāyeva taṇhāya…pe… ayaṃ vuccati , bhikkhave, sakkāyanirodho. Katamā ca, bhikkhave, sakkāyanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, sakkāyanirodhagāminī paṭipadā’’ti. Tatiyaṃ.

4. Pariññeyyasuttaṃ

106. Sāvatthinidānaṃ. ‘‘Pariññeyye ca, bhikkhave, dhamme desessāmi pariññañca pariññātāviñca puggalaṃ. Taṃ suṇātha. Katame ca, bhikkhave, pariññeyyā dhammā? Rūpaṃ, bhikkhave, pariññeyyo dhammo. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ pariññeyyo dhammo. Ime vuccanti, bhikkhave, pariññeyyā dhammā. Katamā ca, bhikkhave, pariññā? Rāgakkhayo, dosakkhayo, mohakkhayo – ayaṃ vuccati, bhikkhave, pariññā. Katamo ca, bhikkhave, pariññātāvī puggalo? Arahātissa vacanīyaṃ. Yvāyaṃ āyasmā evaṃnāmo evaṃgotto – ayaṃ vuccati, bhikkhave, pariññātāvī puggalo’’ti. Catutthaṃ.

5. Samaṇasuttaṃ

107. Sāvatthinidānaṃ. ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Pañcamaṃ.

6. Dutiyasamaṇasuttaṃ

108. Sāvatthinidānaṃ . ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Chaṭṭhaṃ.

7. Sotāpannasuttaṃ

109. Sāvatthinidānaṃ . ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Yato kho, bhikkhave, ariyasāvako imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano’’ti. Sattamaṃ.

8. Arahantasuttaṃ

110. Sāvatthinidānaṃ. ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Yato kho, bhikkhave, bhikkhu imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto hoti. Ayaṃ vuccati, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto’’ti. Aṭṭhamaṃ.

9. Chandappahānasuttaṃ

111. Sāvatthinidānaṃ . ‘‘Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’nti. Navamaṃ.

10. Dutiyachandappahānasuttaṃ

112. Sāvatthinidānaṃ. ‘‘Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha . Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ…pe… vedanāya… saññāya… saṅkhāresu yo chando…pe… evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamma’’nti. Dasamaṃ.

Antavaggo ekādasamo.

Tassuddānaṃ –

Anto dukkhañca sakkāyo, pariññeyyā samaṇā duve;

Sotāpanno arahā ca, duve ca chandappahānāti.

12. Dhammakathikavaggo

1. Avijjāsuttaṃ

113. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘avijjā avijjā’ti, bhante, vuccati. Katamā nu kho, bhante, avijjā, kittāvatā ca avijjāgato hotī’’ti? ‘‘Idha, bhikkhu, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti; vedanaṃ nappajānāti… saññaṃ… saṅkhāre nappajānāti…pe… viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati, bhikkhu, avijjā. Ettāvatā ca avijjāgato hotī’’ti. Paṭhamaṃ.

2. Vijjāsuttaṃ

114. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘vijjā vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī’’ti? ‘‘Idha, bhikkhu, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre pajānāti…pe… viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā. Ettāvatā ca vijjāgato hotī’’ti. Dutiyaṃ.

3. Dhammakathikasuttaṃ

115. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘dhammakathiko dhammakathiko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hotī’’ti ? ‘‘Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya. Vedanāya ce, bhikkhu…pe… saññāya ce, bhikkhu… saṅkhārānaṃ ce, bhikkhu… viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā’’ti. Tatiyaṃ.

4. Dutiyadhammakathikasuttaṃ

116. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘dhammakathiko dhammakathiko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hoti, kittāvatā dhammānudhammappaṭipanno hoti, kittāvatā diṭṭhadhammanibbānappatto hotī’’ti? ‘‘Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya. Vedanāya ce, bhikkhu…pe… saññāya ce, bhikkhu… saṅkhārānaṃ ce, bhikkhu… viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā’’ti. Catutthaṃ.

5. Bandhanasuttaṃ

117. Sāvatthinidānaṃ . ‘‘Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, assutavā puthujjano rūpabandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati [baddho jāyati (sī. pī.) baddho jāyati baddho jīyati (sī. aṭṭha. syā. aṭṭha.)] baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati. Vedanaṃ attato samanupassati…pe… vedanāya vā attānaṃ. Ayaṃ vuccati, bhikkhave, assutavā puthujjano vedanābandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati. Saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati…pe… ayaṃ vuccati, bhikkhave, assutavā puthujjano viññāṇabandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati’’.

‘‘Sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho, na santarabāhirabandhanabaddho, tīradassī, pāradassī; ‘parimutto so dukkhasmā’ti vadāmi. Na vedanaṃ attato…pe… na saññaṃ attato…pe… na saṅkhāre attato…pe… na viññāṇaṃ attato samanupassati…pe… ayaṃ vuccati, bhikkhave, sutavā ariyasāvako na viññāṇabandhanabaddho, na santarabāhirabandhanabaddho, tīradassī, pāradassī, ‘parimutto so dukkhasmā’ti vadāmī’’ti. Pañcamaṃ.

6. Paripucchitasuttaṃ

118. Sāvatthinidānaṃ. ‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassathā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave! Rūpaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. ‘‘Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassathā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave! Viññāṇaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi , na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… evaṃ passaṃ…pe… kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. Chaṭṭhaṃ.

7. Dutiyaparipucchitasuttaṃ

119. Sāvatthinidānaṃ. ‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassathā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Sādhu bhikkhave! Rūpaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassathā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Sādhu bhikkhave! Viññāṇaṃ, bhikkhave, ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ…pe… evaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Sattamaṃ.

8. Saṃyojaniyasuttaṃ

120. Sāvatthinidānaṃ . ‘‘Saṃyojaniye ca, bhikkhave, dhamme desessāmī saṃyojanañca. Taṃ suṇātha. Katame ca, bhikkhave, saṃyojaniyā dhammā, katamaṃ saṃyojanaṃ? Rūpaṃ, bhikkhave, saṃyojaniyo dhammo; yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ saṃyojaniyo dhammo; yo tattha chandarāgo, taṃ tattha saṃyojanaṃ. Ime vuccanti, bhikkhave, saṃyojaniyā dhammā, idaṃ saṃyojana’’nti. Aṭṭhamaṃ.

9. Upādāniyasuttaṃ

121. Sāvatthinidānaṃ. ‘‘Upādāniye ca, bhikkhave, dhamme desessāmi upādānañca . Taṃ suṇātha. Katame ca, bhikkhave, upādāniyā dhammā, katamaṃ upādānaṃ? Rūpaṃ, bhikkhave, upādāniyo dhammo, yo tattha chandarāgo, taṃ tattha upādānaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ upādāniyo dhammo; yo tattha chandarāgo, taṃ tattha upādānaṃ. Ime vuccanti, bhikkhave, upādāniyā dhammā, idaṃ upādāna’’nti. Navamaṃ.

10. Sīlavantasuttaṃ

122. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko [mahākoṭṭhito (sī. syā. kaṃ. pī.)] bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami…pe… etadavoca – ‘‘sīlavatāvuso, sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā’’ti? ‘‘Sīlavatāvuso, koṭṭhika, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Sīlavatāvuso, koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sīlavā bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyā’’ti.

‘‘Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? ‘‘Sotāpannenapi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyā’’ti.

‘‘Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? ‘‘Sakadāgāmināpi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sakadāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto anāgāmiphalaṃ sacchikareyyā’’ti.

‘‘Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? ‘‘Anāgāmināpi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto arahattaṃ sacchikareyyā’’ti.

‘‘Arahatā panāvuso sāriputta, katame dhammā yoniso manasi kātabbā’’ti? ‘‘Arahatāpi kho, āvuso koṭṭhika, ime pañcupādānakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Natthi, khvāvuso, arahato uttari karaṇīyaṃ katassa vā paticayo ; api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihārā ceva saṃvattanti satisampajaññā cā’’ti. Dasamaṃ.

11. Sutavantasuttaṃ

123. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā…pe… etadavoca –

‘‘Sutavatāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? ‘‘Sutavatāvuso koṭṭhika, bhikkhunā pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Sutavatāvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati – yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyā’’ti.

‘‘Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? ‘‘Sotāpannenapi kho āvuso koṭṭhika , bhikkhunā ime pañcupādānakkhandhā aniccato…pe… anattato yoniso manasi kātabbā. Ṭhānaṃ kho panetaṃ, āvuso, vijjati – yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato…pe… anattato yoniso manasi karonto sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ sacchikareyyā’’ti.

‘‘Arahatā panāvuso sāriputta, katame dhammā yoniso manasi kātabbā’’ti? ‘‘Arahatāpi khvāvuso, koṭṭhika, ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. Natthi, khvāvuso, arahato uttari karaṇīyaṃ, katassa vā paticayo; api ca kho ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya ceva saṃvattanti satisampajaññā cā’’ti. Ekādasamaṃ.

12. Kappasuttaṃ

124. Sāvatthinidānaṃ . Atha kho āyasmā kappo yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti?

‘‘Yaṃ kiñci, kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī’’ti. Dvādasamaṃ.

13. Dutiyakappasuttaṃ

125. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca – ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta’’nti?

‘‘Yaṃ kiñci, kappa, rūpaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. Evaṃ kho, kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimutta’’nti. Terasamaṃ.

Dhammakathikavaggo dvādasamo.

Tassuddānaṃ –

Avijjā vijjā dve kathikā, bandhanā paripucchitā duve;

Saṃyojanaṃ upādānaṃ, sīlaṃ sutavā dve ca kappenāti.

13. Avijjāvaggo

1. Samudayadhammasuttaṃ

126. Sāvatthinidānaṃ . Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘‘avijjā avijjā’ti, bhante, vuccati. Katamā nu kho, bhante, avijjā, kittāvatā ca avijjāgato hotī’’ti?

‘‘Idha , bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti ; vayadhammaṃ rūpaṃ ‘vayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ ‘samudayadhammā vedanā’ti yathābhūtaṃ nappajānāti; vayadhammaṃ vedanaṃ ‘vayadhammā vedanā’ti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ vedanaṃ ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti; vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti; samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti; vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti; samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti. Ayaṃ vuccati, bhikkhu, avijjā; ettāvatā ca avijjāgato hotī’’ti.

Evaṃ vutte, so bhikkhu bhagavantaṃ etadavoca – ‘‘‘vijjā vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī’’ti?

‘‘Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ ‘vayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti ; samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ ‘samudayadhammā vedanā’ti yathābhūtaṃ pajānāti; vayadhammaṃ vedanaṃ ‘vayadhammā vedanā’ti yathābhūtaṃ pajānāti; samudayavayadhammaṃ vedanaṃ ‘samudayavayadhammā vedanā’ti yathābhūtaṃ pajānāti. Samudayadhammaṃ saññaṃ… samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti; vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti; samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti; vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti; samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti. Ayaṃ vuccati, bhikkhu, vijjā; ettāvatā ca vijjāgato hotī’’ti. Paṭhamaṃ.

2. Dutiyasamudayadhammasuttaṃ

127. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – ‘‘‘avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī’’ti?

‘‘Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti; vayadhammaṃ rūpaṃ…pe… ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti. Samudayadhammaṃ vedanaṃ…pe… vayadhammaṃ vedanaṃ…pe… ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre…pe… vayadhamme saṅkhāre…pe… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti. Samudayadhammaṃ viññāṇaṃ…pe… samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti. Ayaṃ vuccati, āvuso, avijjā; ettāvatā ca avijjāgato hotī’’ti. Dutiyaṃ.

3. Tatiyasamudayadhammasuttaṃ

128. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – ‘‘‘vijjā, vijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī’’ti?

‘‘Idhāvuso, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti; vayadhammaṃ rūpaṃ…pe… samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti; samudayadhammaṃ vedanaṃ…pe… samudayavayadhammā vedanā … samudayadhammaṃ saññaṃ…pe… samudayadhamme saṅkhāre… vayadhamme saṅkhāre… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti. Samudayadhammaṃ viññāṇaṃ… vayadhammaṃ viññāṇaṃ… samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī’’ti. Tatiyaṃ.

4. Assādasuttaṃ

129. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – ‘‘‘avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī’’ti?

‘‘Idhāvuso assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī’’ti. Catutthaṃ.

5. Dutiyaassādasuttaṃ

130. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ‘‘‘vijjā, vijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī’’ti?

‘‘Idhāvuso, sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī’’ti. Pañcamaṃ.

6. Samudayasuttaṃ

131. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ‘‘‘avijjā, avijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī’’ti?

‘‘Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī’’ti. Chaṭṭhaṃ.

7. Dutiyasamudayasuttaṃ

132. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca – ‘‘‘vijjā, vijjā’ti, āvuso sāriputta, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī’’ti?

‘‘Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī’’ti. Sattamaṃ.

8. Koṭṭhikasuttaṃ

133. Bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ…pe… ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – ‘‘‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī’’ti?

‘‘Idhāvuso, assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī’’ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – ‘‘‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī’’ti?

‘‘Idhāvuso sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī’’ti. Aṭṭhamaṃ.

9. Dutiyakoṭṭhikasuttaṃ

134. Bārāṇasiyaṃ viharanti isipatane migadāye…pe… ‘‘‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī’’ti?

‘‘Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī’’ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – ‘‘‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī’’ti?

‘‘Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī’’ti. Navamaṃ.

10. Tatiyakoṭṭhikasuttaṃ

135. Taññeva nidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – ‘‘‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī’’ti?

‘‘Idhāvuso, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti. Vedanaṃ nappajānāti…pe… saññaṃ… saṅkhāre… viññāṇaṃ nappajānāti, viññāṇasamudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī’’ti.

Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca – ‘‘‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī’’ti? ‘‘Idhāvuso, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti , viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī’’ti. Dasamaṃ.

Avijjāvaggo terasamo.

Tassuddānaṃ –

Samudayadhamme tīṇi, assādo apare duve;

Samudaye ca dve vuttā, koṭṭhike apare tayoti.

14. Kukkuḷavaggo

1. Kukkuḷasuttaṃ

136. Sāvatthinidānaṃ . ‘‘Rūpaṃ, bhikkhave, kukkuḷaṃ, vedanā kukkuḷā, saññā kukkuḷā, saṅkhārā kukkuḷā, viññāṇaṃ kukkuḷaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Paṭhamaṃ.

2. Aniccasuttaṃ

137. Sāvatthinidānaṃ. ‘‘Yaṃ, bhikkhave, aniccaṃ; tatra vo chando pahātabbo. Kiñca, bhikkhave, aniccaṃ? Rūpaṃ , bhikkhave, aniccaṃ; tatra vo chando pahātabbo. Vedanā aniccā…pe… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra vo chando pahātabbo. Yaṃ, bhikkhave, aniccaṃ; tatra vo chando pahātabbo’’ti. Dutiyaṃ.

3. Dutiyaaniccasuttaṃ

138. Sāvatthinidānaṃ . ‘‘Yaṃ, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo. Kiñca, bhikkhave, aniccaṃ? Rūpaṃ, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra vo rāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ; tatra vo rāgo pahātabbo’’ti. Tatiyaṃ.

4. Tatiyaaniccasuttaṃ

139. Sāvatthinidānaṃ. ‘‘Yaṃ, bhikkhave, aniccaṃ; tatra vo chandarāgo pahātabbo . Kiñca, bhikkhave, aniccaṃ? Rūpaṃ, bhikkhave, aniccaṃ, tatra vo chandarāgo pahātabbo. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ; tatra vo chandarāgo pahātabbo. Yaṃ, bhikkhave, aniccaṃ; tatra vo chandarāgo pahātabbo’’ti. Catutthaṃ.

5. Dukkhasuttaṃ

140. Sāvatthinidānaṃ. ‘‘Yaṃ, bhikkhave, dukkhaṃ; tatra vo chando pahātabbo…pe… yaṃ, bhikkhave, dukkhaṃ; tatra vo chando pahātabbo’’ti. Pañcamaṃ.

6. Dutiyadukkhasuttaṃ

141. Sāvatthinidānaṃ. ‘‘Yaṃ, bhikkhave, dukkhaṃ; tatra vo rāgo pahātabbo…pe… yaṃ, bhikkhave, dukkhaṃ; tatra vo rāgo pahātabbo’’ti. Chaṭṭhaṃ.

7. Tatiyadukkhasuttaṃ

142. Sāvatthinidānaṃ. ‘‘Yaṃ, bhikkhave, dukkhaṃ; tatra vo chandarāgo pahātabbo…pe… yaṃ, bhikkhave, dukkhaṃ; tatra vo chandarāgo pahātabbo’’ti. Sattamaṃ.

8. Anattasuttaṃ

143. Sāvatthinidānaṃ . ‘‘Yo, bhikkhave, anattā; tatra vo chando pahātabbo. Ko ca, bhikkhave, anattā? Rūpaṃ, bhikkhave, anattā; tatra vo chando pahātabbo. Vedanā anattā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra vo chando pahātabbo. Yo, bhikkhave, anattā; tatra vo chando pahātabbo’’ti. Aṭṭhamaṃ.

9. Dutiyaanattasuttaṃ

144. Sāvatthinidānaṃ . ‘‘Yo, bhikkhave, anattā; tatra vo rāgo pahātabbo . Ko ca, bhikkhave, anattā? Rūpaṃ, bhikkhave, anattā; tatra vo rāgo pahātabbo. Vedanā anattā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra vo rāgo pahātabbo. Yo, bhikkhave, anattā; tatra vo rāgo pahātabbo’’ti. Navamaṃ.

10. Tatiyaanattasuttaṃ

145. Sāvatthinidānaṃ. ‘‘Yo, bhikkhave, anattā; tatra vo chandarāgo pahātabbo. Ko ca, bhikkhave, anattā? Rūpaṃ, bhikkhave, anattā; tatra vo chandarāgo pahātabbo. Vedanā anattā… saññā… saṅkhārā… viññāṇaṃ anattā; tatra vo chandarāgo pahātabbo. Yo , bhikkhave, anattā; tatra vo chandarāgo pahātabbo’’ti. Dasamaṃ.

11. Nibbidābahulasuttaṃ

146. Sāvatthinidānaṃ. ‘‘Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe nibbidābahulo [nibbidābahulaṃ (syā. kaṃ. pī. ka.)] vihareyya. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya… saññāya… saṅkhāresu… viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti; so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī’’ti. Ekādasamaṃ.

12. Aniccānupassīsuttaṃ

147. Sāvatthinidānaṃ. ‘‘Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe aniccānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe aniccānupassī vihareyya…pe… ‘parimuccati dukkhasmā’ti vadāmī’’ti. Dvādasamaṃ.

13. Dukkhānupassīsuttaṃ

148. Sāvatthinidānaṃ . ‘‘Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe dukkhānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe dukkhānupassī vihareyya…pe… ‘parimuccati dukkhasmā’ti vadāmī’’ti. Terasamaṃ.

14. Anattānupassīsuttaṃ

149. Sāvatthinidānaṃ . ‘‘Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti – yaṃ rūpe anattānupassī vihareyya. Vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī vihareyya. (So rūpe) anattānupassī viharanto, vedanāya… saññāya… saṅkhāresu… viññāṇe anattānupassī viharanto rūpaṃ parijānāti, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā , parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī’’ti. Cuddasamaṃ.

Kukkuḷavaggo cuddasamo.

Tassuddānaṃ –

Kukkuḷā tayo aniccena, dukkhena apare tayo;

Anattena tayo vuttā, kulaputtena dve dukāti.

15. Diṭṭhivaggo

1. Ajjhattasuttaṃ

150. Sāvatthinidānaṃ . ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya uppajjati ajjhattaṃ sukhadukkha’’nti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati rūpaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Vedanāya sati…pe… saññāya sati… saṅkhāresu sati… viññāṇe sati viññāṇaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkha’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkha’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Paṭhamaṃ.

2. Etaṃmamasuttaṃ

151. Sāvatthinidānaṃ. ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa – ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassatī’’ti ? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa …pe… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa – ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’…pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya etaṃ mama, esohamasmi, eso me attāti samanupasseyyāti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ bhante’’…pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya etaṃ mama, esohamasmi, eso me attāti samanupasseyyāti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃ passaṃ..pe… nāparaṃ itthattāyāti pajānātī’’ti. Dutiyaṃ.

3. Soattāsuttaṃ

152. Sāvatthinidānaṃ . ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe…. ‘‘Rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’ti. Vedanāya…pe… saññāya… saṅkhāresu …pe… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’’’ti.

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – ‘so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – ‘so attā so loko, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’’’ti? ‘‘No hetaṃ, bhante’’. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ.

4. Nocamesiyāsuttaṃ

153. Sāvatthinidānaṃ . ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati – ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa, evaṃ diṭṭhi uppajjati – ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’ti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya – ‘no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatī’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Catutthaṃ.

5. Micchādiṭṭhisuttaṃ

154. Sāvatthinidānaṃ . ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa micchādiṭṭhi uppajjatī’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa micchādiṭṭhi uppajjati. Vedanāya sati… micchādiṭṭhi uppajjati. Saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa micchādiṭṭhi uppajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ , bhante’’. ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya micchādiṭṭhi uppajjeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, api nu taṃ anupādāya micchādiṭṭhi uppajjeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti.‘Pañcamaṃ.

6. Sakkāyadiṭṭhisuttaṃ

155. Sāvatthinidānaṃ. ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa sakkāyadiṭṭhi uppajjatī’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa sakkāyadiṭṭhi uppajjati. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa sakkāyadiṭṭhi uppajjati. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’ . ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ , bhante’’. ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya sakkāyadiṭṭhi uppajjeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Chaṭṭhaṃ.

7. Attānudiṭṭhisuttaṃ

156. Sāvatthinidānaṃ. ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa attānudiṭṭhi uppajjatī’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa attānudiṭṭhi uppajjati. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa attānudiṭṭhi uppajjati . Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya attānudiṭṭhi uppajjeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya attānudiṭṭhi uppajjeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Sattamaṃ.

8. Abhinivesasuttaṃ

157. Sāvatthinidānaṃ. ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā’’ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya uppajjeyyuṃ saṃyojanābhinivesavinibandhā’’ti? ‘‘No hetaṃ, bhante’’…pe… ‘‘evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Aṭṭhamaṃ.

9. Dutiyaabhinivesasuttaṃ

158. Sāvatthinidānaṃ . ‘‘Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā’’ti? [vinibandhā ajjhosānāti (sī. ka.)] Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā. Vedanāya sati … saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti ? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya uppajjeyyuṃ saṃyojanābhinivesavinibandhājjhosānā’’ti? ‘‘No hetaṃ, bhante’’…pe… ‘‘evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Navamaṃ.

10. Ānandasuttaṃ

159. Sāvatthinidānaṃ . Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.

‘‘Taṃ kiṃ maññasi, ānanda, rūpaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti? ‘‘Aniccaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti? ‘‘Dukkhaṃ, bhante’’. ‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘etaṃ mama, esohamasmi, eso me attā’’’ti? ‘‘No hetaṃ, bhante’’ [no hetaṃ bhante. tasmātihānanda yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… daṭṭhabbaṃ. (sī. syā. kaṃ. pī.)]. ‘‘Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī’’ti. Dasamaṃ.

Diṭṭhivaggo pañcadasamo.

Tassuddānaṃ –

Ajjhattikaṃ etaṃmama, soattā nocamesiyā;

Micchāsakkāyattānu dve, abhinivesā ānandenāti.

Uparipaṇṇāsako samatto.

Tassa uparipaṇṇāsakassa vagguddānaṃ –

Anto dhammakathikā vijjā, kukkuḷaṃ diṭṭhipañcamaṃ;

Tatiyo paṇṇāsako vutto, nipātoti pavuccatīti [nipāto tena vuccatīti (sī. syā. kaṃ.)].

Khandhasaṃyuttaṃ samattaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app