Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Cūḷavaggapāḷi

1. Kammakkhandhakaṃ

1. Tajjanīyakammaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – ‘‘mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca [alamatthatarā ca (syā. ka.)]. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’’ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti – ‘mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī’’ti.

2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – ‘mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma te, bhikkhave, moghapurisā attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti – ‘mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’ti? Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, bhikkhave, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā’’ti.

Atha kho bhagavā te [paṇḍukalohitake (syā.)] bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhatāya (syā.), asantuṭṭhiyā (sī.)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [viriyārambhassa (sī.), vīriyārabbhassa (ka.)] vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karotu. Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ paṇḍukalohitakā bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ [āpatti (sī. syā.)] āropetabbā, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

3. ‘‘Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – ‘mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Yadi saṅghassa pattakallaṃ, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ kareyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – ‘mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – ‘mā kho tumhe , āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho . Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā…pe… saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadanti – ‘mā kho tumhe, āyasmanto, eso ajesi. Balavābalavaṃ paṭimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā’ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Kataṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Adhammakammadvādasakaṃ

4. ‘‘Tīhi , bhikkhave, aṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca [adhammakammañceva (syā.)] hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave , tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

5. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti , adesitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

Dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānachakkaṃ

6.[pari. 323] ‘‘Tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno , ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.

‘‘Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.

‘‘Aparesampi , bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya . Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, tajjanīyakammaṃ kareyya.

Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

Aṭṭhārasavattaṃ

7. ‘‘Tajjanīyakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti [sammati (syā.)] sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi [na bhikkhū bhikkhūhi (syā.)] sampayojetabba’’nti.

Tajjanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.

Nappaṭippassambhetabbaaṭṭhārasakaṃ

8. Atha kho saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ akāsi . Te saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti , netthāraṃ vattanti, bhikkhū upasaṅkamitvā evaṃ vadanti – ‘‘mayaṃ, āvuso, saṅghena tajjanīyakammakatā sammā vattāma, lomaṃ pātema, netthāraṃ vattāma, kathaṃ nu kho amhehi paṭipajjitabba’’nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. ‘‘Tena hi, bhikkhave, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambhetu.

Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ.

[pari. 420] ‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aṭṭhahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti [bhikkhū bhikkhūhi sampayojeti (syā.)] – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ nappaṭippassambhetabbaṃ.

Nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ

9. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi , bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.

Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno , tajjanīyakammaṃ paṭippassambhetabbaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

10. ‘‘Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tehi, bhikkhave, paṇḍukalohitakehi bhikkhūhi saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘mayaṃ, bhante, saṅghena tajjanīyakammakatā sammā vattāma, lomaṃ pātema, netthāraṃ vattāma, tajjanīyassa kammassa paṭippassaddhiṃ yācāmā’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti , tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Yadi saṅghassa pattakallaṃ, saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi – suṇātu me , bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Paṭippassaddhaṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati saṅghassa,

Tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Tajjanīyakammaṃ niṭṭhitaṃ paṭhamaṃ.

2. Niyassakammaṃ

11. Tena kho pana samayena āyasmā seyyasako bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā [pakatattā (sī. syā.)] parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā seyyasako bālo bhavissati abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi ; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā’’ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho seyyasakassa bhikkhuno niyassakammaṃ [niyasakammaṃ (ka.)] karotu – nissāya te vatthabbanti. Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ seyyasako bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo [āpatti āropetabbā (sī. syā.)], āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

12. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Yadi saṅghassa pattakallaṃ, saṅgho seyyasakassa bhikkhuno niyassakammaṃ kareyya – nissāya te vatthabbanti. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti – nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa karaṇaṃ – nissāya te vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi; apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti – nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa karaṇaṃ – nissāya te vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Kataṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ – nissāya te vatthabbanti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Adhammakammadvādasakaṃ

13. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi , bhikkhave…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe… .

‘‘Aparehipi, bhikkhave…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave…pe… .

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

14. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi , bhikkhave…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe… .

‘‘Aparehipi, bhikkhave…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe….

‘‘Aparehipi, bhikkhave…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave…pe… .

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

Dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānachakkaṃ

15.[pari. 323] ‘‘Tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.

‘‘Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti, abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, niyassakammaṃ kareyya.

Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

Aṭṭhārasavattaṃ

16. ‘‘Niyassakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kārāpetabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti.

Niyassakamme aṭṭhārasavattaṃ niṭṭhitaṃ.

17. Atha kho saṅgho seyyasakassa bhikkhuno niyassakammaṃ akāsi – nissāya te vatthabbanti. So saṅghena niyassakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto hoti, āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – ‘‘ahaṃ, āvuso, saṅghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. ‘‘Tena hi, bhikkhave, saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambhetu.

Nappaṭippassambhetabbaaṭṭhārasakaṃ

18. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ.

[pari. 420] ‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti , okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ nappaṭippassambhetabbaṃ.

Nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ

19. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ . Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

20. ‘‘Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, seyyasakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, saṅghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, niyassassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Paṭippassaddhaṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Niyassakammaṃ niṭṭhitaṃ dutiyaṃ.

3. Pabbājanīyakammaṃ

21.[idaṃ vatthu pārā. 431 ādayo] Tena kho pana samayena assajipunabbasukā nāma [nāma bhikkhū (ka.)] kīṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. Te [cūḷava. 292 ādayo] evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi ocināpentipi, ganthentipi ganthāpentipi , ekatovaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ [vidhutikaṃ (syā.)] karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi, ubhatovaṇṭikamālaṃ harantipi harāpentipi, mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi, āveḷaṃ harantipi harāpentipi, uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi, gāyantipi, vādentipi, lāsentipi; naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti; gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti; vādentiyāpi naccanti, vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti; lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti; aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti; hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti; hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato [purato dhāvanti (syā.)] dhāvantipi ādhāvantipi; usseḷentipi, apphoṭentipi , nibbujjhantipi, muṭṭhīhipi yujjhanti; raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ [naccantiṃ (sī. syā.)] evaṃ vadanti – ‘‘idha, bhagini, naccassū’’ti; nalāṭikampi denti; vividhampi anācāraṃ ācaranti.

22. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃvuṭṭho [vassaṃvuttho (sī. syā.)] sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena [sammiñjitena (sī. syā. kaṃ.)] pasāritena, okkhittacakkhu iriyāpathasampanno. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu – ‘‘kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakampi dassati? Amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaṃ kho nāma piṇḍo dātabbo’’ti.

Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ; disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca – ‘‘api, bhante, piṇḍo labbhatī’’ti? ‘‘Na kho, āvuso, piṇḍo labbhatī’’ti. ‘‘Ehi, bhante, gharaṃ gamissāmā’’ti. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca – ‘‘kahaṃ, bhante, ayyo gamissatī’’ti? ‘‘Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā’’ti. ‘‘Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi – ‘duṭṭho, bhante, kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi, ocināpentipi, ganthentipi ganthāpentipi, ekatovaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi, ubhatovaṇṭikamālaṃ harantipi harāpentipi, mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi, āveḷaṃ harantipi harāpentipi, uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi, gāyantipi, vādentipi, lāsentipi; naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti…pe… (cakkaṃ kātabbaṃ). Lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti; aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti; hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti; hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvantipi ādhāvantipi; usseḷentipi, apphoṭentipi, nibbujjhantipi, muṭṭhīhipi yujjhanti; raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vadanti – ‘idha, bhagini, naccassū’ti; nalāṭikampi denti; vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū , nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya, yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā’’ti.

‘‘Evamāvuso’’ti kho so bhikkhu tassa upāsakassa paṭissuṇitvā uṭṭhāyāsanā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī’’ti? ‘‘Khamanīyaṃ, bhagavā, yāpanīyaṃ bhagavā; appakilamathena ca ahaṃ, bhante, addhānaṃ āgato. Idhāhaṃ, bhante, kāsīsu vassaṃvuṭṭho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ. Atha khvāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, aññataro upāsako kīṭāgirismiṃ piṇḍāya carantaṃ ; disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā etadavoca – ‘api, bhante, piṇḍo labbhatī’ti. ‘Na kho, āvuso, piṇḍo labbhatī’ti. ‘Ehi, bhante, gharaṃ gamissāmā’ti. Atha kho, bhante, so upāsako maṃ gharaṃ netvā bhojetvā etadavoca – ‘kahaṃ, bhante, ayyo gamissatī’ti? ‘Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā’ti . ‘Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi – duṭṭho, bhante, kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū . Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi…pe… vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya, yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā’ti. Tato ahaṃ bhagavā āgacchāmī’’ti.

23. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū? Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi…pe… vividhampi anācāraṃ ācaranti? Yepi te manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā? Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni? Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ…pe… kathañhi nāma te, bhikkhave , moghapurisā evarūpaṃ anācāraṃ ācarissanti – mālāvacchaṃ ropessantipi ropāpessantipi, siñcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi, ganthessantipi ganthāpessantipi, ekatovaṇṭikamālaṃ karissantipi kārāpessantipi, ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi, vidhūtikaṃ karissantipi kārāpessantipi, vaṭaṃsakaṃ karissantipi kārāpessantipi, āveḷaṃ karissantipi kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harissantipi harāpessantipi, ubhatovaṇṭikamālaṃ harissantipi harāpessantipi, mañjarikaṃ harissantipi harāpessantipi, vidhūtikaṃ harissantipi harāpessantipi, vaṭaṃsakaṃ harissantipi harāpessantipi, āveḷaṃ harissantipi harāpessantipi, uracchadaṃ harissantipi harāpessantipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāvuraṇāpi tuvaṭṭissanti, ekattharaṇapāvuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi dhāressanti, naccissantipi, gāyissantipi, vādessantipi, lāsessantipi; naccantiyāpi naccissanti, naccantiyāpi gāyissanti, naccantiyāpi vādessanti, naccantiyāpi lāsessanti; gāyantiyāpi naccissanti , gāyantiyāpi gāyissanti, gāyantiyāpi vādessanti, gāyantiyāpi lāsessanti; vādentiyāpi naccissanti, vādentiyāpi gāyissanti, vādentiyāpi vādessanti, vādentiyāpi lāsessanti; lāsentiyāpi naccissanti, lāsentiyāpi gāyissanti, lāsentiyāpi vādessanti; lāsentiyāpi lāsessanti; aṭṭhapadepi kīḷissanti, dasapadepi kīḷissanti, ākāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissanti, paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷhakenapi kīḷissanti, rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti, manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti; hatthismimpi sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti; hatthissapi purato dhāvissanti , assassapi purato dhāvissanti, rathassapi purato [purato dhāvissanti (syā.)] dhāvissantipi ādhāvissantipi; usseḷessantipi, apphoṭessantipi, nibbujjhissantipi, muṭṭhīhipi yujjhissanti; raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti [vadissanti (ka.)] – ‘idha, bhagini, naccassū’ti; nalāṭikampi dassanti; vividhampi anācāraṃ ācarissanti. Netaṃ , bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi – ‘‘gacchatha tumhe, sāriputtā, kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karotha, tumhākaṃ ete saddhivihārino’’ti.

‘‘Kathaṃ mayaṃ, bhante, assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoma, caṇḍā te bhikkhū pharusā’’ti? ‘‘Tena hi tumhe, sāriputtā, bahukehi bhikkhūhi saddhiṃ gacchathā’’ti. ‘‘Evaṃ, bhante’’ti kho sāriputtamoggallānā bhagavato paccassosuṃ. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ assajipunabbasukā bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ āropetabbā, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

24. ‘‘Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ kareyya – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoti – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyassa kammassa karaṇaṃ – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoti – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyassa kammassa karaṇaṃ – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Adhammakammadvādasakaṃ

25. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti …pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

26. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

Dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānacuddasakaṃ

27.[pari. 323] ‘‘Tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti – imehi, kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ , ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparesampi , bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena davena samannāgato hoti, eko vācasikena davena samannāgato hoti, eko kāyikavācasikena davena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena anācārena samannāgato hoti, eko vācasikena anācārena samannāgato hoti, eko kāyikavācasikena anācārena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena upaghātikena samannāgato hoti, eko vācasikena upaghātikena samannāgato hoti, eko kāyikavācasikena upaghātikena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya. Eko kāyikena micchājīvena samannāgato hoti, eko vācasikena micchājīvena samannāgato hoti, eko kāyikavācasikena micchājīvena samannāgato hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pabbājanīyakammaṃ kareyya.

Ākaṅkhamānacuddasakaṃ niṭṭhitaṃ.

Aṭṭhārasavattaṃ

28. ‘‘Pabbājanīyakammakatena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā , tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti.

Pabbājanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.

29. Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ akāsi – na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Te saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti; na bhikkhū khamāpenti, akkosanti, paribhāsanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti; pakkamantipi, vibbhamantipi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti; na bhikkhū khamāpessanti, akkosissanti, paribhāsissanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti; pakkamissantipi, vibbhamissantipī’’ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti; na bhikkhū khamāpenti, akkosanti, paribhāsanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti; pakkamantipi, vibbhamantipī’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ …pe… kathañhi nāma te, bhikkhave, moghapurisā saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti; na bhikkhū khamāpessanti, akkosissanti, paribhāsissanti; chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti; pakkamissantipi, vibbhamissantipi. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho pabbājanīyakammaṃ paṭippassambhetu.

Nappaṭippassambhetabbaaṭṭhārasakaṃ

30. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.

[pari. 420] ‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.

Pabbājanīyakamme nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ

31. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti , na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.

Pabbājanīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

32. ‘‘Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, pabbājanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, saṅghena pabbājanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, pabbājanīyassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṅgho . Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno pabbājanīyakammaṃ. Khamati saṅghassa, tasmā

Tuṇhī, evametaṃ dhārayāmī’’ti.

Pabbājanīyakammaṃ niṭṭhitaṃ tatiyaṃ.

4. Paṭisāraṇīyakammaṃ

33. Tena kho pana samayena āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko hoti, navakammiko dhuvabhattiko. Yadā citto gahapati saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo hoti tadā na āyasmantaṃ sudhammaṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti.

Tena kho pana samayena sambahulā therā bhikkhū, āyasmā ca sāriputto, āyasmā ca mahāmoggallāno, āyasmā ca mahākaccāno, āyasmā ca mahākoṭṭhiko , āyasmā ca mahākappino, āyasmā ca mahācundo, āyasmā ca anuruddho, āyasmā ca revato, āyasmā ca upāli, āyasmā ca ānando, āyasmā ca rāhulo, kāsīsu cārikaṃ caramānā yena macchikāsaṇḍo tadavasaruṃ.

Assosi kho citto gahapati therā kira bhikkhū macchikāsaṇḍaṃ anuppattāti. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami , upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sāriputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

Atha kho citto gahapati āyasmatā sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito there bhikkhū etadavoca – ‘‘adhivāsentu me, bhante, therā svātanāya āgantukabhatta’’nti. Adhivāsesuṃ kho therā bhikkhū [adhivāsesuṃ kho te therā bhikkhū (syā.)] tuṇhībhāvena.

Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā sudhammo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca – ‘‘adhivāsetu me, bhante, ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehī’’ti. Atha kho āyasmā sudhammo ‘pubbe khvāyaṃ citto gahapati yadā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo na maṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti; sodāni maṃ anapaloketvā there bhikkhū nimantesi; duṭṭhodānāyaṃ citto gahapati anapekkho virattarūpo mayī’ti cittaṃ gahapatiṃ etadavoca – ‘‘alaṃ, gahapati, nādhivāsemī’’ti. Dutiyampi kho…pe… tatiyampi kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca – ‘‘adhivāsetu me, bhante, ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehī’’ti. ‘‘Alaṃ, gahapati, nādhivāsemī’’ti. Atha kho citto gahapati ‘kiṃ me karissati ayyo sudhammo adhivāsento vā anadhivāsento vā’ti āyasmantaṃ sudhammaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

34. Atha kho citto gahapati tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho āyasmā sudhammo ‘yaṃnūnāhaṃ cittassa gahapatino therānaṃ bhikkhūnaṃ paṭiyattaṃ passeyya’nti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho citto gahapati yenāyasmā sudhammo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā sudhammo etadavoca – ‘‘pahūtaṃ kho te idaṃ, gahapati, khādanīyaṃ bhojanīyaṃ paṭiyattaṃ; ekā ca kho idha natthi yadidaṃ tilasaṅguḷikā’’ti. ‘‘Bahumhi vata, bhante, ratane buddhavacane [bhante buddhavacane (syā.)] vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṅguḷikāti. Bhūtapubbaṃ, bhante, dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ agamaṃsu vāṇijjāya. Te tato kukkuṭiṃ ānesuṃ. Atha kho sā, bhante, kukkuṭī kākena saddhiṃ saṃvāsaṃ kappesi. Sā potakaṃ janesi. Yadā kho so, bhante, kukkuṭapotako kākavassaṃ vassitukāmo hoti, kākakukkuṭīti vassati; yadā kukkuṭivassaṃ vassitukāmo hoti, kukkuṭikākāti vassati. Evameva kho, bhante, bahumhi ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ tilasaṃguḷikā’’ti. ‘‘Akkosasi maṃ tvaṃ, gahapati, paribhāsasi maṃ tvaṃ, gahapati. Eso te, gahapati, āvāso, pakkamissāmī’’ti. ‘‘Nāhaṃ, bhante, ayyaṃ sudhammaṃ akkosāmi, paribhāsāmi [na paribhāsāmi (sī. syā.)]. Vasatu, bhante, ayyo sudhammo macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa sudhammassa ussukkaṃ karissāmi, cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. Dutiyampi kho…pe… tatiyampi kho āyasmā sudhammo cittaṃ gahapatiṃ etadavoca – ‘‘akkosasi maṃ tvaṃ, gahapati, paribhāsasi maṃ tvaṃ, gahapati. Eso te, gahapati, āvāso, pakkamissāmī’’ti. ‘‘Kahaṃ, bhante, ayyo sudhammo gamissatī’’ti? ‘‘Sāvatthiṃ kho ahaṃ, gahapati, gamissāmi bhagavantaṃ dassanāyā’’ti. ‘‘Tena hi, bhante, yañca attanā bhaṇitaṃ, yañca mayā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocehi. Anacchariyaṃ kho panetaṃ, bhante, yaṃ ayyo sudhammo punadeva macchikāsaṇḍaṃ paccāgaccheyyā’’ti.

35. Atha kho āyasmā sudhammo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sudhammo yañca attanā bhaṇitaṃ yañca cittena gahapatinā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocesi.

Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsessasi, hīnena vambhessasi? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karotu – citto te gahapati khamāpetabboti. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ sudhammo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

36. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti, hīnena vambheti. Yadi saṅghassa pattakallaṃ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ kareyya – citto te gahapati khamāpetabboti. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti, hīnena vambheti. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti – citto te gahapati khamāpetabboti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ – citto te gahapati khamāpetabboti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃseti, hīnena vambheti. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti – citto te gahapati khamāpetabboti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ – citto te gahapati khamāpetabboti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Kataṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ – citto te gahapati khamāpetabboti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Adhammakammadvādasakaṃ

37. ‘‘Tīhi , bhikkhave, aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti , adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

Paṭisāraṇīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

38. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

Paṭisāraṇīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānacatukkaṃ

39. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ anāvāsāya [avāsāya (sī.)] parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Gihīnaṃ buddhassa avaṇṇaṃ bhāsati , gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihīnaṃ saṅghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti hīnena vambheti, gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.

‘‘Pañcannaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ anatthāya parisakkati, eko gihīnaṃ anāvāsāya parisakkati, eko gihī akkosati paribhāsati, eko gihī gihīhi bhedeti – imesaṃ kho, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya. Eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ dhammassa avaṇṇaṃ bhāsati, eko gihīnaṃ saṅghassa avaṇṇaṃ bhāsati, eko gihī hīnena khuṃseti hīnena vambheti, eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti – imesaṃ kho, bhikkhave, pañcannaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, paṭisāraṇīyakammaṃ kareyya.

Ākaṅkhamānacatukkaṃ niṭṭhitaṃ.

Aṭṭhārasavattaṃ

40. ‘‘Paṭisāraṇīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā , tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo , na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti.

Paṭisāraṇīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.

41. Atha kho saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ akāsi – ‘‘citto te gahapati khamāpetabbo’’ti. So saṅghena paṭisāraṇīyakammakato macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ. Punadeva sāvatthiṃ paccāgañchi. Bhikkhū evamāhaṃsu – ‘‘khamāpito tayā, āvuso sudhamma, citto gahapatī’’ti? ‘‘Idhāhaṃ, āvuso, macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhiṃ cittaṃ gahapatiṃ khamāpetu’’nti. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. ‘‘Tena hi, bhikkhave, saṅgho sudhammassa bhikkhuno anudūtaṃ detu – cittaṃ gahapatiṃ khamāpetuṃ. Evañca pana bhikkhave dātabbo – paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ sudhammassa bhikkhuno anudūtaṃ dadeyya cittaṃ gahapatiṃ khamāpetuṃ. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sudhammassa bhikkhuno anudūtaṃ deti cittaṃ gahapatiṃ khamāpetuṃ. Yassāyasmato khamati itthannāmassa bhikkhuno sudhammassa bhikkhuno anudūtassa dānaṃ cittaṃ gahapatiṃ khamāpetuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dinno saṅghena itthannāmo bhikkhu sudhammassa bhikkhuno anudūto cittaṃ gahapatiṃ khamāpetuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

42. ‘‘Tena, bhikkhave, sudhammena bhikkhunā anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ gantvā citto gahapati khamāpetabbo – ‘khama, gahapati, pasādemi ta’nti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo – ‘khama, gahapati, imassa bhikkhuno, pasādeti ta’nti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo – ‘khama, gahapati, imassa bhikkhuno, ahaṃ taṃ pasādemī’ti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo – ‘khama, gahapati, imassa bhikkhuno, saṅghassa vacanenā’ti. Evañce vuccamāno khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā sudhammo bhikkhu [sudhammaṃ bhikkhuṃ… sā āpatti desāpetabbāti (sī. syā.)] cittassa gahapatino dassanūpacāraṃ avijahāpetvā savanūpacāraṃ avijahāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā taṃ āpattiṃ desāpetabbo’’ti [sudhammaṃ bhikkhuṃ… sā āpatti desāpetabbāti (sī. syā.)].

Atha kho āyasmā sudhammo anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ gantvā cittaṃ gahapatiṃ khamāpesi. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – ‘‘ahaṃ, āvuso, saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘tena hi, bhikkhave, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetu.

Nappaṭippassambhetabbaaṭṭhārasakaṃ

43. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.

[pari. 420] ‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti , sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ’’.

Paṭisāraṇīyakamme nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ

44. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

Paṭisāraṇīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

45. ‘‘Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena [tena hi (syā. ka.)], bhikkhave, sudhammena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācāmī’ti . Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Paṭippassaddhaṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Paṭisāraṇīyakammaṃ niṭṭhitaṃ catutthaṃ.

5. Āpattiyā adassane ukkhepanīyakammaṃ

46. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ passitu’’nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitu’’nti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ…pe… kathañhi nāma so, bhikkhave, moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ passituṃ? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karotu – asambhogaṃ saṅghena. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ channo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

47. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ kareyya – asambhogaṃ saṅghena. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Kataṃ saṅghena channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ – asambhogaṃ saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmīti.

‘‘Āvāsaparamparañca, bhikkhave, saṃsatha – ‘channo bhikkhu saṅghena āpattiyā [channo bhikkhu āpattiyā (sī. ka.)] adassane ukkhepanīyakammakato – asambhogaṃ saṅghenā’ti.

Adhammakammadvādasakaṃ

48. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

Āpattiyā adassane ukkhepanīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

49. ‘‘Tīhi , bhikkhave, aṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ…pe…. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā adassane, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

Āpattiyā adassane ukkhepanīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānachakkaṃ

50.[pari. 323] ‘‘Tīhi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako ; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.

‘‘Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti , eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā adassane, ukkhepanīyakammaṃ kareyya.

Āpattiyā adassane ukkhepanīyakamme

Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

Tecattālīsavattaṃ

51. ‘‘Āpattiyā adassane ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena, āpattiyā adassane, ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā . Na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ, pādapīṭhaṃ pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo [na bhikkhū bhikkhūhi bhedetabbā (syā.)], na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā; bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ [bhikkhusikkhā sikkhitabbā (syā.)]. Na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti.

Āpattiyā adassane ukkhepanīyakamme

Tecattālīsavattaṃ niṭṭhitaṃ.

52. Atha kho saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ akāsi – asambhogaṃ saṅghena. So saṅghena, āpattiyā adassane, ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi. Tattha bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garu kariṃsu [na garukariṃsu (ka.)], na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato punadeva kosambiṃ paccāgañchi. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – ‘‘ahaṃ, āvuso, saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. ‘‘Tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetu.

Nappaṭippassambhetabba-tecattālīsakaṃ

53. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

[pari. 420] ‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, āpattiyā adassane, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ , nahāne piṭṭhiparikammaṃ sādiyati – imehi kho, bhikkhave , pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ [bhikkhū (sī. syā.)] bhikkhūhi bhedeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Gihiddhajaṃ dhāreti, titthiyaddhajaṃ dhāreti, titthiye sevati; bhikkhū na sevati, bhikkhusikkhāya na sikkhati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati; pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti; pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

Āpattiyā adassane ukkhepanīyakamme

Nappaṭippassambhetabba-tecattālīsakaṃ niṭṭhitaṃ.

Paṭippassambhetabba-tecattālīsakaṃ

54. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi , bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na gihiddhajaṃ dhāreti, na titthiyaddhajaṃ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

Āpattiyā adassane ukkhepanīyakamme

Paṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.

55. ‘‘Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati . Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā adassane, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā adassane, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Paṭippassaddhaṃ saṅghena channassa bhikkhuno, āpattiyā adassane, ukkhepanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Āpattiyā adassane ukkhepanīyakammaṃ niṭṭhitaṃ pañcamaṃ.

6. Āpattiyā appaṭikamme ukkhepanīyakammaṃ

56. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ paṭikātu’’nti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātu’’nti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ…pe… kathañhi nāma so, bhikkhave, moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ paṭikātuṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ karotu – asambhogaṃ saṅghena. Evañca pana, bhikkhave, kātabbaṃ – paṭhamaṃ channo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya – asambhogaṃ saṅghena. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Kataṃ saṅghena channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ – asambhogaṃ saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmīti.

‘‘Āvāsaparamparañca , bhikkhave, saṃsatha – ‘channo bhikkhu, saṅghena āpattiyā [channo bhikkhu āpattiyā (sī. ka.)] appaṭikamme, ukkhepanīyakammakato – asambhogaṃ saṅghenā’ti.

Adhammakammadvādasakaṃ

57. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

Āpattiyā appaṭikamme ukkhepanīyakamme

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

58. ‘‘Tīhi , bhikkhave, aṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, āpattiyā appaṭikamme, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

Āpattiyā appaṭikamme ukkhepanīyakamme

Dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānachakkaṃ

59.[pari. 323] ‘‘Tīhi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya . Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.

‘‘Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kareyya.

Āpattiyā appaṭikamme ukkhepanīyakamme

Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

Tecattālīsavattaṃ

60. ‘‘Āpattiyā appaṭikamme ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo , na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo. Na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā; bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ. Na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti.

Āpattiyā appaṭikamme ukkhepanīyakamme

Tecattālīsavattaṃ niṭṭhitaṃ.

61. Atha kho saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ akāsi – asambhogaṃ saṅghena. So saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi. Tattha bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garuṃ kariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato punadeva kosambiṃ paccāgañchi. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū upasaṅkamitvā evaṃ vadeti – ‘‘ahaṃ, āvuso, saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe…. ‘‘Tena hi, bhikkhave, saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetu.

Nappaṭippassambhetabbatecattālīsakaṃ

62. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

[pari. 420] ‘‘Aparehipi , bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati…pe… pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati…pe… pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati…pe… pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti…pe… gihiddhajaṃ dhāreti, titthiyaddhajaṃ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati…pe… pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme , ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

Āpattiyā appaṭikamme ukkhepanīyakamme

Nappaṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.

Paṭippassambhetabbatecattālīsakaṃ

63. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ ; kammaṃ na garahati, kammike na garahati…pe… na pakatattassa bhikkhuno abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati…pe… na pakatattassa bhikkhuno seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati…pe… na pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti…pe… na gihiddhajaṃ dhāreti, na titthiyaddhajaṃ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati…pe… na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aṭṭhahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

Āpattiyā appaṭikamme ukkhepanīyakamme

Paṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.

64. ‘‘Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena bhikkhave, channena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno , āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghena, āpattiyā appaṭikamme, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā appaṭikamme, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Paṭippassaddhaṃ saṅghena channassa bhikkhuno, āpattiyā appaṭikamme, ukkhepanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Āpattiyā appaṭikamme ukkhepanīyakammaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ

65.[idaṃ vatthu pāci. 417; ma. ni. 234 ādayo] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [gandhabādhipubbassa (ka.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti. Assosuṃ kho sambahulā bhikkhū ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu. Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ – ‘‘saccaṃ kira te, āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti? ‘‘Evaṃbyā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti.

‘‘Māvuso ariṭṭha, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ [abbhācikkhanaṃ (ka.)]. Na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā, bahudukkhā bahupāyāsā [bahūpāyāsā (sī. syā.)], ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā…pe… tiṇukkūpamā kāmā vuttā bhagavatā…pe… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo’’ti.

Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘‘evaṃbyā kho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti. Yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi – ‘‘saccaṃ kira te, ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti? ‘‘Evaṃbyā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti.

‘‘Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā? Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā mayā…pe… tiṇukkūpamā kāmā vuttā mayā… aṅgārakāsūpamā kāmā vuttā mayā… supinakūpamā kāmā vuttā mayā…pe… yācitakūpamā kāmā vuttā mayā… rukkhaphalūpamā kāmā vuttā mayā… asisūnūpamā kāmā vuttā mayā… sattisūlūpamā kāmā vuttā mayā… sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena [duggahitena diṭṭhigatena (syā.)] amhe ceva abbhācikkhasi, attānañca khaṇasi , bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – tena hi, bhikkhave, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ karotu – asambhogaṃ saṅghena. Evañca pana bhikkhave kātabbaṃ – paṭhamaṃ ariṭṭho bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ āropetabbo, āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

66. ‘‘Suṇātu me, bhante, saṅgho. Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya – asambhogaṃ saṅghena. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ na paṭinissajjati . Saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. So taṃ diṭṭhiṃ na paṭinissajjati. Saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ karoti – asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa karaṇaṃ – asambhogaṃ saṅghena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Kataṃ saṅghena ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ – asambhogaṃ saṅghena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmīti.

‘‘Āvāsaparamparañca, bhikkhave, saṃsatha – ‘ariṭṭho bhikkhu gaddhabādhipubbo, saṅghena pāpikāya [gaddhabādhipubbo pāpikāya (sī. ka.)] diṭṭhiyā appaṭinissagge , ukkhepanīyakammakato – asambhogaṃ saṅghenā’’’ti.

Adhammakammadvādasakaṃ

67. ‘‘Tīhi, bhikkhave, aṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Asammukhā kataṃ hoti, appaṭipucchā kataṃ hoti, appaṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca. Anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti…pe… acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti…pe… asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… appaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… adesanāgāminiyā āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti…pe… āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti – imehi kho, bhikkhave , tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ adhammakammañca hoti, avinayakammañca, duvūpasantañca.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

68. ‘‘Tīhi , bhikkhave, aṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca. Āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti…pe… codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti…pe… sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… desanāgāminiyā āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… sāretvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti…pe… āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgataṃ, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ dhammakammañca hoti, vinayakammañca, suvūpasantañca.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme

Dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānachakkaṃ

69.[pari. 323] ‘‘Tīhi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; bālo hoti abyatto āpattibahulo anapadāno ; gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.

‘‘Aparehipi , bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.

‘‘Aparehipi, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati – imehi kho, bhikkhave, tīhaṅgehi samannāgatassa bhikkhuno, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.

‘‘Tiṇṇaṃ, bhikkhave, bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako; eko bālo hoti abyatto āpattibahulo anapadāno; eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti – imesaṃ kho, bhikkhave , tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya.

‘‘Aparesampi, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kareyya. Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa avaṇṇaṃ bhāsati – imesaṃ kho, bhikkhave, tiṇṇaṃ bhikkhūnaṃ, ākaṅkhamāno saṅgho, pāpikāya diṭṭhiyā appaṭinissage, ukkhepanīyakammaṃ kareyya.

Pāpikāya diṭṭhiyā appaṭinissage ukkhepanīyakamme

Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

Tecattālīsavattaṃ

70. ‘‘Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā…pe… na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme

Tecattālīsavattaṃ niṭṭhitaṃ.

71. Atha kho saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ akāsi – asambhogaṃ saṅghena. So saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhami. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ariṭṭho bhikkhu gaddhabādhipubbo saṅghena , pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhamissatī’’ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, ariṭṭho bhikkhu gaddhabādhipubbo saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhamatī’’ti [vibbhamīti (sī. ka.)]? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ…pe… kathañhi nāma so, bhikkhave, moghapuriso saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato vibbhamissati? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetu.

Nappaṭippassambhetabbatecattālīsakaṃ

72. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissage, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

[pari. 420] ‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ…pe… .

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti , bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ nappaṭippassambhetabbaṃ.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme

Nappaṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.

Paṭippassambhetabbatecattālīsakaṃ

73. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ , tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ…pe….

‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambhetabbaṃ’’.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme

Paṭippassambhetabbatecattālīsakaṃ niṭṭhitaṃ.

74. ‘‘Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge , ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno, pāpikāya diṭṭhiyā appaṭinissagge, ukkhepanīyakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ niṭṭhitaṃ sattamaṃ.

Kammakkhandhako paṭhamo.

Imamhi khandhake vatthū satta.

Tassuddānaṃ –

Paṇḍulohitakā bhikkhū, sayaṃ bhaṇḍanakārakā;

Tādise upasaṅkamma, ussahiṃsu ca bhaṇḍane.

Anuppannāpi jāyanti [anuppannāni jāyanti (sī. syā.)], uppannānipi vaḍḍhare [uppannāni pavaḍḍhare (sī.), uppannāpi pavaḍḍhanti (ka.)];

Appicchā pesalā bhikkhū, ujjhāyanti padassato [parīsato (syā.), parassato (sī.)].

Saddhammaṭṭhitiko buddho, sayambhū aggapuggalo;

Āṇāpesi tajjanīyakammaṃ sāvatthiyaṃ jino.

Asammukhāppaṭipucchāppaṭiññāya katañca yaṃ;

Anāpatti adesane, desitāya katañca yaṃ.

Acodetvā asāretvā, anāropetvā ca yaṃ kataṃ;

Asammukhā adhammena, vaggena cāpi [vaggenāpi ca (sī. syā.)] yaṃ kataṃ.

Appaṭipucchā adhammena, puna vaggena [vaggenāpi ca (sī. syā.)] yaṃ kataṃ;

Appaṭiññāya adhammena, vaggena cāpi [vaggenāpi ca (sī. syā.)] yaṃ kataṃ.

Anāpatti [anāpattiyā (sī. syā.)] adhammena, vaggena

Cāpi [vaggenāpi ca (sī. syā.)] yaṃ kataṃ.

Adesanāgāminiyā, adhammavaggameva ca.

Desitāya adhammena, vaggenāpi tatheva ca;

Acodetvā adhammena, vaggenāpi tatheva ca.

Asāretvā adhammena, vaggenāpi tatheva ca;

Anāropetvā adhammena, vaggenāpi tatheva ca.

Kaṇhavāranayeneva, sukkavāraṃ vijāniyā;

Saṅgho ākaṅkhamāno ca yassa tajjaniyaṃ kare.

Bhaṇḍanaṃ bālo saṃsaṭṭho, adhisīle ajjhācāre;

Atidiṭṭhivipannassa, saṅgho tajjaniyaṃ kare.

Buddhadhammassa saṅghassa, avaṇṇaṃ yo ca bhāsati;

Tiṇṇannampi ca bhikkhūnaṃ, saṅgho tajjaniyaṃ kare.

Bhaṇḍanaṃ kārako eko, bālo saṃsagganissito;

Adhisīle ajjhācāre, tatheva atidiṭṭhiyā.

Buddhadhammassa saṅghassa, avaṇṇaṃ yo ca bhāsati;

Tajjanīyakammakato, evaṃ sammānuvattanā.

Upasampadanissayā, sāmaṇeraṃ upaṭṭhanā;

Ovādasammatenāpi, na kare tajjanīkato.

Nāpajje tañca āpattiṃ, tādisañca tato paraṃ;

Kammañca kammike cāpi, na garahe tathāvidho.

Uposathaṃ pavāraṇaṃ, pakatattassa naṭṭhape;

Savacaniṃ [na savacaniyaṃ (sī. syā.)] anuvādo, okāso codanena ca.

Sāraṇaṃ sampayogañca, na kareyya tathāvidho;

Upasampadanissayā, sāmaṇeraṃ upaṭṭhanā.

Ovādasammatenāpi, pañcahaṅgehi [pañcaaṅgo (ka.)] na sammati;

Tañcāpajjati āpattiṃ, tādisañca tato paraṃ.

Kammañca kammike cāpi, garahanto na sammati;

Uposathaṃ pavāraṇaṃ, savacanīyā ca novādo.

Okāso codanañceva, sāraṇā sampayojanā;

Imehaṭṭhaṅgehi yo yutto, tajjanānupasammati.

Kaṇhavāranayeneva, sukkavāraṃ vijāniyā;

Bālo āpattibahulo, saṃsaṭṭhopi ca seyyaso.

Niyassakammaṃ sambuddho, āṇāpesi mahāmuni;

Kīṭāgirismiṃ dve bhikkhū, assajipunabbasukā.

Anācārañca vividhaṃ, ācariṃsu asaññatā;

Pabbājanīyaṃ sambuddho, kammaṃ sāvatthiyaṃ jino;

Macchikāsaṇḍe sudhammo, cittassāvāsiko ahu.

Jātivādena khuṃseti, sudhammo cittupāsakaṃ;

Paṭisāraṇīyakammaṃ, āṇāpesi tathāgato.

Kosambiyaṃ channaṃ bhikkhuṃ, nicchantāpattiṃ passituṃ;

Adassane ukkhipituṃ, āṇāpesi jinuttamo.

Channo taṃyeva āpattiṃ, paṭikātuṃ na icchati;

Ukkhepanāppaṭikamme, āṇāpesi vināyako.

Pāpadiṭṭhi ariṭṭhassa, āsi aññāṇanissitā;

Diṭṭhiyāppaṭinissagge [diṭṭhiappaṭinissagge (ka.)], ukkhepaṃ jinabhāsitaṃ.

Niyassakammaṃ pabbajjaṃ [pabbājaṃ (ka.)], tatheva paṭisāraṇī;

Adassanāppaṭikamme , anissagge ca diṭṭhiyā.

Davānācārūpaghāti, micchāājīvameva ca;

Pabbājanīyakammamhi, atirekapadā ime.

Alābhāvaṇṇā dve pañca, dve pañcakāti nāmakā [dve pañcakoti nāmako (ka.)];

Paṭisāraṇīyakammamhi, atirekapadā ime.

Tajjanīyaṃ niyassañca, duve kammāpi sādisā [kammesu sadisaṃ (ka.)];

Pabbajjā [pabbājā (ka.)] paṭisārī ca, atthi padātirittatā.

Tayo ukkhepanā kammā, sadisā te vibhattito;

Tajjanīyanayenāpi, sesakammaṃ vijāniyāti.

Kammakkhandhakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Cūḷavaggapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app