Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Cūḷavagga-aṭṭhakathā

1. Kammakkhandhakaṃ

Tajjanīyakammakathā

1. Cūḷavaggassa paṭhame kammakkhandhake tāva paṇḍukalohitakāti paṇḍuko ceva lohitako cāti chabbaggiyesu dve janā; tesaṃ nissitakāpi paṇḍukalohitakātveva paññāyanti. Balavābalavaṃ paṭimantethāti suṭṭhubalavaṃ paṭivadatha. Alamatthatarāti samatthatarā.

Tajjanīyakammakathā niṭṭhitā.

Adhammakammadvādasakakathā

4.Asammukhākatantiādīsu saṅghadhammavinayapuggalasammukhānaṃ vinā kataṃ, cuditakaṃ appaṭipucchitvā kataṃ, tasseva appaṭiññāya kataṃ. Adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā vā. Ettha purimakesu tīsu tikesu nava padā adhammenakataṃ vaggenakatanti imehi saddhiṃ ekekaṃ gahetvā nava tikā vuttā. Evaṃ sabbepi dvādasa tikā honti. Paṭipakkhavasena sukkapakkhesupi eteyeva dvādasa tikā vuttā.

6.Ananulomikehigihisaṃsaggehīti pabbajitānaṃ ananucchavikehi sahasokitādīhi gihisaṃsaggehi.

Tiṇṇaṃbhikkhave, bhikkhūnantiādi ekekenāpi aṅgena tajjanīyakammaṃ kātuṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Tajjanīyassa hi visesena bhaṇḍanakārakattaṃ aṅgaṃ, niyassassa abhiṇhāpattikattaṃ, pabbājanīyassa kuladūsakattaṃ vuttaṃ. Imesu pana tīsu aṅgesu yena kenaci sabbānipi kātuṃ vaṭṭati. Yadi evaṃ yaṃ campeyyakkhandhake vuttaṃ – ‘‘tajjanīyakammārahassa niyassakammaṃ karoti…pe… upasampadārahaṃ abbheti; evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ, evañca pana saṅgho sātisāro hotī’’ti idaṃ virujjhatīti. Idañca na virujjhati. Kasmā? Vacanatthanānattato, ‘‘tajjanīyakammārahassā’’ti imassa hi vacanassa kammasanniṭṭhānaṃ attho. ‘‘Tiṇṇaṃ, bhikkhave’’tiādivacanassa aṅgasambhavo, tasmā yadā saṅghena sannipatitvā ‘‘idaṃ nāma imassa bhikkhuno kammaṃ karomā’’ti sanniṭṭhānaṃ kataṃ hoti, tadā kammāraho nāma hoti. Tassa iminā lakkhaṇena tajjanīyādikammārahassa niyassakammādikaraṇaṃ adhammakammañceva avinayakammañcāti veditabbaṃ. Yassa pana bhaṇḍanakārakādīsu aṅgesu aññataraṃ aṅgaṃ atthi, tassa ākaṅkhamāno saṅgho yathānuññātesu aṅgesu ca kammesu ca yena kenaci aṅgena yaṃkiñci kammaṃ vavatthapetvā taṃ bhikkhuṃ kammārahaṃ katvā kammaṃ kareyya. Ayamettha vinicchayo. Evaṃ pubbenāparaṃ sameti.

Tattha kiñcāpi tajjanīyakamme bhaṇḍanakārakavasena kammavācā vuttā, atha kho bālassa abyattassa āpattibahulassa tajjanīyakammaṃ karontena bālaabyattavaseneva kammavācā kātabbā . Evañhi bhūtena vatthunā kataṃ kammaṃ hoti, na ca aññassa kammassa vatthunā. Kasmā? Yasmā idampi anuññātanti. Esa nayo sabbattha. Aṭṭhārasa sammāvattanavatthūni pārivāsikakkhandhake vaṇṇayissāma.

Adhammakammadvādasakakathā niṭṭhitā.

Nappaṭippassambhetabbaaṭṭhārasakādikathā

8.Lomaṃpātentīti pannalomā honti; bhikkhū anuvattantīti attho. Netthāraṃ vattantīti nittharantānaṃ etanti netthāraṃ; yena sakkā nissāraṇā nittharituṃ, taṃ aṭṭhārasavidhaṃ sammāvattanaṃ vattantīti attho. Kittakaṃ kālaṃ vattaṃ pūretabbanti? Dasa vā pañca vā divasāni. Imasmiñhi kammakkhandhake ettakena vattaṃ pūritameva hoti.

Nappaṭippassambhetabbaaṭṭhārasakādikathā niṭṭhitā.

Niyassakammakathā

11. Seyyasakavatthusmiṃ – apissu bhikkhū pakatāti apissu bhikkhū niccaṃ byāvaṭā honti. Sesaṃ tajjanīye vuttasadisameva.

Niyassakammakathā niṭṭhitā.

Pabbājanīyakammakathā

21. Assajipunabbasukavatthu saṅghādisesavaṇṇanāyaṃ vuttaṃ.

27.Kāyikena davenātiādīsu panettha kāyiko davo nāma kāyakīḷā vuccati. Sesapadadvayepi eseva nayo. Kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo vuccati . Sesadvayepi eseva nayo. Kāyikaṃ upaghātikaṃ nāma kāyadvāre paññattasikkhāpadassa asikkhanabhāvena upahananaṃ vuccati; nāsanaṃ vināsananti attho. Sesadvayepi eseva nayo. Kāyiko micchājīvo nāma paṭikkhittavejjakammādivasena telapacanaariṭṭhapacanādīni. Vācasiko micchājīvo nāma gihīnaṃ sāsanasampaṭicchanārocanādīni. Kāyikavācasiko nāma tadubhayaṃ. Sesaṃ tajjanīye vuttanayameva.

Pabbājanīyakammakathā niṭṭhitā.

Paṭisāraṇīyakammakathā

33. Sudhammavatthusmiṃ pana – anapaloketvāti na āpucchitvā. Etadavocāti kiṃ te gahapati therānaṃ paṭiyattanti sabbaṃ vivarāpetvā disvā etaṃ avoca. Ekā ca kho idha natthi yadidaṃ tilasaṃguḷikāti yā ayaṃ tilasakkhalikā nāma vuccati, sā natthīti attho. Tassa kira gahapatino vaṃse ādimhi eko pūviyo ahosi. Tena naṃ thero jātiyā khuṃsetukāmo evamāha. Yadeva kiñcīti evaṃ bahuṃ buddhavacanaṃ ratanaṃ pahāya kiñcideva tilasaṃguḷikāvacanaṃ bhāsitaṃ. Kukkuṭapotakaudāharaṇena idaṃ dasseti ‘‘yathā so neva kākavassitaṃ na kukkuṭavassitaṃ akāsi, evaṃ tayāpi neva bhikkhuvacanaṃ na gihivacanaṃ vutta’’nti.

Paṭisāraṇīyakammakathā niṭṭhitā.

Adhammakammādidvādasakakathā

37.Asammukhā katantiādayo tikā vuttappakārā eva.

39. Aṅgasamannāgamo purimehi asadiso. Tattha yathā lābhaṃ na labhanti; evaṃ parisakkanto parakkamanto alābhāya parisakkati nāma. Esa nayo anatthādīsu. Tattha anatthoti atthabhaṅgo. Anāvāsoti tasmiṃ ṭhāne avasanaṃ. Gihīnaṃ buddhassa avaṇṇanti gihīnaṃ santike buddhassa avaṇṇaṃ bhāsati. Dhammikaṃ paṭissavaṃ na saccāpetīti yathā sacco hoti, evaṃ na karoti; vassāvāsaṃ paṭissuṇitvā na gacchati, aññaṃ vā evarūpaṃ karoti. Pañcannaṃ bhikkhavetiādi ekaṅgenapi kammārahabhāvadassanatthaṃ vuttaṃ. Sesamettha uttānatthañceva, tajjanīye ca vuttanayameva.

Adhammakammādidvādasakakathā niṭṭhitā.

Āpattiyā adassane ukkhepanīyakammakathā

46. Channavatthusmiṃ – āvāsaparamparañca bhikkhave saṃsathāti sabbāvāsesu ārocetha.

50.Bhaṇḍanakārakotiādīsu bhaṇḍanādipaccayā āpannaṃ āpattiṃ ropetvā tassā adassaneyeva kammaṃ kātabbaṃ. Tikā vuttappakārā eva.

51. Sammāvattanāyaṃ panettha tecattālīsa vattāni. Tattha na anuddhaṃsetabboti na codetabbo. Na bhikkhu bhikkhūhīti añño bhikkhu aññehi bhikkhūhi na bhinditabbo. Na gihiddhajoti odātavatthāni acchinnadasapupphadasāni ca na dhāretabbāni. Na titthiyaddhajoti kusacīrādīni na dhāretabbāni. Na āsādetabboti na apasādetabbo. Anto vā bahi vāti vihārassa anto vā bahi vā. Na titthiyādipadattayaṃ uttānameva . Sesaṃ sabbaṃ pārivāsikakkhandhake vaṇṇayissāma. Sesaṃ tajjanīye vuttanayameva. Āpattiyā appaṭikamme ukkhepanīyakammaṃ iminā sadisameva.

65. Ariṭṭhavatthu khuddakavaṇṇanāyaṃ vuttaṃ. ‘‘Bhaṇḍanakārako’’tiādīsu yaṃ diṭṭhiṃ nissāya bhaṇḍanādīni karoti, tassā appaṭinissaggeyeva kammaṃ kātabbaṃ. Sesaṃ tajjanīye vuttanayameva. Sammāvattanāyampi hi idha tecattālīsaṃyeva vattānīti.

Āpattiyā adassane ukkhepanīyakammakathā niṭṭhitā.

Kammakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app