1. Kāmasuttaniddesavaṇṇanā

Tattha kāmasuttaṃ ādi. Tasmimpi ‘‘kāmaṃ kāmayamānassā’’ti gāthā ādi. Sā uddesaniddesapaṭiniddesavasena tidhā ṭhitā. ‘‘Kāmaṃ kāmayamānassā’’ti evamādi uddeso. ‘‘Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā cā’’ti niddeso. ‘‘Katame vatthukāmā? Manāpikā rūpā’’ti evamādi paṭiniddeso.

1. Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ. Kāmayamānassāti icchamānassa. Tassa cetaṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati. Idaṃ pana saṅkhepato padatthasambandhamattameva, vitthāro pana upari pāḷiyaṃ āgatanayeneva veditabbo. Yathā ca imasmiṃ, evaṃ ito paraṃ sabbesupīti.

Kāmāti uddisitabbapadaṃ. Uddānatoti niddisitabbapadaṃ. Uddānatoti vaggavasena ‘‘macchuddānaṃ kineyyā’’ti ādīsu viya. Atha vā uparūpari dānato uddānaṃ, uddhaṃ uddhaṃ sodhanato byavadānaṭṭhena vodānaṃ viya. Vitthārakaraṇabhāvena vā. Kāmā iti pāṭhasesaṃ katvā vattabbaṃ. Dveti gaṇanaparicchedo , na ekaṃ, na tayo. Vatthukāmā cāti manāpiyarūpādivatthukāmā ca. Upatāpanaṭṭhena vibādhanaṭṭhena ca kilesakāmā ca. Tesu vatthukāmo pariññeyyo, kilesakāmo pahātabbo. Tattha vatthukāmo kilesakāmena patthayitabboti kāmīyatīti kāmo. Kilesakāmo vatthukāmānaṃ paccāsīsanassa kāraṇabhāvena kāmīyate anenāti kāmo. Tattha rūpādikkhandhe saṅgahito vatthukāmo, saṅkhārakkhandhe saṅgahito kilesakāmo. Chahi viññāṇehi vijānitabbo vatthukāmo, manoviññāṇena jānitabbo kilesakāmo. Kilesānaṃ patiṭṭhaṭṭhena kāraṇaṭṭhena ārammaṇaṭṭhena ca vatthukāmo.

‘‘Nete kāmā yāni citrāni loke, saṅkapparāgo purisassa kāmo;

Tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chanda’’nti. (a. ni. 6.63);

Nandamāṇavaka- (dha. pa. aṭṭha. 1.68 uppalavaṇṇattherīvatthu) soreyyaseṭṭhiputtādīnaṃ (dha. pa. 43) vatthūni cettha nidassanaṃ. Kilesakāmo tāpanaṭṭhena bādhanaṭṭhena ca sayaṃ kāmetīti kāmo. Vuttampi cetaṃ ‘‘ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi cetetī’’ti ca ‘‘ratto kho, brāhmaṇa, pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇatī’’ti (a. ni. 3.54) ca evamādi nidassanaṃ.

Tameva paṭiniddesavasena vitthāretvā vattukāmo – ‘‘katame vatthukāmā’’tiādimāha. Tattha katameti kathetukamyatāpucchā. Pañcavidhā hi pucchā, tāsaṃ vibhāgo upari pāḷiyaṃyeva āvi bhavissati. Tāsu ayaṃ kathetukamyatāpucchā. Tattha manāpikāti manaṃ appāyanti vaddhentīti manāpā, manāpā eva manāpikā. Rūpāti kammacittautuāhārasamuṭṭhānavasena catusamuṭṭhānikā rūpārammaṇā. Rūpayantīti rūpā, vaṇṇavikāraṃ āpajjamānā hadayaṅgatabhāvaṃ pakāsentīti attho.

Tattha kenaṭṭhena rūpanti? Ruppanaṭṭhena. Vuttañhetaṃ bhagavatā –

‘‘Kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppati, ḍaṃsamakasavātātapasarīsapasamphassenapi ruppati. Ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccatī’’ti (saṃ. ni. 3.79).

Tattha ruppatīti kuppati ghaṭṭīyati pīḷīyati, bhijjatīti attho. Sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnachinnasarīrā jīvitakkhayampi pāpuṇanti.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ. Tattha hi tattāya lohapathaviyā nipajjāpetvā pañcavidhabandhanādikaraṇakāle sattā mahādukkhaṃ anubhavanti.

Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pettivisayasmiñhi sattā dve tīṇi buddhantarāni kiñcideva āmisaṃ hatthena gahetvā mukhe pakkhipantā nāma na honti, antoudaraṃ ādittasusirarukkho viya hoti. Dubbhikkhe kañjikamattampi alabhitvā maraṇasattānaṃ pamāṇaṃ natthi.

Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Tattha hi sattā dve tīṇi buddhantarāni hadayatemanamattaṃ vā jivhātemanamattaṃ vā udakabindumpi laddhuṃ na sakkonti. ‘‘Pānīyaṃ pivissāmā’’ti nadiṃ gatānaṃ jalaṃ vālukātalaṃ sampajjati. Mahāsamuddaṃ pakkhantānampi samuddo piṭṭhipāsāṇoyeva hoti. Te sussantā balavadukkhapīḷitā viravanti. Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Taṃ pana – ‘‘katamaṃ taṃ rūpaṃ sanidassanaṃ? Sappaṭigha’’nti ādinā nayena abhidhamme (dha. sa. 656, 658) vitthāritameva.

Sappantīti saddā, udāharīyantīti attho. Utucittavasena dvisamuṭṭhānikā saddā. Gandhayantīti gandhā, attano vatthūni sūcayantīti attho. Rasanti te sattāti rasā, assādentīti attho. Phusīyantīti phoṭṭhabbā. Ete gandhādayo catusamuṭṭhānikāva . Tesaṃ vibhāgo abhidhamme (dha. sa. 622-624) vitthāritoyeva.

Tamevatthaṃ vitthāravasena dassento ‘‘attharaṇā pāvuraṇā’’tiādimāha. Tattha attharitvā nipajjiyantīti attharaṇā. Sarīraṃ veṭhetvā pārupīyantīti pāvuraṇā. Antojātādayo cattāro dāsī ca dāso ca dāsidāsā. Khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya katabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpītaḷākādīnipi saṅgahitāni. Hiraññanti kahāpaṇo. Suvaṇṇanti jātarūpaṃ. Tesaṃ gahaṇena lohamāsako jatumāsako dārumāsakoti sabbepi saṅgahaṃ gacchanti. Gāmanigamarājadhāniyoti ekakuṭikādi gāmo. Āpaṇayutto nigamo. Ekassa rañño āṇāpavattiṭṭhānaṃ rājadhānī. Raṭṭhanti janapadekadesaṃ. Janapadoti kāsikosalādijanapado. Kosoti catubbidho koso – hatthī asso ratho patti. Koṭṭhāgāranti tividhaṃ koṭṭhāgāraṃ – dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāraṃ. Yaṃ kiñcīti anavasesapariyādānavacanaṃ. Rajanīyanti rañjetuṃ yuttaṭṭhena.

Ito paraṃ tikavasena dassetuṃ atītattikaajjhattattikahīnattikaokāsattikasaṃyogattikakāmāvacarattikavasena chattike āha. Tattha atītattike tāva attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā. Idaṃ bhavena paricchannaṃ. Paṭisandhito hi paṭṭhāya atītabhavesu nibbattā anantarabhave vā nibbattā hontu kappakoṭisatasahassamatthake vā, sabbe atītāyeva nāma. Cutito paṭṭhāya anāgatabhavesu nibbattanakā kāmā anantarabhave vā nibbattantu kappakoṭisatasahassamatthake vā, sabbe anāgatāyeva nāma. Cutipaṭisandhiantare pavattā kāmā paccuppannā nāma.

Ajjhattattike ‘‘evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā’’ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattā attano santāne pavattā pāṭipuggalikā kāmā ajjhattā kāmā nāma. Tato bahibhūtā pana indriyabaddhā vā anindriyabaddhā vā bahiddhā nāma. Tatiyapadaṃ tadubhayavasena vuttaṃ.

Hīnattike hīnāti lāmakā. Majjhimāti hīnapaṇītānaṃ majjhe bhavāti majjhimā. Avasesā uttamaṭṭhena paṇītā. Api ca upādāyupādāya hīnamajjhimapaṇītatā veditabbā. Nerayikānañhi kāmā koṭippattā hīnā nāma. Te upādāya tiracchānesu nāgasupaṇṇānaṃ kāmā paṇītā nāma. Sesatiracchānagatānaṃ kāmā majjhimā nāma. Tesampi kāmā hīnā. Te upādāya mahesakkhapetānaṃ kāmā paṇītā nāma. Avasesānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya jānapadānaṃ kāmā paṇītā nāma. Paccantavāsīnaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya gāmabhojakānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya janapadasāmikānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya padesarājūnaṃ kāmā paṇītā nāma. Tesaṃ amaccānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cakkavattirañño kāmā paṇītā nāma. Tassa amaccānaṃ kāmā majjhimā nāma. Tassapi hīnā. Te upādāya bhummadevānaṃ kāmā paṇītā nāma. Tesaṃ paricārikānaṃ devānaṃ kāmā majjhimā nāma. Tesampi hīnā. Te upādāya cātumahārājikānaṃ devānaṃ kāmā paṇītātiādinā nayena yāva akaniṭṭhadevānaṃ kāmā matthakappattā paṇītā nāma. Evaṃ upādāyupādāya hīnamajjhimapaṇītatā veditabbā.

Okāsattike āpāyikā kāmāti avaḍḍhisaṅkhātesu apagataayesu catūsu apāyesu nibbattakāmā āpāyikā. Manussesu nibbattakāmā mānusikā. Devesu nibbattakāmā dibbā.

Saṃyogattike paccupaṭṭhitānaṃ kāmānaṃ paribhuñjanato ṭhapetvā nerayike sesaapāyasattānaṃ manussānaṃ cātumahārājike deve upādāya yāva tusitakāyikānañca devānaṃ kāmā paccupaṭṭhitā kāmā nāma. Pakatipaṭiyattārammaṇato atirekena ramitukāmatākāle yathārucitaṃ ārammaṇaṃ nimminitvā nimminitvā ramantīti nimmānaratīnaṃ devānaṃ kāmā nimmitā kāmā nāma. Attano ajjhāsayaṃ ñatvā parehi nimmite ārammaṇe sevantīti paranimmitavasavattīnaṃ kāmā paranimmitā kāmā nāma. Pariggahitāti ‘‘mayhaṃ eta’’nti gahitā kāmā. Apariggahitāti tathā apariggahitā uttarakurukānaṃ kāmā. Mamāyitāti taṇhāvasena ‘‘mama eta’’nti gahitā. Amamāyitāti vuttapaṭipakkhā.

Sabbepi kāmāvacarā dhammāti ‘‘heṭṭhato avīcinirayaṃ pariyantaṃ karitvā’’tiādinā (dha. sa. 1287) nayena vuttesu kāmāvacaradhammesu pariyāpannā. Tatrāyaṃ vacanattho – uddānato dve kāmā, vatthukāmo ca kilesakāmo cāti. Tattha kilesakāmo atthato chandarāgo. Vatthukāmo tebhūmakaṃ vaṭṭaṃ. Kilesakāmo cettha kāmetīti kāmo. Itaro kāmīyatīti. Yasmiṃ pana padese duvidhopeso kāmo pavattivasena avacarati, so catunnaṃ apāyānaṃ manussānaṃ channañca devalokānaṃ vasena ekādasavidho padeso kāmo ettha avacaratīti kāmāvacaro. Tattha pariyāpannadhamme sandhāya ‘‘sabbepi kāmāvacarā dhammā’’ti vuttaṃ. Attano sabhāvaṃ dhārentīti dhammā. Rūpāvacarā dhammāti ‘‘heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā’’tiādinā (dha. sa. 1289) nayena vuttānaṃ rūpāvacaradhammānaṃ vasena sabbepi dhammā rūpāvacarā. Arūpāvacarā dhammāti ‘‘heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā’’tiādinā (dha. sa. 1291) nayena vuttā sabbepi arūpāvacarā dhammā . Tattha rūpe avacarantīti rūpāvacarā. Arūpe avacarantīti arūpāvacarā. Taṇhāvatthukāti patiṭṭhaṭṭhena kāraṇaṭṭhena ca taṇhāya vatthubhūtā. Taṇhārammaṇāti taṇhāpavattivasena taṇhāya ārammaṇabhūtā. Kāmanīyaṭṭhenāti paccāsīsitabbaṭṭhena. Rajanīyaṭṭhenāti rañjetuṃ yuttaṭṭhena. Madanīyaṭṭhenāti kulamadādimadaṃ uppādanīyaṭṭhena.

Tattha ‘‘katame vatthukāmā? Manāpikā rūpā’’tiādiṃ katvā ‘‘yaṃ kiñci rajanīyaṃ vatthū’’ti pariyosānaṃ saviññāṇakaaviññāṇakavasena vuttaṃ. Avasesaṃ ekacatukkādikachattikanti veditabbaṃ.

Evaṃ vatthukāmaṃ dassetvā kilesakāmaṃ dassetuṃ ‘‘katame kilesakāmā’’tiādimāha. Tattha chandoti dubbalarāgo. Rāgoti tato balavataro . Upari tayopi rāgā imehi balavatarā. Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando, na dhammacchando. Kāmanavasena rajjanavasena ca kāmoyeva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmoyeva nandī kāmanandī. Evaṃ sabbattha kāmatthaṃ viditvā taṇhāyanaṭṭhena kāmataṇhā. Sinehanaṭṭhena kāmasneho. Pariḍayhanaṭṭhena kāmapariḷāho. Mucchanaṭṭhena kāmamucchā. Gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānaṃ. Vaṭṭasmiṃ oghehi osīdāpetīti kāmogho. Vaṭṭasmiṃ yojetīti kāmayogo. Daḷhavasena taṇhādiṭṭhiggahaṇaṃ upādānaṃ. Cittaṃ nīvarati pariyonandhatīti nīvaraṇaṃ.

Addasanti addakkhiṃ. Kāmāti ālapanaṃ. Teti tava. Mūlanti patiṭṭhaṃ. Saṅkappāti parikappena. Na taṃ saṅkappayissāmīti taṃ parikappanaṃ na karissāmi. Na hohisīti na bhavissasi.

Icchamānassāti paccāsīsantassa. Sādiyamānassāti assādiyamānassa. Patthayamānassāti patthanaṃ uppādentassa. Pihayamānassāti pāpuṇituṃ icchaṃ uppādentassa. Abhijappamānassāti taṇhāvasena tittiṃ uppādentassa. Atha vā abhivadantassa.

Khattiyassa vātiādi catujjātivasena vuttaṃ. Gahaṭṭhassa vā pabbajitassa vāti liṅgavasena vuttaṃ. Devassa vā manussassa vāti upapattivasena vuttaṃ. Ijjhatīti nipphajjati. Samijjhatīti sammā nipphajjati. Ijjhati visesarūpapaṭilābhavasena. Labhati dassanīyarūpapaṭilābhavasena. Paṭilabhati pasādanīyarūpapaṭilābhavasena. Adhigacchati saṇṭhānarūpapaṭilābhavasena. Vindati chavippasādarūpapaṭilābhavasena. Atha vā puññamahattena ijjhati. Jātimahattena labhati. Issariyamahattena paṭilabhati. Sukhamahattena adhigacchati. Sampattimahattena vindatīti.

Ekaṃsavacananti ekakoṭṭhāsavacanaṃ. ‘‘Ekaṃsaṃ cīvaraṃ katvā (pārā. 349, 367), ekaṃsabyākaraṇīyo pañho’’tiādīsu (dī. ni. 3.312; a. ni. 4.42) viya anekaṃsagahaṇapaṭikkhepo. Nissaṃsayavacananti saṃsayavirahitavacanaṃ, sandehapaṭikkhepavacananti attho. Nikkaṅkhāvacananti ‘‘kathamidaṃ kathamida’’nti kaṅkhāpaṭikkhepavacanaṃ. Advejjhavacananti dvidhābhāvaṃ dvejjhaṃ, taṃabhāvena advejjhavacanaṃ. Dvidhābhāvavirahitaṃ ‘‘advejjhavacanā buddhā’’tiādīsu viya vimatipaṭikkhepo. Adveḷhakavacananti dvihadayābhāvena adveḷhakaṃ. ‘‘Itihāsa, itihāsā’’ti dveḷhakapaṭikkhepavacanaṃ. Niyogavacananti ekasmiṃ atthe dve na yujjantīti niyogavacanaṃ dvidhāpathapaṭikkhepo. Aññattha pana ‘‘niyogā anāgatārammaṇā natthī’’ti āgataṃ. Apaṇṇakavacananti palāsarahitaṃ sāravacanaṃ aviraddhakāraṇaṃ ‘‘apaṇṇakaṃ ṭhānameke’’tiādīsu (jā. 1.1.1) viya, apaṇṇakamaṇi viya sappatiṭṭhavacanaṃ. Avatthāpanavacanametanti etaṃ vacanaṃ otaritvā patiṭṭhitaṃ santiṭṭhāpanaṃ ṭhapanaṃ.

Yāni imasmiṃ mahāniddese vibhattiṃ āropitāni padāni, tāni vibhattiṃ gacchantāni tīhi kāraṇehi vibhattiṃ gacchanti, nānā hontāni catūhi kāraṇehi nānā bhavanti. Aparadīpanā panettha dve ṭhānāni gacchanti. Kathaṃ? Tāni hi byañjanavasena upasaggavasena atthavasena vāti imehi tīhi kāraṇehi vibhattiṃ gacchanti. Tattha ‘‘kodho kujjhanā kujjhitattaṃ, doso dussanā dussitatta’’nti (dha. sa. 1066) evaṃ byañjanavasena vibhattigamanaṃ veditabbaṃ. Tattha hi ekova kodho byañjanavasena evaṃ vibhattiṃ labhati. ‘‘Ijjhati samijjhati labhati paṭilabhati gacchati adhigacchatī’’ti evaṃ pana upasaggavasena vibhattigamanaṃ veditabbaṃ. ‘‘Paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā’’ti (dha. sa. 16) evaṃ atthavasena vibhattigamanaṃ veditabbaṃ.

Tesu pītipadaniddese tāva imā tisso vibhattiyo labbhanti. Pīti pāmojjanti hi byañjanavasena vibhattigamanaṃ hoti. Āmodanā pamodanā pahāsoti upasaggavasena. Vitti tuṭṭhi odagyaṃ attamanatāti atthavasena. Iminā nayena sabbapadaniddesesu vibhattigamanaṃ veditabbaṃ.

Nānā hontānipi nāmanānattena lakkhaṇanānattena kiccanānattena paṭikkhepanānattenāti imehi catūhi kāraṇehi nānā honti. Tattha ‘‘katamo tasmiṃ samaye byāpādo hoti? Yo tasmiṃ samaye doso dussanā’’ti ettha byāpādoti vā dosoti vā dvepi ete kodho eva, nāmena pana nānattaṃ gatāti evaṃ nāmanānattena nānattaṃ veditabbaṃ.

Rāsaṭṭhena ca pañcapi khandhā ekova khandho hoti. Ettha pana rūpaṃ ruppanalakkhaṇaṃ, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇanti iminā lakkhaṇanānattena pañcakkhandhā honti. Evaṃ lakkhaṇanānattena nānattaṃ veditabbaṃ.

‘‘Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya…pe… cittaṃ paggaṇhāti padahatī’’ti (vibha. 390; dī. ni. 2.402) ekameva vīriyaṃ kiccanānattena catūsu ṭhānesu āgataṃ. Evaṃ kiccanānattena nānattaṃ veditabbaṃ.

‘‘Cattāro asaddhammā kodhagarutā, na saddhammagarutā, makkhagarutā, na saddhammagarutā, lābhagarutā, na saddhammagarutā, sakkāragarutā, na saddhammagarutā’’ti evamādīsu (a. ni. 4.44) pana paṭikkhepanānattena nānattaṃ veditabbaṃ.

Imāni pana cattāri nānattāni na pītiyāyeva labbhanti, sabbesupi yathālābhavasena labbhanti. Pītiyā hi pītīti nāmaṃ, cittassa cittanti nāmaṃ. Pīti ca pharaṇalakkhaṇā, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇaṃ.

Tathā pīti pharaṇakiccā, vedanā anubhavanakiccā, saññā sañjānanakiccā, cetanā cetayitakiccā, viññāṇaṃ vijānanakiccanti evaṃ kiccanānattena nānattaṃ veditabbaṃ. Paṭikkhepanānattaṃ pītipade natthi.

Alobhādiniddese pana ‘‘alobho alubbhanā alubbhitatta’’ntiādinā (dha. sa. 35) nayena labbhatīti evaṃ paṭikkhepanānattena nānattaṃ veditabbaṃ. Evaṃ sabbapadaniddesesu labbhamānavasena catubbidhampi nānattaṃ veditabbaṃ.

Aparadīpanā pana padatthuti vā hoti daḷhīkammaṃ vāti evaṃ dve ṭhānāni gacchati. Yaṭṭhikoṭiyā uppīḷentena viya hi sakimeva ‘‘pītī’’ti vutte etaṃ padaṃ phullitamaṇḍitavibhūsitaṃ nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena ‘‘pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī’’ti (dha. sa. 9) vutte phullitamaṇḍitavibhūsitaṃ nāma hoti. Yathā hi daharakumāraṃ nahāpetvā manoramaṃ vatthaṃ paridahāpetvā pupphāni piḷandhāpetvā akkhīni añjetvā athassa nalāṭe ekameva manosilābinduṃ kareyya, na tassa ettāvatā cittatilako nāma hoti, nānāvaṇṇehi pana parivāretvā bindūsu katesu cittatilako nāma hoti. Evaṃ sampadamidaṃ veditabbaṃ. Ayaṃ padatthuti nāma.

Byañjanavasena pana upasaggavasena atthavasena ca punappunaṃ bhaṇanameva daḷhīkammaṃ nāma. Yathā hi ‘‘āvuso’’ti vā ‘‘bhante’’ti vā ‘‘yakkho’’ti vā ‘‘sappo’’ti vā vutte daḷhīkammaṃ nāma na hoti, ‘‘āvuso āvuso, bhante bhante, yakkho yakkho, sappo sappo’’ti vutte pana daḷhīkammaṃ nāma hoti, evameva sakiṃdeva yaṭṭhikoṭiyā uppīḷentena viya ‘‘pītī’’ti vuttamatte daḷhīkammaṃ nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena ‘‘pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vittī’’ti vutteyeva daḷhīkammaṃ nāma hotīti evaṃ aparadīpanā dve ṭhānāni gacchati. Etissāpi vasena labbhamānakapadaniddesesu sabbattha attho veditabbo.

Tattha pīnayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā pharaṇarasā vā, odagyapaccupaṭṭhānā. Yā pañcakāmaguṇapaṭisaññuttāti yā rūpādipañcakāmakoṭṭhāsapaṭisaṃyuttā pīti, sā pīnayatīti pīti, idaṃ sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekato karaṇaṃ ‘‘modanā’’ti vuccati, evamayampi pītidhammānaṃ ekato karaṇena modanā. Upasaggavasena pana maṇḍetvā ‘‘āmodanā pamodanā’’ti vuttā.

Hāsetīti hāso. Pahāsetīti pahāso, haṭṭhapahaṭṭhākārānametaṃ adhivacanaṃ. Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati. Tasmā ‘‘vittī’’ti vuttā. Tuṭṭhīti sabhāvasaṇṭhitāya pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā ‘‘udaggo’’ti vuccati, udaggassa bhāvo odagyaṃ.

Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā attano mano nāma hoti, iti attano manatā attamanatā, sakamanatā, sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva panesā bhāvo cetasiko dhammo, tasmā ‘‘attamanatā cittassā’’ti vuttā.

Cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano. Mānasanti mano eva, ‘‘antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (mahāva. 33; saṃ. ni. 1.151) hi ettha pana sampayuttakadhammo ‘‘mānaso’’ti vutto.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃkayirā jane sutā’’ti. (saṃ. ni. 1.159) –

Ettha arahattaṃ ‘‘mānasa’’nti vuttaṃ. Idha pana mano eva mānasaṃ, byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. ‘‘Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī’’ti (su. ni. āḷavakasuttaṃ; saṃ. ni. 1.237; 246) ettha uro ‘‘hadaya’’nti vuttaṃ. ‘‘Hadayā hadayaṃ maññe aññāya tacchatī’’ti (ma. ni. 1.63) ettha cittaṃ. ‘‘Vakkaṃ hadaya’’nti (khu. pā. 3.dvatiṃsākāro; dī. ni. 2.377; ma. ni. 1.110) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena ‘‘hadaya’’nti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya godhāvarito nikkhantā godhāvarī viya ca ‘‘paṇḍara’’ntveva vuttaṃ.

Mano manāyatananti idha pana manoggahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti ‘‘nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana’’nti. Tattha nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke ‘‘issarāyatanaṃ, vāsudevāyatana’’ntiādīsu nivāsaṭṭhānaṃ ‘‘āyatana’’nti vuccati. ‘‘Suvaṇṇāyatanaṃ, rajatāyatana’’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane, sevanti naṃ vibhaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (a. ni. 3.102; 5.23; ma. ni. 3.158) kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.

Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenapi āyatananti veditabbaṃ. Tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, mano eva indriyaṃ manindriyaṃ.

Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. ‘‘Mahāudakakkhandhotveva saṅkhaṃ gacchatī’’ti (a. ni. 4.51) ettha hi rāsaṭṭhena khandho vutto. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.555) guṇaṭṭhena. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandha’’nti (saṃ. ni. 4.241-242) ettha paṇṇattimattaṭṭhena. Idha pana ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto ‘‘rukkhaṃ chindatī’’ti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito ‘‘viññāṇakkhandho’’ti vuttaṃ.

Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Sahagatoti avijahito. Sahajātoti saddhiṃ niggato. Saṃsaṭṭhoti saṃsaggo hutvā ṭhito. Sampayuttoti samaṃ pakārehi yutto. Katamehi pakārehīti? Ekuppādādīhi. Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā. Iti hi imassa pañhassa paṭikkhepe ‘‘nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā’’ti (kathā. 473) evaṃ ekuppādatādīnaṃ vasena sampayogattho vutto. Iti imehi ekuppādatādīhi samaṃ pakārehi yutto sampayutto. Ekuppādoti ekato uppanno, na vināti attho. Ekanirodhoti ekato nirodho. Ekavatthukoti hadayavatthuvasena ekavatthuko. Ekārammaṇoti rūpādivasena ekārammaṇo.

Ettha sahagatasaddo tabbhāve, vokiṇṇe, ārammaṇe, nissaye, saṃsaṭṭheti pañcasu atthesu dissati jinavacane. ‘‘Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā’’ti (mahāva. 14; vibha. 203; ma. ni. 3.374; saṃ. ni. 5.1081; paṭi. ma. 2.30) ettha tabbhāve veditabbo, nandirāgabhūtāti attho. ‘‘Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā’’ti (saṃ. ni. 5.832) ettha vokiṇṇe, antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. ‘‘Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā samāpattīna’’nti (pu. pa. 3-6) ettha ārammaṇe, rūpārammaṇānaṃ arūpārammaṇānanti attho. ‘‘Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī’’ti (saṃ. ni. 5.238) ettha nissaye, aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. ‘‘Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ sampayutta’’nti (vibha. 578) ettha saṃsaṭṭhe, saṃmissanti attho. Imasmimpi ṭhāne saṃsaṭṭhe āgato.

Sahajātasaddo ‘‘sahajātaṃ purejātaṃ pacchājāta’’nti (paṭṭha. 1.1.435) ettha viya sahajāte. Saṃsaṭṭhasaddo ‘‘gihīhi saṃsaṭṭho’’ti ca, ‘‘evaṃ saṃsaṭṭho, bhante’’ti (saṃ. ni. 3.3) cāti evamādīsu saṃsagge. ‘‘Kise thūle vivajjetvā saṃsaṭṭhā yojitā hayā’’ti (jā. 2.22.70) ettha sadise.

‘‘Pucimandaparivāro, ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare’’ti. (jā. 1.2.72) –

Ettha upacite. ‘‘Cittasaṃsaṭṭhā dhammā’’ti (dha. sa. dukamātikā 59) ettha cittasampayuttadhamme . Idha pana yo phalappadāne aviyogadhammo vinibbhogaṃ akatvā ekuppādādidhammo hutvā ‘‘sampayutto’’ti vuccati. Taṃvisayo. Atha vā ‘‘sahagato’’ti vatvā pacchato pacchato āgatasuttena viya so na hotīti dassetuṃ ‘‘sahajāto’’ti vuttaṃ. Ekato uppannarūpārūpaṃ viya sopi na hotīti dassetuṃ ‘‘saṃsaṭṭho’’ti vuttaṃ.

Khīrodakaṃ viya ca sopi na hotīti dassetuṃ ‘‘sampayutto’’ti vuttaṃ. Vinibbhogaṃ kātuṃ asakkuṇeyyaṭṭhena hi sahuppannā dhammā sampayuttāpi atthi khīratelaṃ viya. Tathā vippayuttāpi khīrato apanītaṃ navanītaṃ viya. Evaṃ lakkhaṇasampayutto ekuppādādilakkhaṇoyeva hotīti dassetuṃ ‘‘ekuppādo’’tiādi vuttaṃ. Ettha ekuppādasahajātānaṃ kiṃ nānattaṃ? Uppāde antaravirahito ekuppādo. Khīrakālamuttassāpi dadhino mathane mathane pākaṭaṃ navanītaṃ viya purebhattapacchābhattavasena ekadivasameva jāto viya so na hotīti dassetuṃ ekakkhaṇe nibbattoti sahajāto. Ekavatthukoti patiṭṭhaṭṭhena ekaparicchedena ekavatthuko, dvinnaṃ bhikkhūnaṃ ekavatthukatā viya ṭhānantaravirahito. Ekārammaṇoti aniyatekārammaṇo na cakkhuviññāṇaṃ viyāti evameke vaṇṇayanti.

Maccoti mūlapadaṃ. Rūpādīsu satto laggo laggitoti satto. Vuttañhetaṃ ‘‘satto sattoti, bhante, vuccati, kittāvatā nu kho, bhante, ‘satto’ti vuccatīti? Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto tatra visatto, tasmā ‘satto’ti vuccatī’’ti (saṃ. ni. 3.161; mahāni. 7). Sattayogena vā satto. Sugatiduggatiṃ naratīti naro. Manuno puttoti mānavo. Upakaraṇena sayaṃ posayatīti poso. Puṃ vuccati nirayo, taṃ galatīti puggalo. Jīvitindriyaṃ dhāretīti jīvo. Cutito jātiṃ gacchatīti jāgu. Jiyatīti jantu. Indriyena gacchatīti indagu. Atha vā indabhūtena kammunā gacchatīti indagu. ‘‘Hindagū’’tipi pāḷi. Hindanti maraṇaṃ, taṃ gacchatīti hindagu. Manuto jātoti manujoYaṃ sādiyatīti yaṃ rūpādiṃ assādiyati. Sesaṃ vuttanayameva. Ito paraṃ vuttamatthaṃ nigamento tenāha bhagavā –

‘‘Kāmaṃ kāmayamānassa…pe… laddhā macco yadicchatī’’ti;

Ito paraṃ ettakampi avatvā visesamattameva vakkhāma.

2.Tassace kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha so ayomayādinā sallena viddho viya pīḷīyati. Ito paraṃ vuttaṃ vajjetvā avuttesu yaṃ yaṃ anuttānaṃ, taṃ tadeva kathayissāmi.

Cakkhupīṇanaṃ ārammaṇaṃ pāpuṇanavasena yāyati gacchati . Dassanīyavasena piyattaṃ ārammaṇavasena appāpetīti niyyati. Savanīyaṃ hutvā kaṇṇasotapīṇanaṃ ārammaṇavasena parikaḍḍhatīti vuyhati. Saritabbaṃ hutvā cittapīṇanaṃ ārammaṇavasena gahetvā upasaṃharīyatīti saṃharīyati. Yathāti opammatthe nipāto. Hatthinā yāyati gacchatīti hatthiyānena vā, vāiti vikappatthe. Assena yāyati gacchatīti assayānena vā. Goyuttaṃ vayhādiyānaṃ goyānaṃ, tena goyānena. Ajayānādīsupi eseva nayo. Iṭṭhavasena jāto sañjāto.

Ārammaṇapiyattavasena nibbatto abhinibbatto. Ārammaṇamanāpabhāvena pātubhūto. Atha vā kāmarāgavasena jāto sañjāto. Kāmanandivasena nibbatto abhinibbatto. Kāmataṇhāvasena kāmasinehavasena kāmacchandavasena kāmapariḷāhavasena ca pātubhūtoti veditabbo.

Te vā kāmā parihāyantīti te vatthukāmādayo parihāyanti vigacchanti. So vā kāmehi parihāyatīti eso khattiyādipuggalo vatthukāmādikāmehi parihāyati vigacchati ‘‘pubbeva maccaṃ vijahanti bhogā, macco dhane pubbataraṃ jahātī’’ti (jā. 1.5.2) evamādīsu viya. Kathanti kena pakārena. Tiṭṭhantassevāti dharantasseva. Te bhogeti te vatthukāmādayo bhoge. Rājāno vāti pathabyādirājāno. Harantīti gahetvā gacchanti, apaharanti vā. Corā vāti sandhicchedādikā. Aggi vāti dāvaggiādi. Dahatīti jhāpeti bhasmaṃ karoti. Udakaṃ vāti oghādiudakaṃ . Vahatīti gahetvā mahāsamuddaṃ pāpeti. Appiyā vāti akantā amanāpā. Dāyādā harantīti dāyajjavirahitā assāmikā haranti. Nihitaṃvāti nidhānaṃ katvā ṭhapitaṃ. Nādhigacchatīti na vindati na paṭilabhati, na passatīti attho. Duppayuttāti visamapayogena yojitā kasivāṇijjādikammantā. Bhijjantīti bhedaṃ pāpuṇanti, na pavattantīti attho. ‘‘Bhañjanti rathaṃ ayānakā’’tiādīsu (jā. 2.21.296) sambhavo veditabbo.

Kule vā kulaṅgāro uppajjatīti khattiyādikule kulajhāpako kule antimapuriso nibbattati . ‘‘Kulaṅkaro’’tipi pāḷi. Yo te bhoge vikiratīti yo eso kule pacchimako te hiraññādike bhoge khepeti. Vidhamatīti viyogaṃ karoti, dūre khipati. Viddhaṃsetīti nāseti adassanaṃ gameti. Atha vā itthidhutto hutvā vikirati. Surādhutto hutvā vidhamati. Akkhadhutto hutvā viddhaṃseti. Vikirati vā uppannaṃ āyaṃ ajānanena. Vidhamati vissajjanamukhaṃ ajānanena. Viddhaṃseti ṭhapitaṭṭhāne ārakkhaṃ asaṃvidhānenāti evamādinā yojetabbaṃ.

Aniccatāyeva aṭṭhamīti vināsabhāvo eva aṭṭhamo. Hāyantīti adassanaṃ yanti. Parihāyantīti na puna paññāyanti. Paridhaṃsentīti ṭhānato apagacchanti. Paripatantīti paggharanti. Antaradhāyantīti antaradhānaṃ adassanaṃ gacchanti. Vippalujjantīti cuṇṇavicuṇṇā hutvā apagacchanti.

Tiṭṭhantevate bhogeti tesaṃ dhanānaṃ ṭhitakāle ‘‘tiṭṭhante nibbute cāpī’’ti evamādīsu (vi. va. 806) viya. Soti so bhogasāmiko puggalo. Cavati devalokato. Marati manussalokato. Vippalujjati nāgasupaṇṇādilokato. Atha vā hāyati dhaññakoṭṭhāgāravasena. Parihāyati dhanakoṭṭhāgāravasena. Paridhaṃsati balibaddahatthiassādivasena. Paripatati dāsidāsavasena. Antaradhāyati dārābharaṇavasena. Nassati udakādivasenāti eke vaṇṇayanti.

Ayomayenāti kāḷalohādinibbattena. Sallenāti kaṇḍena. Aṭṭhimayenāti manussaṭṭhiṃ ṭhapetvā avasesena. Dantamayenāti hatthidantādinā. Visāṇamayenāti govisāṇādinā. Kaṭṭhamayenāti veḷukaṭṭhādinā. Viddhoti vuttappakārasallānaṃ aññataraññatarena pahaṭo. Ruppatīti vikirati, vikāraṃ āpajjati. Kuppatīti calati, kopaṃ uppādeti. Ghaṭṭīyatīti ghaṭṭito hoti. Pīḷīyatīti pīḷito hoti, laddhappahāro kuppati. ‘‘Tatiyadivase salākaṃ pavesetvā dhovanakāle ghaṭṭīyati. Khārappadāne pīḷīyati. Pahāradhovane vā ruppati. Tasmiṃ dukkhuppādane kuppati. Salākapavesane pīḷīyati. Khārappadāne ghaṭṭīyatī’’ti evameke vaṇṇayanti.

Byādhitoti laddhappahāro hutvā pīḷito. Domanassitoti domanassappatto. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvaṃ upanītena, antososādi soko ca vācāvippalāpo paridevo ca kāyapīḷanādi dukkhañca cittapīḷanādi domanassañca bhuso āyāso upāyāso ca. Ete vuttappakārā sokādayo uppajjanti samudācāraṃ gacchanti.

3. Tatiyagāthāyaṃ saṅkhepattho – yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ viya parivajjeti, so bhikkhu sabbalokaṃ vipphāretvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatīti.

Yoti vibhajitabbaṃ padaṃ. Yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā yoti atthapadaṃ. tañca aniyamena puggalaṃ dīpeti. Tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ yo-saddameva āha. Tasmā ettha evamattho veditabbo – yoti yo kocīti. Yasmā yo yo koci nāma, so avassaṃ yathāliṅgayathāyuttayathāvihitayathāppakārayaṃṭhānapattayaṃdhammasamannāgatavasena ekenākārena paññāyati, tasmā taṃ tattha ñāpetuṃ taṃ bhedaṃ pakāsento ‘‘yādiso’’tiādimāha. Tattha yādisoti liṅgavasena yādiso vā tādiso vā hotu, dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vāti attho.

Yathāyuttoti yogavasena yena vā tena vā yutto hotu, navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho. Yathāvihitoti yathāṭhapito navakammādhiṭṭhāyikādivasena. Yathāpakāroti yathāpakārena patiṭṭhito padīpanāyakādivasena. Yaṃṭhānappattoti yaṃ ṭhānantaraṃ patto senāpatiseṭṭhiṭṭhānādivasena. Yaṃdhammasamannāgatoti yena dhammena upāgato dhutaṅgādivasena.

Vikkhambhanato vāti upacārappanāsamādhīti kilesānaṃ dūrīkaraṇato vā ghaṭappahārena sevālānaṃ viya. Samucchedato vāti puna appavattiṃ katvā accantato maggena kilesānaṃ ucchinnamūlato pahānavasena samucchedato vā. Aṭṭhikaṅkalūpamā kāmātiādīni ekādasa padāni vipassanāvasena vuttāni.

Buddhānussatiṃ bhāventopītiādīni cha padāni maraṇassatiṃ bhāventopi, upasamānussatiṃ bhāventopīti imāni ca upacārajjhānavasena vuttāni. Ānāpānassatiṃ bhāventopi, kāyagatāsatiṃ bhāventopi, paṭhamaṃ jhānaṃ bhāventopītiādīni nevasaññānāsaññāyatanasamāpattiṃ bhāventopīti pariyosānāni appanājjhānavasena vuttāni. Tattha aṭṭhikaṅkalūpamā kāmāti sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ aṭṭhikaṅkalaṃ upamā etesaṃ kāmānanti aṭṭhikaṅkalūpamā kāmā. Appassādaṭṭhenāti ‘‘appaṃ parittaṃ sukhassādaṃ ādīnavo ettha bhiyyo’’ti dassanaṭṭhena. Passantoti ‘‘yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā’’ti ñāṇacakkhunā passanto. Parivajjetīti dūraṅgameti. Vuttañhetaṃ bhagavatā –

‘‘Seyyathāpi , gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ upasumbheyya. Taṃ kiṃ maññasi, gahapati, api nu kho so kukkuro amhaṃ aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto jighacchādubbalyaṃ paṭivineyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Aduñhi, bhante, aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā , taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisupādānā aparisesā nirujjhanti, tamevūpekkhaṃ bhāvetī’’ti (ma. ni. 2.42).

Gijjhādīhi sādhāraṇā maṃsapesi upamā etesanti maṃsapesūpamā. Bahūnaṃ sādhāraṇaṭṭhena bahusādhāraṇā. Ādittaṃ tiṇukkaṃ upamā etesanti tiṇukkūpamā. Anudahanaṭṭhenāti hatthādijhāpanaṭṭhena. Sādhikaporisappamāṇā vītaccikānaṃ vītadhūmānaṃ aṅgārānaṃ pūrā aṅgārakāsu upamā etesanti aṅgārakāsūpamā. Mahāpariḷāhaṭṭhenāti mahantaparitāpanaṭṭhena. Ārāmarāmaṇeyyādikaṃ supinaṃ upamā etesanti supinakūpamā. Ittarapaccupaṭṭhānaṭṭhenāti appatvā, na upagantvā tiṭṭhanaṭṭhena. Yācitena laddhaṃ yānādibhaṇḍaṃ upamā etesanti yācitakūpamā. Tāvakālikaṭṭhenāti anibandhanaṭṭhena. Sampannaphalarukkho upamā etesanti rukkhaphalūpamā. Sambhañjanaparibhañjanaṭṭhenāti sākhābhañjanaṭṭhena ceva samantato bhañjitvā rukkhapātanaṭṭhena ca. Asi ca sūnā ca upamā etesanti asisūnūpamā. Adhikuṭṭanaṭṭhenāti chindanaṭṭhena. Sattisūlaṃ upamā etesanti sattisūlūpamā. Vinivijjhanaṭṭhenāti nipatetvā gamanaṭṭhena. Bhayajananaṭṭhena sappasiraṃ upamā etesanti sappasirūpamā. Sappaṭibhayaṭṭhenāti saha abhimukhe bhayaṭṭhena. Dukkhajananaṃ aggikkhandhaṃ upamā etesanti aggikkhandhūpamā. Mahābhitāpanaṭṭhenāti mahantaabhitāpakāyapīḷāuppādanaṭṭhenāti kāmaṃ parivajjetīti. Vuttañhetaṃ –

‘‘Seyyathāpi, gahapati, gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍīyeyya, tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ vissajjeyyuṃ. Taṃ kiṃ maññasi, gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya , maraṇamattaṃ vā dukkha’’nti ‘‘evaṃ, bhante’’. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘maṃsapesūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kiṃ maññasi, gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya, tassa sā ādittā tiṇukkā hatthaṃ vā daheyya, bāhuṃ vā daheyya, aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkha’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikkūlo, tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi gahapati, api nu so puriso iti citi ceva kāyaṃ sannāmeyyā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kissahetu’’? ‘‘Viditañhi, bhante, tassa purisassa ‘imañca ahaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkha’’’nti. ‘‘Evameva kho gahapati ariyasāvako iti paṭisañcikkhati ‘aṅgārakāsūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ, so paṭibuddho na kiñci paṭipasseyya. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘supinakūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, puriso yācitakaṃ bhogaṃ yācitvā yānaṃ vā poriseyyaṃ pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya ‘bhogī vata bho puriso, evaṃ kira bho bhogino bhogāni bhuñjantī’ti. Tamenaṃ sāmikā yattha yattheva tāni passeyyuṃ, tattha tattheva tāni hareyyuṃ. Taṃ kiṃ maññasi, gahapati, alaṃ nu kho tassa purisassa aññathattāyā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Taṃ kissahetu’’? ‘‘Sāmino hi, bhante, tāni harantī’’ti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘yācitakūpamā kāmā vuttā bhagavatā…pe… tamevūpekkhaṃ bhāveti. Seyyathāpi, gahapati, gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatrassa rukkho sampannaphalo ca upapannaphalo ca. Na cassu kānici phalāni bhūmiyaṃ patitāni. Atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ āropituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañca khādeyyaṃ, ucchaṅgañca pūreyya’nti? So taṃ rukkhaṃ ārohitvā yāvadatthañca khādeyya, ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ, ucchaṅgañca pūreyya’nti. So taṃ rukkhaṃ mūlatova chindeyya. Taṃ kiṃ maññasi , gahapati, amuko so puriso paṭhamaṃ rukkhaṃ ārūḷho, sace so na khippameva oroheyya, tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkha’’nti? ‘‘Evaṃ, bhante’’. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati ‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevūpekkhaṃ bhāvetī’’ti (ma. ni. 2.43-48).

Evaṃ aṭṭhikaṅkalādikaaggikkhandhūpamapariyosānato vipassanaṃ dassetvā idāni upacārasamādhiṃ dassento ‘‘buddhānussatiṃ bhāvento’’tiādimāha.

Tattha punappunaṃ uppajjanato sati eva anussati. Pavattitabbaṭṭhānamhiyeva ca pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati. Buddhaṃ ārabbha uppannā anussati buddhānussati. Arahatādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ, taṃ buddhānussatiṃ. Bhāventoti vaḍḍhento byūhento. Dhammaṃ ārabbha uppannā anussati dhammānussati, svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati, suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, ānāpānanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, ekabhavapariyāpannajīvitindriyupacchedasaṅkhātamaraṇārammaṇāya satiyā etaṃ adhivacanaṃ.

Kucchitānaṃ kesādīnaṃ paṭikkūlānaṃ āyattā ākarattā kāyoti saṅkhaṃ gate sarīre gatā pavattā sati kāyagatāsati, tādisaṃ vā kāyaṃ gatā sati ‘‘kāyagatasatī’’ti vattabbe rassaṃ akatvā ‘‘kāyagatāsatī’’ti vuttaṃ. Kesādikesu kāyakoṭṭhāsesu paṭikkūlanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati. Upasamānussati, sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ.

Vitakkavicārapītisukhacittekaggatāsampayuttaṃ paṭhamajjhānaṃ bhāvento. Pītisukhacittekaggatāsampayuttaṃ dutiyajjhānaṃ bhāvento. Sukhacittekaggatāsampayuttaṃ tatiyajjhānaṃ bhāvento. Upekkhācittekaggatāsampayuttaṃ catutthajjhānaṃ bhāvento…pe… nevasaññānāsaññāyatanaṃ bhāventopi kāme parivajjetīti.

Vikkhambhanappahānaṃ dassetvā idāni samucchedena kāmānaṃ pahānaṃ dassetuṃ ‘‘sotāpattimaggaṃ bhāventopī’’tiādimāha. Tattha maggasotassa āpajjanaṃ sotāpatti, sotāpattiyā maggo sotāpattimaggo. Apāyagamanīye kāmeti yehi apāyaṃ gacchanti, te apāyagamanīye kāme samucchedato sotāpattimaggaṃ bhāvento parivajjeti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Taṃ maggaṃ bhāvento. Oḷāriketi pariḷāhappatte. Paṭisandhivaseneva kāmabhavaṃ nāgacchatīti anāgāmī, tassa maggo anāgāmimaggo. Taṃ maggaṃ bhāvento. Anusahagateti sukhumabhāvappatte. Kilesehi ārakattā, kilesārīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ arahattā ca arahaṃ, arahato bhāvo arahattaṃ. Kiṃ taṃ? Arahattaphalaṃ. Arahattassa maggo arahattamaggo. Taṃ arahattamaggaṃ bhāvento. Sabbena sabbanti sabbenākārena sabbaṃ. Sabbathā sabbanti sabbappakārena sabbaṃ. Asesaṃ nissesanti niravasesaṃ gandhamattampi aṭṭhapetvā. Atha vā sabbenasabbaṃ mūlavasena. Sabbathā sabbaṃ ākāranippadesavasena. Asesaṃ nissesaṃ bhāvanānippadesavasena. Tathā purimena duccaritābhāvena. Dutiyena pariyuṭṭhānābhāvena. Tatiyena anusayābhāvena evameke vaṇṇayanti.

Sappo vuccati ahīti yo koci saranto gacchati. Kenaṭṭhenāti kena atthena. Saṃsappanto gacchatīti yasmā sammā saṃsaranto gacchatīti sappo. Bhujantoti vaṅkavaṅko hutvā. Pannasiroti nipannasīso hutvā. Sirena supatīti sīsaṃ bhogantare katvā supanabhāvena sirasā supatīti sarīsapo. Bile sayatīti bilāsayo. ‘‘Bilasayo’’tipi pāḷi, taṃ sundaraṃ. Guhāyaṃ setīti guhāsayo. Dāṭhā tassa āvudhoti tassa sappassa duve dāṭhā paharaṇasatthasaṅkhāto āvudho. Visaṃ tassa ghoranti tassa sappassa byāpakasaṅkhātaṃ visaṃ dāruṇaṃ kakkhaḷaṃ. Jivhā tassa duvidhāti tassa sappassa dvedhā jivhā. Dvīhi jivhāhi rasaṃ sāyatīti duvidhāhi jivhāhi rasaṃ jānāti assādaṃ vindati sādiyatīti. Jīvituṃ kāmayatīti jīvitukāmo. Amarituṃ kāmayatīti amaritukāmo. Sukhaṃ kāmayatīti sukhakāmo. Dukkhappaṭikkūloti dukkhaṃ anicchamāno. Pādenāti attano pādena. Sappasiranti sappassa sīsaṃ. Vajjeyyāti dūrato vajjeyya. Vivajjeyyāti tassa pamāṇena. Parivajjeyyāti samantato. Abhinivajjeyyāti catutthappamāṇena. Atha vā purimena sīsato. Dutiyatatiyena dvīhi passehi. Catutthena pacchato. ‘‘Kāme pana appattassa pariyesanamūladukkhavatthubhāvena vajjeyya. Pattassa ārakkhamūladukkhavatthubhāvena vivajjeyya. Aññāṇapariḷāhadukkhavatthubhāvena parivajjeyya. Vināsamukhe piyavippayogadukkhavatthubhāvena abhinivajjeyyā’’ti evameke vaṇṇayanti.

Rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visaye sattānaṃ anu anu nayanato anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā etāya nandantīti nandī, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo cāti nandirāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā nandī, punappunaṃ uppajjamānā nandirāgoti vuccati. Cittassa sārāgoti yo heṭṭhā ‘‘balavarañjanaṭṭhena sārāgo’’ti vutto, so na sattassa, cittasseva sārāgoti attho.

Icchanti etāya ārammaṇānīti icchā. Bahalakilesabhāvena mucchanti etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ. Iminā sattā gijjhanti gedhaṃ āpajjantīti gedho. Bahalaṭṭhena vā gedho. ‘‘Gedhaṃ vā pana pavanasaṇḍa’’nti hi bahalaṭṭheneva vuttaṃ . Anantarapadaṃ upasaggavasena vaḍḍhitaṃ, sabbatobhāgena vā gedhoti paligedho. Sajjanti etenāti saṅgo. Lagganaṭṭhena vā saṅgo. Osīdanaṭṭhena paṅko. Ākaḍḍhanavasena ejā. ‘‘Ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā’’ti hi vuttaṃ. Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā. ‘‘Taṇhā janeti purisaṃ, cittamassa vidhāvatī’’ti (saṃ. ni. 1.55) hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saṃyojayamānā janetīti sañjananī. Ghaṭanaṭṭhena sibbinī. Ayañhi vaṭṭasmiṃ satte cutipaṭisandhivasena sibbati ghaṭeti tunnakāro viya pilotikāya pilotikaṃ, tasmā ‘‘ghaṭanaṭṭhena sibbinī’’ti vuttā. Anekappakāraṃ visayajālaṃ taṇhāvipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī.

Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā. Allaṭṭhena vā saritā. Vuttañhetaṃ ‘‘saritāni sinehitāni ca somanassāni bhavanti jantuno’’ti (dha. pa. 341). Allāni ceva siniddhāni cāti ayañhettha attho. Anayabyasanāpādanaṭṭhena kummānubandhasuttakaṃ viyāti suttaṃ. Vuttañhetaṃ ‘‘suttanti kho, bhikkhave, nandirāgassetaṃ adhivacana’’nti (saṃ. ni. 2.159). Rūpādīsu vitthataṭṭhena visatā. Tassa tassa paṭilābhatthāya satte āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ apadānato sahāyaṭṭhena dutiyā. Ayañhi sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti. Teneva vuttaṃ –

‘‘Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī’’ti. (itivu. 15; a. ni. 4.9; mahāni. 191; cūḷani. pāyāyanānugītigāthāniddesa 107);

Paṇidhānakavasena paṇidhi. Bhavanettīti bhavarajju. Etāya hi sattā rajjuyā gīvāyaṃ baddhā goṇā viya icchiticchitaṭṭhānaṃ niyyanti. Taṃ taṃ ārammaṇaṃ vanati bhajati allīyatīti vanaṃ, vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ. Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti vanaṃ. Balavataṇhāyetaṃ nāmaṃ. Gahanataraṭṭhena pana tato balavatarā vanatho nāma. Tena vuttaṃ –

‘‘Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo’’ti. (dha. pa. 283);

Santhavanavasena santhavo, saṃsaggoti attho. So duvidho – taṇhāsanthavo mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sneho. Ālayakaraṇavasena kampamānā apekkhatīti apekkhā. Vuttampi cetaṃ ‘‘imāni te deva caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, ettha deva chandaṃ janehi jīvite apekkhaṃ karohī’’ti (dī. ni. 2.266). Ālayaṃ karohīti ayañhettha attho. Pāṭiyekke pāṭiyekke ārammaṇe bandhatīti paṭibandhu, ñātakaṭṭhena vā pāṭiyekko bandhūtipi paṭibandhu. Niccasannissitaṭṭhenapi sattānaṃ taṇhāsamo bandhu nāma natthi. Ārammaṇānaṃ asanato āsā. Ajjhottharaṇato ceva tittiṃ anugantvāva paribhuñjanato cāti attho. Āsīsanavasena āsīsanā. Āsīsitassa bhāvo āsīsitattaṃ.

Idāni tassā pavattiṭṭhānaṃ dassetuṃ ‘‘rūpāsā’’tiādi vuttaṃ. Tattha āsīsanavasena āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsā. Evaṃ navapi padāni veditabbāni. Ettha ca purimāni pañca pañcakāmaguṇavasena vuttāni, parikkhāralobhavasena chaṭṭhaṃ. Taṃ visesato pabbajitānaṃ, tato parāni tīṇi atittiyavatthuvasena gahaṭṭhānaṃ. Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. ‘‘Idaṃ mayhaṃ, idaṃ mayha’’nti vā ‘‘asukena me idaṃ dinnaṃ, idaṃ dinna’’nti vā evaṃ satte jappāpetīti jappā. Parato dve padāni upasaggena vaḍḍhitāni, tato paraṃ aññenākārena vibhajituṃ āraddhattā puna ‘‘jappā’’ti vuttaṃ. Jappanākāro jappanā. Jappitassa bhāvo jappitattaṃ. Punappunaṃ visaye lumpati ākaḍḍhatīti lolupo, lolupassa bhāvo loluppaṃ. Loluppanākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ.

Pucchañjikatāti yāya taṇhāya lābhaṭṭhānesu pucchaṃ cālayamānā sunakhā viya kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ. Sādhu manāpamanāpe visaye kāmetīti sādhukāmo, tassa bhāvo sādhukamyatā. Mātāmātucchātiādike ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppanno lobho visamalobho. ‘‘Rāgo visama’’ntiādivacanato (vibha. 924) vā yuttaṭṭhāne vā ayuttaṭṭhāne vā uppanno chandarāgo adhammaṭṭhena adhammarāgo. Visamaṭṭhena visamalobhoti veditabbo. Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthayanavasena patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu taṇhā kāmataṇhā. Rūpārūpabhavesu taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā arūpataṇhā. Ucchedadiṭṭhisahagato rāgo, nirodhe taṇhā nirodhataṇhā. Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhataṇhādīsupi eseva nayo. Oghādayo vuttatthāva.

Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chadanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ. Cittaṃ upahantvā kilissati saṃkiliṭṭhaṃ karotīti upakkileso. Thāmagataṭṭhena anu anu setīti anusayo. Uppajjamānaṃ cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ, uppajjituṃ apadānena kusalavāraṃ gaṇhātīti attho. ‘‘Corā magge pariyuṭṭhiṃsu, dhuttā magge pariyuṭṭhiṃsū’’tiādīsu (cūḷava. 430) hi maggaṃ gaṇhiṃsūti attho. Evamidhāpi gahaṇaṭṭhena pariyuṭṭhānaṃ veditabbaṃ. Paliveṭhanaṭṭhena latā viyāti latā. ‘‘Latā uppajja tiṭṭhatī’’ti (dha. pa. 340) āgataṭṭhānepi ayaṃ taṇhā latāti vuttā. Vividhāni vatthūni icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti dukkhamūlaṃ. Tasseva dukkhassa nidānanti dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Bandhanaṭṭhena pāso viyāti pāso, mārassa pāso mārapāso. Duruggilanaṭṭhena baḷisaṃ viyāti baḷisaṃ, mārassa baḷisaṃ mārabaḷisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā sunakhā gaddūlabaddhā yadicchakaṃ niyyanti, evaṃ taṇhābaddhā sattāti daḷhabandhanaṭṭhena gaddūlaṃ viyāti gaddūlaṃ, taṇhāva gaddūlaṃ taṇhāgaddūlaṃ. Duppūraṇaṭṭhena taṇhāva samuddo taṇhāsamuddo. Abhijjhāyanaṭṭhena abhijjhā. Lubbhanti etena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Sampayuttakānaṃ akusalānaṃ patiṭṭhaṭṭhena mūlaṃ.

Visattikātīti visattikā iti. Kenaṭṭhenāti kena sabhāvena. Visatāti vitthaṭā rūpādīsu. Visālāti vipulā. Visaṭāti tebhūmakabyāpakavasena visaṭā. Purimavacanameva takārassa ṭakāraṃ katvā byañjanavibhāgaṃ katvā vuttaṃ. Visakkatīti parisappati sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahati. Osakkanaṃ vipphandanaṃ vā ‘‘visakkana’’ntipi vadanti. ‘‘Kusalākusalānaṃ patī’’ti keci vaṇṇayanti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Visaṃvādikāti aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Yāya taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā ‘‘visaparibhogā’’ti vuttā. Sabbattha niruttivasena padasiddhi veditabbā.

Tassā visayaṃ dassetukāmo ‘‘visālā vā pana sā taṇhā rūpe’’tiādimāha. Tattha visālā vā panāti mahantī eva taṇhāyanaṭṭhena taṇhā, rūpādayo pañca pañcakāmaguṇikarāgavasena vuttā. Kule gaṇetiādīni ekādasa padāni loluppādavasena vuttāni. Kāmadhātuttiko kammavaṭṭavasena vibhatto, kāmabhavattiko vipākavaṭṭavasena vibhatto, saññābhavattiko saññāvasena vibhatto, ekavokārabhavattiko khandhavasena vibhatto. Atītattiko kālavasena, diṭṭhacatukko ārammaṇavasena, apāyattiko okāsavasena, khandhattiko nissattanijjīvavasena vibhattoti ñātabbaṃ. Tatrāyaṃ saṅkhepena atthadīpanā vibhāvanā ca –

‘‘Tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu’’ (dha. sa. 1287).

‘‘Tattha katamā rūpadhātu? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati rūpadhātu’’ (dha. sa. 1289).

‘‘Tattha katamā arūpadhātu? Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ vuccati arūpadhātū’’ti (dha. sa. 1291). Aṭṭhakathāyaṃ pana ‘‘kāmadhātūti kāmabhavo, pañcakkhandhā labbhanti. Rūpadhātūti rūpabhavo, pañcakkhandhā labbhanti. Arūpadhātūti arūpabhavo, cattāro khandhā labbhantī’’ti vuttaṃ.

Atha vā kāmarāgasaṅkhātena kāmena yuttā dhātu kāmadhātu, kāmasaṅkhātā vā dhātu kāmadhātu. Kāmaṃ pahāya rūpena yuttā dhātu rūpadhātu, rūpasaṅkhātā vā dhātu rūpadhātu. Kāmañca rūpañca pahāya arūpena yuttā dhātu arūpadhātu, arūpasaṅkhātā vā dhātu arūpadhātu. Tā eva dhātuyo puna bhavapariyāyena vuttā. Bhavantīti hi bhavāti vuccanti. Saññāya yutto bhavo, saññāvataṃ vā bhavo, saññā vā ettha bhave atthīti saññābhavo. So kāmabhavo ca asaññābhavamutto rūpabhavo ca nevasaññānāsaññābhavamutto arūpabhavo ca hoti.

Na saññābhavo asaññābhavo, so rūpabhavekadeso. Oḷārikattābhāvato nevasaññā, sukhumattena sabbhāvato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo nevasaññānāsaññābhavo. Atha vā oḷārikāya saññāya abhāvā sukhumāya ca bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhavekadeso. Ekena rūpakkhandhena vokiṇṇo bhavo, eko vā vokāro, assa bhavassāti ekavokārabhavo, so asaññābhavova. Catūhi arūpakkhandhehi vokiṇṇo bhavo, cattāro vā vokārā assa bhavassāti catuvokārabhavo, so arūpabhavo eva. Pañcahi khandhehi vokiṇṇo bhavo, pañca vā vokārā assa bhavassāti pañcavokārabhavo, so kāmabhavo ca rūpabhavekadeso ca hoti. Atītattiko heṭṭhā vuttanayova. Diṭṭhanti catusamuṭṭhānikaṃ rūpārammaṇaṃ. Sutanti dvisamuṭṭhānikaṃ saddārammaṇaṃ. Mutanti phusitvā gahetabbāni catusamuṭṭhānikāni gandharasaphoṭṭhabbārammaṇāni. Viññātabbaṃ nāma manasā jānitabbaṃ dhammārammaṇaṃ. Tesu diṭṭhasutamutaviññātabbesu dhammesu. Visaṭā vitthatāti mahantā patthaṭā.

Apāyaloketi vaḍḍhisaṅkhātassa ayassa abhāvena apāyo, tasmiṃ apāyaloke. Khandhaloketi rāsaṭṭhena rūpādayo pañcakkhandhā eva loko. Dhātuloketi suññataṭṭhena cakkhudhātuādayo aṭṭhārasa dhātuyo eva loko. Āyatanaloketi āyatanādīhi kāraṇehi dvādasāyatanāni eva loko. Sabbepi lujjanapalujjanaṭṭhena loko, vuttappakāre loke visaṭā vitthaṭāti visattikā. Satoti saratīti sato, puggalena sati vuttā.

Tattha saraṇalakkhaṇā sati. Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā panesā apilāpanalakkhaṇā, asammosanarasā, ārakkhapaccupaṭṭhānā, visayābhimukhabhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya, cakkhudvārādīnaṃ rakkhaṇato dovāriko viya ca daṭṭhabbā.

Tassā pavattiṭṭhānaṃ dassento ‘‘kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato’’tiādinā nayena catubbidhaṃ satipaṭṭhānamāha. Tattha kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya ‘‘kāyo’’ti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho – āyanti tatoti āyo. Ke āyantīti? Kucchitā kesādayo. Iti kucchitānaṃ kesādīnaṃ āyoti kāyo.

Kāyānupassanāti kāyassa anupassanā, kāyaṃ vā anupassanā, ‘‘kāye’’ti ca vatvāpi puna ‘‘kāyānupassanā’’ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ.

Tena na kāye vedanānupassanā cittadhammānupassanā vā, atha kho kāyānupassanāyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti, tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassanā, nāpi kesalomādivinimuttaitthipurisānupassanā. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthāpi na bhūtupādāyavinimuttaekadhammānupassanā, atha kho rathasambhārānupassakassa viya aṅgapaccaṅgasamūhānupassanā, nagarāvayavānupassakassa viya kesalomādisamūhānupassanā, kadalikkhandhapattavaṭṭivinibhujanakassa viya rittamuṭṭhiviniveṭhakassa viya ca bhūtupādāyasamūhānupassanāyevāti samūhavaseneva kāyasaṅkhātassa vatthuno nānappakārato dassentena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo. Ayañhi etasmiṃ kāye kāyānupassanāyeva , na aññadhammānupassanā. Yathā anudakabhūtāyapi marīciyā udakānupassanā hoti, na evaṃ aniccadukkhānattāsubhabhūteyeva imasmiṃ kāye niccasukhattasubhabhāvānupassanā , atha kho kāyānupassanā aniccadukkhānattāsubhākārasamūhānupassanāyevāti vuttaṃ hoti.

Atha vā yvāyaṃ mahāsatipaṭṭhāne ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā (dī. ni. 2.374; ma. ni. 1.107) nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca paṭisambhidāyaṃ satipaṭṭhānakathāyaṃ ‘‘idhekacco pathavīkāyaṃ aniccato anupassati. Āpokāyaṃ. Tejokāyaṃ. Vāyokāyaṃ. Kesakāyaṃ. Lomakāyaṃ. Chavikāyaṃ. Cammakāyaṃ. Maṃsakāyaṃ. Ruhirakāyaṃ. Nhārukāyaṃ. Aṭṭhikāyaṃ. Aṭṭhimiñjakāya’’nti kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato kāye kāyānupassanāti evampi attho daṭṭhabbo.

Atha vā kāye ‘‘aha’’nti vā ‘‘mama’’nti vā evaṃ gahetabbassa yassa kassaci anupassanato tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādisamūhasaṅkhātakāyānupassanāti evamattho daṭṭhabbo. Api ca ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā (paṭi. ma. 3.35) anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassanāti evampi attho daṭṭhabbo. Ayaṃ pana catusatipaṭṭhānasādhāraṇo attho.

Satipaṭṭhānanti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desissāmi, taṃ suṇātha sādhukaṃ manasi karotha…pe… ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyasamudayo’’tiādīsu (saṃ. ni. 5.408) hi satigocaro ‘‘satipaṭṭhāna’’nti vuccati . Tathā ‘‘kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṭṭhānanti vā paṭṭhānaṃ, satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya.

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.304, 311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabboti? Satiyā, satiyā paṭṭhānaṃ satipaṭṭhānanti. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147) pana satiyeva ‘‘satipaṭṭhāna’’nti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānanti satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Taṃ satipaṭṭhānaṃ. Bhāventoti vaḍḍhento. Ettha ca yaṃ tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttaṃ, taṃ iminā suttena gahetabbaṃ. Vuttañhetaṃ bhagavatā –

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.304, 311) iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘‘idaṃ vo hitāya idaṃ vo sukhāyā’’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti , anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo…pe… marahati.

‘‘Puna caparaṃ, bhikkhave, satthā…pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… vattanti. Ekacce sāvakā sussūsanti…pe… na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatā ca attamanatā ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ…pe….

‘‘Puna caparaṃ…pe… idaṃ vo sukhāyāti. Tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiya’’nti (dī. ni. 3.311).

Evaṃ paṭighānunayehi anavassutatā niccaṃ upaṭṭhitasatitāya tadubhayaṃ vītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānameva kira niccaṃ upaṭṭhitasatitā hoti, na paccekabuddhādīnanti.

Vedanāsu vedanānupassanātiādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva yathāyogaṃ yojetvā veditabbaṃ. Ayampi sādhāraṇattho. Sukhādīsu anekappabhedāsu vedanāsu visuṃ visuṃ aniccādito ekekavedanānupassanā. Sarāgādike soḷasappabhede citte visuṃ visuṃ aniccādito ekekacittānupassanā. Kāyavedanācittāni ṭhapetvā sesatebhūmakadhammesu visuṃ visuṃ aniccādito ekekadhammānupassanā satipaṭṭhānasuttante vuttanayena nīvaraṇādidhammānupassanāti. Ettha ca kāyeti ekavacanaṃ, sarīrassa ekattā . Citteti ekavacanaṃ, cittassa sabhāvabhedābhāvato jātiggahaṇena katanti veditabbaṃ. Yathā ca vedanādayo anupassitabbā, tathānupassanto vedanāsu vedanānupassanā, citte cittānupassanā, dhammesu dhammānupassanāti veditabbā. Kathaṃ vedanā anupassitabbā? Sukhā tāva vedanā dukkhato, dukkhā vedanā sallato, adukkhamasukhā aniccato anupassitabbā. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, parijānāti vedanā’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhatopi anupassitabbā. Vuttañhetaṃ ‘‘yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha ‘‘sukhā vedanā ṭhitisukhā, vipariṇāmadukkhā. Dukkhā vedanā ṭhitidukkhā, vipariṇāmasukhā. Adukkhamasukhā vedanā ñāṇasukhā, aññāṇadukkhā’’ti (ma. ni. 1.465). Api ca aniccādisattavipassanāvasenāpi anupassitabbā. Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ sarāgādisoḷasabhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ santāsantādīnañca vasena anupassitabbā.

Ime cattāro satipaṭṭhānā pubbabhāge nānācittesu labbhanti. Aññeneva hi cittena kāyaṃ pariggaṇhāti, aññena vedanaṃ, aññena cittaṃ, aññena dhamme pariggaṇhāti, lokuttaramaggakkhaṇe pana ekacitteyeva labbhantīti. Ādito hi kāyaṃ pariggaṇhitvā āgatassa vipassanāsampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati kāyānupassanā nāma, tāya satiyā samannāgato puggalo kāyānupassī nāma.

Vedanaṃ pariggaṇhitvā cittaṃ pariggaṇhitvā dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī nāma, evaṃ tāva desanā puggale tiṭṭhati, kāye pana ‘‘subha’’nti vipallāsappahānā kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya ‘‘sukha’’nti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti vedanānupassanā nāma. Citte ‘‘nicca’’nti vipallāsappahānā cittapariggāhikā sati maggena samijjhatīti cittānupassanā nāma. Dhammesu ‘‘attā’’ti vipallāsappahānā dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva maggasampayuttā sati catukiccasādhakaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ ‘‘lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī’’ti.

Puna upakāravasena ca aparihīnavasena ca guṇavasena ca apare tayo catukkā vuttā. Tattha asatiparivajjanāyāti na sati asati, sati ettha natthīti vā asati, muṭṭhassatiyā etaṃ adhivacanaṃ. Parivajjanāyāti samantato vajjanena. Bhattanikkhittakākasadise hi muṭṭhasatipuggale parivajjanena upaṭṭhitasatipuggalasevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca sati uppajjati. Satikaraṇīyānaṃ dhammānanti satiyā kātabbānaṃ dhammānaṃ. Katattāti katabhāvena. Catunnaṃ maggānaṃ katattā, bhāvitattāti attho. Satiparibandhānaṃ dhammānaṃ hatattāti kāmacchandādīnaṃ nāsitabhāvena. Satinimittānaṃ dhammānaṃ asammuṭṭhattāti satiyā kāraṇānaṃ kāyādiārammaṇānaṃ anaṭṭhabhāvena.

Satiyāsamannāgatattāti satiyā sammā āgatattā aparihīnattā ca. Vasitattāti vasibhāvappattena. Pāguññatāyāti paguṇabhāvena. Apaccorohaṇatāyāti anivattanabhāvena apaccosakkanabhāvena.

Sattattāti sabhāvena vijjamānattā. Santattāti nibbutasabhāvattā. Samitattāti kilesānaṃ vūpasamitabhāvattā. Santadhammasamannāgatattāti sappurisadhammehi aparihīnattā. Buddhānussatiādayo heṭṭhā vuttanayā eva. Saraṇakavasena sati, idaṃ satiyā sabhāvapadaṃ. Punappunaṃ saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena paṭissati. Upasaggavasena vā vaḍḍhitamattameva. Saraṇākāro saraṇatā. Yasmā pana saraṇatāti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ. Satisaṅkhātā saraṇatāti ayañhettha attho. Sutapariyattassa dhāraṇabhāvato dhāraṇatā. Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi udake lābukaṭāhādīni palavanti, na anupavisanti, na tathā ārammaṇe sati. Ārammaṇañhi esā anupavisati, tasmā ‘‘apilāpanatā’’ti vuttā. Cirakatacirabhāsitānaṃ na sammussanabhāvato asammussanatā. Upaṭṭhānalakkhaṇe jotanalakkhaṇe ca indaṭṭhaṃ kāretīti indriyaṃ, satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati niyyānasati kusalasatīti sammāsati. Bujjhanakassa aṅgoti bojjhaṅgo, pasaṭṭho sundaro vā bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo.

Ekāyanamaggoti ekamaggo, ayaṃ maggo na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabbo paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchatīti attho . Ekassa ayano ekāyano. Ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭhova bhagavā, tasmā ‘‘bhagavato’’ti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha ‘‘so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā’’tiādi (saṃ. ni. 1.215; paṭi. ma. 3.5; ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayano ekāyano. Imasmiṃyeva dhammavinaye pavattati, na aññatthāti vuttaṃ hoti. Yathāha ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Desanābhedoyeva heso, atthato pana ekova. Api ca ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayena pavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409);

Maggoti kenaṭṭhena maggo? Nibbānaṃ gamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena ca. Upetoti āsannaṃ gato. Samupetoti tato āsannataraṃ gato. Ubhayenapi satiyā aparihīnoti attho. Upagatoti upagantvā ṭhito. Samupagatoti sampayutto hutvā ṭhito. ‘‘Upāgato samupāgato’’tipi pāḷi. Ubhayenāpi satisamīpaṃ āgatoti attho. Upapannoti aviyogāpanno. Samupapannoti paripuṇṇo. Samannāgatoti avikalo vijjamāno. ‘‘Upeto samupetoti dvīhi padehi pavattaṃ kathitaṃ. Upagato samupagatoti dvīhi padehi paṭivedho. Upapanno samupapanno samannāgatoti tīhi padehi paṭilābho kathito’’ti evameke vaṇṇayanti.

Loke vā sā visattikāti yā esā anekappakārena vuttā visattikā, sā khandhaloke eva, na aññatra khandhehi pavattatīti attho. Loke vā taṃ visattikanti khandhaloke eva pavattaṃ etaṃ visattikasaṅkhātaṃ taṇhaṃ. Tarati kāme parivajjento. Uttarati kilese pajahanto. Patarati tesaṃ patiṭṭhāhetuṃ chindanto. Samatikkamati saṃsāraṃ atikkamanto. Vītivattati paṭisandhiabhabbuppattikaṃ karonto. Atha vā tarati uttarati kāyānupassanena. Patarati vedanānupassanena. Samatikkamati cittānupassanena. Atha vā tarati sīlena. Uttarati samādhinā. Patarati vipassanāya. Samatikkamati maggena. Vītivattati phalenāti evamādinā yojetabbaṃ.

4. Catutthagāthāya ayaṃ saṅkhepattho – yo ekaṃ sālikhettādikhettaṃ vā gharavatthādivatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā goassādibhedaṃ gavāssaṃ vā antojātādidāse vā bhatakādikammakare vā itthisaññitā thiyo vā ñātibandhavādibandhū vā aññe vā manāpiyarūpādike puthukāme anugijjhatīti. Sālikkhettanti yattha sāliyo viruhanti. Vīhikkhettādīsupi eseva nayo. Vīhīti avasesavīhayo. Modayatīti muggo. Gharavatthunti gharapatiṭṭhāpanatthaṃ katākatabhūmibhāgo. Koṭṭhakavatthādīsupi eseva nayo. Koṭṭhakoti dvārakoṭṭhādi. Pureti gharassa purato. Pacchāti gharassa pacchato. Ettha ārāmenti cittaṃ tosentīti ārāmo, pupphenapi phalenapi chāyāyapi dakenapi ramantīti attho.

Pasukādayoti eḷakādayo. Antojātakoti antogharadāsiyā kucchimhi jāto. Dhanakkītakoti dhanena kīṇitvā parivattetvā gahito. Sāmaṃ vāti sayaṃ vā. Dāsabyanti dāsassa bhāvo dāsabyaṃ, taṃ dāsabyaṃ. Upetīti upagacchati. Akāmako vāti attano aruciyā vā karamarānīto.

Te cattāro punapi dassetuṃ ‘‘āmāya dāsāpi bhavanti heke’’ti āha. Āmāya dāsāti antojātadāsā. ‘‘Yattha dāso āmajāto ṭhito thullāni gacchatī’’ti etthāpi eteva vuttā. Dhanena kītāti dhanadāsā. Sāmañca eketi sayaṃ dāsā. Bhayāpaṇunnāti akāmadāsā. Bhayena paṇunnā khipitā.

Bhatakāti bhatiyā jīvanakā. Kasikammādikammaṃ karontīti kammakarā. Upajīvinoti sammantanādinā upagantvā nissayaṃ katvā jīvantīti upajīvino.

Itthīti thiyati etissaṃ gabbhoti itthī. Pariggahoti sahāyī sassāmikā. Mātāpitibandhavāpi ñātibandhu. Sagotto gottabandhu. Ekācariyakule vā ekajātimantaṃ vā uggahitamanto mantabandhu. Dhanusippādisaddhiṃ uggahitako sippabandhu. ‘‘Mittabandhavātipi bandhū’’ti katthaci potthake pāṭho dissati.

Gijjhatīti kilesakāmena pattheti. Anugijjhatīti anu anu gijjhati punappunaṃ pattheti. Paligijjhatīti samantato pattheti. Palibajjhatīti visesena pattheti. ‘‘Oḷārikattena nimittaggāhavasena gijjhati, anugijjhati, anubyañjanaggāhavasena paligijjhati, palibajjhatī’’ti evameke vaṇṇayanti.

5. Pañcamagāthāyaṃ ayaṃ saṅkhepattho – taṃ puggalaṃ abalakhyā kilesā balīyanti sahanti maddanti. Saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā balīyantīti attho. Atha vā taṃ kāmagiddhaṃ kāmarattaṃ kāmapariyesantañca sīhādayo ca pākaṭaparissayā, kāyaduccaritādayo ca apākaṭaparissayā maddanti. Tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jātiādidukkhaṃ bhinnaṃ nāvaṃ udakaṃ viya anveti.

Abalāti natthi etesaṃ balanti abalā, balavirahitā. Dubbalāti mandapayogābalena kattabbakiccavirahitā . Appabalāti appaṃ parittaṃ etesaṃ balanti appabalā, yujjhituṃ asamatthā. Appathāmakāti appo paritto thāmo etesaṃ vāyāmo ussāhoti appathāmakā. Hīnā nihīnā payogahīnena. Omakā thāmahīnena. Lāmakā paccayahīnena. Chatukkā ajjhāsayahīnena. Parittā pattihīnena. Sahantīti maddanti ghaṭṭanaṃ uppādenti. Parisahantīti sabbato maddanti. Abhibhavanti aparāparaṃ uppattivasena. Ajjhottharanti punappunaṃ uppattivasena. Pariyādiyanti sussosetvā ṭhānena. Maddanti kusaluppattinivāraṇena.

Saddhābalanti saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, sampasādanarasā udakappasādakamaṇi viya. Pakkhandanarasā vā oghuttaraṇo viya. Akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā. Saddheyyavatthupadaṭṭhānā, sotāpattiyaṅgapadaṭṭhānā vā. Sā hatthavittabījāni viya daṭṭhabbā. Asaddhiye na kampatīti saddhābalaṃ. Vīriyabalanti vīrassa bhāvo vīriyaṃ, vīrānaṃ vā kammaṃ vīriyaṃ, vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Taṃ panetaṃ upatthambhanalakkhaṇañca paggahaṇalakkhaṇañca vīriyaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, ‘‘saṃviggo yoniso padahatī’’ti vacanato (a. ni. 4.113) saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbasampattīnaṃ mūlanti daṭṭhabbaṃ. Kosajje na kampatīti vīriyabalaṃ. Satiyā lakkhaṇādīni vuttāneva.

Muṭṭhassacce na kampatīti satibalaṃ. Sahajātāni sammā ādhīyati ṭhapetīti samādhi. So pāmokkhalakkhaṇo avikkhepalakkhaṇo vā, sahajātānaṃ dhammānaṃ ārammaṇe sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, ñāṇapaccupaṭṭhāno vā. ‘‘Samāhito yathābhūtaṃ pajānāti passatī’’ti hi vuttaṃ. Visesato sukhapadaṭṭhāno nivāte padīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbo. Uddhacce na kampatīti samādhibalaṃ. Pajānātīti paññā. Kiṃ pajānāti? ‘‘Idaṃ dukkha’’ntiādinā (mahāva. 15) nayena ariyasaccāni. Sā yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya. Avijjāya na kampatīti paññābalaṃ. Hiribalaṃ ottappabalanti ahirike na kampatīti hiribalaṃ. Anottappe na kampatīti ottappabalaṃ. Ayaṃ ubhayavasena atthavaṇṇanā hoti. Kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehi eva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ.

Tesaṃ nānākaraṇadīpanatthaṃ – ‘‘samuṭṭhānaṃ adhipati, lajjādilakkhaṇena cā’’ti imaṃ mātikaṃ ṭhapetvā ayaṃ vitthārakathā vuttā – ajjhattasamuṭṭhānā hirī nāma, bahiddhāsamuṭṭhānaṃ ottappaṃ nāma. Attādhipati hirī nāma, lokādhipati ottappaṃ nāma. Lajjāsabhāvasaṇṭhitā hirī nāma, bhayasabhāvasaṇṭhitaṃ ottappaṃ nāma. Sappatissavalakkhaṇā hirī nāma, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ nāma.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? ‘‘Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ. Mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta’’nti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ ajjhattasamuṭṭhānā hirī nāma hoti. Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma? ‘‘Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi –

‘‘Garahissanti taṃ viññū, asuciṃ nāgariko yathā;

Vajjito sīlavantehi, kathaṃ bhikkhu karissasī’’ti. (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā) –

Evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti, evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma hoti.

Kathaṃ attādhipati hirī nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘mādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa na yuttaṃ pāpakammaṃ kātu’’nti pāpaṃ na karoti. Evaṃ attādhipati hirī nāma hoti. Tenāha bhagavā ‘‘so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā; a. ni. 3.40).

Kathaṃ lokādhipati ottappaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha –

‘‘Mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti. Tepi maṃ evaṃ jāneyyuṃ ‘passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti. Tāpi maṃ evaṃ jāneyyuṃ ‘passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. So iti paṭisañcikkhati ‘āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagga’nti. So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (dha. sa. aṭṭha. 1 kāmāvacarakusala dhammuddesakathā; a. ni. 3.40).

Evaṃ lokādhipati ottappaṃ nāma hoti. ‘‘Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappa’’nti ettha pana lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāma eko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evameva ajjhattaṃ lajjīdhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti.

Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhanajigucchāya agaṇhanaṃ viya ajjhattaṃ lajjīdhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.

‘‘Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappa’’nti idampi dvayaṃ pāpaparivajjane eva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhākārehi vajjabhīrukabhāvadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni. Evaṃ vuttaṃ sattavidhaṃ balaṃ yassa puggalassa natthi, te kilesā taṃ puggalaṃ sahanti…pe… pariyādiyanti maddantīti.

Dve parissayāti pākaṭāpākaṭavasena dve eva upaddavā, na ekaṃ, na tīṇi. Te vibhāgato dassetuṃ ‘‘katame pākaṭaparissayā’’tiādimāha. Tattha kokāti kekā. Ayameva vā pāṭho. Corāti coriyakammehi yuttā. Māṇavāti sāhasikakammehi yuttā. Katakammāti sandhicchedādikatacorikakammā. Akatakammāti taṃ kammaṃ kātuṃ nikkhantā. Ettha assūti bhaveyyunti attho. Cakkhurogoti cakkhusmiṃ uppannarogo, rujatīti rogo. Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitapasādānañhi rogo nāma natthi. Kaṇṇarogoti bahikaṇṇarogo. Mukharogoti mukhe uppannarogo. Dantarogoti dantasūlaṃ. Kāsoti khayarogo. Sāsoti svāso uggārarogo. Pināsoti bahināsikāya rogo. Ḍāhoti abbhantare uppajjanako uṇho. Mucchāti sativissajjanakā. Pakkhandikāti lohitapakkhandikā atisāro. Sūlāti āmasūlā kucchivāto. Visūcikāti mahanto virecanako. Kilāsoti sabalo. Sosoti sukkhanako sosabyādhi. Apamāroti amanussaggāho veriyakkhābādho. Daddūti daddupīḷakā. Kaṇḍūti khuddakapīḷakā. Kacchūti mahākacchu. Rakhasāti nakhehi vilikhitaṭṭhāne rogo. ‘‘Nakhasā’’tipi pāḷi. Vitacchikāti hatthatalapādatalesu hīraṃ hīraṃ katvā phālento uppajjanakarogo. Lohitapittanti soṇitapittaṃ, rattapittanti vuttaṃ hoti. Madhumehoti sarīrabbhantare ukkaṭṭharogo. Vuttañhetaṃ ‘‘api ca madhumeho ābādho ukkaṭṭho’’ti (pāci. 15).

Aṃsāti arisarogo. Pīḷakāti lohitapīḷakā. Bhagaṃ dālayatīti bhagandalā, vaccamaggaṃ phāletīti attho. Pittasamuṭṭhānāti pittena samuṭṭhānaṃ uppatti etesanti pittasamuṭṭhānā. Te kira dvattiṃsa honti. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti vātapittasemhānaṃ sannipātena ekībhāvena uppannā. Ābādhaṭṭhena ābādhā. Utupariṇāmajāti utupariṇāmena. Accuṇhāti sītena uppajjanakarogā. Visamaparihārajāti atiṭṭhānanisajjādinā visamaparihārena jātā. Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā. Sītaṃ uṇhaṃ…pe… samphassoti ime pākaṭā eva. Iti vāti evaṃ vā. Ime vuccantīti nigamento āha.

Katame paṭicchannaparissayāti apākaṭā acchāditaupaddavā katameti pucchati. Tattha kāyaduccaritanti pāṇātipātaadinnādānamicchācāracetanā veditabbā. Vacīduccaritanti musāvādapisuṇavācāpharusavācāsamphappalāpacetanā veditabbā. Manoduccaritanti abhijjhābyāpādamicchādiṭṭhiyo veditabbā. Kāye pavattaṃ, kāyato vā pavattaṃ, duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhu caritanti kāyaduccaritaṃ. Vacīmanoduccaritesupi eseva nayo.

Kāmīyantīti kāmā, pañca kāmaguṇā. Kāmesu chando kāmacchando. Kāmayatīti vā kāmo, kāmo eva chando, kāmacchando na kattukamyatāchando, na dhammacchando vā. Kāmataṇhāva evaṃnāmikā. Kusaladhamme nīvaratīti nīvaraṇaṃ, kāmacchando eva nīvaraṇaṃ kāmacchandanīvaraṇaṃ. Evaṃ sesesupi. Byāpajjati tena cittaṃ pūtibhāvaṃ upagacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti vā byāpādo. Thinanatā thinaṃ. Middhanatā middhaṃ, anussāhasaṃhananatā asattivighātatā cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhanalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnabhāvapaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā. Ubhayampi aratitandīvijambhitādīsu ayonisomanasikārapadaṭṭhānanti.

Uddhatassa bhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākaṃ viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya , cetaso avūpasamo ayonisomanasikārapadaṭṭhānaṃ. Cittavikkhepoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ dāsabyaṃ viya daṭṭhabbaṃ . Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Vigatā cikicchāti vicikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā, sā saṃsayalakkhaṇā, saṃsappanarasā, anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā. Paṭipattiantarāyakarāti daṭṭhabbā.

Rajjanalakkhaṇo rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dūsanapaccupaṭṭhāno. Upanandhanalakkhaṇo upanāho, veraappaṭinissajjanaraso, kodhānubandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ ‘‘pubbakālaṃ kodho, aparakālaṃ upanāho’’tiādi (vibha. 891).

Paraguṇamakkhanalakkhaṇo makkho. Tesaṃ vināsanaraso, tadacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno.

Parasampattikhīyanalakkhaṇā issā, tassa akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ macchariyaṃ, attano sampattiyā parehi sādhāraṇabhāvaṃ akkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ.

Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ.

Cittassa uddhumātabhāvalakkhaṇo thambho, appatissavavuttiraso, amaddavapaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno.

Uṇṇatilakkhaṇo māno, ahaṃkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṃkāraraso, accuddhumātabhāvapaccupaṭṭhāno.

Mattabhāvalakkhaṇo mado, madaggahaṇaraso, ummādapaccupaṭṭhāno . Pañcasu kāmaguṇesu cittassa vossaggalakkhaṇo pamādo, vossaggānuppadanaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana ‘‘tattha katamo kodho’’tiādinā vibhaṅge (vibha. 891) vuttanayeneva veditabbo.

Visesato cettha āmisagiddho attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva. Taduttari upanāho. So evaṃ kuddho upanayhanto ca santepi aññassa lābhino guṇaṃ makkheti ‘‘ahampi tādiso’’ti ca yugaggāhaṃ gaṇhāti. Ayamassa makkho ca palāso ca, so evaṃ makkhī palāsī tassa lābhasakkārādīsu ‘‘kiṃ imassa iminā’’ti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti, idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace pana yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto ‘‘na idaṃ evaṃ kātabba’’nti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati ‘‘na idaṃ evaṃ kātabba’’nti, tena sāraddhacitto hoti, bhākuṭikamukho ‘‘ko me tva’’nti pasayhabhāṇī, ayamassa sārambho. Tato thambhena ‘‘ahameva seyyo’’ti attānaṃ maññanto mānī hoti. Sārambhena ‘‘ke ime’’ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti, matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti veditabbaṃ.

Sabbe kilesāti sabbepi akusalā dhammā. Upatāpanaṭṭhena vibādhanaṭṭhena ca kilesā. Kilesapūtikattā duccaritā. Kilesadarathakaraṇaṭṭhena darathā. Antoḍāhādikaraṇaṭṭhena pariḷāhā. Sadā tāpanaṭṭhena santāpā. Akosallasambhūtaṭṭhena abhisaṅkharaṇaṭṭhena ca sabbe akusalābhisaṅkhārā.

Kenaṭṭhenāti kena atthena. Abhibhavanāditividhaṃ atthaṃ dassetuṃ ‘‘parisahantīti parissayā’’tiādimāha. Parisahantīti dukkhaṃ uppādenti abhibhavanti. Parihānāya saṃvattantīti kusalānaṃ dhammānaṃ pariccajanāya saṃvattanti. Tatrāsayāti tasmiṃ sarīre akusalā dhammā āsayanti nivasanti uppajjantīti attho. Te parissayāti kāyaduccaritādayo upaddavā. Kusalānaṃ dhammānaṃ antarāyāyāti upari vattabbānaṃ sammāpaṭipadādito kosallasambhūtānaṃ dhammānaṃ antaradhānāya adassanatthāya saṃvattanti. Sammāpaṭipadāyāti sundarāya pasaṭṭhāya vā paṭipadāya, na micchāpaṭipadāya. Anulomapaṭipadāyāti aviruddhapaṭipadāya, na paṭilomapaṭipadāya. Apaccanīkapaṭipadāyāti na paccanīkapaṭipadāya, apaccatthikapaṭipadāya. Anvatthapaṭipadāyāti atthaanugatāya paṭipadāya, uparūpari vaḍḍhitāya paṭipadāya. Yathā attho, tathā paṭipajjitabbāya paṭipadāyāti vuttaṃ hoti. ‘‘Attatthapaṭipadāyā’’tipi pāḷi, taṃ na sundaraṃ. Dhammānudhammapaṭipadāyāti dhammo nāma navalokuttaradhammo. Anudhammo nāma vipassanādi. Tassa dhammassa anurūpā dhammapaṭipadā dhammānudhammapaṭipadā, tassā dhammānudhammapaṭipadāya.

Sīlesu paripūrikāritāyāti pātimokkhasīlesu pāripūriṃ katvā ṭhitatāya. Indriyesu guttadvāratāyāti ‘‘cakkhunā rūpaṃ disvā’’tiādinā (dī. ni. 1.213; a. ni. 3.16; ma. ni. 2.24; cūḷani. mettagūmāṇavapucchāniddesa 18) nayena vuttesu manacchaṭṭhesu indriyesu sugopitadvārabhāvassa. Bhojane mattaññutāyāti paṭiggahaṇādīsu pamāṇayuttatāya. Alaṃsāṭakādiṃ muñcitvā mitabhojanatāya.

Jāgariyānuyogassāti ‘‘divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehī’’ti (a. ni. 3.16; ma. ni. 2.24) evamādinā nayena pañca jāgaraṇadhamme anuyogassa. Satisampajaññassāti sabbakammaṭṭhānabhāvanānuyuttānaṃ sabbayogīnaṃ sabbadā upakārakassa satisampajaññassa.

Satipaṭṭhānānanti ārammaṇesu okkantitvā pakkanditvā upaṭṭhānato paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassā asubhadukkhāniccānattākāragahaṇavasena subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito catudhā pabhedo hoti, tesaṃ catunnaṃ satipaṭṭhānānaṃ.

Catunnaṃ sammappadhānānanti padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ, sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpattavirahato, padhānañca hitasukhanipphādakaṭṭhena seṭṭhabhāvāvahanato, padhānabhāvakaraṇato cāti sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Uppannuppannānaṃ anuppannuppannānañca catunnaṃ akusalakusalānaṃ pahānānuppattiuppādaṭṭhitikiccasādhanavasena pavattito panassa catudhā pabhedo hoti, tesaṃ catunnaṃ sammappadhānānaṃ.

Catunnaṃ iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhiyeva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādoti iddhipādo, pādoti patiṭṭhā adhigamupāyoti attho. Tena hi yasmā uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Tesaṃ catunnaṃ iddhipādānaṃ.

Sattannaṃ bojjhaṅgānanti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti, yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā ‘‘bodhī’’ti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādīni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti. Tesaṃ sattannaṃ bojjhaṅgānaṃ.

Ariyassa aṭṭhaṅgikassa maggassāti ariyoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Aṭṭhaṅgāni assāti aṭṭhaṅgiko. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Nibbānaṃ maggati, kilese vā mārento gacchatīti maggo, tassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānanti vuttappakārānaṃ lokiyalokuttarakusaladhammānaṃ. Antarāyāyāti lokuttarakusaladhammānaṃ antarāyāya antaradhānāya lokiyakusaladhammānaṃ pariccāgāya.

Tesu lokuttarakusaladhammānaṃ uppajjituṃ appadānaṭṭhena parissayā nāma. Te hi uppajjitvā nirujjhamānā upaddavaṃ nāvahanti. Tattheteti tasmiṃ attabhāve ete. Pāpakāti lāmakā. Attabhāvasannissayāti attabhāvaṃ upanissāya ārammaṇaṃ katvā uppajjantīti attabhāvasannissayā. Daketi udake.

Vuttaṃhetanti kathitañhi etaṃ. Sāntevāsikoti antevāsikasaṅkhātena kilesena saha vasatīti sāntevāsiko. Sācariyakoti samudācaraṇasaṅkhātena kilesena saha vasatīti sācariyako.

Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Upari sotena saddaṃ sutvātiādīsupi eseva nayo. Uppajjantīti samudācaranti. Sarasaṅkappāti nānārammaṇe saṃsaraṇavasena uppannā parikappā. Saṃyojaniyāti ārammaṇabhāvaṃ upagantvā saṃyojanasambandhanena saṃyojanānaṃ hitā. Tyassāti te pāpakā assa puggalassa. Anto vasantīti abbhantare citte nivasanti. Anvāsavantīti kilesasantānaṃ anugantvā bhusaṃ savanti anubandhanti. Te nanti taṃ puggalaṃ ete akusalā dhammā. Samudācarantīti sammā ācaranti pavattantīti attho.

Kilissanaṭṭhena malā. Sattuatthena amittā. Veriatthena sapattā. Hananaṭṭhena vadhakā. Paccāmittaṭṭhena paccatthikā. Atha vā malā sūriyassopakkilesavalāhakā viya. Amittā sūriyassa dhūmaṃ viya. Sapattā sūriyassa himaṃ viya. Vadhakā sūriyassa rajaṃ viya. Paccatthikā sūriyassa rāhu viya. ‘‘Malā suvaṇṇassa malaṃ viya cittappabhānāsakā. Amittā kāḷalohamalaṃ viya citte siniddhabhāvanāsakā, sapattā yuganaddhaṃ yujjhantā sapattā viya citte patiṭṭhitadhammadhaṃsakā. Vadhakā manussaghātakā viya dhammaghātakā. Paccatthikā raññā upagatassa vināso viya mokkhamaggassa paṭisedhakā’’ti evameke vaṇṇayanti.

Anatthajananoti na atthaṃ anatthaṃ, taṃ anatthaṃ uppādetīti anatthajanano. Ko so? Lobho. Cittappakopanoti cittassa pakopano calano, kusalaṃ nivāretvā cittaṃ rundhatīti attho. Bhayamantarato jātanti abbhantare attano citteyeva jātaṃ, anatthajananādibhayahetu. Taṃ jano nāvabujjhatīti taṃ bhayaṃ bālamahājano avagantvā otaritvā na jānāti. Atthanti luddho puggalo lokiyalokuttaraatthaṃ na jānāti. Dhammanti tassa hetuṃ. Andhatamanti bahalandhakāraṃ. Yanti yasmā, yaṃ naraṃ vā. Sahateti abhibhavati.

Ajjhattanti sakasantāne. Uppajjamānā uppajjantīti pubbantato uddhaṃ uppajjamānā ahitāya uppajjanti dukkhāya . Tadubhayena aphāsuvihārāya. Ahitāyāti cetasikadukkhatthāya. Dukkhāyāti kāyikadukkhatthāya. Aphāsuvihārāyāti tadubhayena na sukhavihāratthāya. Atha vā ‘‘uppajjamānā uppajjantīti bhavaṅgacalanato paṭṭhāya yāva voṭṭhabbanā, tāva uppajjamānā nāma. Voṭṭhabbanaṃ pana patvā anivattanabhāvena uppajjanti nāmā’’ti evameke vaṇṇayanti.

Tacasāraṃva samphalanti attano phalena nāsitaṃ tacasārasaṅkhātaṃ veḷu viya. Aratīti kusalesu dhammesu ukkaṇṭhitatā. Ratīti pañcakāmaguṇe abhirati. Lomahaṃsoti kaṇṭakasadiso hutvā uddhaggalomo. Itonidānāti ayaṃ attabhāvo nidānaṃ paccayo etesanti itonidānā. Itojāti ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde baddhaṃ kākaṃ kumārakā tassa suttassa pariyantaṃ aṅguliṃ veṭhetvā ossajjanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajjanti.

‘‘Sāntevāsiko’’tiādikaṃ paṭhamasuttaṃ kilesena sahavāsaṃ sandhāya vuttaṃ. ‘‘Tayome, bhikkhave, antarāmalā’’tiādikaṃ dutiyaṃ kusaladhammamalīnakaraṇavasena atthānatthassa ajānanavasena ca. ‘‘Tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā’’tiādikaṃ tatiyaṃ attano nissayaghātanavasena. ‘‘Rāgo ca doso ca itonidānā’’tiādikaṃ catutthaṃ kilesānaṃ patiṭṭhādassanavasena vuttanti ñātabbaṃ.

Tato tato parissayatoti tamhā tamhā upaddavā. Taṃ puggalanti vuttappakārakilesasamaṅgīpuggalaṃ. Dukkhaṃ anvetīti dukkhaṃ anu eti mātu pacchato khīrapivako viya. Anugacchatīti samīpaṃ gacchati coraghātako viya vajjhappattassa . Anvāyikaṃ hotīti sampattaṃ hoti dhammaganthikāya paricchedo viya. Jātidukkhanti jātisaddassa tāva aneke atthā paveditā. Yathā –

Bhavo kulaṃ nikāyo ca, sīlaṃ paññatti lakkhaṇaṃ;

Pasūti sandhi cevāti, jātiatthā paveditā.

Tathā hissa ‘‘ekampi jātiṃ dvepi jātiyo’’tiādīsu (pārā. 12; dī. ni. 1.31; ma. ni. 2.257) bhavo attho. ‘‘Akkhitto anupakkuṭṭho jātivādenā’’ti (dī. ni. 1.303) ettha kulaṃ. ‘‘Atthi, visākhe, nigaṇṭhā nāma samaṇajātī’’ti (a. ni. 3.71) ettha nikāyo. ‘‘Yatohaṃ, bhagini, ariyāya jātiyā jāto nābhijānāmī’’ti (ma. ni. 2.351) ettha ariyasīlaṃ. ‘‘Tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī’’ti (a. ni. 5.196) ettha paññatti. ‘‘Jāti dvīhi khandhehi saṅgahitā’’ti (dhātu. 71) ettha saṅkhatalakkhaṇaṃ. ‘‘Sampatijāto, ānanda, bodhisatto’’ti (dī. ni. 2.31; ma. ni. 3.207) ettha pasūti. ‘‘Bhavapaccayā jātī’’ti (mahāva. 1; udā. 1; ma. ni. 1.403; saṃ. ni. 2.53; vibha. 225; kathā. 450) ca, ‘‘jātipi dukkhā’’ti (mahāva. 14; vibha. 190; dī. ni. 2.387; ma. ni. 2.373; saṃ. ni. 5.1081; paṭi. ma. 2.30) ca ettha pariyāyato paṭisandhikkhaṇo, nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamapātubhāvo jāti nāma.

Kasmā panesā jāti dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti.

Tattha kāyikacetasikā dukkhavedanā sabhāvato ca nāmato ca dukkhattā ‘‘dukkhadukkha’’nti vuccati.

Sukhavedanā vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhāvedanā ceva avasesā ca tebhūmakā saṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ.

Kaṇṇasūladantasūlarāgajapariḷāhadosamohajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Apākaṭadukkhantipi vuccati.

Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Pākaṭadukkhantipi vuccati.

Ṭhapetvā dukkhadukkhaṃ sesaṃ dukkhasaccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati.

Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā.

Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ – ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattati, atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvite asuciparamaduggandhapavanavicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ dukkhaṃ paccanubhotīti, idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ.

Yaṃ pana so mātu sahasā upakkhalanagamananisīdanavuṭṭhānaparivattanādīsu surādhuttahatthagato eḷako viya ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhanaparikaḍḍhanaodhunanaddhunanādinā upakkamena adhimattaṃ dukkhaṃ anubhavati, yañca mātu sītudakapānakāle sītanarakupapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhisamparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāpaṭicchakādikammakāraṇapatto viya tibbaṃ dukkhaṃ anubhoti, idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ.

Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhaṃ uppajjati, idaṃ gabbhavipattimūlakaṃ dukkhaṃ.

Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakapapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipātiyamānassa paramasambādhena ca yonimukhena tāḷacchiggaḷena viya mahānāgassa nikaḍḍhiyamānassa narakasattassa viya ca saṅghātapabbatehi vicuṇṇiyamānassa dukkhaṃ uppajjati, idaṃ vijāyanamūlakaṃ dukkhaṃ.

Yaṃ pana jātassa taruṇavaṇasadisasukhumālasarīrassa hatthaggahaṇanhāpanadhovanacoḷaparimajjanādikāle sūcimukhakhuradhārāhi vijjhanaphālanasadisaṃ dukkhaṃ uppajjati, idaṃ mātukucchito bahinikkhamanamūlakaṃ dukkhaṃ.

Yaṃ pana tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamamūlakaṃ dukkhaṃ.

Yaṃ pana parato vadhabandhanādīni anubhavantassa dukkhaṃ uppajjati, idaṃ parūpakkamamūlakaṃ dukkhanti.

Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti, idaṃ jātidukkhaṃ anveti.

Jarādukkhanti duvidhā jarā – saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpanno khandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilabhāvato indriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekapaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati –

‘‘Aṅgānaṃ sithilabhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

‘‘Vippavāsā satādīnaṃ, puttadārehi attano;

Appasādanīyato ceva, bhiyyo bālattapattiyā.

‘‘Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā’’ti. (vibha. aṭṭha. 192; visuddhi. 2.542);

Idaṃ jarādukkhaṃ anvetīti sambandho. Byādhīti vividhaṃ dukkhaṃ ādahati vidahatīti byādhi. Byādhayati tāpayati kampayatīti vā byādhi.

Maraṇadukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyapabandhavicchedo ca, yaṃ sandhāya vuttaṃ ‘‘niccaṃ maraṇato bhaya’’nti (su. ni. 581; jā. 1.11.88). Taṃ idha adhippetaṃ. Jātipaccayā maraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampi bhedo veditabbo. Pavatte rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. Tisso mato phusso matoti idaṃ paramatthato sattassa abhāvā, sassaṃ mataṃ, rukkho matoti idampi jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā samucchedamaraṇaṃ nāma. Bāhirasammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇañca idha yathāvuttappabandhavicchedanabhāvena saṅgahitaṃ, dukkhassa pana vatthubhāvato dukkhaṃ. Tenetaṃ vuccati –

‘‘Pāpassa pāpakammādi-nimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

‘‘Sabbesañcāpi yaṃ sandhi-bandhanacchedanādikaṃ;

Vitujjamānamammānaṃ, hoti dukkhaṃ sarīrajaṃ.

‘‘Asayhamappatikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita’’nti. (vibha. aṭṭha. 193; visuddhi. 2.543);

Sokaparidevadukkhadomanassupāyāsadukkhanti ettha sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānalakkhaṇo cittasantāpo. Dukkho panassa dukkhadukkhattā ceva dukkhassa ca vatthubhāvato. Tenetaṃ vuccati –

‘‘Sattānaṃ hadayaṃ soko, sallaṃ viya vitujjati;

Aggitattova nārāco, bhusañca ḍahate puna.

‘‘Samāvahati ca byādhi-jarāmaraṇabhedanaṃ;

Dukkhampi vividhaṃ yasmā, tasmā dukkhoti vuccatī’’ti. (vibha. aṭṭha. 194; visuddhi. 2.544);

Paridevo nāma ñātibyasanādīhi phuṭṭhassa vacīpalāpo. Dukkho panassa saṃsāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati –

‘‘Yaṃ sokasallavihato paridevamāno, kaṇṭhoṭṭhatālutalasosajamappasayhaṃ;

Bhiyyodhimattamadhigacchatiyeva dukkhaṃ, dukkhoti tena bhagavā paridevamāhā’’ti. (vibha. aṭṭha. 195; visuddhi. 2.545);

Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā ceva mānasadukkhāvahanato ca. Tenetaṃ vuccati –

‘‘Pīḷeti kāyikamidaṃ, dukkhaṃ dukkhañca mānasaṃ bhiyyo;

Janayati yasmā tasmā, dukkhanti visesato vutta’’nti. (vibha. aṭṭha. 196-197; visuddhi. 2.546);

Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ panassa dukkhadukkhattā ceva kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya kandanti, urāni patipisenti, āvaṭṭanti, vivaṭṭanti, chinnapapātaṃ papatanti, satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisanti, nānappakāraṃ dukkhaṃ anubhavanti. Tenetaṃ vuccati –

‘‘Pīḷeti yato cittaṃ, kāyassa ca pīḷanaṃ samāvahati;

Dukkhanti domanassampi, domanassaṃ tato ahū’’ti. (vibha. aṭṭha. 196-197; visuddhi. 2.547);

Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Saṅkhārakkhandhapariyāpanno eko dhammoti eke. Dukkho panassa saṅkhāradukkhabhāvato cittaṃ paridahanato kāyassa vihananato ca. Tenetaṃ vuccati –

‘‘Cittassa ca paridahanā, kāyassa vihananato ca adhimattaṃ;

Yaṃ dukkhamupāyāso, janeti dukkho tato vutto’’ti. (vibha. aṭṭha. 198; visuddhi. 2.548);

Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahi nikkhamanaṃ viya paridevo, bahi nikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.

Nerayikaṃ dukkhanti niraye pañcavidhabandhanādikaṃ dukkhaṃ anveti, taṃ devadūtasuttena dīpetabbaṃ. Tenetaṃ vuccati –

‘‘Jāyetha no ce narakesu satto, tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ, iccāha dukkhāti munīdha jāti’’nti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Tiracchānayonikaṃdukkhanti tiracchānesu kasāpatodatāḷanavijjhanādikaṃ anekavidhaṃ dukkhaṃ anveti, taṃ bālapaṇḍitasuttato gahetabbaṃ. Tenetaṃ vuccati –

‘‘Dukkhaṃ tiracchesu kasāpatodadaṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ, vinā tahiṃ jāti tatopi dukkhā’’ti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Pettivisayikaṃ dukkhanti petesu pana khuppipāsa vātātapādinibbattaṃ dukkhañca lokantare tibbandhakāre asayhasītādidukkhañca anveti. Tenetaṃ vuccati –

‘‘Petesu dukkhaṃ pana khuppipāsāvātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi, tasmāpi dukkhaṃ muni jātimāha.

‘‘Tibbandhakāre ca asayhasīte, lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti, yato ayaṃ jāti tatopi dukkhā’’ti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Mānusikaṃ dukkhanti manussesu vadhabandhanādikaṃ dukkhaṃ. Gabbhokkantimūlakaṃ dukkhanti ‘‘ayañhi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarikādīsu nibbattatī’’tiādinā nayena yaṃ jātidukkhaṃ vuttaṃ, idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ anveti. Gabbhe ṭhitimūlakaṃ dukkhanti yaṃ pana ‘‘so mātu sahasā upakkhalanagamananisīdanā’’tiādinā nayena yaṃ tibbaṃ dukkhaṃ vuttaṃ, idaṃ gabbhe ṭhitimūlakaṃ dukkhaṃ anveti. Gabbhā vuṭṭhānamūlakaṃ dukkhanti ‘‘yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne’’tiādinā nayena yaṃ dukkhaṃ vuttaṃ, idaṃ mātukucchito bahi nikkhantamūlakaṃ dukkhaṃ anveti. Tenetaṃ vuccati –

‘‘Yañcāpi gūthanarake viya mātugabbhe,

Satto vasaṃ ciramato bahi nikkhamanañca;

Pappoti dukkhamatighoramidampi natthi,

Jātiṃ vinā itipi jāti ayañhi dukkhā.

‘‘Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci,

Atthīdha kiñcirapi dukkhamidaṃ kadāci;

Nevatthi jātivirahe yadato mahesi,

Dukkhāti sabbapaṭhamaṃ imamāha jāti’’nti. (vibha. aṭṭha. 191; visuddhi. 2.541);

Jātassūpanibandhakaṃ dukkhanti jātassa upanibandhanaṃ nhānalepanakhādanapivanādijagganadukkhaṃ anveti. Jātassa parādheyyakaṃ dukkhanti parassa aññassa āyattaṃ issariyadukkhaṃ anveti. ‘‘Sabbaṃ paravasaṃ dukkha’’nti hi vuttaṃ. Attūpakkamaṃ dukkhanti yaṃ attanāva attānaṃ vadhentassa acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamaṃ dukkhaṃ anveti. Parūpakkamaṃ dukkhanti yaṃ parato vadhabandhanādīni anubhavantassa uppajjati, idaṃ parūpakkamaṃ dukkhaṃ anveti. Dukkhadukkhanti kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhaṃ, idaṃ dukkhadukkhaṃ anveti. Saṅkhāradukkhanti upekkhāvedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ, idaṃ saṅkhāradukkhaṃ anveti. Vipariṇāmadukkhanti sukhavedanā vipariṇāmadukkhassa hetuto vipariṇāmadukkhaṃ, idaṃ vipariṇāmadukkhaṃ anveti.

Mātumaraṇanti mātuyā maraṇaṃ. Pitumaraṇanti pituno maraṇaṃ. Bhātumaraṇanti jeṭṭhakaniṭṭhabhātūnaṃ maraṇaṃ. Bhaginimaraṇanti jeṭṭhakaniṭṭhabhaginīnaṃ maraṇaṃ. Puttamaraṇanti puttānaṃ maraṇaṃ. Dhītumaraṇanti dhītūnaṃ maraṇaṃ. Ñātibyasanaṃ dukkhanti ñātīnaṃ byasanaṃ, corarogabhayādīhi ñātikkhayo, ñātivināsoti attho. Tena ñātibyasanena phuṭṭhassa ajjhotthaṭassa abhibhūtassa uppannaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ, taṃ ñātibyasanaṃ dukkhaṃ anveti. Sesesupi eseva nayo. Ayaṃ pana viseso – bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo, bhogavināsoti attho. Vuttanayena taṃ bhogabyasanaṃ dukkhaṃ anveti. Rogabyasananti rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, vuttanayena taṃ rogabyasanaṃ dukkhaṃ anveti. Sīlabyasanaṃ dukkhanti sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Vuttanayena taṃ sīlabyasanaṃ dukkhaṃ anveti. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ, vuttanayena taṃ diṭṭhibyasanaṃ dukkhaṃ anveti. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ.

Yathāti opamme. Bhinnaṃ nāvanti sithilabandhanaṃ nāvaṃ, jajjarībhūtaṃ vā padarugghāṭimaṃ vā. Dakamesinti udakadāyiṃ udakappavesaniṃ. Tato tato udakaṃ anvetīti tato tato bhinnaṭṭhānato udakaṃ pavisati. Puratopīti nāvāya purimabhāgatopi. Pacchatopīti tassā pacchimabhāgatopi. Heṭṭhatopīti adhobhāgatopi. Passatopīti ubhayapassatopi. Yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena veditabbaṃ.

Tasmā kāyagatāsatiādibhāvanāya jantu, sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakārampi kilesakāmaṃ parivajjento kāmāni parivajjeyya. Evaṃ te kāme pahāya tappahānakaramaggeneva catubbidhampi oghaṃ tareyya tarituṃ sakkuṇeyya. Tato yathā puriso garukaṃ nāvaṃ udakaṃ siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya pāraṃ gaccheyya, evamevaṃ attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya. Sabbadhammapāraṃ nibbānaṃ gato bhaveyya, arahattappattiyā gaccheyya anupādisesāya nibbānadhātuyā parinibbānenāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Tasmāti yasmā jātiādikaṃ dukkhaṃ etaṃ puggalaṃ anveti, tasmā. Taṃkāraṇā taṃhetūtiādīsupi eseva nayo. Yasmā vuttappakāradukkhaṃ etaṃ anveti, taṃhetu. Yasmā anveti tappaccayā, yasmā anveti taṃnidānanti evaṃ padayojanā kātabbā. Hetūtiādīni kāraṇavevacanāni. Kāraṇañhi tena tassa phalaṃ hinoti pavattatīti hetu. Taṃ taṃ paṭicca phalaṃ eti pavattatīti paccayo. ‘‘Handa naṃ gaṇhathā’’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ.

‘‘Taṃkāraṇāti akāraṇanikkāraṇapaṭisedho. Taṃhetūti ahetumahābhūtahetupaṭisedho. Tappaccayāti appaccayena saddhiṃ asādhāraṇapaccayapaṭisedho . Taṃnidānāti anidānena saha āgamādhigamanidānapaṭisedho’’ti evameke vaṇṇayanti. Etaṃ ādīnavaṃ sampassamānoti etaṃ vuttappakāraṃ upaddavaṃ vipassanāñāṇena sammā passamāno dakkhamāno.

Sadāti mūlapadaṃ. Puna sadāti atthapadaṃ. Sadāti sabbadivase. Sabbadāti sabbasmiṃ kāle. Sabbakālanti pubbaṇhādisabbakālaṃ. Niccakālanti divase divase. Dhuvakālanti abbocchinnakālaṃ. Satatanti nirantaraṃ. Samitanti ekībhūtaṃ. Abbokiṇṇanti aññena asammissaṃ. Poṅkhānupoṅkhanti paṭipāṭiyā ghaṭitaṃ ‘‘poṅkhānupoṅkhaṃ avirādhitaṃ upaṭṭhātī’’tiādīsu (saṃ. ni. 5.1115) viya. Udakūmikajātanti nibbattaudakaūmitaraṅgaṃ viya. Avīcīti aviraḷaṃ. Santatīti anupacchinnaṃ. Sahitanti ghaṭitaṃ ekībhūtaṃ vā ‘‘sahitaṃ me, asahitaṃ te’’tiādīsu (dī. ni. 1.202) viya. Phassitanti phusitaṃ ‘‘nivāte phusitaggale’’tiādīsu viya. Purebhattaṃ pacchābhattanti dve padāni divākālavibhāgavasena. Purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmanti tīṇi rattivibhāgavasena. Kāḷe juṇheti aḍḍhamāsavasena. Vasse…pe… gimheti tīṇi utuvasena. Purime vayokhandhe…pe… pacchime vayokhandheti tīṇi vayovibhāgavasena vuttānīti ñātabbaṃ.

Satoti catūhi kāraṇehi sato. ‘‘Kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato’’tiādīni ‘‘evaṃ samucchedato kāme parivajjeyyā’’ti pariyosānāni vuttatthāneva. Api ca sattattā satoti tīsu vatthūsu sattabhāvena vā tayo kilese paṭikkamāpetuṃ sattibhāvena vā satattā sato. Santattāti kilesopakkilese palāpetvā ṭhānena ca ārammaṇena ca pamocetvā santattā sato. Samitattāti iṭṭhaphaladāyakapuññena ca aniṭṭhaphaladāyakapāpena ca samitattā sato. Santadhammasamannāgatoti sappurisadhamme bhajanato buddhādiariyapuggale sevanato santadhammasamannāgatattā sato.

Vatthukāme parijānitvāti ete vuttappakāre tebhūmake vatthukāme tīraṇapariññāya jānitvā. Pahāyāti kilesakāme pahānapariññāya pariccajitvā. Pajahitvāti chaḍḍetvā. Kiṃ kacavaraṃ viya piṭakenāti? Na hi, api ca kho taṃ vinodetvā taritvā vijjhitvā nīharitvā. Kiṃ balibaddamiva patodenāti ? Na hi, atha kho taṃ byantiṃ karitvā vigatantaṃ karitvā. Yathāssa antopi nāvasissati, antamaso bhaṅgamattampi, tathā taṃ karitvā. Kathaṃ pana taṃ tathā katanti? Anabhāvaṃ gahetvā anu abhāvaṃ gametvā. Samucchedappahānena yathā samucchinnā hoti, tathā karitvāti vuttaṃ hoti. Esa nayo kāmacchandanīvaraṇādīsu.

Kāmoghantiādīsu pañcakāmaguṇikarāgo avasīdanaṭṭhena ‘‘kāmogho’’ti vuccati. Bhavoghoti rūpārūpabhavesu chandarāgo jhānanikanti ca. Diṭṭhoghoti sassatadiṭṭhādisahagatā bhave patthanāyeva, diṭṭhogho bhavoghe eva samodhānaṃ gacchati. Avijjogho catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasi karoto anuppanno ca kāmogho uppajjati, uppanno ca kāmogho saṃvaḍḍhati. Mahaggatadhamme assādato manasi karoto anuppanno ca bhavogho uppajjati, uppanno ca saṃvaḍḍhati. Tebhūmakadhammesu catuvipallāsapadaṭṭhānabhāvena anuppanno ca avijjogho uppajjati, uppanno ca saṃvaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo.

Appaṇihitavimokkhaṃ paṭipanno kāmoghaṃ, animittavimokkhaṃ paṭipanno bhavoghaṃ, suññatavimokkhaṃ paṭipanno avijjoghañca tareyya. Paṭhamamaggavasena tareyya, dutiyamaggavasena uttareyya, tatiyamaggavasena patareyya, catutthamaggavasena samatikkameyya, phalavasena vītivatteyyāti. Atha vā ‘‘kāmoghavasena tareyya, bhavoghavasena uttareyya, diṭṭhoghavasena patareyya, avijjoghavasena samatikkameyya, sabboghavasena vītivatteyyā’’ti evameke vaṇṇayanti.

Garukanti na sallahukaṃ. Bhārikanti bhārabhaṇḍaṃ ettha ṭhapayantīti bhārikaṃ. Udakaṃ sitvāti udakaṃ siñcitvā. Osiñcitvāti atirekaṃ siñcitvā. Chaḍḍetvāti pātetvā. Lahukāyāti sallahukāya. Khippanti sīghaṃ. Lahunti taṃkhaṇaṃ. Appakasirenevāti nidukkheneva. Pāraṃ vuccati amataṃ nibbānanti sakkāyaorato pārabhūtaṃ pāraṃ. Taṇhāvānato nikkhantaṃ nibbānaṃ kathīyati. Yosoti yo eso. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti vūpasamanti, tasmā ‘‘sabbasaṅkhārasamatho’’ti vuccati. Yasmā cetaṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarajjā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā ‘‘sabbūpadhipaṭinissaggo, taṇhakkhayo, virāgo, nirodho’’ti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. Pāraṃ gaccheyya nimittavasena ekato vuṭṭhānagotrabhuñāṇena nibbānapāraṃ pāpuṇeyya. Adhigaccheyya nimittapavattehi ubhatovuṭṭhānamaggañāṇena nibbānapāraṃ visesena pāpuṇeyya. Phuseyya nibbānārammaṇaphalacittavasena nibbānapāraṃ phuseyya. Sacchikareyya guṇavasena phusitvā paccavekkhaṇañāṇena nibbānapāraṃ paccakkhaṃ kareyya. Atha vā ‘‘paṭhamamaggena pāraṃ gaccheyya, dutiyena adhigaccheyya, tatiyena phuseyya, catutthena sacchi kareyyā’’ti evameke vaṇṇayanti. Yopi pāraṃ gantukāmoti yo koci vipassanāñāṇe ṭhito puggalo nibbānapāraṃ gantukāmo, sopi avassaṃ tattha gamissatīti pāragū. Vuttañhetaṃ – ‘‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehī’’tiādi . Pubbabhāge ajjhāsayavasena vipassanāyogena ca, sopi pāragū nāma. Yopi pāraṃ gacchatīti yopi maggasamaṅgī nibbānapāraṃ gacchati, sopi pāragū nāma. Yopi pāraṃ gatoti yopi maggena kiccaṃ niṭṭhāpetvā phale ṭhito nibbānapāraṅgato, sopi pāragū nāma.

Taṃ jinavacanena dassetuṃ ‘‘vuttampi hetaṃ bhagavatā – tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’tiādimāha. Abhiññāpāragūti adhigatena ñāṇena ñātapariññāya nibbānapāraṃ gantukāmo gacchati, gatoti pāragū. Pariññāpāragūti sabbadhammānaṃ tīraṇapariññāya samatikkamitvā vuttanayena pāragū. Pahānapāragūti samudayapakkhikānaṃ kilesānaṃ pahānapariññāya samatikkamitvā vuttanayena pāragū. Yo hi sabbadhammaṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti. Tattha katamā ñātapariññā? Sabbadhammaṃ jānāti ‘‘ime ajjhattikā, ime bāhirā, idamassa lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānī’’ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā labbhamānavasena sabbadhammaṃ tīreti ‘‘aniccato dukkhato rogato’’tiādinā (saṃ. ni. 3.122), ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena dhammesu chandarāgaṃ pajahati, ayaṃ pahānapariññāti. Imā pariññāyo sandhāya ‘‘so abhiññāpāragū pariññāpāragū pahānapāragū’’ti āha.

Bhāvanāpāragūti bhāvanāya koṭiṃ patvā maggavasena nibbānapāraṃ gato. Sacchikiriyāpāragūti phalanibbānavasena sacchi kiriyāphalanibbānapāraṃ gato. Samāpattipāragūti aṭṭhannaṃ samāpattīnaṃ pāraṃ patto. Sabbadhammānanti pañcakkhandhādisabbadhammānaṃ. Sabbadukkhānanti jātidukkhādisabbadukkhānaṃ. Sabbakilesānanti kāyaduccaritādisabbakilesānaṃ. Ariyamaggānanti sotāpattimaggādicatunnaṃ ariyamaggānaṃ . Nirodhassāti nibbānassa. Sabbasamāpattīnanti sabbāsampi aṭṭhannaṃ rūpārūpasamāpattīnaṃ. Soti so ariyo. Vasippattoti vasībhāvappatto. Atha vā kantabhāvaṃ issariyabhāvaṃ nipphannabhāvaṃ patto. Pāramippattoti pāramīti avasānaṃ niṭṭhānaṃ, uttamabhāvaṃ vā taṃ patto. Kattha pattoti āha ‘‘ariyasmiṃ sīlasmi’’ntiādi. Tattha ariyasmiṃ sīlasminti niddose sīlasmiṃ. Ariyasmiṃ samādhisminti niddose samādhismiṃ. Ariyāya paññāyāti niddosāya paññāya. Ariyāya vimuttiyāti niddosāya phalavimuttiyā. Purimena vācākammantājīvā gahitā, dutiyena vāyāmasatisamādhayo gahitā, tatiyena vitakkasammādiṭṭhiyo gahitā, catutthena taṃsampayuttā sesadhammā gahitāti veditabbā.

Antagatoti maggena saṅkhāralokantaṃ gato. Antappattoti tameva lokantaṃ phalena patto. Koṭigatoti maggena saṅkhārakoṭiṃ gato. Koṭippattoti tameva koṭiṃ phalena patto. Pariyantagatoti maggena khandhāyatanādilokapariyantaṃ paricchedaṃ parivaṭumaṃ katvā gato. Pariyantappattoti tameva lokaṃ phalena pariyantaṃ katvā patto. Vosānagatoti maggena avasānaṃ gato. Vosānappattoti phalena avasānaṃ patto. Tāṇagatoti maggena tāyanaṃ gato. Tāṇappattoti phalena tāyanaṃ patto. Leṇagatoti maggena nilīyanaṃ gato. Leṇappattoti taṃ phalena nilīyanaṃ patto. Saraṇagatoti maggena patiṭṭhaṃ gato. Saraṇappattoti phalena saraṇaṃ patto . Abhayagatoti maggena nibbhayaṃ gato. Abhayappattoti phalena nibbhayaṃ nibbānaṃ patto. Accutagatoti cutivirahitaṃ nibbānaṃ maggena gato. Accutappattoti taṃ phalena patto. Amatagatoti maraṇarahitaṃ nibbānaṃ maggena gato. Amatappattoti taṃ phalena patto. Nibbānagatoti taṇhāvānato nikkhantaṃ nibbānaṃ maggena gato. Nibbānappattoti tameva phalena patto. Sovuṭṭhavāsoti so arahā dasasu ariyavāsesu vasi parivasi vuṭṭho vuṭṭhāti ca vuṭṭhavāso. Ciṇṇacaraṇoti sīlena saha aṭṭhasu samāpattīsu ciṇṇavasīti ciṇṇacaraṇo. Gataddhoti saṃsāraddhānaṃ atikkanto. Gatadisoti supinantenapi agatapubbaṃ nibbānadisaṃ gato. Gatakoṭikoti anupādisesanibbānakoṭiṃ gato hutvā ṭhito. Pālitabrahmacariyoti rakkhitabrahmacariyo. Uttamadiṭṭhippattoti uttamaṃ sammādiṭṭhiṃ patto. Paṭividdhākuppoti akuppaṃ acalanaṃ arahattaphalaṃ paṭivijjhitvā ṭhito. Sacchikatanirodhoti nirodhaṃ nibbānaṃ sacchikatvā ṭhito.

Dukkhaṃ tassa pariññātanti tividhaṃ dukkhaṃ tena samatikkamitvā paricchinnaṃ. Abhiññeyyanti sabhāvalakkhaṇāvabodhavasena sobhanena ākārena jānitabbaṃ. Abhiññātanti adhikena ñāṇena ñātaṃ. Pariññeyyanti sāmaññalakkhaṇāvabodhavasena kiccasamāpannavasena ca byāpitvā parijānitabbaṃ. Pariññātanti samantato ñātaṃ. Bhāvetabbanti vaḍḍhetabbaṃ. Sacchikātabbanti paccakkhaṃ kātabbaṃ. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā ārammaṇasacchikiriyā cāti.

Ukkhittapalighoti ettha palighoti vaṭṭamūlikā avijjā. Ayañhi dukkhipanaṭṭhena ‘‘paligho’’ti vuccati. Tenesa tassā ukkhittattā ‘‘ukkhittapaligho’’ti vutto. Saṃkiṇṇaparikhoti parikhā vuccati punabbhavadāyako bhavesu jāyanavasena ceva saṃsaraṇavasena ca ‘‘jātisaṃsāro’’ti laddhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā ‘‘parikhā’’ti vuccati. Tenesa tassā saṃkiṇṇattā vikiṇṇattā ‘‘saṃkiṇṇaparikho’’ti vutto. Abbūḷhesikoti esikāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena ‘‘esikā’’ti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā ‘‘abbūḷhesiko’’ti vuccati. Niraggaḷoti aggaḷaṃ vuccanti orambhāgajanakāni kāmabhave uppattipaccayāni orambhāgiyāni. Etāni hi mahākavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā ‘‘aggaḷa’’nti vuccanti . Tenesa tesaṃ niraggaḷattā bhinnattā ‘‘niraggaḷo’’ti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti pātitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā oropitā assāti pannabhāro. Api ca idha mānabhārasseva oropitattā ‘‘pannabhāro’’ti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānayogeneva visaṃyuttattā ‘‘visaṃyutto’’ti adhippeto.

Ettāvatā therena maggena kilese khepetvā nirodhasayanavaragatassa khīṇāsavassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharaṇakālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ icchā uppajjeyya ‘‘yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati. Coranagaraṃ anagaraṃ karissāmī’’ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikhaṃ saṃkiritvā nagarasobhanatthāya ussāpite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā uparipāsādamāruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti ‘‘yāva sakkāyavaṭṭaṃ vaṭṭati, tāva dvattiṃsakammakāraṇehi aṭṭhanavutirogehi pañcavīsatimahabbhayehi ca parimuccanaṃ natthī’’ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā paññātiṇhakhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ chinditvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghoṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhārapākāraṃ bhindanto jātisaṃsāraparikhaṃ saṃkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagaraṃ pavisitvā uparipāsāde surasabhojanaṃ bhuñjanto viya nibbānanagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti. Vuttañhetaṃ bhagavatā (a. ni. 5.71) –

‘‘Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

‘‘Kathañca, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti? Idha, bhikkhave, bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti…pe… evaṃ kho, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti.

‘‘Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti…pe… evaṃ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

‘‘Kathañca , bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti…pe… evaṃ kho, bhikkhave, bhikkhu niraggaḷo hoti.

‘‘Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti (a. ni. 5.71).

‘‘Evaṃ vimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesaṃ nādhigacchanti ‘idaṃnissitaṃ tathāgatassa viññāṇa’’’nti (ma. ni. 1.246).

Pañcaṅgavippahīnoti kāmacchandādipañcaṅgāni vividhehi upāyehi pajahitvā ṭhito. Vuttañhetaṃ –

‘‘Kathañcāvuso , bhikkhu pañcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho, āvuso, bhikkhu pañcaṅgavippahīno hotī’’ti (dī. ni. 3.348, 360).

Chaḷaṅgasamannāgatoti channaṃ aṅgānaṃ pūretvā chasu dvāresu rūpādiārammaṇe paṭighānunayaṃ vajjetvā upekkhāvasena sato sampajāno hutvā viharaṇavasena chaḷaṅgāni pūretvā paripuṇṇaṃ katvā ṭhitattā ‘‘chaḷaṅgasamannāgato’’ti vutto. Vuttañhetaṃ –

‘‘Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hotī’’ti (dī. ni. 3.348, 360).

Ekārakkhoti satiārakkhena eko uttamo ārakkho assāti ekārakkho. Vuttañhetaṃ –

‘‘Kathañcāvuso, bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato viharati. Evaṃ kho, āvuso, bhikkhu ekārakkho hotī’’ti (dī. ni. 3.348, 360).

Caturāpassenoti paññāya paṭisevanaparivajjanavinodanapajahanānaṃ vasena catunnaṃ apassayānaṃ ito cito ca aparivattamānānaṃ vasena caturāpasseno, tesaṃ pāpuṇitvā ṭhito. Vuttañhetaṃ –

‘‘Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti, saṅkhāyekaṃ pajahatī’’tiādinā (dī. ni. 3.348, 360) nayena vitthāretabbaṃ.

Paṇunnapaccekasaccoti ‘‘idameva dassanaṃ saccaṃ, idameva sacca’’nti evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni paṇunnāni nihaṭāni pahīnāni assāti paṇunnapaccekasacco.

Samavayasaṭṭhesanoti ettha avayāti anūnā. Saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano. Sammā vissaṭṭhasabbaesanoti attho. Kevalīti paripuṇṇo. Vusitavāti vusitabrahmacariyo, garusaṃvāse ariyamaggepi dasasu ariyavāsesupi vusitavanto. Uttamapurisoti khīṇakilesattā visesapuriso ājaññapuriso. Paramapurisoti uttamapuriso, paramaṃ vā paṭilābhaṃ pattattā uttamaṃ pattabbaṃ arahattapaṭilābhaṃ patto anuttarapuññakkhettabhūto uttamapuriso, tenevatthena paramapuriso. Anuttaraṃ samāpattiṃ samāpajjituṃ amataṃ paṭilābhaṃ pattattā paramapattippatto. Atha vā ‘‘gharāvāse ādīnavaṃ sañjānitvā sāsanapavisanavasena uttamapuriso. Attabhāve ādīnavaṃ sañjānitvā vipassanāpavisanavasena paramapuriso. Kilese ādīnavaṃ sañjānitvā ariyabhūmantaraṃ paviṭṭho paramapattippattoti evameke vaṇṇayanti.

Nevācinatīti kusalākusalānaṃ pahīnattā tesaṃ vipākaṃ na vaḍḍheti. Nāpacinatīti phale ṭhitattā na viddhaṃseti. Apacinitvā ṭhitoti paṭippassaddhipahāne ṭhitattā kilese viddhaṃsetvā ṭhito. Ito paraṃ tīhipi padehi maggaphalavaseneva yojetabbaṃ. Neva pajahatīti pahātabbābhāvena kilese na pajahati. Na upādiyatīti taṇhāmānadiṭṭhīhi gahetabbābhāvato tehi na gaṇhāti. Pajahitvā ṭhitoti cajitvā ṭhito. Neva saṃsibbatīti taṇhāvasena neva saṃsibbati. Na ussinetīti mānavasena na ukkaṃsati. Visinitvā ṭhitoti taṇhāsaṃsīvanaṃ akatvā ṭhitoti evameke vaṇṇayanti. Neva vidhūpetīti kilesaggiṃ na nibbāpeti. Na sandhūpetīti kilesaggiṃ na jālāpeti. Vidhūpetvā ṭhitoti taṃ nibbāpetvā ṭhito.

Asekkhenasīlakkhandhenāti sikkhitabbābhāvena asekkhena vācākammantājīvasīlakkhandhena sīlarāsinā samannāgatattā ṭhito, aparihīnabhāvena ṭhito. Samādhikkhandhenāti vāyāmasatīhi sampayuttena samādhinā. Vimuttikkhandhenāti phalavimuttisampayuttakkhandhena. Vimuttiñāṇadassanakkhandhenāti paccavekkhaṇañāṇena. Saccaṃ sampaṭipādiyitvāti catuariyasaccaṃ sabhāvavasena sakasantāne sampādiyitvā paṭivijjhitvā ṭhito. Ejaṃ samatikkamitvāti kampanataṇhaṃ atikkamitvā. Kilesagginti rāgādikilesaggiṃ. Pariyādiyitvāti khepetvā nibbāpetvā. Aparigamanatāyāti saṃsāre agamanabhāvena punāgamanābhāvenāti attho. Kaṭaṃ samādāyāti jayaggāhaṃ gahetvā. Muttipaṭisevanatāyāti sabbakilesehi muccitvā rūpādiārammaṇasevanavasena. Atha vā sabbakilesehi muttaphalasamāpattisevanavasena. Mettāya pārisuddhiyāti upakkilesamuttāya parisuddhabhāve ṭhitāya mettāya ṭhito. Karuṇādīsupi eseva nayo.

Accantapārisuddhiyāti atikkantaparisuddhabhāvena parisuddhiyā antaṃ pāpuṇitvā ṭhito. Atammayatāyāti taṇhādiṭṭhimānā ‘‘tammayā’’ti vuccanti. Tesaṃ abhāvo atammayatā, tāya taṇhādiṭṭhimānavirahitatāya ṭhito. Vuttañhetaṃ –

‘‘So tādiso lokavidū sumedho, sabbesu dhammesu atammayo munī’’ti (a. ni. 3.40). Etthāpi taṇhāmānadiṭṭhivirahitoti attho. Vimuttattāti sabbakilesehi muttabhāvena. Santussitattāti yathālābhayathābalayathāsāruppasantosavasena santuṭṭhabhāvena ṭhito.

Khandhapariyanteti ekacatupañcakkhandhānaṃ tīhi pariññaggīhi jhāpetvā ante avasāne ṭhito , natthi etassa antoti vā pariyantaṃ, tasmiṃ pariyante. Dhātupariyantādīsupi eseva nayo. Ayaṃ pana viseso – dhātupariyanteti aṭṭhārasannaṃ dhātūnaṃ pariyante. Āyatanapariyanteti dvādasannaṃ āyatanānaṃ. Gatipariyanteti nirayādipañcannaṃ gatīnaṃ. Upapattipariyanteti sugatiduggatīsu nibbattiyā. Paṭisandhipariyanteti kāmarūpārūpabhavesu paṭisandhiyā . Bhavapariyanteti ekavokāracatupañcasaññāasaññānevasaññānāsaññākāmarūpaarūpabhavānaṃ. Saṃsārapariyanteti khandhadhātuāyatanānaṃ abbocchinnapavattiyā. Vaṭṭapariyanteti kammavipākakilesavaṭṭānaṃ pariyante. Antime bhaveti avasāne upapattibhave. Antime samussaye ṭhitoti avasāne samussaye sarīre ṭhito. Antimadehadharoti antimaṃ avasānadehaṃ sarīraṃ dhāretīti antimadehadharo. Arahāti ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā arahā.

Tassāyaṃ pacchimakoti tassa khīṇāsavassa ayaṃ samussayo attabhāvo avasāno. Carimoti appo mando carimo ālopo, carimaṃ kabaḷaṃ viya. Puna paṭisandhiyā natthibhāvaṃ sandhāya ‘‘jātimaraṇasaṃsāro, natthi tassa punabbhavo’’ti āha. Jananaṃ jāti, maranti tenāti maraṇaṃ, khandhādīnaṃ abbocchinnā saṃsārapavatti ca tassa khīṇāsavassa puna natthīti vuttaṃ gāthaṃ nigamento āha tenāha bhagavā –

‘‘Tasmā jantu…pe… nāvaṃ sitvāva pāragū’’ti.

Imasmiṃ sutte yaṃ antarantarā na vuttaṃ, taṃ pāṭhānusārena gahetabbaṃ.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Kāmasuttaniddesavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app