Nội Dung Chính

1. Devatāsaṃyuttaṃ

1. Naḷavaggo

1. Oghataraṇasuttavaṇṇanā

Tattha saṃyuttāgamo nāma sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti pañcavaggo hoti. Suttato –

‘‘Satta suttasahassāni, satta suttasatāni ca;

Dvāsaṭṭhi ceva suttāni, eso saṃyuttasaṅgaho’’.

Bhāṇavārato bhāṇavārasataṃ hoti. Tassa vaggesu sagāthāvaggo ādi, suttesu oghataraṇasuttaṃ. Tassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā.

1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃsaddo tāva upamūpadesa-sampahaṃsana-garahaṇa-vacanasampaṭiggahākāranidassanāvadhāraṇādi-anekatthappabhedo. Tathā hesa – ‘‘evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti (dha. pa. 53) evamādīsu upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ , evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre . ‘‘Ehi tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi – ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’ti’’ādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti vā no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanā paṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ? Sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanatthena – ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento – ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalasuttaṃ nidasseti.

Avadhāraṇatthena – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.220-223) evaṃ bhagavatā – ‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti – ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti.

Mesaddo tīsu atthesu dissati. Tathā hissa – ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū ’’ tiādīsu (saṃ. ni. 4.88) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā suta’’nti ca ‘‘mama suta’’nti ca atthadvaye yujjati.

Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamana-vissuta-kilinnaupacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa – ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho. ‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilinnākilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānapasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Me-saddassa hi mayāti atthe sati – ‘‘evaṃ mayā sutaṃ, sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati – ‘‘evaṃ mama sutaṃ, sotadvārānusārena upadhāraṇa’’nti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassa sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – ‘‘nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto’’ti.

Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – ‘‘yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ suta’’nti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso . Evanti hi ayaṃ ākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – ‘‘mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena suta’’nti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.

Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā . Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti.

Aparo nayo – yasmā ‘‘evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso’’ti vuttaṃ, so ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno – ‘‘ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno – ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

Evaṃme sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto – ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati’’.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu (dī. ni. 2.332) samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati – ‘bhaddāli, nāma bhikkhu satthusāsane sikkhāya aparipūrakārī’ti. Ayampi kho te , bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. –

Ādīsu (saṃ. ni. 1.129) paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.28) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha-paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā. Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo , sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti ca ito aññesu suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti karaṇavacanena, tathā akatvā ‘‘ekaṃ samaya’’nti upayogavacanena niddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati. Tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

Bhagavāti garu. Garuṃ hi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti. (visuddhi. 1.142);

Apica –

‘‘Bhagyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge (visuddhi. 1.144) buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena ‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgīparidīpanametaṃ. Idha pana ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ , tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā ‘‘viharatī’’ti vuccati.

Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ ahosi, tasmā ‘‘jetavana’’nti saṅkhaṃ gataṃ. Tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātitattā ‘‘anāthapiṇḍikassa ārāmo’’ti saṅkhaṃ gate ārāme. Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.14) vutto.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane’’ti na vattabbaṃ. Atha tattha viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.

Nanu avocumha ‘‘samīpatthe bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāyaṃ caranti, yamunāyaṃ carantī’’ti vuccati, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati ‘‘sāvatthiyaṃ viharati jetavane’’ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. ‘‘Abhijānāti no, bhante, bhagavā ahu ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti ettha pana abhiññāto sakkopi devarājā ‘‘aññataro’’ti vutto. ‘‘Devatā’’ti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto, so ca kho rūpāvacarānaṃ devānaṃ aññataro.

Abhikkantāya rattiyāti ettha abhikkanta-saddo khayasundarābhirūpaabbhānumodanādīsu dissati . Tattha ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo , ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti evamādīsu (a. ni. 8.20; cūḷava. 383) khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’ti evamādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. –

Evamādīsu (vi. va. 857) abhirūpe. ‘‘Abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā’’ti evamādīsu (pārā. 15) abbhānumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Niyāmo hi kiresa devatānaṃ yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantareyeva āgacchanti.

Abhikkantavaṇṇāti idha abhikkanta-saddo abhirūpe, vaṇṇa-saddo pana chavithuti-kulavagga-kāraṇa-saṇṭhānappamāṇa-rūpāyatanādīsu dissati. Tattha ‘‘suvaṇṇavaṇṇosi bhagavā’’ti evamādīsu (su. ni. 553) chaviyā. ‘‘Kadā saññūḷhā pana te, gahapati, ime samaṇassa vaṇṇā’’ti evamādīsu (ma. ni. 2.77) thutiyaṃ. ‘‘Cattārome, bho gotama, vaṇṇā’’ti evamādīsu (dī. ni. 3.115) kulavagge. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti evamādīsu (saṃ. ni. 1.234) kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti evamādīsu (pārā. 602) pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti, rūpāvacarā pana na sakkonti. Tesañhi atisukhumo attabhāvo, na tena iriyāpathakappanaṃ hoti. Tasmā ayaṃ devaputto abhisaṅkhateneva āgato. Tena vuttaṃ ‘‘abhikkantavaṇṇā’’ti.

Kevalakappanti ettha kevala-saddo anavasesa-yebhuyyābyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa ‘‘kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya’’nti evamādīsu (pārā. 1) anavasesatthamattho. ‘‘Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyabhojanīyaṃ ādāya upasaṅkamissantī’’ti evamādīsu (mahāva. 43) yebhuyyatā. ‘‘Kevalassa dukkhakkhandhassa samudayo hotī’’ti evamādīsu (vibha. 225) abyāmissatā. ‘‘Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā’’ti evamādīsu (mahāva. 244) anatirekatā. ‘‘Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito’’ti evamādīsu (a. ni. 4.243) daḷhatthatā. ‘‘Kevalī vusitavā uttamapurisoti vuccatī’’ti evamādīsu (saṃ. ni. 3.57) visaṃyogo attho. Idha panassa anavasesattho adhippeto.

Kappa-saddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti-chedana-vikappa-lesasamantabhāvādianekattho. Tathā hissa ‘‘okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā’’ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu (cūḷava. 250) vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu (ma. ni. 1.387) kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu (vi. va. 1094, 1101) chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu (cūḷava. 446) vikappo. ‘‘Ātthi kappo nipajjitu’’nti evamādīsu (a. ni. 8.80) leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvattho adhippeto. Tasmā kevalakappaṃ jetavananti ettha ‘‘anavasesaṃ samantato jetavana’’nti evamattho daṭṭhabbo.

Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Yenāti bhummatthe karaṇavacanaṃ. Yena bhagavā tenupasaṅkamīti tasmā ‘‘yattha bhagavā, tattha upasaṅkamī’’ti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Idāni yenatthena loke aggapuggalassa upaṭṭhānaṃ āgatā, taṃ pucchitukāmā dasanakhasamodhānasamujjalaṃ añjuliṃ sirasi patiṭṭhapetvā ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso – ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā ṭhitā ekamantaṃ ṭhitā hoti, tathā aṭṭhāsīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Aṭṭhāsīti ṭhānaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ tiṭṭhanti, ayañca devo tesaṃ aññataro, tasmā ekamantaṃ aṭṭhāsi.

Kathaṃ ṭhito pana ekamantaṃ ṭhito hotīti? Cha ṭhānadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ , unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre ṭhito hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne ṭhito saṅghaṭṭanaṃ karoti. Uparivāte ṭhito sarīragandhena bādhati. Unnatappadese ṭhito agāravaṃ pakāseti. Atisammukhā ṭhito sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā ṭhito sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha ṭhānadose vajjetvā aṭṭhāsi. Tena vuttaṃ ‘‘ekamantaṃ aṭṭhāsī’’ti.

Etadavocāti etaṃ avoca. Kathaṃ nūti kāraṇapucchā. Bhagavato hi tiṇṇoghabhāvo dasasahassilokadhātuyā pākaṭo, tenimissā devatāya tattha kaṅkhā natthi, iminā pana kāraṇena ‘‘tiṇṇo’’ti na jānāti, tena sā taṃ kāraṇaṃ pucchamānā evamāha.

Mārisāti devatānaṃ piyasamudācāravacanametaṃ. Niddukkhāti vuttaṃ hoti. Yadi evaṃ ‘‘yadā kho te, mārisa, saṅkunā saṅku hadaye samāgaccheyya, atha naṃ tvaṃ jāneyyāsi ‘vassasahassaṃ me niraye paccamānassā’’’ti (ma. ni. 1.512) idaṃ virujjhati. Na hi nerayikasatto niddukkho nāma hoti. Kiñcāpi na niddukkho, ruḷhīsaddena pana evaṃ vuccati. Pubbe kira paṭhamakappikānaṃ niddukkhānaṃ sukhasamappitānaṃ esa vohāro, aparabhāge dukkhaṃ hotu vā mā vā, ruḷhīsaddena ayaṃ vohāro vuccateva nippadumāpi nirudakāpi vā pokkharaṇī pokkharaṇī viya.

Oghamatarīti ettha cattāro oghā, kāmogho bhavogho diṭṭhogho avijjoghoti. Tattha pañcasu kāmaguṇesu chandarāgo kāmogho nāma. Rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhogho nāma. Catūsu saccesu aññāṇaṃ avijjogho nāma. Tattha kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, bhavogho catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhogho catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati, avijjogho sabbākusalesu uppajjati.

Sabbopi cesa avahananaṭṭhena rāsaṭṭhena ca oghoti veditabbo. Avahananaṭṭhenāti adhogamanaṭṭhena. Ayañhi attano vasaṃ gate satte adho gameti, nirayādibhedāya duggatiyaṃyeva nibbatteti, uparibhāvaṃ vā nibbānaṃ gantuṃ adento adho tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ca gametītipi attho. Rāsaṭṭhenāti mahantaṭṭhena. Mahā heso kilesarāsi avīcito paṭṭhāya yāva bhavaggā patthaṭo, yadidaṃ pañcasu kāmaguṇesu chandarāgo nāma. Sesesupi eseva nayo. Evamayaṃ rāsaṭṭhenāpi oghoti veditabbo. Atarīti imaṃ catubbidhampi oghaṃ kena nu tvaṃ, mārisa, kāraṇena tiṇṇoti pucchati.

Athassā bhagavā pañhaṃ vissajjento appatiṭṭhaṃ khvāhantiādimāha. Tattha appatiṭṭhanti appatiṭṭhahanto. Anāyūhanti anāyūhanto, avāyamantoti attho. Iti bhagavā gūḷhaṃ paṭicchannaṃ katvā pañhaṃ kathesi. Devatāpi naṃ sutvā ‘‘bāhirakaṃ tāva oghaṃ tarantā nāma ṭhātabbaṭṭhāne tiṭṭhantā taritabbaṭṭhāne āyūhantā taranti, ayaṃ pana avīcito yāva bhavaggā patthaṭaṃ kilesoghaṃ kilesarāsiṃ appatiṭṭhahanto anāyūhanto atarinti āha. Kiṃ nu kho etaṃ? Kathaṃ nu kho eta’’nti? Vimatiṃ pakkhantā pañhassa atthaṃ na aññāsi.

Kiṃ pana bhagavatā yathā sattā na jānanti, evaṃ kathanatthāya pāramiyo pūretvā sabbaññutā paṭividdhāti? Na etadatthāya paṭividdhā. Dve pana bhagavato desanā niggahamukhena ca anuggahamukhena ca. Tattha ye paṇḍitamānino honti aññātepi ñātasaññino pañcasatā brāhmaṇapabbajitā viya, tesaṃ mānaniggahatthaṃ yathā na jānanti, evaṃ mūlapariyāyādisadisaṃ dhammaṃ deseti. Ayaṃ niggahamukhena desanā. Vuttampi cetaṃ ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro, so ṭhassatī’’ti (ma. ni. 3.196). Ye pana ujukā sikkhākāmā, tesaṃ suviññeyyaṃ katvā ākaṅkheyyasuttādisadisaṃ dhammaṃ deseti, ‘‘abhirama, tissa, abhirama, tissa, ahamovādena ahamanuggahena ahamanusāsaniyā’’ti (saṃ. ni. 3.84) ca ne samassāseti. Ayaṃ anuggahamukhena desanā.

Ayaṃ pana devaputto mānatthaddho paṇḍitamānī, evaṃ kirassa ahosi – ahaṃ oghaṃ jānāmi, tathāgatassa oghatiṇṇabhāvaṃ jānāmi, ‘‘iminā pana kāraṇena tiṇṇo’’ti ettakamattaṃ na jānāmi. Iti mayhaṃ ñātameva bahu, appaṃ aññātaṃ, tamahaṃ kathitamattameva jānissāmi. Kiñhi nāma taṃ bhagavā vadeyya, yassāhaṃ atthaṃ na jāneyyanti. Atha satthā ‘‘ayaṃ kiliṭṭhavatthaṃ viya raṅgajātaṃ abhabbo imaṃ mānaṃ appahāya desanaṃ sampaṭicchituṃ, mānaniggahaṃ tāvassa katvā puna nīcacittena pucchantassa pakāsessāmī’’ti paṭicchannaṃ katvā pañhaṃ kathesi. Sopi nihatamāno ahosi, sā cassa nihatamānatā uttaripañhapucchaneneva veditabbā. Tassa pana pañhapucchanassa ayamattho – kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatari, yathāhaṃ jānāmi, evaṃ me kathehīti.

Athassa bhagavā kathento yadāsvāhantiādimāha. Tattha yadā svāhanti yasmiṃ kāle ahaṃ. Sukāro nipātamattaṃ. Yathā ca ettha, evaṃ sabbapadesu. Saṃsīdāmīti paṭicchannaṃ katvā ataranto tattheva osīdāmi. Nibbuyhāmīti ṭhātuṃ asakkonto ativattāmi. Iti ṭhāne ca vāyāme ca dosaṃ disvā atiṭṭhanto avāyamanto oghamatarinti evaṃ bhagavatā pañho kathito. Devatāyapi paṭividdho, na pana pākaṭo, tassa pākaṭīkaraṇatthaṃ satta dukā dassitā. Kilesavasena hi santiṭṭhanto saṃsīdati nāma, abhisaṅkhāravasena āyūhanto nibbuyhati nāma. Taṇhādiṭṭhīhi vā santiṭṭhanto saṃsīdati nāma, avasesakilesānañceva abhisaṅkhārānañca vasena āyūhanto nibbuyhati nāma. Taṇhāvasena vā santiṭṭhanto saṃsīdati nāma, diṭṭhivasena āyūhanto nibbuyhati nāma. Sassatadiṭṭhiyā vā santiṭṭhanto saṃsīdati nāma, ucchedadiṭṭhiyā āyūhanto nibbuyhati nāma. Olīyanābhinivesā hi bhavadiṭṭhi, atidhāvanābhinivesā vibhavadiṭṭhi . Līnavasena vā santiṭṭhanto saṃsīdati nāma, uddhaccavasena āyūhanto nibbuyhati nāma. Tathā kāmasukhallikānuyogavasena santiṭṭhanto saṃsīdati nāma, attakilamathānuyogavasena āyūhanto nibbuyhati nāma. Sabbākusalābhisaṅkhāravasena santiṭṭhanto saṃsīdati nāma, sabbalokiyakusalābhisaṅkhāravasena āyūhanto nibbuyhati nāma. Vuttampi cetaṃ – ‘‘seyyathāpi, cunda, ye keci akusalā dhammā, sabbe te adhobhāgaṅgamanīyā, ye keci kusalā dhammā, sabbe te uparibhāgaṅgamanīyā’’ti (ma. ni. 1.86).

Imaṃ pañhavissajjanaṃ sutvāva devatā sotāpattiphale patiṭṭhāya tuṭṭhā pasannā attano tuṭṭhiñca pasādañca pakāsayantī cirassaṃ vatāti gāthamāha. Tattha cirassanti cirassa kālassa accayenāti attho. Ayaṃ kira devatā kassapasammāsambuddhaṃ disvā tassa parinibbānato paṭṭhāya antarā aññaṃ buddhaṃ na diṭṭhapubbā, tasmā ajja bhagavantaṃ disvā evamāha. Kiṃ panimāya devatāya ito pubbe satthā na diṭṭhapubboti. Diṭṭhapubbo vā hotu adiṭṭhapubbo vā, dassanaṃ upādāya evaṃ vattuṃ vaṭṭati. Brāhmaṇanti bāhitapāpaṃ khīṇāsavabrāhmaṇaṃ. Parinibbutanti kilesanibbānena nibbutaṃ. Loketi sattaloke. Visattikanti rūpādīsu ārammaṇesu āsattavisattatādīhi kāraṇehi visattikā vuccati taṇhā, taṃ visattikaṃ appatiṭṭhamānaṃ anāyūhamānaṃ tiṇṇaṃ nittiṇṇaṃ uttiṇṇaṃ cirassaṃ vata khīṇāsavabrāhmaṇaṃ passāmīti attho.

Samanuñño satthā ahosīti tassā devatāya vacanaṃ citteneva samanumodi, ekajjhāsayo ahosi. Antaradhāyīti abhisaṅkhatakāyaṃ jahitvā attano pakatiupādiṇṇakakāyasmiṃyeva ṭhatvā laddhāsā laddhapatiṭṭhā hutvā dasabalaṃ gandhehi ca mālehi ca pūjetvā attano bhavanaṃyeva agamāsīti.

Oghataraṇasuttavaṇṇanā niṭṭhitā.

2. Nimokkhasuttavaṇṇanā

2. Idāni dutiyasuttato paṭṭhāya paṭhamamāgatañca uttānatthañca pahāya yaṃ yaṃ anuttānaṃ, taṃ tadeva vaṇṇayissāma. Jānāsi noti jānāsi nu. Nimokkhantiādīni maggādīnaṃ nāmāni . Maggena hi sattā kilesabandhanato nimuccanti, tasmā maggo sattānaṃ nimokkhoti vutto. Phalakkhaṇe pana te kilesabandhanato pamuttā, tasmā phalaṃ sattānaṃ pamokkhoti vuttaṃ. Nibbānaṃ patvā sattānaṃ sabbadukkhaṃ viviccati, tasmā nibbānaṃ vivekoti vuttaṃ. Sabbāni vā etāni nibbānasseva nāmāni. Nibbānañhi patvā sattā sabbadukkhato nimuccanti pamuccanti viviccanti, tasmā tadeva ‘‘nimokkho pamokkho viveko’’ti vuttaṃ. Jānāmi khvāhanti jānāmi kho ahaṃ. Avadhāraṇattho khokāro . Ahaṃ jānāmiyeva. Sattānaṃ nimokkhādijānanatthameva hi mayā samatiṃsa pāramiyo pūretvā sabbaññutaññāṇaṃ paṭividdhanti sīhanādaṃ nadati. Buddhasīhanādaṃ nāma kira etaṃ suttaṃ.

Nandībhavaparikkhayāti nandīmūlakassa kammabhavassa parikkhayena. Nandiyā ca bhavassa cātipi vaṭṭati. Tattha hi purimanaye nandībhavena tividhakammābhisaṅkhāravasena saṅkhārakkhandho gahito, saññāviññāṇehi taṃsampayuttā ca dve khandhā. Tehi pana tīhi khandhehi sampayuttā vedanā tesaṃ gahaṇena gahitāvāti anupādiṇṇakānaṃ catunnaṃ arūpakkhandhānaṃ appavattivasena saupādisesaṃ nibbānaṃ kathitaṃ hoti. Vedanānaṃ nirodhā upasamāti upādiṇṇakavedanānaṃ nirodhena ca upasamena ca. Tattha vedanāgahaṇena taṃsampayuttā tayo khandhā gahitāva honti, tesaṃ vatthārammaṇavasena rūpakkhandhopi. Evaṃ imesaṃ upādiṇṇakānaṃ pañcannaṃ khandhānaṃ appavattivasena anupādisesaṃ nibbānaṃ kathitaṃ hoti. Dutiyanaye pana nandiggahaṇena saṅkhārakkhandho gahito, bhavaggahaṇena upapattibhavasaṅkhāto rūpakkhandho, saññādīhi sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikabhaṇḍikatthero roceti. Iti nibbānavaseneva bhagavā desanaṃ niṭṭhāpesīti.

Nimokkhasuttavaṇṇanā niṭṭhitā.

3. Upanīyasuttavaṇṇanā

3. Tatiye upanīyatīti parikkhīyati nirujjhati, upagacchati vā, anupubbena maraṇaṃ upetīti attho. Yathā vā gopālena gogaṇo nīyati, evaṃ jarāya maraṇasantikaṃ upanīyatīti attho. Jīvitanti jīvitindriyaṃ. Appanti parittaṃ thokaṃ. Tassa dvīhākārehi parittatā veditabbā sarasaparittatāya ca khaṇaparittatāya ca. Sarasaparittatāyapi hi ‘‘yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.7; saṃ. ni. 2.143) vacanato parittaṃ. Khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittappavattimattoyeva . Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemippadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evamevaṃ ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ, tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha – atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe jīvissati na jīvati na jīvittha, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

‘‘Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

‘‘Anibbattena na jāto, paccuppannena jīvati;

Cittabhaṅgā mato loko, paññatti paramatthiyā’’ti. (mahāni. 10);

Jarūpanītassāti jaraṃ upagatassa, jarāya vā maraṇasantikaṃ upanītassa. Na santi tāṇāti tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthi. Etaṃ bhayanti etaṃ jīvitindriyassa maraṇūpagamanaṃ, āyuparittatā, jarūpanītassa tāṇābhāvoti tividhaṃ bhayaṃ bhayavatthu bhayakāraṇanti attho. Puññāni kayirātha sukhāvahānīti viññū puriso sukhāvahāni sukhadāyakāni puññāni kareyya. Iti devatā rūpāvacarajjhānaṃ sandhāya pubbacetanaṃ aparacetanaṃ muñcacetanañca gahetvā bahuvacanavasena ‘‘puññānī’’ti āha. Jhānassādaṃ jhānanikantiṃ jhānasukhañca gahetvā ‘‘sukhāvahānī’’ti āha. Tassā kira devatāya sayaṃ dīghāyukaṭṭhāne brahmaloke nibbattattā heṭṭhā kāmāvacaradevesu parittāyukaṭṭhāne cavamāne upapajjamāne ca thullaphusitake vuṭṭhipātasadise satte disvā etadahosi ‘‘ahovatime sattā jhānaṃ bhāvetvā aparihīnajjhānā kālaṃ katvā brahmaloke ekakappa-dvekappa-catukappa-aṭṭhakappa-soḷasakappa-dvattiṃsakappa-catusaṭṭhikappappamāṇaṃ addhānaṃ tiṭṭheyyu’’nti. Tasmā evamāha.

Atha bhagavā – ‘‘ayaṃ devatā aniyyānikaṃ vaṭṭakathaṃ kathetī’’ti vivaṭṭamassā dassento dutiyaṃ gāthamāha. Tattha lokāmisanti dve lokāmisā pariyāyena ca nippariyāyena ca. Pariyāyena tebhūmakavaṭṭaṃ lokāmisaṃ, nippariyāyena cattāro paccayā. Idha pariyāyalokāmisaṃ adhippetaṃ. Nippariyāyalokāmisampi vaṭṭatiyeva. Santipekkhoti nibbānasaṅkhātaṃ accantasantiṃ pekkhanto icchanto patthayantoti.

Upanīyasuttavaṇṇanā niṭṭhitā.

4. Accentisuttavaṇṇanā

4. Catutthe accentīti atikkamanti. Kālāti purebhattādayo kālā. Tarayanti rattiyoti rattiyo atikkamamānā puggalaṃ maraṇūpagamanāya tarayanti sīghaṃ sīghaṃ gamayanti. Vayoguṇāti paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho. ‘‘Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho. ‘‘Antaṃ antaguṇa’’nti ettha koṭṭhāsaṭṭho. ‘‘Kayirā mālāguṇe bahū’’ti (dha. pa. 53) ettha rāsaṭṭho. ‘‘Pañca kāmaguṇā’’ti ettha bandhanaṭṭho. Idha pana rāsaṭṭho guṇaṭṭho. Tasmā vayoguṇāti vayorāsayo veditabbā. Anupubbaṃjahantīti anupaṭipāṭiyā puggalaṃ jahanti. Majjhimavaye ṭhitaṃ hi paṭhamavayo jahati, pacchimavaye ṭhitaṃ dve paṭhamamajjhimā jahanti, maraṇakkhaṇe pana tayopi vayā jahanteva. Etaṃ bhayanti etaṃ kālānaṃ atikkamanaṃ, rattidivānaṃ taritabhāvo, vayoguṇānaṃ jahanabhāvoti tividhaṃ bhayaṃ. Sesaṃ purimasadisamevāti.

Accentisuttavaṇṇanā niṭṭhitā.

5. Katichindasuttavaṇṇanā

5. Pañcame kati chindeti chindanto kati chindeyya. Sesapadesupi eseva nayo. Ettha ca ‘‘chinde jahe’’ti atthato ekaṃ. Gāthābandhassa pana maṭṭhabhāvatthaṃ ayaṃ devatā saddapunaruttiṃ vajjayantī evamāha. Kati saṅgātigoti kati saṅge atigato, atikkantoti attho. Saṅgātikotipi pāṭho, ayameva attho. Pañca chindeti chindanto pañca orambhāgiyasaṃyojanāni chindeyya. Pañca jaheti jahanto pañcuddhambhāgiyasaṃyojanāni jaheyya. Idhāpi chindanañca jahanañca atthato ekameva, bhagavā pana devatāya āropitavacanānurūpeneva evamāha. Atha vā pādesu baddhapāsasakuṇo viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni honti, tāni anāgāmimaggena chindeyyāti vadati. Hatthehi gahitarukkhasākhā viya pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni honti, tāni arahattamaggena jaheyyāti vadati. Pañca cuttari bhāvayeti etesaṃ saṃyojanānaṃ chindanatthāya ceva pahānatthāya ca uttari atirekaṃ visesaṃ bhāvento saddhāpañcamāni indriyāni bhāveyyāti attho. Pañca saṅgātigoti rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgoti ime pañca saṅge atikkanto. Oghatiṇṇoti vuccatīti caturoghatiṇṇoti kathīyati. Imāya pana gāthāya pañcindriyāni lokiyalokuttarāni kathitānīti.

Katichindasuttavaṇṇanā niṭṭhitā.

6. Jāgarasuttavaṇṇanā

6. Chaṭṭhe jāgaratanti jāgarantānaṃ. Pañca jāgaratanti vissajjanagāthāyaṃ pana saddhādīsu pañcasu indriyesu jāgarantesu pañca nīvaraṇā suttā nāma. Kasmā? Yasmā taṃsamaṅgīpuggalo yattha katthaci nisinno vā ṭhito vā aruṇaṃ uṭṭhapentopi pamādatāya akusalasamaṅgitāya sutto nāma hoti. Evaṃ suttesu pañcasu nīvaraṇesu pañcindriyāni jāgarāni nāma. Kasmā ? Yasmā taṃsamaṅgīpuggalo yattha katthaci nipajjitvā niddāyantopi appamādatāya kusalasamaṅgitāya jāgaro nāma hoti. Pañcahi pana nīvaraṇeheva kilesarajaṃ ādiyati gaṇhāti parāmasati. Purimā hi kāmacchandādayo pacchimānaṃ paccayā hontīti pañcahi indriyehi parisujjhatīti ayamattho veditabbo. Idhāpi pañcindriyāni lokiyalokuttarāneva kathitānīti.

Jāgarasuttavaṇṇanā niṭṭhitā.

7. Appaṭividitasuttavaṇṇanā

7. Sattame dhammāti catusaccadhammā. Appaṭividitāti ñāṇena appaṭividdhā. Paravādesūti dvāsaṭṭhidiṭṭhigatavādesu. Te hi ito paresaṃ titthiyānaṃ vādattā paravādā nāma. Nīyareti attano dhammatāyapi gacchanti, parenapi nīyanti. Tattha sayameva sassatādīni gaṇhantā gacchanti nāma, parassa vacanena tāni gaṇhantā nīyanti nāma. Kālo tesaṃ pabujjhitunti tesaṃ puggalānaṃ pabujjhituṃ ayaṃ kālo. Lokasmiñhi buddho uppanno, dhammo desiyati, saṅgho suppaṭipanno, paṭipadā bhaddikā, ime ca pana mahājanā vaṭṭe suttā nappabujjhantīti devatā āha. Sambuddhāti sammā hetunā kāraṇena buddhā. Cattāro hi buddhā – sabbaññubuddho, paccekabuddho, catusaccabuddho, sutabuddhoti. Tattha samatiṃsapāramiyo pūretvā sammāsambodhiṃ patto sabbaññubuddho nāma. Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sayambhutaṃ patto paccekabuddho nāma. Avasesā khīṇāsavā catusaccabuddhā nāma. Bahussuto sutabuddho nāma. Imasmiṃ atthe tayopi purimā vaṭṭanti. Sammadaññāti sammā hetunā kāraṇena jānitvā. Caranti visame samanti visame vā lokasannivāse visame vā sattanikāye visame vā kilesajāte samaṃ carantīti.

Appaṭividitasuttavaṇṇanā niṭṭhitā.

8. Susammuṭṭhasuttavaṇṇanā

8. Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sunaṭṭhā. Yathā hi dve khettāni kasitvā, ekaṃ vapitvā, bahudhaññaṃ adhigatassa avāpitakhettato aladdhaṃ sandhāya ‘‘bahuṃ me dhaññaṃ naṭṭha’’nti vadanto aladdhameva ‘‘naṭṭha’’nti vadati, evamidhāpi appaṭividitāva susammuṭṭhā nāma. Asammuṭṭhāti paññāya paṭividdhabhāveneva anaṭṭhā. Sesaṃ purimasadisamevāti.

Susammuṭṭhasuttavaṇṇanā niṭṭhitā.

9. Mānakāmasuttavaṇṇanā

9. Navame mānakāmassāti mānaṃ kāmentassa icchantassa. Damoti evarūpassa puggalassa samādhipakkhiko damo natthīti vadati. ‘‘Saccena danto damasā upeto, vedantagū vusitabrahmacariyo’’ti (saṃ. ni. 1.195) ettha hi indriyasaṃvaro damoti vutto. ‘‘Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī’’ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā. ‘‘Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’’ti (saṃ. ni. 4.365) ettha uposathakammaṃ. ‘‘Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharitu’’nti (saṃ. ni. 4.88; ma. ni. 3.396) ettha adhivāsanakhanti. Imasmiṃ pana sutte damoti samādhipakkhikadhammānaṃ etaṃ nāmaṃ. Tenevāha – ‘‘na monamatthi asamāhitassā’’ti. Tattha monanti catumaggañāṇaṃ, tañhi munātīti monaṃ, catusaccadhamme jānātīti attho. Maccudheyyassāti tebhūmakavaṭṭassa. Tañhi maccuno patiṭṭhānaṭṭhena maccudheyyanti vuccati. Pāranti tasseva pāraṃ nibbānaṃ. Tareyyāti paṭivijjheyya pāpuṇeyya vā. Idaṃ vuttaṃ hoti – eko araññe viharanto pamatto puggalo maccudheyyassa pāraṃ na tareyya na paṭivijjheyya na pāpuṇeyyāti.

Mānaṃ pahāyāti arahattamaggena navavidhamānaṃ pajahitvā. Susamāhitattoti upacārappanāsamādhīhi suṭṭhu samāhitatto. Sucetasoti ñāṇasampayuttatāya sundaracitto. Ñāṇavippayuttacittena hi sucetasoti na vuccati, tasmā ñāṇasampayuttena sucetaso hutvāti attho. Sabbadhi vippamuttoti sabbesu khandhāyatanādīsu vippamutto hutvā. Tareyyāti ettha tebhūmakavaṭṭaṃ samatikkamanto nibbānaṃ paṭivijjhanto taratīti paṭivedhataraṇaṃ nāma vuttaṃ. Iti imāya gāthāya tisso sikkhā kathitā honti. Kathaṃ – māno nāmāyaṃ sīlabhedano, tasmā ‘‘mānaṃ pahāyā’’ti iminā adhisīlasikkhā kathitā hoti. ‘‘Susamāhitatto’’ti iminā adhicittasikkhā. ‘‘Sucetaso’’ti ettha cittena paññā dassitā, tasmā iminā adhipaññāsikkhā kathitā. Adhisīlañca nāma sīle sati hoti, adhicittaṃ citte sati, adhipaññā paññāya sati. Tasmā sīlaṃ nāma pañcapi dasapi sīlāni, pātimokkhasaṃvaro adhisīlaṃ nāmāti veditabbaṃ. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīlaṃ dasasīlaṃ sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbampi vā lokiyasīlaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayoti. Iti imāya gāthāya samodhānetvā tisso sikkhā sakalasāsanaṃ kathitaṃ hotīti.

Mānakāmasuttavaṇṇanā niṭṭhitā.

10. Araññasuttavaṇṇanā

10. Dasame santānanti santakilesānaṃ, paṇḍitānaṃ vā. ‘‘Santo have sabbhi pavedayanti (jā. 2.21.413), dūre santo pakāsantī’’tiādīsu (dha. pa. 304) hi paṇḍitāpi santoti vuttā. Brahmacārinanti seṭṭhacārīnaṃ maggabrahmacariyavāsaṃ vasantānaṃ. Kena vaṇṇo pasīdatīti kena kāraṇena chavivaṇṇo pasīdatīti pucchati. Kasmā panesā evaṃ pucchati? Esā kira vanasaṇḍavāsikā bhummadevatā āraññake bhikkhū pacchābhattaṃ piṇḍapātapaṭikkante araññaṃ pavisitvā rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ gahetvā nisinne passati. Tesañca evaṃ nisinnānaṃ balavacittekaggatā uppajjati. Tato visabhāgasantati vūpasammati, sabhāgasantati okkamati, cittaṃ pasīdati. Citte pasanne lohitaṃ pasīdati, cittasamuṭṭhānāni upādārūpāni parisuddhāni honti, vaṇṭā pamuttatālaphalassa viya mukhassa vaṇṇo hoti. Taṃ disvā devatā cintesi – ‘‘sarīravaṇṇo nāmāyaṃ paṇītāni rasasampannāni bhojanāni sukhasamphassāni nivāsanapāpuraṇasayanāni utusukhe tebhūmikādibhede ca pāsāde mālāgandhavilepanādīni ca labhantānaṃ pasīdati, ime pana bhikkhū piṇḍāya caritvā missakabhattaṃ bhuñjanti, viraḷamañcake vā phalake vā silāya vā sayanāni kappenti, rukkhamūlādīsu vā abbhokāse vā vasanti, kena nu kho kāraṇena etesaṃ vaṇṇo pasīdatī’’ti. Tasmā pucchi.

Athassā bhagavā kāraṇaṃ kathento dutiyaṃ gāthaṃ āha. Tattha atītanti atīte asuko nāma rājā dhammiko ahosi, so amhākaṃ paṇīte paccaye adāsi. Ācariyupajjhāyā lābhino ahesuṃ. Atha mayaṃ evarūpāni bhojanāni bhuñjimhā, cīvarāni pārupimhāti evaṃ ekacce paccayabāhullikā viya ime bhikkhū atītaṃ nānusocanti. Nappajappanti nāgatanti anāgate dhammiko rājā bhavissati, phītā janapadā bhavissanti, bahūni sappinavanītādīni uppajjissanti, ‘‘khādatha bhuñjathā’’ti tattha tattha vattāro bhavissanti, tadā mayaṃ evarūpāni bhojanāni bhuñjissāma, cīvarāni pārupissāmāti evaṃ anāgataṃ na patthenti. Paccuppannenāti yena kenaci taṅkhaṇe laddhena yāpenti. Tenāti tena tividhenāpi kāraṇena.

Evaṃ vaṇṇasampattiṃ dassetvā idāni tasseva vaṇṇassa vināsaṃ dassento anantaraṃ gāthamāha. Tattha anāgatappajappāyāti anāgatassa patthanāya. Etenāti etena kāraṇadvayena. Naḷova harito lutoti yathā harito naḷo lāyitvā uṇhapāsāṇe pakkhitto sussati, evaṃ sussantīti.

Araññasuttavaṇṇanā niṭṭhitā. Naḷavaggo paṭhamo.

2. Nandanavaggo

1. Nandanasuttavaṇṇanā

11. Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti pativacanadānaṃ. Te bhikkhūti ye tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti bhagavato vacanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ idāni vattabbaṃ ‘‘bhūtapubba’’ntiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya kira tassa devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 10.29), tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Evañhi niddosaṃ padaṃ hoti.

Nandane vaneti ettha taṃ vanaṃ paviṭṭhe paviṭṭhe nandayati tosetīti nandanaṃ. Pañcasu hi maraṇanimittesu uppannesu ‘‘sampattiṃ pahāya cavissāmā’’ti paridevamānā devatā sakko devānamindo ‘‘mā paridevittha, abhijjanadhammā nāma saṅkhārā natthī’’ti ovaditvā tattha pavesāpeti. Tāsaṃ aññāhi devatāhi bāhāsu gahetvā pavesitānampi tassa sampattiṃ disvāva maraṇasoko vūpasammati, pītipāmojjameva uppajjati. Atha tasmiṃ kīḷamānā eva uṇhasantatto himapiṇḍo viya vilīyanti, vātāpahatadīpasikhā viya vijjhāyantīti evaṃ yaṃkiñci anto paviṭṭhaṃ nandayati tosetiyevāti nandanaṃ, tasmiṃ nandane. Accharāsaṅghaparivutāti accharāti devadhītānaṃ nāmaṃ, tāsaṃ samūhena parivutā.

Dibbehīti devaloke nibbattehi. Pañcahi kāmaguṇehīti manāpiyarūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi kāmabandhanehi kāmakoṭṭhāsehi vā . Samappitāti upetā. Itaraṃ tasseva vevacanaṃ. Paricārayamānāti ramamānā, tesu tesu vā rūpādīsu indriyāni sañcārayamānā. Tāyaṃ velāyanti tasmiṃ paricāraṇakāle. So panassa devaputtassa adhunā abhinibbattakālo veditabbo. Tassa hi paṭisandhikkhaṇeyeva rattasuvaṇṇakkhandho viya virocayamāno tigāvutappamāṇo attabhāvo nibbatti. So dibbavatthanivattho dibbālaṅkārapaṭimaṇḍito dibbamālāvilepanadharo dibbehi candanacuṇṇehi samaṃ vikiriyamāno dibbehi pañcahi kāmaguṇehi ovuto nivuto pariyonaddho lobhābhibhūto hutvā lobhanissaraṇaṃ nibbānaṃ apassanto āsabhiṃ vācaṃ bhāsanto viya mahāsaddena ‘‘na te sukhaṃ pajānantī’’ti imaṃ gāthaṃ gāyamāno nandanavane vicari. Tena vuttaṃ – ‘‘tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsī’’ti.

Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho. Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.

Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti ‘‘ayaṃ bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ jānātī’’ti adhippāyaṃ vivaṭṭetvā dassentī ‘‘na tvaṃ bāle’’ti imāya gāthāya patiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ tassā adhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha. Tattha aniccā vata saṅkhārāti sabbe tebhūmakasaṅkhārā hutvā abhāvatthena aniccā. Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ purimasseva vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti. Uppādavayaggahaṇena cettha tadanantarā vemajjhaṭṭhānaṃ gahitameva hoti. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.

Nandanasuttavaṇṇanā niṭṭhitā.

2. Nandatisuttavaṇṇanā

12. Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputto. Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti, ekacce vaṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasaṅkhātaṃ siriṃ anubhavamānā mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādhite putte sampattiṃ anubhavamāne disvā nandatīti, ‘‘nandati puttehi puttimā’’ti āha. Gohi tathevāti yathā puttimā puttehi, tathā gosāmikopi sampannaṃ gomaṇḍalaṃ disvā gāvo nissāya gorasasampattiṃ anubhavamāno gohi nandati. Upadhī hi narassa nandanāti, ettha upadhīti cattāro upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato ‘‘upadhiyati ettha sukha’’nti iminā vacanatthena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā tebhūmikādipāsāda-uḷārasayana-vatthālaṅkāra-nāṭakaparivārādivasena paccupaṭṭhitā pītisomanassaṃ upasaṃharamānā naraṃ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṃ imepi upadhī hi narassa nandanāti veditabbā. Na hi so nandati yo nirūpadhīti yo kāmaguṇasampattirahito daliddo dullabhaghāsacchādano , na hi so nandati. Evarūpo manussapeto ca manussanerayiko ca kiṃ nandissati bhagavāti āha.

Idaṃ sutvā satthā cintesi – ‘‘ayaṃ devatā sokavatthumeva nandavatthuṃ karoti, sokavatthubhāvamassā dīpessāmī’’ti phalena phalaṃ pātento viya tāyeva upamāya tassā vādaṃ bhindanto tameva gāthaṃ parivattetvā socatīti āha. Tattha socati puttehīti videsagamanādivasena puttesu naṭṭhesupi nassantesupi idāni nassissantīti nāsasaṅkīpi socati, tathā matesupi marantesupi corehi rājapurisehi gahitesu vā paccatthikānaṃ hatthaṃ upagatesu vā maraṇasaṅkīpi hutvā socati. Rukkhapabbatādīhi patitvā hatthapādādīnaṃ bhedavasena bhinnesupi bhijjantesupi bhedasaṅkīpi hutvā socati. Yathā ca puttehi puttimā, gosāmikopi tatheva navahākārehi gohi socati. Upadhī hi narassa socanāti yathā ca puttagāvo, evaṃ pañca kāmaguṇopadhīpi –

‘‘Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī’’ti. (su. ni. 773) –

Vuttanayena naraṃ socanti. Tasmā narassa socanā sokavatthukamevāti veditabbā. Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so nirupadhi mahākhīṇāsavo kiṃ socissati, na socati devateti.

Nandatisuttavaṇṇanā niṭṭhitā.

3. Natthiputtasamasuttavaṇṇanā

13. Tatiye natthi puttasamaṃ pemanti virūpepi hi attano puttake suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi ohaditāpi omuttikāpi gandhavilepanapatitā viya somanassaṃ āpajjanti. Tenāha – ‘‘natthi puttasamaṃ pema’’nti . Puttapemasamaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitaṃ dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi bhagavāti āha. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthīti dasseti. Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidhānaṃ nāma natthi, bhagavāti.

Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo hi chaḍḍetvāpi puttadhītādayo ca aposetvāpi sattā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. (Yadā hi sattā dubbhikkhā honti), tathārūpe hi kāle hiraññasuvaṇṇādīni gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsanti, paccuppannameva ca tamaṃ vinodenti. Paññā pana dasasahassimpi lokadhātuṃ ekappajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadīvāpi hotu talākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamuddo aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi attasamaṃ pemantiādimāhāti.

Natthiputtasamasuttavaṇṇanā niṭṭhitā.

4. Khattiyasuttavaṇṇanā

14. Catutthe khattiyo dvipadanti dvipadānaṃ rājā seṭṭho. Komārīti kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho dvipadesuyeva uppajjati, tasmā sambuddho dvipadaṃ seṭṭhoti āha. Dvipadesu uppannassa cassa sabbasattaseṭṭhabhāvo appaṭihatova hoti. Ājānīyoti hatthī vā hotu assādīsu aññataro vā, yo kāraṇaṃ jānāti, ayaṃ ājānīyova catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto, asso tīre ṭhatvā udakaṃ otarituṃ na icchati , rājā assācariyaṃ āmantetvā, ‘‘aho vata tayā asso sikkhāpito udakaṃ otarituṃ na icchatī’’ti āha. Ācariyo ‘‘susikkhāpito deva asso, etassa hi cittaṃ – ‘sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā’ti, evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā’’ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Sussūsāti sussūsamānā. Kumārikāle vā gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti āsuṇamāno. Jeṭṭho vā hi hotu kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikaro hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho devateti.

Khattiyasuttavaṇṇanā niṭṭhitā.

5. Saṇamānasuttavaṇṇanā

15. Pañcame ṭhite majjhanhiketi ṭhitamajjhanhike. Sannisīvesūti yathā phāsukaṭṭhānaṃ upagantvā sannisinnesu vissamamānesu. Ṭhitamajjhanhikakālo nāmesa sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito. Saṇatevāti saṇati viya mahāviravaṃ viya muccati. Saṇamānameva cettha ‘‘saṇatevā’’ti vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhanhikakāle catuppadagaṇesu ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva chiddaveṇupabbānañca khandhena khandhaṃ sākhāya sākhaṃ saṅghaṭṭayantānaṃ pādapānañca araññamajjhe mahāsaddo uppajjati . Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha. Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti. (dha. pa. 373) ca,

‘‘Purato pacchato vāpi, aparo ce na vijjati;

Atīva phāsu bhavati, ekassa vasato vane’’ti. (theragā. 537) ca;

Tasmā bhagavā dutiyaṃ gāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle ekakassa nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.

Saṇamānasuttavaṇṇanā niṭṭhitā.

6. Niddātandīsuttavaṇṇanā

16. Chaṭṭhe niddāti, ‘‘abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse niddaṃ okkamitā’’ti (ma. ni. 1.387) evarūpāya abyākataniddāya pubbabhāgāparabhāgesu sekhaputhujjanānaṃ sasaṅkhārikaakusale citte uppannaṃ thinamiddhaṃ. Tandīti aticchātātisītādikālesu uppannaṃ āgantukaṃ ālasiyaṃ. Vuttampi cetaṃ – ‘‘tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī’’ti (vibha. 857). Vijambhitāti kāyavijambhanā. Aratīti akusalapakkhā ukkaṇṭhitatā. Bhattasammadoti bhattamucchā bhattakilamatho. Vitthāro pana tesaṃ – ‘‘tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā’’tiādinā nayena abhidhamme āgatova. Etenāti etena niddādinā upakkilesena upakkiliṭṭho nivāritapātubhāvo. Nappakāsatīti na jotati, na pātubhavatīti attho. Ariyamaggoti lokuttaramaggo. Idhāti imasmiṃ loke. Pāṇinanti sattānaṃ. Vīriyenāti maggasahajātavīriyena. Naṃ paṇāmetvāti etaṃ kilesajātaṃ nīharitvā. Ariyamaggoti lokiyalokuttaramaggo. Iti maggeneva upakkilese nīharitvā maggassa visuddhi vuttāti.

Niddātandīsuttavaṇṇanā niṭṭhitā.

7. Dukkarasuttavaṇṇanā

17. Sattame duttitikkhanti dukkhamaṃ duadhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi saṭṭhipi vassāni dante abhidantamādhāya jivhāya tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti.

Cittañce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya, kati ahāni sāmaññaṃ careyya? Ekadivasampi na careyya. Cittavasiko hi samaṇadhammaṃ kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇañhi idha padanti adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo visīdati nāma. Iriyāpathapadampi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati, tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ.

Kummo vāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā idaṃ dasseti – yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjati, evamevaṃ bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi anissito hutvā. Aheṭhayānoti avihiṃsamāno. Parinibbutoti kilesanibbānena parinibbuto. Nūpavadeyya kañcīti yaṃkiñci puggalaṃ ācāravipattiādīsu yāya kāyaci maṅkuṃ kātukāmo hutvā na vadeyya, ‘‘kālena vakkhāmi no akālenā’’tiādayo pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena kāruññataṃ paṭicca vadeyyāti.

Dukkarasuttavaṇṇanā niṭṭhitā.

8. Hirīsuttavaṇṇanā

18. Aṭṭhame hirīnisedhoti hiriyā akusale dhamme nisedhetīti hirīnisedho. Koci lokasmiṃvijjatīti koci evarūpo vijjatīti pucchati. Yo nindaṃ apabodhatīti yo garahaṃ apaharanto bujjhati. Asso bhadro kasāmivāti yathā bhadro assājānīyo kasaṃ apaharanto bujjhati, patodacchāyaṃ disvā saṃvijjhanto viya kasāya attani nipātaṃ na deti, evameva yo bhikkhu bhūtassa dasaakkosavatthuno attani nipātaṃ adadanto nindaṃ apabodhati apaharanto bujjhati, evarūpo koci khīṇāsavo vijjatīti pucchati. Abhūtakkosena pana parimutto nāma natthi. Tanuyāti tanukā, hiriyā akusale dhamme nisedhetvā carantā khīṇāsavā nāma appakāti attho. Sadā satāti niccakālaṃ sativepullena samannāgatā. Antaṃ dukkhassa pappuyyāti vaṭṭadukkhassa koṭiṃ antabhūtaṃ nibbānaṃ pāpuṇitvā. Sesaṃ vuttanayamevāti.

Hirīsuttavaṇṇanā niṭṭhitā.

9. Kuṭikāsuttavaṇṇanā

19. Navame kacci te kuṭikāti ayaṃ devatā dasa māse antovasanaṭṭhānaṭṭhena mātaraṃ kuṭikaṃ katvā, yathā sakuṇā divasaṃ gocarapasutā rattiṃ kulāvakaṃ allīyanti, evamevaṃ sattā tattha tattha gantvāpi mātugāmassa santikaṃ āgacchanti, ālayavasena bhariyaṃ kulāvakaṃ katvā. Kulapaveṇiṃ santānakaṭṭhena putte santānake katvā, taṇhaṃ bandhanaṃ katvā, gāthābandhanena ime pañhe samodhānetvā bhagavantaṃ pucchi, bhagavāpissā vissajjento tagghātiādimāha. Tattha tagghāti ekaṃsavacane nipāto. Natthīti pahāya pabbajitattā vaṭṭasmiṃ vā puna mātukucchivāsassa dārabharaṇassa puttanibbattiyā vā abhāvato natthi.

Devatā ‘‘mayā sannāhaṃ bandhitvā guḷhā pañhā pucchitā, ayañca samaṇo pucchitamatteyeva vissajjesi, jānaṃ nu kho me ajjhāsayaṃ kathesi, udāhu ajānaṃ yaṃ vā taṃ vā mukhāruḷhaṃ kathesī’’ti cintetvā puna kintāhantiādimāha. Tattha kintāhanti kiṃ te ahaṃ. Athassā bhagavā ācikkhanto mātarantiādimāha. Sāhu teti gāthāya anumoditvā sampahaṃsitvā bhagavantaṃ vanditvā gandhamālādīhi pūjetvā attano devaṭṭhānameva gatāti.

Kuṭikāsuttavaṇṇanā niṭṭhitā.

10. Samiddhisuttavaṇṇanā

20. Dasame tapodārāmeti tapodassa tattodakassa rahadassa vasena evaṃ laddhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā? Rājagahaṃ kira parivāretvā mahāpetaloko tiṭṭhati, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā kuthitā sandati. Vuttampi cetaṃ –

‘‘Yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī’’ti (pārā. 231).

Imassa pana ārāmassa abhimukhaṭṭhāne tato mahāudakarahado jāto, tassa vasenāyaṃ vihāro ‘‘tapodārāmo’’ti vuccati.

Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā ‘‘samiddhī’’tveva saṅkhaṃ gato. Gattāni parisiñcitunti padhānikatthero esa, balavapaccūse uṭṭhāyāsanā sarīraṃ utuṃ gāhāpetvā bahi saṭṭhihatthamatte mahācaṅkame aparāparaṃ caṅkamitvā ‘‘sedagahitehi gattehi paribhuñjamānaṃ senāsanaṃ kilissatī’’ti maññamāno gattāni parisiñcanatthaṃ sarīradhovanatthaṃ upasaṅkami. Ekacīvaro aṭṭhāsīti nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ hatthena gahetvā aṭṭhāsi.

Gattāni pubbāpayamānoti gattāni pubbasadisāni vodakāni kurumāno. Allasarīre pārutaṃ hi cīvaraṃ kilissati duggandhaṃ hoti, na cetaṃ vattaṃ. Thero pana vattasampanno, tasmā vatte ṭhitova nhāyitvā paccuttaritvā aṭṭhāsi. Tattha idaṃ nhānavattaṃ – udakatitthaṃ gantvā yattha katthaci cīvarāni nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisā pana oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujja ṭhitena uttarāsaṅgacīvaraṃ apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace sinnaṭṭhānaṃ atthi, pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Udakaṃ otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhāpentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjitvā nhānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ apārupitvāva ṭhātabbanti.

Theropi tathā nhāyitvā paccuttaritvā vigacchamānaudakaṃ kāyaṃ olokayamāno aṭṭhāsi. Tassa pakatiyāpi pāsādikassa paccūsasamaye sammā pariṇatāhārassa uṇhodakena nhātassa ativiya mukhavaṇṇo viroci, bandhanā pavuttatālaphalaṃ viya pabhāsampanno puṇṇacando viya taṅkhaṇavikasitapadumaṃ viya mukhaṃ sassirikaṃ ahosi, sarīravaṇṇopi vippasīdi. Tasmiṃ samaye vanasaṇḍe adhivatthā bhummadevatā pāsādikaṃ bhikkhuṃ olokayamānā samanaṃ niggahetuṃ asakkontī kāmapariḷāhābhibhūtā hutvā, ‘‘theraṃ palobhessāmī’’ti attabhāvaṃ uḷārena alaṅkārena alaṅkaritvā sahassavaṭṭipadīpaṃ pajjalamānā viya candaṃ uṭṭhāpayamānā viya sakalārāmaṃ ekobhāsaṃ katvā theraṃ upasaṅkamitvā avanditvāva vehāse ṭhitā gāthaṃ abhāsi. Tena vuttaṃ – ‘‘atha kho aññatarā devatā…pe… ajjhabhāsī’’ti.

Abhutvāti pañca kāmaguṇe aparibhuñjitvā. Bhikkhasīti piṇḍāya carasi. Mā taṃ kālo upaccagāti ettha kālo nāma pañcakāmaguṇapaṭisevanakkhamo daharayobbanakālo. Jarājiṇṇena hi obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kāme paribhuñjituṃ. Iti imaṃ kālaṃ sandhāya devatā ‘‘mā taṃ kālo upaccagā’’ti āha. Tattha mā upaccagāti mā atikkami.

Kālaṃ vohaṃ na jānāmīti ettha voti nipātamattaṃ. Kālaṃ na jānāmīti maraṇakālaṃ sandhāya vadati. Sattānañhi –

‘‘Jīvitaṃ byādhi kālo ca, dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ, animittā na nāyare’’.

Tattha jīvitaṃ tāva ‘‘ettakameva, na ito para’’nti vavatthānābhāvato animittaṃ. Kalalakālepi hi sattā maranti, abbuda-pesi-ghana-aḍḍhamāsa-ekamāsa-dvemāsa-temāsa-catumāsapañcamāsa…pe… dasamāsakālepi, kucchito nikkhantasamayepi, tato paraṃ vassasatassa antopi bahipi marantiyeva. Byādhipi ‘‘imināva byādhinā sattā maranti, na aññenā’’ti vavatthānābhāvato animitto. Cakkhurogenapi hi sattā maranti sotarogādīnaṃ aññatarenapi. Kālopi, ‘‘imasmiṃ yeva kāle maritabbaṃ, na aññasmi’’nti evaṃ vavatthānābhāvato animitto. Pubbaṇhepi hi sattā maranti majjhanhikādīnaṃ aññatarasmimpi. Dehanikkhepanampi, ‘‘idheva mīyamānānaṃ dehena patitabbaṃ, na aññatthā’’ti evaṃ vavatthānābhāvato animittaṃ. Antogāme jātānañhi bahigāmepi attabhāvo patati, bahigāmepi jātānaṃ antogāmepi. Tathā thalajānaṃ jale, jalajānaṃ thaleti anekappakārato vitthāretabbaṃ. Gatipi, ‘‘ito cutena idha nibbattitabba’’nti evaṃ vavatthānābhāvato animittā. Devalokato hi cutā manussesupi nibbattanti , manussalokato cutā devalokādīnaṃ yattha katthaci nibbattantīti evaṃ yante yuttagoṇo viya gatipañcake loko samparivattati. Tassevaṃ samparivattato ‘‘imasmiṃ nāma kāle maraṇaṃ bhavissatī’’ti imaṃ maraṇassa kālaṃ vohaṃ na jānāmi.

Channo kālo na dissatīti ayaṃ kālo mayhaṃ paṭicchanno avibhūto na paññāyati. Tasmāti yasmā ayaṃ kālo paṭicchanno na paññāyati, tasmā pañca kāmaguṇe abhutvāva bhikkhāmi. Mā maṃ kālo upaccagāti ettha samaṇadhammakaraṇakālaṃ sandhāya ‘‘kālo’’ti āha. Ayañhi samaṇadhammo nāma pacchime kāle tisso vayosīmā atikkantena obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kātuṃ. Tadā hi na sakkā hoti icchiticchitaṃ buddhavacanaṃ vā gaṇhituṃ, dhutaṅgaṃ vā paribhuñjituṃ, araññavāsaṃ vā vasituṃ, icchiticchitakkhaṇe samāpattiṃ vā samāpajjituṃ, padabhāṇa-sarabhaññadhammakathā-anumodanādīni vā kātuṃ, taruṇayobbanakāle panetaṃ sabbaṃ sakkā kātunti ayaṃ samaṇadhammakaraṇassa kālo mā maṃ upaccagā, yāva maṃ nātikkamati, tāva kāme abhutvāva samaṇadhammaṃ karomīti āha.

Pathaviyaṃpatiṭṭhahitvāti sā kira devatā – ‘‘ayaṃ bhikkhu samaṇadhammakaraṇassa kālaṃ nāma katheti, akālaṃ nāma katheti, sahetukaṃ katheti sānisaṃsa’’nti ettāvatāva there lajjaṃ paccupaṭṭhāpetvā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññamānā gāravajātā ākāsā oruyha pathaviyaṃ aṭṭhāsi, taṃ sandhāyetaṃ vuttaṃ. Kiñcāpi pathaviyaṃ ṭhitā, yena panatthena āgatā, punapi tameva gahetvā daharo tvantiādimāha. Tattha susūti taruṇo. Kāḷakesoti suṭṭhu kāḷakeso. Bhadrenāti bhaddakena. Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so bhadrena yobbanena samannāgato nāma na hoti. Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno, yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Thero ca uttamarūpasampanno, tena naṃ evamāha.

Anikkīḷitāvīkāmesūti kāmesu akīḷitakīḷo abhuttāvī, akatakāmakīḷoti attho. Mā sandiṭṭhikaṃ hitvāti yebhuyyena hi tā adiṭṭhasaccā avītarāgā aparacittavidūniyo devatā bhikkhū dasapi vassāni vīsatimpi…pe… saṭṭhimpi vassāni parisuddhaṃ akhaṇḍaṃ brahmacariyaṃ caramāne disvā – ‘‘ime bhikkhū mānusake pañca kāmaguṇe pahāya dibbe kāme patthayantā samaṇadhammaṃ karontī’’ti saññaṃ uppādenti, ayampi tattheva uppādesi. Tasmā mānusake kāme sandiṭṭhike, dibbe ca kālike katvā evamāha.

Na kho ahaṃ, āvusoti, āvuso, ahaṃ sandiṭṭhike kāme hitvā kālike kāme na anudhāvāmi na patthemi na pihemi. Kalikañca kho ahaṃ, āvusoti ahaṃ kho, āvuso, kālikaṃ kāmaṃ hitvā sandiṭṭhikaṃ lokuttaradhammaṃ anudhāvāmi. Iti thero cittānantaraṃ aladdhabbatāya dibbepi mānusakepi pañca kāmaguṇe kālikāti akāsi, cittānantaraṃ laddhabbatāya lokuttaradhammaṃ sandiṭṭhikanti. Pañcakāmaguṇesu samohitesupi sampannakāmassāpi kāmino cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjati. Cakkhudvāre iṭṭhārammaṇaṃ anubhavitukāmena hi cittakārapotthakārarūpakārādayo pakkosāpetvā, ‘‘idaṃ nāma sajjethā’’ti vattabbaṃ hoti. Etthantare anekakoṭisatasahassāni cittāni uppajjitvā nirujjhanti. Atha pacchā taṃ ārammaṇaṃ sampāpuṇāti . Sesadvāresupi eseva nayo. Sotāpattimaggānantaraṃ pana sotāpattiphalameva uppajjati, antarā aññassa cittassa vāro natthi. Sesaphalesupi eseva nayoti.

So tamevatthaṃ gahetvā kālikā hi, āvusotiādimāha. Tattha kālikāti vuttanayena samohitasampattināpi kālantare pattabbā. Bahudukkhāti pañca kāmaguṇe nissāya pattabbadukkhassa bahutāya bahudukkhā. Taṃvatthukasseva upāyāsassa bahutāya bahupāyāsā. Ādīnavo ettha bhiyyoti pañca kāmaguṇe nissāya laddhabbasukhato ādīnavo bhiyyo, dukkhameva bahutaranti attho. Sandiṭṭhiko ayaṃ dhammoti ayaṃ lokuttaradhammo yena yena adhigato hoti, tena tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Attano phaladānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano pavattisamanantarameva phalaṃ detīti attho. ‘‘Ehi passa imaṃ dhamma’’nti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayaṃ arahatīti opaneyyiko. Sabbehi ugghaṭitaññūādīhi viññūhi ‘‘bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho’’ti attani attani veditabboti paccattaṃ veditabbo viññūhīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.146 ādayo) dhammānussativaṇṇanāyaṃ vutto.

Idāni sā devatā andho viya rūpavisesaṃ therena kathitassa atthe ajānantī kathañca bhikkhūtiādimāha. Tattha kathañcātipadassa ‘‘kathañca bhikkhu kālikā kāmā vuttā bhagavatā, kathaṃ bahudukkhā, kathaṃ bahupāyāsā’’ti? Evaṃ sabbapadehi sambandho veditabbo.

Navoti aparipuṇṇapañcavasso hi bhikkhu navo nāma hoti, pañcavassato paṭṭhāya majjhimo, dasavassato paṭṭhāya thero. Aparo nayo – aparipuṇṇadasavasso navo, dasavassato paṭṭhāya majjhimo, vīsativassato paṭṭhāya thero. Tesaṃ ahaṃ navoti vadati.

Navopi ekacco sattaṭṭhavassakāle pabbajitvā dvādasaterasavassāni sāmaṇerabhāveneva atikkanto cirapabbajito hoti, ahaṃ pana acirapabbajitoti vadati. Imaṃ dhammavinayanti imaṃ dhammañca vinayañca. Ubhayampetaṃ sāsanasseva nāmaṃ. Dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭakaṃ, iti tīhi piṭakehi pakāsitaṃ paṭipattiṃ adhunā āgatomhīti vadati.

Mahesakkhāhīti mahāparivārāhi. Ekekassa hi devarañño koṭisatampi koṭisahassampi parivāro hoti, te attānaṃ mahante ṭhāne ṭhapetvā tathāgataṃ passanti. Tattha amhādisānaṃ appesakkhānaṃ mātugāmajātikānaṃ kuto okāsoti dasseti.

Mayampiāgaccheyyāmāti idaṃ sā devatā ‘‘sacepi cakkavāḷaṃ pūretvā parisā nisinnā hoti, mahatiyā buddhavīthiyā satthu santikaṃ gantuṃ labhatī’’ti ñatvā āha. Puccha bhikkhu, puccha bhikkhūti thirakaraṇavasena āmeḍitaṃ kataṃ.

Akkheyyasaññinoti ettha ‘‘devo, manusso, gahaṭṭho, pabbajito, satto, puggalo, tisso, phusso’’tiādinā nayena akkheyyato sabbesaṃ akkhānānaṃ sabbāsaṃ kathānaṃ vatthubhūtato pañcakkhandhā ‘‘akkheyyā’’ti vuccanti. ‘‘Satto naro poso puggalo itthī puriso’’ti evaṃ saññā etesaṃ atthīti saññino, akkheyyesveva saññinoti akkheyyasaññino, pañcasu khandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ patiṭṭhitāti pañcasu khandhesu aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hoti. Akkheyyaṃ apariññāyāti pañcakkhandhe tīhi pariññāhi aparijānitvā. Yogamāyanti maccunoti maccuno yogaṃ payogaṃ pakkhepaṃ upakkhepaṃ upakkamaṃ abbhantaraṃ āgacchanti, maraṇavasaṃ gacchantīti attho. Evamimāya gāthāya kālikā kāmā kathitā.

Pariññāyāti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha katamā ñātapariññā? Pañcakkhandhe parijānāti – ‘‘ayaṃ rūpakkhandho, ayaṃ vedanākkhandho, ayaṃ saññākkhandho, ayaṃ saṅkhārakkhandho, ayaṃ viññāṇakkhandho, imāni tesaṃ lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī’’ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pañcakkhandhe tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi. Ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pañcasu khandhesu chandarāgaṃ pajahati. Ayaṃ pahānapariññā.

Akkhātāraṃ na maññatīti evaṃ tīhi pariññāhi pañcakkhandhe parijānitvā khīṇāsavo bhikkhu akkhātāraṃ puggalaṃ na maññati. Akkhātāranti kammavasena kāraṇaṃ veditabbaṃ, akkhātabbaṃ kathetabbaṃ puggalaṃ na maññati, na passatīti attho . Kinti akkhātabbanti? ‘‘Tisso’’ti vā ‘‘phusso’’ti vā evaṃ yena kenaci nāmena vā gottena vā pakāsetabbaṃ. Tañhi tassa na hotīti taṃ tassa khīṇāsavassa na hoti. Yena naṃ vajjāti yena naṃ ‘‘rāgena ratto’’ti vā ‘‘dosena duṭṭho’’ti vā ‘‘mohena mūḷho’’ti vāti koci vadeyya, taṃ kāraṇaṃ tassa khīṇāsavassa natthi.

Sace vijānāsi vadehīti sace evarūpaṃ khīṇāsavaṃ jānāsi, ‘‘jānāmī’’ti vadehi. No ce jānāsi, atha ‘‘na jānāmī’’ti vadehi. Yakkhāti devataṃ ālapanto āha. Iti imāya gāthāya sandiṭṭhiko navavidho lokuttaradhammo kathito. Sādhūti āyācanatthe nipāto.

Yo maññatīti yo attānaṃ ‘‘ahaṃ samo’’ti vā ‘‘visesī’’ti vā ‘‘nihīno’’ti vā maññati. Etena ‘‘seyyohamasmī’’tiādayo tayo mānā gahitāva. Tesu gahitesu nava mānā gahitāva honti. So vivadetha tenāti so puggalo teneva mānena yena kenaci puggalena saddhiṃ – ‘‘kena maṃ tvaṃ pāpuṇāsi, kiṃ jātiyā pāpuṇāsi, udāhu gottena, kulapadesena, vaṇṇapokkharatāya, bāhusaccena, dhutaguṇenā’’ti evaṃ vivadeyya. Iti imāyapi upaḍḍhagāthāya kālikā kāmā kathitā.

Tīsu vidhāsūti tīsu mānesu. ‘‘Ekavidhena rūpasaṅgaho’’tiādīsu (dha. sa. 584) hi koṭṭhāso ‘‘vidho’’ti vutto. ‘‘Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī’’tiādīsu (saṃ. ni. 1.95) ākāro. ‘‘Tisso imā, bhikkhave, vidhā. Katamā tisso ? Seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā’’tiādīsu (saṃ. ni. 5.162) māno ‘‘vidhā’’ti vutto. Idhāpi mānova. Tena vuttaṃ ‘‘tīsu vidhāsūti tīsu mānesū’’ti. Avikampamānoti so puggalo etesu saṅkhepato tīsu , vitthārato navasu mānesu na kampati, na calati. Samo visesīti na tassa hotīti tassa pahīnamānassa khīṇāsavassa ‘‘ahaṃ sadiso’’ti vā ‘‘seyyo’’ti vā ‘‘hīno’’ti vā na hotīti dasseti. Pacchimapadaṃ vuttanayameva. Iti imāyapi upaḍḍhagāthāya navavidho sandiṭṭhiko lokuttaradhammo kathito.

Pahāsisaṅkhanti, ‘‘paṭisaṅkhā yoniso āhāraṃ āhāretī’’tiādīsu (saṃ. ni. 4.120, 239) paññā ‘‘saṅkhā’’ti āgatā. ‘‘Atthi te koci gaṇako vā muddiko vā saṅkhāyako vā, yo pahoti gaṅgāya vālukaṃ gaṇetu’’nti (saṃ. ni. 4.410) ettha gaṇanā. ‘‘Saññānidānā hi papañcasaṅkhā’’tiādīsu (su. ni. 880) koṭṭhāso. ‘‘Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’ti (dha. sa. 1313-1315) ettha paṇṇatti ‘‘saṅkhā’’ti āgatā. Idhāpi ayameva adhippetā. Pahāsi saṅkhanti padassa hi ayamevattho – ratto duṭṭho mūḷho iti imaṃ paṇṇattiṃ khīṇāsavo pahāsi jahi pajahīti.

Na vimānamajjhagāti navabhedaṃ tividhamānaṃ na upagato. Nivāsaṭṭhena vā mātukucchi ‘‘vimāna’’nti vuccati, taṃ āyatiṃ paṭisandhivasena na upagacchītipi attho. Anāgatatthe atītavacanaṃ. Acchecchīti chindi. Chinnaganthanti cattāro ganthe chinditvā ṭhitaṃ. Anīghanti niddukkhaṃ. Nirāsanti nittaṇhaṃ. Pariyesamānāti olokayamānā. Nājjhagamunti na adhigacchanti na vindanti na passanti. Vattamānatthe atītavacanaṃ. Idha vā huraṃ vāti idhaloke vā paraloke vā. Sabbanivesanesūti tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsā, iti imesupi sabbesu sattanivesanesu evarūpaṃ khīṇāsavaṃ kāyassa bhedā uppajjamānaṃ vā uppannaṃ vā na passantīti attho. Imāya gāthāya sandiṭṭhikaṃ lokuttaradhammameva kathesi.

Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa khvāhaṃ, bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti. Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti iminā dasakusalakammapathakāraṇaṃ satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasaṃhitanti iminā attakilamathānuyogo paṭisiddho. Iti devatā ‘‘ubho ante vivajjetvā kāraṇehi satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite ājānāmi bhagavā’’ti vadati.

Aṭṭhaṅgikamaggavasena pana ayaṃ nayo – tasmiṃ kira ṭhāne mahatī dhammadesanā ahosi. Desanāpariyosāne devatā yathāṭhāne ṭhitāva desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikaṃ maggaṃ dassentī evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti maggasampayuttakaṃ cittaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanto gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā vāyāmasatisamādhayo gahitā. Sampajānotipadena sammādiṭṭhisammāsaṅkappā. Kāme pahāya, dukkhaṃ na sevethātipadadvayena antadvayavajjanaṃ. Iti ime dve ante anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ, ājānāmi bhagavāti vatvā tathāgataṃ gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti.

Samiddhisuttavaṇṇanā niṭṭhitā.

Nandanavaggo dutiyo.

3. Sattivaggo

1. Sattisuttavaṇṇanā

21. Sattivaggassa paṭhame sattiyāti desanāsīsametaṃ. Ekatokhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma; heṭṭhā ṭhatvā uddhaṃmukhaṃ dinno ummaṭṭho nāma; aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma; seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharasallo duttikiccho antodoso antopubbalohitova hoti , pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ niharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya.

Imāya gāthāya kiṃ katheti? Yathā sattiyā omaṭṭho puriso sallubbahana-vaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati. Yathā ca ḍayhamāno matthake ādittasīso tassa nibbāpanatthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati, evameva bhikkhu kāmarāgaṃ pahānāya sato appamatto hutvā vihareyya bhagavāti kathesi.

Atha bhagavā cintesi – imāya devatāya upamā tāva daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā, punappunaṃ kathentīpi hesā kāmarāgassa vikkhambhanapahānameva katheyya. Yāva ca kāmarāgo maggena na samugghāṭiyati, tāva anubaddhova hoti. Iti tameva opammaṃ gahetvā paṭhamamaggavasena desanaṃ vinivaṭṭetvā desento dutiyaṃ gāthamāha. Tassattho purimānusāreneva veditabboti. Paṭhamaṃ.

2. Phusatisuttavaṇṇanā

22. Dutiye nāphusantaṃ phusatīti kammaṃ aphusantaṃ vipāko na phusati, kammameva vā aphusantaṃ kammaṃ na phusati. Kammañhi nākaroto kariyati. Phusantañca tatophuseti kammaṃ phusantaṃ vipāko phusati, kammameva vā phusati. Kammañhi karoto kariyati. Tasmā phusantaṃ phusati, appaduṭṭhapadosinanti yasmā na aphusantaṃ phusati, phusantañca phusati, ayaṃ kammavipākānaṃ dhammatā, tasmā yo ‘‘appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassā’’ti evaṃ vutto appaduṭṭhapadosī puggalo, taṃ puggalaṃ kammaṃ phusantameva kammaṃ phusati, vipāko vā phusati. So hi parassa upaghātaṃ kātuṃ sakkoti vā mā vā, attā panānena catūsu apāyesu ṭhapito nāma hoti. Tenāha bhagavā – ‘‘tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto’’ti. Dutiyaṃ.

3. Jaṭāsuttavaṇṇanā

23. Tatiye antojaṭāti gāthāyaṃ jaṭāti taṇhāya jāliniyā adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāva-paraattabhāvesu ajjhattikāyatana-bāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. Gotamāti bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.

Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. Tattha sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito sīlaṃ ārabhanto na ‘‘aññaṃ puṭṭho aññaṃ kathetī’’ti veditabbo. Jaṭāvijaṭakassa hi patiṭṭhādassanatthamettha sīlaṃ kathitaṃ.

Naroti satto. Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. Cittaṃ paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. Cittasīsena hettha aṭṭha samāpattiyo kathitā, paññānāmena vipassanā. Ātāpīti vīriyavā. Vīriyañhi kilesānaṃ ātāpanaparitāpanaṭṭhena ‘‘ātāpo’’ti vuccati, tadassa atthīti ātāpī. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatoti attho. Iminā padena pārihāriyapaññaṃ dasseti. Pārihāriyapaññā nāma ‘‘ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā’’tiādinā nayena sabbattha kārāpitā pariharitabbapaññā. Imasmiñhi pañhābyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā.

Soimaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. Yathā nāma puriso pathaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evamevaṃ sīle patiṭṭhāya samādhisilāyaṃ sunisitaṃ vipassanāpaññāsatthaṃ vīriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti.

Ettāvatā sekhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭanokāsaṃ dassento yattha nāmañcātiādimāha. Tattha nāmanti cattāro arūpino khandhā. Paṭighaṃ rūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. Etthesā chijjate jaṭāti ettha tebhūmakavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayaṃ attho dassito hoti. Tatiyaṃ.

4. Manonivāraṇasuttavaṇṇanā

24. Catutthe yato yatoti pāpato vā kalyāṇato vā. Ayaṃ kira devatā ‘‘yaṃkiñci kusalādibhedaṃ lokiyaṃ vā lokuttaraṃ vā mano, taṃ nivāretabbameva, na uppādetabba’’nti evaṃladdhikā . Sa sabbatoti so sabbato. Atha bhagavā – ‘‘ayaṃ devatā aniyyānikakathaṃ katheti, mano nāma nivāretabbampi atthi bhāvetabbampi, vibhajitvā namassā dassessāmī’’ti cintetvā dutiyagāthaṃ āha. Tattha na mano saṃyatattamāgatanti, yaṃ vuttaṃ ‘‘na sabbato mano nivāraye’’ti, kataraṃ taṃ mano, yaṃ taṃ sabbato na nivāretabbanti ce. Mano saṃyatattaṃ āgataṃ, yaṃ mano yattha saṃyatabhāvaṃ āgataṃ, ‘‘dānaṃ dassāmi, sīlaṃ rakkhissāmī’’tiādinā nayena uppannaṃ, etaṃ mano na nivāretabbaṃ, aññadatthu brūhetabbaṃ vaḍḍhetabbaṃ. Yato yato ca pāpakanti yato yato akusalaṃ uppajjati, tato tato ca taṃ nivāretabbanti. Catutthaṃ.

5. Arahantasuttavaṇṇanā

25. Pañcame katāvīti catūhi maggehi katakicco. Ahaṃ vadāmīti ayaṃ devatā vanasaṇḍavāsinī, sā āraññakānaṃ bhikkhūnaṃ ‘‘ahaṃ bhuñjāmi, ahaṃ nisīdāmi, mama patto, mama cīvara’’ntiādikathāvohāraṃ sutvā cintesi – ‘‘ahaṃ ime bhikkhū ‘khīṇāsavā’ti maññāmi, khīṇāsavānañca nāma evarūpā attupaladdhinissitakathā hoti, na hoti nu kho’’ti jānanatthaṃ evaṃ pucchati.

Sāmaññanti lokaniruttiṃ lokavohāraṃ. Kusaloti khandhādīsu kusalo. Vohāramattenāti upaladdhinissitakathaṃ hitvā vohārabhedaṃ akaronto ‘‘ahaṃ, mamā’’ti vadeyya. ‘‘Khandhā bhuñjanti, khandhā nisīdanti, khandhānaṃ patto, khandhānaṃ cīvara’’nti hi vutte vohārabhedo hoti, na koci jānāti. Tasmā evaṃ avatvā lokavohārena voharatīti.

Atha devatā – ‘‘yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatī’’ti cintetvā puna yo hotīti pucchi. Tattha mānaṃ nu khoti so bhikkhu mānaṃ upagantvā mānavasena vadeyya nu khoti. Atha bhagavā – ‘‘ayaṃ devatā khīṇāsavaṃ samānaṃ viya karotī’’ti cintetvā, ‘‘khīṇāsavassa navavidhopi māno pahīno’’ti dassento paṭigāthaṃ āha. Tattha vidhūpitāti vidhamitā. Mānaganthassāti mānā ca ganthā ca assa. Maññatanti maññanaṃ. Tividhampi taṇhā-diṭṭhi-māna-maññanaṃ so vītivatto, atikkantoti attho. Sesaṃ uttānatthamevāti. Pañcamaṃ.

6. Pajjotasuttavaṇṇanā

26. Chaṭṭhe puṭṭhunti pucchituṃ. Kathaṃ jānemūti kathaṃ jāneyyāma. Divārattinti divā ca rattiñca. Tattha tatthāti yattha yattheva pajjalito hoti, tattha tattha. Esā ābhāti esā buddhābhā. Katamā pana sāti? Ñāṇāloko vā hotu pītiāloko vā pasādāloko vā dhammakathāāloko vā, sabbopi buddhānaṃ pātubhāvā uppanno āloko buddhābhā nāma. Ayaṃ anuttarā sabbaseṭṭhā asadisāti. Chaṭṭhaṃ.

7. Sarasuttavaṇṇanā

27. Sattame kuto sarā nivattantīti ime saṃsārasarā kuto nivattanti, kiṃ āgamma nappavattantīti attho. Na gādhatīti na patiṭṭhāti. Atoti ato nibbānato. Sesaṃ uttānatthamevāti. Sattamaṃ.

8. Mahaddhanasuttavaṇṇanā

28. Aṭṭhame nidhānagataṃ muttasārādi mahantaṃ dhanametesanti mahaddhanā. Suvaṇṇarajatabhājanādi mahābhogo etesanti mahābhogā. Aññamaññābhigijjhantīti aññamaññaṃ abhigijjhanti patthenti pihenti. Analaṅkatāti atittā apariyattajātā. Ussukkajātesūti nānākiccajātesu anuppannānaṃ rūpādīnaṃ uppādanatthāya uppannānaṃ anubhavanatthāya ussukkesu. Bhavasotānusārīsūti vaṭṭasotaṃ anusarantesu. Anussukāti avāvaṭā. Agāranti mātugāmena saddhiṃ gehaṃ. Virājiyāti virājetvā. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

9. Catucakkasuttavaṇṇanā

29. Navame catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha cakkanti adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Puṇṇanti asucipūraṃ. Lobhena saṃyutanti taṇhāya saṃyuttaṃ. Kathaṃ yātrā bhavissatīti etassa evarūpassa sarīrassa kathaṃ niggamanaṃ bhavissati, kathaṃ mutti parimutti samatikkamo bhavissatīti pucchati. Naddhinti upanāhaṃ, pubbakāle kodho, aparakāle upanāhoti evaṃ pavattaṃ balavakodhanti attho. Varattanti ‘‘chetvā naddhi varattañca, sandānaṃ sahanukkama’’nti gāthāya (dha. pa. 398; su. ni. 627) taṇhā varattā, diṭṭhi sandānaṃ nāma jātaṃ. Idha pana pāḷiniddiṭṭhe kilese ṭhapetvā avasesā ‘‘varattā’’ti veditabbā, iti kilesavarattañca chetvāti attho. Icchā lobhanti ekoyeva dhammo icchanaṭṭhena icchā, lubbhanaṭṭhena lobhoti vutto. Paṭhamuppattikā vā dubbalā icchā, aparāparuppattiko balavā lobho. Aladdhapatthanā vā icchā, paṭiladdhavatthumhi lobho. Samūlaṃ taṇhanti avijjāmūlena samūlakaṃ taṇhaṃ. Abbuyhāti aggamaggena uppāṭetvā. Sesaṃ uttānamevāti. Navamaṃ.

10. Eṇijaṅghasuttavaṇṇanā

30. Dasame eṇijaṅghanti eṇimigassa viya suvaṭṭitajaṅghaṃ. Kisanti athūlaṃ samasarīraṃ. Atha vā ātapena milātaṃ mālāgandhavilepanehi anupabrūhitasarīrantipi attho. Vīranti vīriyavantaṃ. Appāhāranti bhojane mattaññutāya mitāhāraṃ, vikālabhojanapaṭikkhepavasena vā parittāhāraṃ. Alolupanti catūsu paccayesu loluppavirahitaṃ. Rasataṇhāpaṭikkhepo vā esa. Sīhaṃvekacaraṃ nāganti ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viya. Gaṇavāsino hi pamattā honti, ekacarā appamattā, tasmā ekacarāva gahitāti. Paveditāti pakāsitā kathitā. Etthāti etasmiṃ nāmarūpe. Pañcakāmaguṇavasena hi rūpaṃ gahitaṃ, manena nāmaṃ, ubhayehi pana avinibhuttadhamme gahetvā pañcakkhandhādivasenapettha bhummaṃ yojetabbanti. Dasamaṃ.

Sattivaggo tatiyo.

4. Satullapakāyikavaggo

1. Sabbhisuttavaṇṇanā

31. Satullapakāyikavaggassa paṭhame satullapakāyikāti sataṃ dhammaṃ samādānavasena ullapetvā sagge nibbattāti satullapakāyikā. Tatridaṃ vatthu – sambahulā kira samuddavāṇijā nāvāya samuddaṃ pakkhandiṃsu. Tesaṃ khittasaravegena gacchantiyā nāvāya sattame divase samuddamajjhe mahantaṃ uppātikaṃ pātubhūtaṃ, mahāūmiyo uṭṭhahitvā nāvaṃ udakassa pūrenti. Nāvāya nimujjamānāya mahājano attano attano devatānaṃ nāmāni gahetvā āyācanādīni karonto paridevi. Tesaṃ majjhe eko puriso – ‘‘atthi nu kho me evarūpe bhaye patiṭṭhā’’ti āvajjento attano parisuddhāni saraṇāni ceva sīlāni ca disvā yogī viya pallaṅkaṃ ābhujitvā nisīdi. Tamenaṃ itare sabhayakāraṇaṃ pucchiṃsu. So tesaṃ kathesi – ‘‘ambho ahaṃ nāvaṃ abhirūhanadivase bhikkhusaṅghassa dānaṃ datvā saraṇāni ceva sīlāni ca aggahesiṃ, tena me bhayaṃ natthī’’ti. Kiṃ pana sāmi etāni aññesampi vattantīti? Āma vattantīti tena hi amhākampi dethāti. So te manusse sataṃ sataṃ katvā satta koṭṭhāse akāsi, tato pañcasīlāni adāsi. Tesu paṭhamaṃ jaṅghasataṃ gopphakamatte udake ṭhitaṃ aggahesi, dutiyaṃ jāṇumatte, tatiyaṃ kaṭimatte, catutthaṃ nābhimatte, pañcamaṃ thanamatte, chaṭṭhaṃ galappamāṇe, sattamaṃ mukhena loṇodake pavisante aggahesi. So tesaṃ sīlāni datvā – ‘‘aññaṃ tumhākaṃ paṭisaraṇaṃ natthi, sīlameva āvajjethā’’ti ugghosesi. Tāni sattapi jaṅghasatāni tattha kālaṃ katvā āsannakāle gahitasīlaṃ nissāya tāvatiṃsabhavane nibbattiṃsu, tesaṃ ghaṭāvaseneva vimānāni nibbattiṃsu. Sabbesaṃ majjhe ācariyassa yojanasatikaṃ suvaṇṇavimānaṃ nibbatti, avasenāni tassa parivārāni hutvā sabbaheṭṭhimaṃ dvādasayojanikaṃ ahosi. Te nibbattakkhaṇeyeva kammaṃ āvajjentā ācariyaṃ nissāya sampattilābhaṃ ñatvā, ‘‘gacchāma tāva, dasabalassa santike amhākaṃ ācariyassa vaṇṇaṃ katheyyāmā’’ti majjhimayāmasamanantare bhagavantaṃ upasaṅkamiṃsu, tā devatā ācariyassa vaṇṇabhaṇanatthaṃ ekekaṃ gāthaṃ abhāsiṃsu.

Tattha sabbhirevāti paṇḍitehi, sappurisehi eva. Ra-kāro padasandhikaro. Samāsethāti saha nisīdeyya. Desanāsīsameva cetaṃ, sabbairiyāpathe sabbhireva saha kubbeyyāti attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana na kenaci saddhiṃ kātabbo, mittasanthavo buddha-paccekabuddha-buddhasāvakehi saha kātabbo. Idaṃ sandhāyetaṃ vuttaṃ. Satanti buddhādīnaṃ sappurisānaṃ. Saddhammanti pañcasīladasasīlacatusatipaṭṭhānādibhedaṃ saddhammaṃ, idha pana pañcasīlaṃ adhippetaṃ. Seyyo hotīti vaḍḍhi hoti. Na pāpiyoti lāmakaṃ kiñci na hoti. Nāññatoti vālikādīhi telādīni viya aññato andhabālato paññā nāma na labbhati, tilādīhi pana telādīni viya sataṃ dhammaṃ ñatvā paṇḍitameva sevanto bhajanto labhatīti. Sokamajjheti sokavatthūnaṃ sokānugatānaṃ vā sattānaṃ majjhagato na socati bandhulamallasenāpatissa upāsikā viya, pañcannaṃ corasatānaṃ majjhe dhammasenāpatissa saddhivihāriko saṃkiccasāmaṇero viya ca.

Ñātimajjhe virocatīti ñātigaṇamajjhe saṃkiccatherassa saddhivihāriko adhimuttakasāmaṇero viya sobhati. So kira therassa bhāgineyyo hoti, atha naṃ thero āha – ‘‘sāmaṇera, mahallakosi jāto, gaccha, vassāni pucchitvā ehi, upasampādessāmi ta’’nti. So ‘‘sādhū’’ti theraṃ vanditvā pattacīvaramādāya coraaṭaviyā orabhāge bhaginigāmaṃ gantvā piṇḍāya cari, taṃ bhaginī disvā vanditvā gehe nisīdāpetvā bhojesi. So katabhattakicco vassāni pucchi. Sā ‘‘ahaṃ na jānāmi, mātā me jānātī’’ti āha. Atha so ‘‘tiṭṭhatha tumhe, ahaṃ mātusantikaṃ gamissāmī’’ti aṭaviṃ otiṇṇo. Tamenaṃ dūratova corapuriso disvā corānaṃ ārocesi. Corā ‘‘sāmaṇero kireko aṭaviṃ otiṇṇo, gacchatha naṃ ānethā’’ti āṇāpetvā ekacce ‘‘mārema na’’nti āhaṃsu, ekacce vissajjemāti. Sāmaṇero cintesi – ‘‘ahaṃ sekho sakaraṇīyo, imehi saddhiṃ mantetvā sotthimattānaṃ karissāmī’’ti corajeṭṭhakaṃ āmantetvā, ‘‘upamaṃ te, āvuso, karissāmī’’ti imā gāthā abhāsi –

‘‘Ahu atītamaddhānaṃ, araññasmiṃ brahāvane;

Ceto kūṭāni oḍḍetvā, sasakaṃ avadhī tadā.

‘‘Sasakañca mataṃ disvā, ubbiggā migapakkhino;

Ekarattiṃ apakkāmuṃ, ‘akiccaṃ vattate idha’.

‘‘Tatheva samaṇaṃ hantvā, adhimuttaṃ akiñcanaṃ;

Addhikā nāgamissanti, dhanajāni bhavissatī’’ti.

‘‘Saccaṃ kho samaṇo āha, adhimutto akiñcano;

Addhikā nāgamissanti, dhanajāni bhavissati.

‘‘Sace paṭipathe disvā, nārocessasi kassaci;

Tava saccamanurakkhanto, gaccha bhante yathāsukha’’nti.

So tehi corehi vissajjito gacchanto ñātayopi disvā tesampi na ārocesi. Atha te anuppatte corā gahetvā viheṭhayiṃsu, uraṃ paharitvā paridevamānañcassa mātaraṃ corā etadavocuṃ –

‘‘Kiṃ te hoti adhimutto, udare vasiko asi;

Puṭṭhā me amma akkhāhi, kathaṃ jānemu taṃ maya’’nti.

‘‘Adhimuttassa ahaṃ mātā, ayañca janako pitā;

Bhaginī bhātaro cāpi, sabbeva idha ñātayo.

‘‘Akiccakārī adhimutto, yaṃ disvā na nivāraye;

Etaṃ kho vattaṃ samaṇānaṃ, ariyānaṃ dhammajīvinaṃ.

‘‘Saccavādī adhimutto, yaṃ disvā na nivāraye;

Adhimuttassa suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ gacchantu ñātayo’’ti.

Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu –

‘‘Tava tāta suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ paccāgamamhase’’ti.

Tepi pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi. Te adhimuttatherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ gahetvā devatā ‘‘sataṃ saddhammamaññāya ñātimajjhe virocatī’’ti āha.

Sātatanti satataṃ sukhaṃ vā ciraṃ tiṭṭhantīti vadati. Sabbāsaṃ voti sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti, na kevalaṃ seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi muccatīti. Paṭhamaṃ.

2. Maccharisuttavaṇṇanā

32. Dutiye maccherā ca pamādā cāti attasampattinigūhanalakkhaṇena maccherena ceva sativippavāsalakkhaṇena pamādena ca. Ekacco hi ‘idaṃ me dentassa parikkhayaṃ gamissati, mayhaṃ vā gharamānusakānaṃ vā na bhavissatī’’ti macchariyena dānaṃ na deti. Ekacco khiḍḍādipasutattā ‘dānaṃ dātabba’’nti cittampi na uppādeti. Evaṃ dānaṃ na dīyatīti evametaṃ yasadāyakaṃ sirīdāyakaṃ sampattidāyakaṃ sukhadāyakaṃ dānaṃ nāma na dīyatītiādinā kāraṇaṃ kathesi. Puññaṃ ākaṅkhamānenāti pubbacetanādibhedaṃ puññaṃ icchamānena. Deyyaṃ hoti vijānatāti atthi dānassa phalanti jānantena dātabbamevāti vadati.

Tameva bālaṃ phusatīti taṃyeva bālaṃ idhalokaparalokesu jighacchā ca pipāsā ca phusati anubandhati na vijahati. Tasmāti yasmā tameva phusati, tasmā. Vineyya maccheranti maccheramalaṃ vinetvā. Dajjā dānaṃ malābhibhūti malābhibhū hutvā taṃ maccheramalaṃ abhibhavitvā dānaṃ dadeyya.

Te matesu na mīyantīti adānasīlatāya maraṇena matesu na mīyanti. Yathā hi mato samparivāretvā ṭhapite bahumhipi annapānādimhi ‘‘idaṃ imassa hotu, idaṃ imassā’’ti uṭṭhahitvā saṃvibhāgaṃ na karoti, evaṃ adānasīlopīti matakassa ca adānasīlassa ca bhogā samasamā nāma honti. Tena dānasīlā evarūpesu matesu na mīyantīti attho. Panthānaṃva saha vajaṃ, appasmiṃ ye pavecchantīti yathā addhānaṃ kantāramaggaṃ saha vajantā pathikā saha vajantānaṃ pathikānaṃ appasmiṃ pātheyye saṃvibhāgaṃ katvā pavecchanti dadantiyeva, evamevaṃ ye pana anamataggaṃ saṃsārakantāraṃ saha vajantā saha vajantānaṃ appasmimpi deyyadhamme saṃvibhāgaṃ katvā dadantiyeva, te matesu na mīyanti.

Esa dhammo sanantanoti esa porāṇako dhammo, sanantanānaṃ vā paṇḍitānaṃ esa dhammoti. Appasmeketi appasmiṃ deyyadhamme eke. Pavecchantīti dadanti. Bahuneke na dicchareti bahunāpi bhogena samannāgatā ekacce na dadanti. Sahassena samaṃ mitāti sahassena saddhiṃ mitā, sahassa dānasadisā hoti.

Duranvayoti duranugamano, duppūroti attho. Dhammaṃ careti dasakusalakammapathadhammaṃ carati. Yopi samuñjakañcareti yo api khalamaṇḍalādisodhanapalālapoṭhanādivasena samuñjakañcarati. Dārañca posanti dārañca posanto. Dadaṃ appakasminti appakasmiṃ paṇṇasākamattasmimpi saṃvibhāgaṃ katvā dadantova so dhammaṃ carati. Sataṃ sahassānanti sahassaṃ sahassaṃ katvā gaṇitānaṃ purisānaṃ sataṃ, satasahassanti attho. Sahassayāginanti bhikkhusahassassa vā yāgo kahāpaṇasahassena vā nibbattito yāgopi sahassayāgo. So etesaṃ atthīti sahassayāgino, tesaṃ sahassayāginaṃ. Etena dasannaṃ vā bhikkhukoṭīnaṃ dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapāto dassito hoti. Ye ettakaṃ dadanti, te kalampi nagghanti tathāvidhassāti āha. Yvāyaṃ samuñjakaṃ carantopi dhammaṃ carati, dāraṃ posentopi, appakasmiṃ dadantopi, tathāvidhassa ete sahassayāgino kalampi nagghanti. Yaṃ tena daliddena ekapaṭivīsakamattampi salākabhattamattampi vā dinnaṃ, tassa dānassa sabbesampi tesaṃ dānaṃ kalaṃ nagghatīti. Kalaṃ nāma soḷasabhāgopi satabhāgopi sahassabhāgopi. Idha satabhāgo gahito. Yaṃ tena dānaṃ dinnaṃ, tasmiṃ satadhā vibhatte itaresaṃ dasakoṭisahassadānaṃ tato ekakoṭṭhāsampi nagghatīti āha.

Evaṃ tathāgate dānassa agghaṃ karonte samīpe ṭhitā devatā cintesi – ‘‘evaṃ bhagavā mahantaṃ dānaṃ pādena pavaṭṭetvā ratanasatike viya narake pakkhipanto idaṃ evaṃ parittakaṃ dānaṃ candamaṇḍale paharanto viya ukkhipati, kathaṃ nu kho etaṃ mahapphalatara’’nti jānanatthaṃ gāthāya ajjhabhāsi. Tattha kenāti kena kāraṇena. Mahaggatoti mahattaṃ gato, vipulassetaṃ vevacanaṃ. Samena dinnassāti samena dinnassa dānassa. Athassā bhagavā dānaṃ vibhajitvā dassento dadanti heketiādimāha. Tattha visame niviṭṭhāti visame kāyavacīmanokamme patiṭṭhitā hutvā. Chetvāti pothetvā. Vadhitvāti māretvā. Socayitvāti paraṃ sokasamappitaṃ katvā. Assumukhāti assumukhasammissā. Paraṃ rodāpetvā dinnadānañhi assumukhadānanti vuccati. Sadaṇḍāti daṇḍena tajjetvā paharitvā dinnadakkhiṇā sadaṇḍāti vuccati. Evanti nāhaṃ sammāsambuddhatāya mahādānaṃ gahetvā appaphalaṃ nāma kātuṃ sakkomi parittakadānaṃ vā mahapphalaṃ nāma. Idaṃ pana mahādānaṃ attano uppattiyā aparisuddhatāya evaṃ appaphalaṃ nāma hoti, itaraṃ parittadānaṃ attano uppattiyā parisuddhatāya evaṃ mahapphalaṃ nāmāti imamatthaṃ dassento evantiādimāhāti. Dutiyaṃ.

3. Sādhusuttavaṇṇanā

33. Tatiye udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti vissanditvā gacchati, taṃ avasesakoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Saddhāyapi sāhu dānanti kammañca kammaphalañca saddahitvāpi dinnadānaṃ sāhu laddhakaṃ bhaddakameva. Āhūti kathenti. Kathaṃ panetaṃ ubhayaṃ samaṃ nāma hotīti? Jīvitabhīruko hi yujjhituṃ na sakkoti, khayabhīruko dātuṃ na sakkoti. ‘‘Jīvitañca rakkhissāmi yujjhissāmi cā’’ti hi vadanto na yujjhati. Jīvite pana ālayaṃ vissajjetvā, ‘‘chejjaṃ vā hotu maraṇaṃ vā, gaṇhissāmetaṃ issariya’’nti ussahantova yujjhati. ‘‘Bhoge ca rakkhissāmi, dānañca dassāmī’’ti vadanto na dadāti. Bhogesu pana ālayaṃ vissajjetvā mahādānaṃ dassāmīti ussahantova deti. Evaṃ dānañca yuddhañca samaṃ hoti. Kiñca bhiyyo? Appāpi santā bahuke jinantīti yathā ca yuddhe appakāpi vīrapurisā bahuke bhīrupurise jinanti, evaṃ saddhādisampanno appakampi dānaṃ dadanto bahumaccheraṃ maddati, bahuñca dānavipākaṃ adhigacchati. Evampi dānañca yuddhañca samānaṃ. Tenevāha –

‘‘Appampi ce saddahāno dadāti,

Teneva so hoti sukhī paratthā’’ti.

Imassa ca panatthassa pakāsanatthaṃ ekasāṭakabrāhmaṇavatthu ca aṅkuravatthu ca vitthāretabbaṃ.

Dhammaladdhassāti dhammena samena laddhassa bhogassa dhammaladdhassa ca puggalassa. Ettha puggalo laddhadhammo nāma adhigatadhammo ariyapuggalo. Iti yaṃ dhammaladdhassa bhogassa dānaṃ dhammaladdhassa ariyapuggalassa dīyati, tampi sādhūti attho. Yo dhammaladdhassāti imasmimpi gāthāpade ayameva attho. Uṭṭhānavīriyādhigatassāti uṭṭhānena ca vīriyena ca adhigatassa bhogassa. Vetaraṇinti desanāsīsamattametaṃ. Yamassa pana vetaraṇimpi sañjīvakāḷasuttādayopi ekatiṃsamahānirayepi sabbasova atikkamitvāti attho.

Viceyya dānanti vicinitvā dinnadānaṃ. Tattha dve vicinanā dakkhiṇāvicinanaṃ dakkhiṇeyyavicinanañca. Tesu lāmakalāmake paccaye apanetvā paṇītapaṇīte vicinitvā tesaṃ dānaṃ dakkhiṇāvicinanaṃ nāma. Vipannasīle ito bahiddhā pañcanavutipāsaṇḍabhede vā dakkhiṇeyye pahāya sīlādiguṇasampannānaṃ sāsane pabbajitānaṃ dānaṃ dakkhiṇeyyavicinanaṃ nāma. Evaṃ dvīhākārehi viceyya dānaṃ. Sugatappasatthanti sugatena vaṇṇitaṃ. Tattha dakkhiṇeyyavicinanaṃ dassento ye dakkhiṇeyyātiādimāha. Bījāni vuttāni yathāti iminā pana dakkhiṇāvicinanaṃ āha. Avipannabījasadisā hi vicinitvā gahitā paṇītapaṇītā deyyadhammāti.

Pāṇesupi sādhu saṃyamoti pāṇesu saṃyatabhāvopi bhaddako. Ayaṃ devatā itarāhi kathitaṃ dānānisaṃsaṃ atikkamitvā sīlānisaṃsaṃ kathetumāraddhā. Aheṭhayaṃ caranti avihiṃsanto caramāno. Parūpavādāti parassa upavādabhayena. Bhayāti upavādabhayā. Dānā ca kho dhammapadaṃva seyyoti dānato nibbānasaṅkhātaṃ dhammapadameva seyyo. Pubbe ca hi pubbatare ca santoti pubbe ca kassapabuddhādikāle pubbatare ca koṇāgamanabuddhādikāle, sabbepi vā ete pubbe ca pubbatare ca santo nāmāti. Tatiyaṃ.

4. Nasantisuttavaṇṇanā

34. Catutthe kamanīyānīti rūpādīni iṭṭhārammaṇāni. Apunāgamanaṃ anāgantā puriso maccudheyyāti tebhūmakavaṭṭasaṅkhātā maccudheyyā apunāgamanasaṅkhātaṃ nibbānaṃ anāgantā. Nibbānañhi sattā na punāgacchanti, tasmā taṃ apunāgamananti vuccati. Taṃ kāmesu baddho ca pamatto ca anāgantā nāma hoti, so taṃ pāpuṇituṃ na sakkoti, tasmā evamāha. Chandajanti taṇhāchandato jātaṃ. Aghanti pañcakkhandhadukkhaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Chandavinayā aghavinayoti taṇhāvinayena pañcakkhandhavinayo . Aghavinayā dukkhavinayoti pañcakkhandhavinayena vaṭṭadukkhaṃ vinītameva hoti. Citrānīti ārammaṇacittāni. Saṅkapparāgoti saṅkappitarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo kāmoti vutto. Ayaṃ panattho pasūrasuttena (su. ni. 830 ādayo) vibhāvetabbo. Pasūraparibbājako hi therena ‘‘saṅkapparāgo purisassa kāmo’’ti vutte –

‘‘Na te kāmā yāni citrāni loke,

Saṅkapparāgañca vadesi kāmaṃ;

Saṅkappayaṃ akusale vitakke,

Bhikkhūpi te hehinti kāmabhogī’’ti. –

Āha. Atha naṃ thero avoca –

‘‘Te ce kāmā yāni citrāni loke,

Saṅkapparāgaṃ na vadesi kāmaṃ;

Passanto rūpāni manoramāni,

Satthāpi te hehiti kāmabhogī.

Suṇanto saddāni, ghāyanto gandhāni;

Sāyanto rasāni, phusanto phassāni manoramāni;

Satthāpi te hehiti kāmabhogī’’ti.

Athettha dhīrāti atha etesu ārammaṇesu paṇḍitā chandarāgaṃ vinayanti. Saṃyojanaṃ sabbanti dasavidhampi saṃyojanaṃ. Akiñcananti rāgakiñcanādivirahitaṃ. Nānupatanti dukkhāti vaṭṭadukkhā pana tassa upari na patanti. Iccāyasmāmogharājāti, ‘‘pahāsi saṅkha’’nti gāthaṃ sutvā tassaṃ parisati anusandhikusalo mogharājā nāma thero ‘‘imissā gāthāya attho na yathānusandhiṃ gato’’ti cintetvā yathānusandhiṃ ghaṭento evamāha. Tattha idha vā huraṃ vāti idhaloke vā paraloke vā. Naruttamaṃ atthacaraṃ narānanti kiñcāpi sabbe khīṇāsavā naruttamā ceva atthacarā ca narānaṃ, thero pana dasabalaṃ sandhāyevamāha. Ye taṃ namassanti pasaṃsiyā teti yadi tathāvimuttaṃ devamanussā namassanti, atha ye taṃ bhagavantaṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti, te kiṃ pasaṃsiyā, udāhu apasaṃsiyāti. Bhikkhūti mogharājattheraṃ ālapati. Aññāya dhammanti catusaccadhammaṃ jānitvā. Saṅgātigā tepi bhavantīti ye taṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti. Te catusaccadhammaṃ aññāya vicikicchaṃ pahāya saṅgātigāpi honti, pasaṃsiyāpi hontīti. Catutthaṃ.

5. Ujjhānasaññisuttavaṇṇanā

35. Pañcame ujjhānasaññikāti ujjhānasaññī devaloko nāma pāṭiyekko natthi, imā pana devatā tathāgatassa catupaccayaparibhogaṃ nissāya ujjhāyamānā āgatā. Tāsaṃ kira evaṃ ahosi – ‘‘samaṇo gotamo bhikkhūnaṃ paṃsukūlacīvara-piṇḍiyālopa-rukkhamūlasenāsanapūtimuttabhesajjehi santosasseva pariyantakāritaṃ vaṇṇeti, sayaṃ pana pattuṇṇadukūla khomādīni paṇītacīvarāni dhāreti, rājārahaṃ uttamaṃ bhojanaṃ bhuñjati, devavimānakappāya gandhakuṭiyā varasayane sayati, sappinavanītādīni bhesajjāni paṭisevati, divasaṃ mahājanassa dhammaṃ deseti, vacanamassa aññato gacchati, kiriyā aññato’’ti ujjhāyamānā āgamiṃsu. Tena tāsaṃ dhammasaṅgāhakattherehi ‘‘ujjhānasaññikā’’ti nāmaṃ gahitaṃ.

Aññathā santanti aññenākārena bhūtaṃ. Nikaccāti nikatiyā vañcanāya, vañcetvāti attho. Kitavassevāti kitavo vuccati sākuṇiko. So hi agumbova samāno sākhapaṇṇādipaṭicchādanena gumbavaṇṇaṃ dassetvā upagate moratittirādayo sakuṇe māretvā dārabharaṇaṃ karoti. Iti tassa kitavassa imāya vañcanāya evaṃ vañcetvā sakuṇamaṃsabhojanaṃ viya kuhakassāpi paṃsukūlena attānaṃ paṭicchādetvā kathāchekatāya mahājanaṃ vañcetvā khādamānassa vicarato. Bhuttaṃ theyyena tassa tanti sabbopi tassa catupaccayaparibhogo theyyena paribhutto nāma hotīti devatā bhagavantaṃ sandhāya vadati. Parijānanti paṇḍitāti ayaṃ kārako vā akārako vāti paṇḍitā jānanti. Iti tā devatā ‘‘tathāgatāpi mayameva paṇḍitā’’ti maññamānā evamāhaṃsu.

Atha bhagavā nayidantiādimāha. Tattha yāyaṃ paṭipadā daḷhāti ayaṃ dhammānudhammapaṭipadā daḷhā thirā. Yāya paṭipadāya dhīrā paṇḍitā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhi jhānehi jhāyino mārabandhanā pamuccanti, taṃ paṭipadaṃ bhāsitamattena vā savanamattena vā okkamituṃ paṭipajjituṃ na sakkāti attho. Na ve dhīrā pakubbantīti dhīrā paṇḍitā viditvā lokapariyāyaṃ saṅkhāralokassa udayabbayaṃ ñatvā catusaccadhammañca aññāya kilesanibbānena nibbutā loke visattikaṃ tiṇṇā evaṃ na kubbanti, mayaṃ evarūpāni na kathemāti attho.

Pathaviyaṃ patiṭṭhahitvāti ‘‘ayuttaṃ amhehi kataṃ, akārakameva mayaṃ kārakavādena samudācarimhā’’ti lajjamānā mahābrahmani viya bhagavati gāravaṃ paccupaṭṭhapetvā aggikkhandhaṃ viya bhagavantaṃ durāsadaṃ katvā passamānā ākāsato otaritvā bhūmiyaṃ ṭhatvāti attho. Accayoti aparādho. No, bhante, accāgamāti amhe atikkamma abhibhavitvā pavatto. Āsādetabbanti ghaṭṭayitabbaṃ. Tā kira devatā bhagavantaṃ kāyena vācāyāti dvīhipi ghaṭṭayiṃsu. Tathāgataṃ avanditvā ākāse patiṭṭhamānā kāyena ghaṭṭayiṃsu, kitavopamaṃ āharitvā nānappakārakaṃ asabbhivādaṃ vadamānā vācāya ghaṭṭayiṃsu. Tasmā āsādetabbaṃ amaññimhāti āhaṃsu. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa akaraṇatthāya.

Sitaṃpātvākāsīti aggadante dassento pahaṭṭhākāraṃ dassesi. Kasmā? Tā kira devatā na sabhāvena khamāpenti, lokiyamahājanañca sadevake loke aggapuggalaṃ tathāgatañca ekasadisaṃ karonti. Atha bhagavā ‘‘parato kathāya uppannāya buddhabalaṃ dīpetvā pacchā khamissāmī’’ti sitaṃ pātvākāsi. Bhiyyoso mattāyāti atirekappamāṇena. Imaṃ gāthaṃ abhāsīti kupito esa amhākanti maññamānā abhāsi.

Na paṭigaṇhatīti na khamati nādhivāseti. Kopantaroti abbhantare uppannakopo. Dosagarūti dosaṃ garuṃ katvā ādāya viharanto. Sa veraṃ paṭimuñcatīti so evarūpo gaṇṭhikaṃ paṭimuñcanto viya taṃ veraṃ attani paṭimuñcati ṭhapeti, na paṭinissajjatīti attho. Accayo ce na vijjethāti sace accāyikakammaṃ na bhaveyya. No cidhāpagataṃ siyāti yadi aparādho nāma na bhāveyya. Kenīdha kusalo siyāti yadi verāni na sammeyyuṃ, kena kāraṇena kusalo bhaveyya.

Kassaccayāti gāthāya kassa atikkamo natthi? Kassa aparādho natthi? Ko sammohaṃ nāpajjati? Ko niccameva paṇḍito nāmāti attho? Imaṃ kira gāthaṃ bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti evamādīhi kāraṇehi tathāgatassa. Buddhassāti catunnaṃ saccānaṃ buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ desayantīnanti yaṃ vuttaṃ tumhehi ‘‘accayaṃ desayantīnaṃ…pe… sa veraṃ paṭimuñcatī’’ti, taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho. Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ.

6. Saddhāsuttavaṇṇanā

36. Chaṭṭhe saddhā dutiyā purisassa hotīti purisassa devaloke manussaloke ceva nibbānañca gacchantassa saddhā dutiyā hoti, sahāyakiccaṃ sādheti. No ce assaddhiyaṃ avatiṭṭhatīti yadi assaddhiyaṃ na tiṭṭhati. Yasoti parivāro. Kittīti vaṇṇabhaṇanaṃ. Tatvassa hotīti tato assa hoti. Nānupatanti saṅgāti rāgasaṅgādayo pañca saṅgā na anupatanti. Pamādamanuyuñjantīti ye pamādaṃ karonti nibbattenti, te taṃ anuyuñjanti nāma. Dhanaṃ seṭṭhaṃva rakkhatīti muttāmaṇisārādiuttamadhanaṃ viya rakkhati. Jhāyantoti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyanto. Tattha lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni. Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Maggo vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ. Phalaṃ tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Aṭṭha samāpattiyo pana kasiṇārammaṇassa upanijjhāyanato ārammaṇūpanijjhānanti veditabbā. Paramaṃ nāma arahattasukhaṃ adhippetanti. Chaṭṭhaṃ.

7. Samayasuttavaṇṇanā

37. Sattame sakkesūti ‘‘sakyā vata, bho kumārā’’ti (dī. ni. 1.267) udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado rūḷhīsaddena sakkāti vuccati . Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃjāte aropime himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti imaṃ suttaṃ kathitadivaseyeva pattaarahantehi.

Tatrāyaṃ anupubbikathā – sākiyakoliyā hi kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – ‘‘idaṃ udakaṃ ubhayato āhariyamānaṃ na tumhākaṃ, na amhākaṃ pahossati , amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Kapilavatthuvāsino āhaṃsu – ‘‘tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. ‘‘Na mayaṃ dassāmā’’ti. ‘‘Mayampi na dassāmā’’ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakārā vadanti – ‘‘tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Sākiyakammakārā vadanti – ‘‘tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā – ‘‘bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Koliyāpi – ‘‘kolarukkhavāsīnaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu.

Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito uṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – ‘‘mayi gate ayaṃ kalaho vūpasammissati nu kho udāhu no’’ti upadhārento – ‘‘ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasammissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, tadā mahāsamāgamo bhavissatī’’ti sanniṭṭhānaṃ akāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.

Kapilavatthuvāsino bhagavantaṃ disvāva, ‘‘amhākaṃ ñātiseṭṭho satthā āgato. Diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo’’ti cintetvā, ‘‘na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ. Koliyanagaravāsino amhe hanantu vā bajjhantu vā’’ti. Āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu.

Bhagavā jānantova, ‘‘kasmā āgatattha, mahārājā’’ti pucchi? ‘‘Na, bhagavā, titthakīḷāya na pabbatakīḷāya, na nadīkīḷāya, na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhā’’ti. ‘‘Kiṃ nissāya vo kalaho, mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati, mahārājāti? Appaṃ, bhanteti. Pathavī nāma kiṃ agghati, mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghantīti? Khattiyā nāma anagghā, bhanteti. Appamūlaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārāja, kalahe assādo nāma natthi, kalahavasena, mahārāja, aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevāti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi’’. Tato ‘‘parapattiyena nāma, mahārāja, na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabba’’nti vatvā, pathavīundriyajātakaṃ kathesi. Tato ‘‘kadāci, mahārāja, dubbalopi mahābalassa randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī’’ti laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? ‘‘Samaggānañhi, mahārāja, koci otāraṃ nāma passituṃ na sakkotīti vatvā, rukkhadhammajātakaṃ (jā. 1.1.74) kathesi . Tato ‘‘samaggānaṃ, mahārāja, koci vivaraṃ dassituṃ na sakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gatoti vivāde assādo nāma natthī’’ti vatvā, vaṭṭakajātakaṃ (jā. 1.1.118) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.

Rājāno pasannā – ‘‘sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma. Amhākaṃ puttabhātaro ca gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako nābhavissa. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā āgāraṃ ajjhāvasissa dīpasahassadvayaparivāraṃ catumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivāro avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto. Idānipi khattiyaparivāroyeva vicaratū’’ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavāpi te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi tesaṃ – ‘‘ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī’’tiādīni vatvā sāsanaṃ pesenti. Te ca atirekataraṃ ukkaṇṭhiṃsu.

Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ ñatvā – ‘‘ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodemī’’ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti. Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – ‘‘bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha mamaṃ pucchathā’’ti.

Te pucchiṃsu. Bhagavā pucchitaṃ pucchitaṃ kathesi. Na kevalañca, macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu ca passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – ‘‘esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā’’ti maññāmāti. Evametaṃ, bhikkhave, ayampi mameva vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā ‘‘ayampi mameva vaṃso mama paveṇī’’ti āha, taṃ sotukāmamhāti. Sotukāmattha, bhikkhaveti? Āma bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ (jā. 2.21.kuṇālajātaka) kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā ‘‘hotu tāva ettakaṃ tesaṃ bhikkhūna’’nti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.

Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – ‘‘etha, bhikkhave, nisīdatha. Uparimaggattayavajjhānaṃ vo kilesānaṃ kammaṭṭhānaṃ kathessāmī’’ti kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu – ‘‘bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho pana amhehi ‘sotāpannā maya’nti vītināmetuṃ vaṭṭati, purisapurisehi no bhavituṃ vaṭṭatī’’ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.

Bhagavā cintesi – ‘‘ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā ‘attanā paṭividdhaguṇaṃ ārocessāmā’ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī’’ti tato vivitte okāse buddhāsanaṃ paññāpetvā nisīdi.

Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattaṃ pattabhikkhu ‘‘bhagavato ārocessāmī’’ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatā bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññāpetvā, ekamantaṃ nisīditvā, paṭividdhaguṇaṃ ārocetukāmo ‘‘atthi nu kho añño koci? Natthī’’ti nivattitvā āgatamaggaṃ olokento aparampi addasa aparampi addasayevāti sabbepi te āgantvā ekamantaṃ nisīditvā, ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesi. Khīṇāsavānaṃ kira dve ākārā honti – ‘‘aho vata mayā paṭividdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā’’ti cittaṃ uppajjati. Paṭividdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmā honti.

Evaṃ osaṭamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā mahikā dhūmo rajo rāhūti, imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā, parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā, anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjitvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni vissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse, parisuddhe rattibhāge, sayaṃ parisuddho parisuddhaparivāro, vītarāgo vītarāgaparivāro, vītadoso vītadosaparivāro, vītamoho vītamohaparivāro, nittaṇho nittaṇhaparivāro, nikkileso nikkilesaparivāro, santo santaparivāro, danto dantaparivāro, mutto muttaparivāro, ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ, ‘‘pañcamattehi bhikkhusatehi sabbeheva arahantehī’’ti.

Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññī arūpāvacaradevatā samāpannadevatāyo ca. Tatrāyaṃ sannipātakkamo – mahāvanassa kira sāmantā devatā caliṃsu, ‘‘āyāma bho! Buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ. Āyāma āyāmā’’ti! Mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, chanavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetaṃ. Tena vuttaṃ – ‘‘dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī’’ti.

Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tattha brahmalokassa evaṃ uccattanaṃ veditabbaṃ – lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantarā devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti. Evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devā ca brahmāno ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannāsannaṭṭhāne vālagganittudanamatte padese dasapi vīsatipi devā sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbaparato saṭṭhi saṭṭhi devatā aṭṭhaṃsu.

Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathā paricchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato ‘‘kuhiṃ brahmāno gatā’’ti āvajjantā mahāsamāgamaṃ ñatvā – ‘‘ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ pana okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā’’ti. Iti tesaṃ samāpattito uṭṭhāya āvajjitattā etadahosi.

Bhagavato purato pāturahesunti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇivammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci uttarituṃ na sakkā, tasmā mahatiyā buddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhataṃ gāthaṃ abhāsi.

Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvā suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā lohitakasiṇaṃ samāpajjitvā lohitakarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā odātakasiṇaṃ samāpajjitvā odātarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ sumanakusumapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi.

Pāḷiyaṃ pana bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsūti evaṃ ekakkhaṇe viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyampi visuṃ visuṃyeva vuttaṃ.

Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā ‘‘imasmiṃ pana vanasaṇḍe ajja mahāsamūho sannipāto’’ti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? Dakkhitāye aparājitasaṅghanti kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana, brahmā, imaṃ gāthaṃ bhāsitvā, bhagavantaṃ abhivādetvā, puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.

Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsūti attano citte sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapatodo sārathī sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāya samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamhā bhagavāti, sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palighanti rāgadosamohapalighameva. Indakhīlanti rāgadosamohaindakhīlameva . Ūhacca manejāti ete taṇhāejāya anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Tatrāyaṃ vacanattho – chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha saṅkhepo, vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo.

Apica –

‘‘Āguṃ na karoti kiñci loke,

Sabbasaṃyoga visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā’’ti. –

Evamettha attho veditabbo. Susunāgāti susū nāgā, susunāgabhāvasampattiṃ pattāti attho. Te evarūpe anuttarena yoggācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsīti. Sattamaṃ.

8. Sakalikasuttavaṇṇanā

38. Aṭṭhame maddakucchisminti evaṃnāmake uyyāne. Tañhi ajātasattumhi kucchigate tassa mātarā – ‘‘ayaṃ mayhaṃ kucchigato gabbho rañño sattu bhavissati. Kiṃ me iminā’’ti? Gabbhapātanatthaṃ kucchi maddāpitā. Tasmā ‘‘maddakucchī’’ti saṅkhaṃ gataṃ. Migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati.

Tena kho pana samayenāti ettha ayaṃ anupubbikathā – devadatto hi ajātasattuṃ nissāya dhanuggahe ca dhanapālakañca payojetvāpi tathāgatassa jīvitantarāyaṃ kātuṃ asakkonto ‘‘sahattheneva māressāmī’’ti gijjhakūṭapabbataṃ abhiruhitvā mahantaṃ kūṭāgārappamāṇaṃ silaṃ ukkhipitvā, ‘‘samaṇo gotamo cuṇṇavicuṇṇo hotū’’ti pavijjhi. Mahāthāmavā kiresa pañcannaṃ hatthīnaṃ balaṃ dhāreti. Aṭṭhānaṃ kho panetaṃ, yaṃ buddhānaṃ parūpakkamena jīvitantarāyo bhaveyyāti taṃ tathāgatassa sarīrābhimukhaṃ āgacchantaṃ ākāse aññā silā uṭṭhahitvā sampaṭicchi. Dvinnaṃ silānaṃ sampahārena mahanto pāsāṇassa sakalikā uṭṭhahitvā bhagavato piṭṭhipādapariyantaṃ abhihani, pādo mahāpharasunā pahato viya samuggatalohitena lākhārasamakkhito viya ahosi. Bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca – ‘‘bahu tayā moghapurisa, apuññaṃ pasutaṃ, yo tvaṃ paduṭṭhacitto vadhakacitto tathāgatassa lohitaṃ uppādesī’’ti. Tato paṭṭhāya bhagavato aphāsu jātaṃ. Bhikkhū cintayiṃsu – ‘‘ayaṃ vihāro ujjaṅgalo visamo, bahūnaṃ khattiyādīnañceva pabbajitānañca anokāso’’ti. Te tathāgataṃ mañcasivikāya ādāya maddakucchiṃ nayiṃsu. Tena vuttaṃ – ‘‘tena kho pana samayena bhagavato pādo sakalikāya khato hotī’’ti.

Bhusāti balavatiyo. Sudanti nipātamattaṃ. Dukkhanti sukhapaṭikkhepo. Tibbāti bahalā. Kharāti pharusā. Kaṭukāti tikhiṇā. Asātāti amadhurā. Na tāsu mano appeti, na tā manaṃ appāyanti vaḍḍhentīti amanāpā. Sato sampajānoti vedanādhivāsanasatisampajaññena samannāgato hutvā. Avihaññamānoti apīḷiyamāno, samparivattasāyitāya vedanānaṃ vasaṃ agacchanto.

Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī’’ti ayaṃ kāmabhogiseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. ‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti ayaṃ petaseyyā. Appamaṃsalohitattā hi aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. ‘‘Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī’’ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, ‘pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti’. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana ‘‘tathāgataseyyā’’ti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā . Gopphakena hi gopphake jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Sato sampajānoti sayanapariggāhakasatisampajaññena samannāgato. ‘‘Uṭṭhānasañña’’nti panettha na vuttaṃ, gilānaseyyā hesā tathāgatassa.

Sattasatāti imasmiṃ sutte sabbāpi tā devatā gilānaseyyaṭṭhānaṃ āgatā. Udānaṃ udānesīti gilānaseyyaṃ āgatānaṃ domanassena bhavitabbaṃ siyā. Imāsaṃ pana tathāgatassa vedanādhivāsanaṃ disvā, ‘‘aho buddhānaṃ mahānubhāvatā! Evarūpāsu nāma vedanāsu vattamānāsu vikāramattampi natthi, sirīsayane alaṅkaritvā ṭhapitasuvaṇṇarūpakaṃ viya aniñjamānena kāyena nipanno, idānissa adhikataraṃ mukhavaṇṇo virocati, ābhāsampanno puṇṇacando viya sampati vikasitaṃ viya ca aravindaṃ assa mukhaṃ sobhati, kāyepi vaṇṇāyatanaṃ idāni susammaṭṭhakañcanaṃ viya vippasīdatī’’ti udānaṃ udapādi.

Nāgovata bhoti, ettha bhoti dhammālapanaṃ. Balavantaṭṭhena nāgo. Nāgavatāti nāgabhāvena. Sīho vatātiādīsu asantāsanaṭṭhena sīho. Byattaparicayaṭṭhena kāraṇākāraṇajānanena vā ājānīyo. Appaṭisamaṭṭhena nisabho. Gavasatajeṭṭhako hi usabho, gavasahassajeṭṭhako vasabho, gavasatasahassajeṭṭhako nisabhoti vuccati. Bhagavā pana appaṭisamaṭṭhena āsabhaṃ ṭhānaṃ paṭijānāti. Tenevatthena idha ‘‘nisabho’’ti vutto. Dhuravāhaṭṭhena dhorayho. Nibbisevanaṭṭhena danto.

Passāti aniyamitāṇatti. Samādhinti arahattaphalasamādhiṃ. Suvimuttanti phalavimuttiyā suvimuttaṃ. Rāgānugataṃ pana cittaṃ abhinataṃ nāma hoti, dosānugataṃ apanataṃ. Tadubhayapaṭikkhepena na cābhinataṃ na cāpanatanti āha. Na ca sasaṅkhāraniggayhavāritagatanti na sasaṅkhārena sappayogena kilese niggahetvā vāritavataṃ, kilesānaṃ pana chinnattā vataṃ phalasamādhinā samāhitanti attho. Atikkamitabbanti viheṭhetabbaṃ ghaṭṭetabbaṃ. Adassanāti aññāṇā. Aññāṇī hi andhabālova evarūpe satthari aparajjheyyāti devadattaṃ ghaṭṭayamānā vadanti.

Pañcavedāti itihāsapañcamānaṃ vedānaṃ dhārakā. Sataṃ samanti vassasataṃ. Tapassīti tapanissitakā hutvā. Caranti carantā. Na sammāvimuttanti sacepi evarūpā brāhmaṇā vassasataṃ caranti, cittañca nesaṃ sammā vimuttaṃ na hoti. Hīnattarūpā na pāraṃ gamā teti hīnattasabhāvā te nibbānaṅgamā na honti. ‘‘Hīnattharūpā’’tipi pāṭho, hīnatthajātikā parihīnatthāti attho. Taṇhādhipannāti taṇhāya ajjhotthaṭā. Vatasīlabaddhāti ajavatakukkuravatādīhi ca vatehi tādiseheva ca sīlehi baddhā. Lūkhaṃ tapanti pañcātapatāpanaṃ kaṇṭakaseyyādikaṃ tapaṃ. Idāni sā devatā sāsanassa niyyānikabhāvaṃ kathentī na mānakāmassātiādimāha. Taṃ vuttatthamevāti. Aṭṭhamaṃ.

9. Paṭhamapajjunnadhītusuttavaṇṇanā

39. Navame pajjunnassa dhītāti pajjunnassa nāma vassavalāhakadevarañño cātumahārājikassa dhītā. Abhivandeti bhagavā tumhākaṃ pāde vandāmi. Cakkhumatāti pañcahi cakkhūhi cakkhumantena tathāgatena. Dhammo anubuddhoti, ‘‘idaṃ mayā pubbe paresaṃ santike kevalaṃ sutaṃyeva āsī’’ti vadati. Sāhaṃ dānīti, sā ahaṃ idāni. Sakkhi jānāmīti, paṭivedhavasena paccakkhameva jānāmi. Vigarahantāti, ‘‘hīnakkharapadabyañjano’’ti vā ‘‘aniyyāniko’’ti vā evaṃ garahantā. Roruvanti, dve roruvā – dhūmaroruvo ca jālaroruvo ca. Tattha dhūmaroruvo visuṃ hoti, jālaroruvoti pana avīcimahānirayassevetaṃ nāmaṃ. Tattha hi sattā aggimhi jalante jalante punappunaṃ ravaṃ ravanti, tasmā so ‘‘roruvo’’ti vuccati. Ghoranti dāruṇaṃ. Khantiyā upasamena upetāti ruccitvā khamāpetvā gahaṇakhantiyā ca rāgādiupasamena ca upetāti. Navamaṃ.

10. Dutiyapajjunnadhītusuttavaṇṇanā

40. Dasame dhammañcāti ca saddena saṅghañca, iti tīṇi ratanāni namassamānā idhāgatāti vadati. Atthavatīti, atthavatiyo. Bahunāpi kho tanti yaṃ dhammaṃ sā abhāsi, taṃ dhammaṃ bahunāpi pariyāyena ahaṃ vibhajeyyaṃ. Tādiso dhammoti, tādiso hi ayaṃ bhagavā dhammo, taṃsaṇṭhito tappaṭibhāgo bahūhi pariyāyehi vibhajitabbayuttakoti dasseti. Lapayissāmīti, kathayissāmi. Yāvatā me manasā pariyattanti yattakaṃ mayā manasā pariyāpuṭaṃ, tassatthaṃ divasaṃ avatvā madhupaṭalaṃ pīḷentī viya muhutteneva saṃkhittena kathessāmi. Sesaṃ uttānamevāti. Dasamaṃ.

Satullapakāyikavaggo catuttho.

5. Ādittavaggo

1. Ādittasuttavaṇṇanā

41. Ādittavaggassa paṭhame jarāya maraṇena cāti desanāsīsametaṃ, rāgādīhi pana ekādasahi aggīhi loko ādittova. Dānenāti dānacetanāya. Dinnaṃ hoti sunīhatanti dānapuññacetanāhi dāyakasseva hoti gharasāmikassa viya nīhatabhaṇḍakaṃ, tenetaṃ vuttaṃ. Corā harantīti adinne bhoge corāpi haranti rājānopi, aggipi ḍahati, ṭhapitaṭṭhānepi nassanti. Antenāti maraṇena. Sarīraṃ sapariggahanti sarīrañceva corādīnaṃ vasena avinaṭṭhabhoge ca. Saggamupetīti vessantaramahārājādayo viya sagge nibbattatīti. Paṭhamaṃ.

2. Kiṃdadasuttavaṇṇanā

42. Dutiye annadoti yasmā atibalavāpi dve tīṇi bhattāni abhutvā uṭṭhātuṃ na sakkoti, bhutvā pana dubbalopi hutvā balasampanno hoti, tasmā ‘‘annado balado’’ti āha. Vatthadoti yasmā surūpopi duccoḷo vā acoḷo vā virūpo hoti ohīḷito duddasiko, vatthacchanno devaputto viya sobhati , tasmā ‘‘vatthado hoti vaṇṇado’’ti āha. Yānadoti hatthiyānādīnaṃ dāyako. Tesu pana –

‘‘Na hatthiyānaṃ samaṇassa kappati,

Na assayānaṃ, na rathena yātuṃ;

Idañca yānaṃ samaṇassa kappati,

Upāhanā rakkhato sīlakhandha’’nti.

Tasmā chattupāhanakattarayaṭṭhimañcapīṭhānaṃ dāyako, yo ca maggaṃ sodheti, nisseṇiṃ karoti, setuṃ karoti, nāvaṃ paṭiyādeti, sabbopi yānadova hoti. Sukhado hotīti yānassa sukhāvahanato sukhado nāma hoti. Cakkhudoti andhakāre cakkhumantānampi rūpadassanābhāvato dīpado cakkhudo nāma hoti, anuruddhatthero viya dibbacakkhu sampadampi labhati.

Sabbadado hotīti sabbesaṃyeva balādīnaṃ dāyako hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi sītalāya pokkharaṇiyā nhāyitvā patissayaṃ pavisitvā muhuttaṃ mañce nipajjitvā uṭṭhāya nisinnassa hi kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇāyatanaṃ vātātapehi jhāyati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa ca visabhāgasantati vūpasammati, sabhāgasantati okkamati, vaṇṇāyatanaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayo ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbete parissayā na honti, dhammaṃ sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati. Tathā bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe kūpe otiṇṇo viya hoti, mañcapīṭhādīni na paññāyanti. Muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvārakavāṭavātapānamañcapīṭhādīni paññāyanti. Tena vuttaṃ – ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti.

Amataṃdado ca so hotīti paṇītabhojanassa pattaṃ pūrento viya amaraṇadānaṃ nāma deti. Yo dhammamanusāsatīti yo dhammaṃ anusāsati, aṭṭhakathaṃ katheti, pāḷiṃ vāceti, pucchitapañhaṃ vissajjeti, kammaṭṭhānaṃ ācikkhati, dhammassavanaṃ karoti, sabbopesa dhammaṃ anusāsati nāma. Sabbadānānañca idaṃ dhammadānameva agganti veditabbaṃ. Vuttampi cetaṃ –

‘‘Sabbadānaṃ dhammadānaṃ jināti,

Sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammarati jināti,

Taṇhakkhayo sabbadukkhaṃ jinātī’’ti. (dha. pa. 354); Dutiyaṃ;

3. Annasuttavaṇṇanā

43. Tatiye abhinandantīti patthenti. Bhajatīti upagacchati, cittagahapatisīvalittherādike viya pacchato anubandhati. Tasmāti yasmā idhaloke paraloke ca annadāyakameva anugacchati, tasmā. Sesaṃ uttānamevāti. Tatiyaṃ.

4. Ekamūlasuttavaṇṇanā

44. Catutthe ekamūlanti avijjā taṇhāya mūlaṃ, taṇhā avijjāya. Idha pana taṇhā adhippetā. Dvīhi sassatucchedadiṭṭhīhi āvaṭṭatīti dvirāvaṭṭā. Sā ca rāgādīhi tīhi malehi timalā. Tatrāssā moho sahajātakoṭiyā malaṃ hoti, rāgadosā upanissayakoṭiyā. Pañca pana kāmaguṇā assā pattharaṇaṭṭhānā, tesu sā pattharatīti pañcapattharā. Sā ca apūraṇīyaṭṭhena samuddo. Ajjhattikabāhiresu panesā dvādasāyatanesu āvaṭṭati parivaṭṭatīti dvādasāvaṭṭā. Apatiṭṭhaṭṭhena pana pātāloti vuccatīti. Ekamūlaṃ…pe… pātālaṃ, atari isi, uttari samatikkamīti attho. Catutthaṃ.

5. Anomasuttavaṇṇanā

45. Pañcame anomanāmanti sabbaguṇasamannāgatattā avekallanāmaṃ, paripūranāmanti attho. Nipuṇatthadassinti bhagavā saṇhasukhume khandhantarādayo atthe passatīti nipuṇatthadassī. Paññādadanti anvayapaññādhigamāya paṭipadaṃ kathanavasena paññāya dāyakaṃ. Kāmālaye asattanti pañcakāmaguṇālaye alaggaṃ. Kamamānanti bhagavā mahābodhimaṇḍeyeva ariyamaggena gato, na idāni gacchati, atītaṃ pana upādāya idaṃ vuttaṃ. Mahesinti mahantānaṃ sīlakkhandhādīnaṃ esitāraṃ pariyesitāranti. Pañcamaṃ.

6. Accharāsuttavaṇṇanā

46. Chaṭṭhe accharāgaṇasaṅghuṭṭhanti ayaṃ kira devaputto satthusāsane pabbajitvā vattapaṭipattiṃ pūrayamāno pañcavassakāle pavāretvā dvemātikaṃ paguṇaṃ katvā kammākammaṃ uggahetvā cittarucitaṃ kammaṭṭhānaṃ uggaṇhitvā sallahukavuttiko araññaṃ pavisitvā yo bhagavatā majjhimayāmo sayanassa koṭṭhāsoti anuññāto. Tasmimpi sampatte ‘‘pamādassa bhāyāmī’’ti mañcakaṃ ukkhipitvā rattiñca divā ca nirāhāro kammaṭṭhānameva manasākāsi.

Athassa abbhantare satthakavātā uppajjitvā jīvitaṃ pariyādiyiṃsu. So dhurasmiṃyeva kālamakāsi. Yo hi koci bhikkhu caṅkame caṅkamamāno vā ālambanatthambhaṃ nissāya ṭhito vā caṅkamakoṭiyaṃ cīvaraṃ sīse ṭhapetvā nisinno vā nipanno vā parisamajjhe alaṅkatadhammāsane dhammaṃ desento vā kālaṃ karoti, sabbo so dhurasmiṃ kālaṃ karoti nāma. Iti ayaṃ caṅkamane kālaṃ katvā upanissayamandatāya āsavakkhayaṃ appatto tāvatiṃsabhavane mahāvimānadvāre niddāyitvā pabujjhanto viya paṭisandhiṃ aggahesi. Tāvadevassa suvaṇṇatoraṇaṃ viya tigāvuto attabhāvo nibbatti.

Antovimāne sahassamattā accharā taṃ disvā, ‘‘vimānasāmiko devaputto āgato, ramayissāma na’’nti tūriyāni gahetvā parivārayiṃsu. Devaputto na tāva cutabhāvaṃ jānāti, pabbajitasaññīyeva accharā oloketvā vihāracārikaṃ āgataṃ mātugāmaṃ disvā lajjī. Paṃsukūliko viya upari ṭhitaṃ ghanadukūlaṃ ekaṃsaṃ karonto aṃsakūṭaṃ paṭicchādetvā indriyāni okkhipitvā adhomukho aṭṭhāsi. Tassa kāyavikāreneva tā devatā ‘‘samaṇadevaputto aya’’nti ñatvā evamāhaṃsu – ‘‘ayya, devaputta, devaloko nāmāyaṃ, na samaṇadhammassa karaṇokāso, sampattiṃ anubhavanokāso’’ti. So tatheva aṭṭhāsi. Devatā ‘‘na tāvāyaṃ sallakkhetī’’ti tūriyāni paggaṇhiṃsu. So tathāpi anolokentova aṭṭhāsi.

Athassa sabbakāyikaṃ ādāsaṃ purato ṭhapayiṃsu. So chāyaṃ disvā cutabhāvaṃ ñatvā, ‘‘na mayā imaṃ ṭhānaṃ patthetvā samaṇadhammo kato, uttamatthaṃ arahattaṃ patthetvā kato’’ti sampattiyā vippaṭisārī ahosi, ‘‘suvaṇṇapaṭaṃ paṭilabhissāmī’’ti takkayitvā yuddhaṭṭhānaṃ otiṇṇamallo mūlakamuṭṭhiṃ labhitvā viya. So – ‘‘ayaṃ saggasampatti nāma sulabhā, buddhānaṃ pātubhāvo dullabho’’ti cintetvā vimānaṃ apavisitvāva asambhinneneva sīlena accharāsaṅghaparivuto dasabalassa santikaṃ āgamma abhivādetvā ekamantaṃ ṭhito imaṃ gāthaṃ abhāsi.

Tattha accharāgaṇasaṅghuṭṭhanti accharāgaṇena gītavāditasaddehi saṅghositaṃ. Pisācagaṇasevitanti tameva accharāgaṇaṃ pisācagaṇaṃ katvā vadati. Vananti nandanavanaṃ sandhāya vadati. Ayañhi niyāmacittatāya attano garubhāvena devagaṇaṃ ‘‘devagaṇo’’ti vattuṃ na roceti. ‘‘Pisācagaṇo’’ti vadati. Nandanavanañca ‘‘nandana’’nti avatvā ‘‘mohana’’nti vadati . Kathaṃ yātrā bhavissatīti kathaṃ niggamanaṃ bhavissati, kathaṃ atikkamo bhavissati, arahattassa me padaṭṭhānabhūtaṃ vipassanaṃ ācikkhatha bhagavāti vadati.

Atha bhagavā ‘‘atisallikhateva ayaṃ devaputto, kiṃ nu kho ida’’nti? Āvajjento attano sāsane pabbajitabhāvaṃ ñatvā – ‘‘ayaṃ accāraddhavīriyatāya kālaṃ katvā devaloke nibbatto, ajjāpissa caṅkamanasmiṃyeva attabhāvo asambhinnena sīlena āgato’’ti cintesi. Buddhā ca akatābhinivesassa ādikammikassa akataparikammassa antevāsino cittakāro bhittiparikammaṃ viya – ‘‘sīlaṃ tāva sodhehi, samādhiṃ bhāvehi, kammassakatapaññaṃ ujuṃ karohī’’ti paṭhamaṃ pubbabhāgappaṭipadaṃ ācikkhanti, kārakassa pana yuttapayuttassa arahattamaggapadaṭṭhānabhūtaṃ saṇhasukhumaṃ suññatāvipassanaṃyeva ācikkhanti, ayañca devaputto kārako abhinnasīlo, eko maggo assa anāgatoti suññatāvipassanaṃ ācikkhanto ujuko nāmātiādimāha.

Tattha ujukoti kāyavaṅkādīnaṃ abhāvato aṭṭhaṅgiko maggo ujuko nāma. Abhayā nāma sā disāti nibbānaṃ sandhāyāha. Tasmiṃ hi kiñci bhayaṃ natthi, taṃ vā pattassa bhayaṃ natthīti ‘‘abhayā nāma sā disā’’ti vuttaṃ. Ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite atirekesu vā manussesu abhiruḷhesu kūjati viravati, na evaṃ ariyamaggo. So hi ekappahārena caturāsītiyāpi pāṇasahassesu abhiruhantesu na kūjati na viravati. Tasmā ‘‘akūjano’’ti vutto. Dhammacakkehi saṃyutoti kāyikacetasikavīriyasaṅkhātehi dhammacakkehi saṃyutto.

Hirīti ettha hiriggahaṇena ottappampi gahitameva hoti. Tassa apālamboti yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti, evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ. Satyassaparivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ . Sammādiṭṭhipurejavanti vipassanāsammādiṭṭhipurejavā assa pubbayāyikāti sammādiṭṭhipurejavo, taṃ sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃnīharaṇena magge sodhite pacchā rājā nikkhamati, evamevaṃ vipassanā sammādiṭṭhiyā aniccādivasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi uppajjati. Tena vuttaṃ ‘‘dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejava’’nti.

Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi. Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle attano mukhappamāṇe kabaḷe ukkhitte aṅke nisinno putto attano mukhappamāṇeneva tato kabaḷaṃ karoti, evamevaṃ bhagavati arahattanikūṭena desanaṃ desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇanti. Ayampi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti. Chaṭṭhaṃ.

7. Vanaropasuttavaṇṇanā

47. Sattame dhammaṭṭhā sīlasampannāti ke dhammaṭṭhā, ke sīlasampannāti pucchati. Bhagavā imaṃ pañhaṃ thāvaravatthunā dīpento ārāmaropātiādimāha. Tattha ārāmaropāti pupphārāmaphalārāmaropakā. Vanaropāti sayaṃjāte aropimavane sīmaṃ parikkhipitvā cetiyabodhicaṅkamanamaṇḍapakuṭileṇarattiṭṭhānadivāṭṭhānānaṃ kārakā chāyūpage rukkhe ropetvā dadamānāpi vanaropāyeva nāma. Setukārakāti visame setuṃ karonti, udake nāvaṃ paṭiyādenti . Papanti pānīyadānasālaṃ. Udapānanti yaṃkiñci pokkharaṇītaḷākādiṃ. Upassayanti vāsāgāraṃ. ‘‘Upāsaya’’ntipi pāṭho.

Sadā puññaṃ pavaḍḍhatīti na akusalavitakkaṃ vā vitakkentassa niddāyantassa vā pavaḍḍhati. Yadā yadā pana anussarati, tadā tadā tassa vaḍḍhati. Imamatthaṃ sandhāya ‘‘sadā puññaṃ pavaḍḍhatī’’ti vuttaṃ. Dhammaṭṭhā sīlasampannāti tasmiṃ dhamme ṭhitattā tenapi sīlena sampannattā dhammaṭṭhā sīlasampannā. Atha vā evarūpāni puññāni karontānaṃ dasa kusalā dhammā pūrenti, tesu ṭhitattā dhammaṭṭhā. Teneva ca sīlena sampannattā sīlasampannāti. Sattamaṃ.

8. Jetavanasuttavaṇṇanā

48. Aṭṭhame idaṃ hi taṃ jetavananti anāthapiṇḍiko devaputto jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgato evamāha. Isisaṅghanisevitanti bhikkhusaṅghanisevitaṃ.

Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa kathento kammaṃ vijjātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhikā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle ṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikamaggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.

Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha. Tattha sāriputtovāti avadhāraṇavacanaṃ, etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena . Pāraṃ gatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

9. Maccharisuttavaṇṇanā

49. Navame maccharinoti maccherena samannāgatā. Ekacco hi attano vasanaṭṭhāne bhikkhuṃ hatthaṃ pasāretvāpi na vandati, aññattha gato vihāraṃ pavisitvā sakkaccaṃ vanditvā madhurapaṭisanthāraṃ karoti – ‘‘bhante, amhākaṃ vasanaṭṭhānaṃ nāgacchatha, sampanno padeso, paṭibalā mayaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ kātu’’nti. Bhikkhū ‘‘saddho ayaṃ upāsako’’ti yāgubhattādīhi saṅgaṇhanti. Atheko thero tassa gāmaṃ gantvā piṇḍāya carati. So taṃ disvā aññena vā gacchati, gharaṃ vā pavisati. Sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā – ‘‘ayyassa bhikkhaṃ detha, ahaṃ ekena kammena gacchāmī’’ti pakkamati. Thero sakalagāmaṃ caritvā tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma, yena samannāgato adāyakopi dāyako viya paññāyati. Idha pana thaddhamacchariyaṃ adhippetaṃ, yena samannāgato bhikkhūsu piṇḍāya paviṭṭhesu, ‘‘therā ṭhitā’’ti vutte, ‘‘kiṃ mayhaṃ pādā rujjantī’’tiādīni vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti. Kadariyāti idaṃ maccharinoti padasseva vevacanaṃ. Mudukampi hi macchariyaṃ ‘‘macchariya’’nteva vuccati, thaddhaṃ pana kadariyaṃ nāma. Paribhāsakāti bhikkhū gharadvāre ṭhite disvā, ‘‘kiṃ tumhe kasitvā āgatā, vapitvā, lāyitvā? Mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā’’tiādīhi saṃtajjakā. Antarāyakarāti dāyakassa saggantarāyo, paṭiggāhakānaṃ lābhantarāyo, attano upaghātoti imesaṃ antarāyānaṃ kārakā.

Samparāyoti paraloko. Ratīti pañcakāmaguṇarati. Khiḍḍāti kāyikakhiḍḍādikā tividhā khiḍḍā. Diṭṭhe dhammesa vipākoti tasmiṃ nibbattabhavane diṭṭhe dhamme esa vipāko. Samparāye ca duggatīti ‘‘yamalokaṃ upapajjare’’ti vutte samparāye ca duggati.

Vadaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhīva honti, atthato pana – ‘‘bhikkhaṃ dethā’’ti vadanti nāma. Tatra ye ‘‘mayaṃ pacāma, ime pana na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī’’ti? Deyyadhammaṃ saṃvibhajanti, te vadaññū nāma. Pakāsantīti vimānappabhāya jotanti. Parasambhatesūti parehi sampiṇḍitesu. Samparāye ca suggatīti, ‘‘ete saggā’’ti evaṃ vuttasamparāye sugati. Ubhinnampi vā etesaṃ tato cavitvā puna samparāyepi duggatisugatiyeva hotīti. Navamaṃ.

10. Ghaṭīkārasuttavaṇṇanā

50. Dasame upapannāseti nibbattivasena upagatā. Vimuttāti avihābrahmalokasmiṃ upapattisamanantarameva arahattaphalavimuttiyā vimuttā. Mānusaṃ dehanti idha pañcorambhāgiyasaṃyojanāni eva vuttāni. Dibbayoganti pañca uddhambhāgiyasaṃyojanāni. Upaccagunti atikkamiṃsu. Upakotiādīni tesaṃ therānaṃ nāmāni. Kusalī bhāsasī tesanti, ‘‘kusala’’nti idaṃ vacanaṃ imassa atthīti kusalī, tesaṃ therānaṃ tvaṃ kusalaṃ anavajjaṃ bhāsasi, thomesi pasaṃsasi , paṇḍitosi devaputtāti vadati. Taṃ te dhammaṃ idhaññāyāti te therā taṃ dhammaṃ idha tumhākaṃ sāsane jānitvā. Gambhīranti gambhīratthaṃ. Brahmacārī nirāmisoti nirāmisabrahmacārī nāma anāgāmī, anāgāmī ahosinti attho. Ahuvāti ahosi. Sagāmeyyoti ekagāmavāsī. Pariyosānagāthā saṅgītikārehi ṭhapitāti. Dasamaṃ.

Ādittavaggo pañcamo.

6. Jarāvaggo

1. Jarāsuttavaṇṇanā

51. Jarāvaggassa paṭhame sādhūti laddhakaṃ bhaddakaṃ. Sīlaṃ yāva jarāti iminā idaṃ dasseti – yathā muttāmaṇirattavatthādīni ābharaṇāni taruṇakāleyeva sobhanti, jarājiṇṇakāle tāni dhārento ‘‘ayaṃ ajjāpi bālabhāvaṃ pattheti, ummattako maññe’’ti vattabbataṃ āpajjati , na evaṃ sīlaṃ. Sīlañhi niccakālaṃ sobhati. Bālakālepi hi sīlaṃ rakkhantaṃ ‘‘kiṃ imassa sīlenā’’ti? Vattāro natthi. Majjhimakālepi mahallakakālepīti.

Saddhāsādhu patiṭṭhitāti hatthāḷavakacittagahapatiādīnaṃ viya maggena āgatā patiṭṭhitasaddhā nāma sādhu. Paññā narānaṃ ratananti ettha cittīkataṭṭhādīhi ratanaṃ veditabbaṃ. Vuttañhetaṃ –

‘‘Yadi cittīkatanti ratanaṃ, nanu bhagavā cittīkato purisasīho, ye ca loke cittīkatā, tesaṃ cittīkato bhagavā. Yadi ratikaranti ratanaṃ, nanu bhagavā ratikaro purisasīho, tassa vacanena carantā jhānaratisukhena abhiramanti. Yadi atulyanti ratanaṃ, nanu bhagavā atulo purisasīho. Na hi sakkā tuletuṃ guṇehi guṇapāramiṃ gato. Yadi dullabhanti ratanaṃ, nanu bhagavā dullabho purisasīho. Yadi anomasattaparibhoganti ratanaṃ, nanu bhagavā anomo sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanenā’’ti.

Idha pana dullabhapātubhāvaṭṭhena paññā ‘‘ratana’’nti vuttaṃ. Puññanti puññacetanā, sā hi arūpattā pariharituṃ na sakkāti. Paṭhamaṃ.

2. Ajarasāsuttavaṇṇanā

52. Dutiye ajarasāti ajīraṇena, avipattiyāti attho. Sīlañhi avipannameva sādhu hoti, vipannasīlaṃ ācariyupajjhāyādayopi na saṅgaṇhanti, gatagataṭṭhāne niddhamitabbova hotīti. Dutiyaṃ.

3. Mittasuttavaṇṇanā

53. Tatiye satthoti saddhiṃcaro, jaṅghasattho vā sakaṭasattho vā. Mittanti roge uppanne pāṭaṅkiyā vā aññena vā yānena haritvā khemantasampāpanena mittaṃ. Sake ghareti attano gehe . Tathārūpe roge jāte puttabhariyādayo jigucchanti, mātā pana asucimpi candanaṃ viya maññati. Tasmā sā sake ghare mittaṃ. Sahāyo atthajātassāti uppannakiccassa yo taṃ kiccaṃ vahati nittharati, so kiccesu saha ayanabhāvena sahāyo mittaṃ, surāpānādisahāyā pana na mittā. Samparāyikanti samparāyahitaṃ. Tatiyaṃ.

4. Vatthusuttavaṇṇanā

54. Catutthe puttā vatthūti mahallakakāle paṭijagganaṭṭhena puttā patiṭṭhā. Paramoti aññesaṃ akathetabbassapi guyhassa kathetabbayuttatāya bhariyā paramo sakhā nāma. Catutthaṃ.

5-7. Paṭhamajanasuttādivaṇṇanā

55. Pañcame vidhāvatīti parasamuddādigamanavasena ito cito ca vidhāvati. Pañcamaṃ.

56. Chaṭṭhe dukkhāti vaṭṭadukkhato. Chaṭṭhaṃ.

57. Sattame parāyaṇanti nipphatti avassayo. Sattamaṃ.

8. Uppathasuttavaṇṇanā

58. Aṭṭhame rāgo uppathoti sugatiñca nibbānañca gacchantassa amaggo. Rattindivakkhayoti rattidivehi, rattidivesu vā khīyati. Itthī malanti sesaṃ bāhiramalaṃ bhasmakhārādīhi dhovitvā sakkā sodhetuṃ, mātugāmamalena duṭṭho pana na sakkā suddho nāma kātunti itthī ‘‘mala’’nti vuttā. Etthāti ettha itthiyaṃ pajā sajjati. Tapoti indriyasaṃvaradhutaṅgaguṇavīriyadukkarakārikānaṃ nāmaṃ, idha pana ṭhapetvā dukkarakārikaṃ sabbāpi kilesasantāpikā paṭipadā vaṭṭati. Brahmacariyanti methunavirati. Aṭṭhamaṃ.

9. Dutiyasuttavaṇṇanā

59. Navame kissa cābhiratoti kismiṃ abhirato. Dutiyāti sugatiñceva nibbānañca gacchantassa dutiyikā. Paññā cenaṃ pasāsatīti paññā etaṃ purisaṃ ‘‘idaṃ karohi, idaṃ mākarī’’ti anusāsati. Navamaṃ.

10. Kavisuttavaṇṇanā

60. Dasame chando nidānanti gāyattiādiko chando gāthānaṃ nidānaṃ. Pubbapaṭṭhāpanagāthā ārabhanto hi ‘‘kataracchandena hotū’’ti ārabhati . Viyañjananti jananaṃ. Akkharaṃ hi padaṃ janeti, padaṃ gāthaṃ janeti, gāthā atthaṃ pakāsetīti. Nāmasannissitāti samuddādipaṇṇattinissitā. Gāthā ārabhanto hi samuddaṃ vā pathaviṃ vā yaṃ kiñci nāmaṃ nissayitvāva ārabhati. Āsayoti patiṭṭhā. Kavito hi gāthā pavattanti. So tāsaṃ patiṭṭhā hotīti. Dasamaṃ.

Jarāvaggo chaṭṭho.

7. Addhavaggo

1. Nāmasuttavaṇṇanā

61. Addhavaggassa paṭhame nāmaṃ sabbaṃ addhabhavīti nāmaṃ sabbaṃ abhibhavati anupatati. Opapātikena vā hi kittimena vā nāmena mutto satto vā saṅkhāro vā natthi. Yassapi hi rukkhassa vā pāsāṇassa vā ‘‘idaṃ nāma nāma’’nti na jānanti, anāmakotveva tassa nāmaṃ hoti. Paṭhamaṃ.

2-3. Cittasuttādivaṇṇanā

62. Dutiye sabbeva vasamanvagūti ye cittassa vasaṃ gacchanti, tesaṃyeva anavasesapariyādānametaṃ. Dutiyaṃ.

63. Tatiyepi eseva nayo. Tatiyaṃ.

4-5. Saṃyojanasuttādivaṇṇanā

64. Catutthe kiṃ su saṃyojanoti kiṃ saṃyojano kiṃ bandhano? Vicāraṇanti vicaraṇā pādāni. Bahuvacane ekavacanaṃ kataṃ. Vitakkassa vicāraṇanti vitakko tassa pādā. Catutthaṃ.

65. Pañcamepi eseva nayo. Pañcamaṃ.

6. Attahatasuttavaṇṇanā

66. Chaṭṭhe kenassubbhāhatoti kena abbhāhato. Su-kāro nipātamattaṃ. Icchādhūpāyitoti icchāya āditto. Chaṭṭhaṃ.

7-9. Uḍḍitasuttādivaṇṇanā

67. Sattame taṇhāya uḍḍitoti taṇhāya ullaṅghito. Cakkhuñhi taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni saddādīsūti taṇhāya uḍḍito loko. Maccunā pihitoti anantare attabhāve kataṃ kammaṃ na dūraṃ ekacittantaraṃ, balavatiyā pana māraṇantikavedanāya pabbatena viya otthaṭattā sattā taṃ na bujjhantīti ‘‘maccunā pihito loko’’ti vuttaṃ. Sattamaṃ.

68. Aṭṭhame sveva pañho devatāya heṭṭhupariyāyavasena pucchito. Aṭṭhamaṃ.

69. Navame sabbaṃ uttānameva. Navamaṃ.

10. Lokasuttavaṇṇanā

70. Dasame kismiṃ loko samuppannoti kismiṃ uppanne loko uppannoti pucchati. Chasūti chasu ajjhattikesu āyatanesu uppannesu uppannoti vuccati. Chasu kubbatīti tesuyeva chasu santhavaṃ karoti. Upādāyāti tāniyeva ca upādāya āgamma paṭicca pavattati. Vihaññatīti tesuyeva chasu vihaññati pīḷiyati. Iti ajjhattikāyatanavasena ayaṃ pañho āgato, ajjhattikabāhirānaṃ pana vasena āharituṃ vaṭṭati. Chasu hi ajjhattikāyatanesu uppannesu ayaṃ uppanno nāma hoti, chasu bāhiresu santhavaṃ karoti, channaṃ ajjhattikānaṃ upādāya chasu bāhiresu vihaññatīti. Dasamaṃ.

Addhavaggo sattamo.

8. Chetvāvaggo

1. Chetvāsuttavaṇṇanā

71. Chetvāvaggassa paṭhame chetvāti vadhitvā. Sukhaṃ setīti kodhapariḷāhena aparidayhamānattā sukhaṃ sayati. Na socatīti kodhavināsena vinaṭṭhadomanassattā na socati. Visamūlassāti dukkhavipākassa . Madhuraggassāti kuddhassa paṭikujjhitvā, akkuṭṭhassa paccakkositvā, pahaṭassa ca paṭipaharitvā sukhaṃ uppajjati, taṃ sandhāya madhuraggoti vutto. Imasmiṃ hi ṭhāne pariyosānaṃ agganti vuttaṃ. Ariyāti buddhādayo. Paṭhamaṃ.

2. Rathasuttavaṇṇanā

72. Dutiye paññāyati etenāti paññāṇaṃ. Dhajo rathassāti mahantasmiṃ hi saṅgāmasīse dūratova dhajaṃ disvā ‘‘asukarañño nāma ayaṃ ratho’’ti ratho pākaṭo hoti. Tena vuttaṃ ‘‘dhajo rathassa paññāṇa’’nti. Aggipi dūratova dhūmena paññāyati. Coḷaraṭṭhaṃ paṇḍuraṭṭhanti evaṃ raṭṭhampi raññā paññāyati. Cakkavattirañño dhītāpi pana itthī ‘‘asukassa nāma bhariyā’’ti bhattāraṃ patvāva paññāyati. Tasmā dhūmo paññāṇamagginotiādi vuttaṃ. Dutiyaṃ.

3. Vittasuttavaṇṇanā

73. Tatiye saddhīdha vittanti yasmā saddho saddhāya muttamaṇiādīnipi vittāni labhati, tissopi kulasampadā, cha kāmasaggāni, nava brahmaloke patvā pariyosāne amatamahānibbānadassanampi labhati, tasmā maṇimuttādīhi vittehi saddhāvittameva seṭṭhaṃ. Dhammoti dasakusalakammapatho. Sukhamāvahatīti sabbampi sāsavānāsavaṃ asaṃkiliṭṭhasukhaṃ āvahati. Sādutaranti lokasmiṃ loṇambilādīnaṃ sabbarasānaṃ saccameva madhurataraṃ. Saccasmiṃ hi ṭhitā sīghavegaṃ nadimpi nivattenti, visampi nimmaddenti, aggimpi paṭibāhanti, devampi vassāpenti, tasmā taṃ sabbarasānaṃ madhurataranti vuttaṃ. Paññājīviṃ jīvitamāhu seṭṭhanti yo paññājīvī gahaṭṭho samāno pañcasu sīlesu patiṭṭhāya salākabhattādīni paṭṭhapetvā paññāya jīvati, pabbajito vā pana dhammena uppanne paccaye ‘‘idamattha’’nti paccavekkhitvā paribhuñjanto kammaṭṭhānaṃ ādāya vipassanaṃ paṭṭhapetvā ariyaphalādhigamavasena paññāya jīvati, taṃ paññājīviṃ puggalaṃ seṭṭhaṃ jīvitaṃ jīvatīti āhu. Tatiyaṃ.

4. Vuṭṭhisuttavaṇṇanā

74. Catutthe bījanti uppatantānaṃ sattavidhaṃ dhaññabījaṃ seṭṭhaṃ. Tasmiñhi uggate janapado khemo hoti subhikkho. Nipatatanti nipatantānaṃ meghavuṭṭhi seṭṭhā. Meghavuṭṭhiyañhi sati vividhāni sassāni uppajjanti, janapadā phītā honti khemā subhikkhā. Pavajamānānanti jaṅgamānaṃ padasā caramānānaṃ gāvo seṭṭhā. Tā nissāya hi sattā pañca gorase paribhuñjamānā sukhaṃ viharanti. Pavadatanti rājakulamajjhādīsu vadantānaṃ putto varo. So hi mātāpitūnaṃ anatthāvahaṃ na vadati.

Vijjāuppatataṃ seṭṭhāti purimapañhe kira sutvā samīpe ṭhitā ekā devatā ‘‘devate, kasmā tvaṃ etaṃ pañhaṃ dasabalaṃ pucchasi? Ahaṃ te kathessāmī’’ti attano khantiyā laddhiyā pañhaṃ kathesi. Atha naṃ itarā devatā āha – ‘‘yāva padhaṃsī vadesi devate yāva pagabbhā mukharā, ahaṃ buddhaṃ bhagavantaṃ pucchāmi. Tvaṃ mayhaṃ kasmā kathesī’’ti? Nivattetvā tadeva pañhaṃ dasabalaṃ pucchi. Athassā satthā vissajjento vijjā uppatatantiādimāha. Tattha vijjāti catumaggavijjā. Sā hi uppatamānā sabbākusaladhamme samugghāteti. Tasmā ‘‘uppatataṃ seṭṭhā’’ti vuttā. Avijjāti vaṭṭamūlakamahāavijjā. Sā hi nipatantānaṃ osīdantānaṃ varā. Pavajamānānanti padasā caramānānaṃ jaṅgamānaṃ anomapuññakkhettabhūto saṅgho varo. Tañhi tattha tattha disvā pasannacittā sattā sotthiṃ pāpuṇanti. Buddhoti yādiso putto vā hotu añño vā, yesaṃ kesañci vadamānānaṃ buddho varo. Tassa hi dhammadesanaṃ āgamma anekasatasahassānaṃ pāṇānaṃ bandhanamokkho hotīti. Catutthaṃ.

5. Bhītāsuttavaṇṇanā

75. Pañcame kiṃsūdha bhītāti kiṃ bhītā? Maggo canekāyatanappavuttoti aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito. Evaṃ sante kissa bhītā hutvā ayaṃ janatā dvāsaṭṭhi diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupañña ussannapañña. Paralokaṃ na bhāyeti imasmā lokā paraṃ lokaṃ gacchanto na bhāyeyya. Paṇidhāyāti ṭhapetvā. Bahvannapānaṃ gharamāvasantoti anāthapiṇḍikādayo viya bahvannapāne ghare vasanto. Saṃvibhāgīti accharāya gahitampi nakhena phāletvā parassa datvāva bhuñjanasīlo. Vadaññūti vuttatthameva.

Idāni gāthāya aṅgāni uddharitvā dassetabbāni – ‘‘vāca’’nti hi iminā cattāri vacīsucaritāni gahitāni, ‘‘manenā’’tipadena tīṇi manosucaritāni, ‘‘kāyenā’’ti padena tīṇi kāyasucaritāni. Iti ime dasa kusalakammapathā pubbasuddhiaṅgaṃ nāma. Bahvannapānaṃ gharamāvasantoti iminā yaññaupakkharo gahito. Saddhoti ekamaṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekaṃ. Iti imāni cattāri aṅgāni sandhāya ‘‘etesu dhammesu ṭhito catūsū’’ti āha.

Aparopi pariyāyo – vācantiādīni tīṇi aṅgāni, bahvannapānanti iminā yaññaupakkharova gahito, saddho mudū saṃvibhāgī vadaññūti ekaṃ aṅgaṃ. Aparo dukanayo nāma hoti. ‘‘Vācaṃ manañcā’’ti idamekaṃ aṅgaṃ, ‘‘kāyena pāpāni akubbamāno, bahvannapānaṃ gharamāvasanto’’ti ekaṃ, ‘‘saddho mudū’’ti ekaṃ, ‘‘saṃvibhāgī vadaññū’’ti ekaṃ. Etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito paralokaṃ gacchanto na bhāyati. Pañcamaṃ.

6. Najīratisuttavaṇṇanā

76. Chaṭṭhe nāmagottaṃ na jīratīti atītabuddhānaṃ yāvajjadivasā nāmagottaṃ kathiyati, tasmā na jīratīti vuccati. Porāṇā pana ‘‘addhāne gacchante na paññāyissati, jīraṇasabhāvo pana na hotiyevā’’ti vadanti. Ālasyanti ālasiyaṃ, yena ṭhitaṭṭhāne ṭhitova, nisinnaṭṭhāne nisinnova hoti, telepi uttarante ṭhitiṃ na karoti. Pamādoti niddāya vā kilesavasena vā pamādo. Anuṭṭhānanti kammasamaye kammakaraṇavīriyābhāvo. Asaṃyamoti sīlasaññamābhāvo vissaṭṭhācāratā. Niddāti soppabahulatā. Tāya gacchantopi ṭhitopi nisinnopi niddāyati, pageva nipanno. Tandīti aticchātādivasena āgantukālasiyaṃ. Te chiddeti tāni cha chiddāni vivarāni. Sabbasoti sabbākārena. Tanti nipātamattaṃ. Vivajjayeti vajjeyya jaheyya. Chaṭṭhaṃ.

7. Issariyasuttavaṇṇanā

77. Sattame satthamalanti malaggahitasatthaṃ. Kiṃ su harantaṃ vārentīti kaṃ harantaṃ nisedhenti. Vasoti āṇāpavattanaṃ. Itthīti avissajjanīyabhaṇḍattā ‘‘itthī bhaṇḍānamuttamaṃ, varabhaṇḍa’’nti āha. Atha vā sabbepi bodhisattā ca cakkavattino ca mātukucchiyaṃyeva nibbattantīti ‘‘itthī bhaṇḍānamuttama’’nti āha. Kodho satthamalanti kodho malaggahitasatthasadiso, paññāsatthassa vā malanti satthamalaṃ. Abbudanti vināsakāraṇaṃ, corā lokasmiṃ vināsakāti attho. Harantoti salākabhattādīni gahetvā gacchanto. Salākabhattādīni hi paṭṭhapitakāleyeva manussehi pariccattāni. Tesaṃ tāni haranto samaṇo piyo hoti, anāharante puññahāniṃ nissāya vippaṭisārino honti. Sattamaṃ.

8. Kāmasuttavaṇṇanā

78. Aṭṭhame attānaṃ na dadeti parassa dāsaṃ katvā attānaṃ na dadeyya ṭhapetvā sabbabodhisatteti vuttaṃ. Na pariccajeti sīhabyagghādīnaṃ na pariccajeyya sabbabodhisatte ṭhapetvāyevāti vuttaṃ. Kalyāṇanti saṇhaṃ mudukaṃ. Pāpikanti pharusaṃ vācaṃ. Aṭṭhamaṃ.

9. Pātheyyasuttavaṇṇanā

79. Navame saddhā bandhati pātheyyanti saddhaṃ uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, tenetaṃ vuttaṃ. Sirīti issariyaṃ. Āsayoti vasanaṭṭhānaṃ. Issariye hi abhimukhībhūte thalatopi jalatopi bhogā āgacchantiyeva. Tenetaṃ vuttaṃ. Parikassatīti parikaḍḍhati. Navamaṃ.

10. Pajjotasuttavaṇṇanā

80. Dasame pajjototi padīpo viya hoti. Jāgaroti jāgarabrāhmaṇo viya hoti. Gāvo kamme sajīvānanti kammena saha jīvantānaṃ gāvova kamme kammasahāyā kammadutiyakā nāma honti. Gomaṇḍalehi saddhiṃ kasikammādīni nipphajjanti. Sītassa iriyāpathoti sītaṃ assa sattakāyassa iriyāpatho jīvitavutti. Sītanti naṅgalaṃ. Yassa hi naṅgalehi khettaṃ appamattakampi kaṭṭhaṃ na hoti, so kathaṃ jīvissatīti vadati. Dasamaṃ.

11. Araṇasuttavaṇṇanā

81. Ekādasame araṇāti nikkilesā. Vusitanti vusitavāso. Bhojissiyanti adāsabhāvo. Samaṇāti khīṇāsavasamaṇā. Te hi ekantena araṇā nāma. Vusitaṃ na nassatīti tesaṃ ariyamaggavāso na nassati. Parijānantīti puthujjanakalyāṇakato paṭṭhāya sekhā lokiyalokuttarāya pariññāya parijānanti. Bhojissiyanti khīṇāsavasamaṇānaṃyeva niccaṃ bhujissabhāvo nāma. Vandantīti pabbajitadivasato paṭṭhāya vandanti. Patiṭṭhitanti sīle patiṭṭhitaṃ . Samaṇīdhāti samaṇaṃ idha. Jātihīnanti api caṇḍālakulā pabbajitaṃ. Khattiyāti na kevalaṃ khattiyāva, devāpi sīlasampannaṃ samaṇaṃ vandantiyevāti. Ekādasamaṃ.

Chetvāvaggo aṭṭhamo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devatāsaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app