Nội Dung Chính

Dhammapaccanīye dukapaṭṭhānaṃ

1. Hetudukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… (yāva mahābhūtā). Nahetuṃ dhammaṃ paṭicca na nahetu dhammo uppajjati hetupaccayā – nahetū khandhe paṭicca hetū; paṭisandhikkhaṇe…pe… nahetuṃ dhammaṃ paṭicca nahetu ca na nahetu ca dhammā uppajjanti hetupaccayā. (3)

Na nahetuṃ dhammaṃ paṭicca na nahetu dhammo uppajjati hetupaccayā. Na nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Na nahetuṃ dhammaṃ paṭicca nahetu ca na nahetu ca dhammā uppajjanti hetupaccayā. (3)

Nahetuñca na nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Nahetuñca na nahetuñca dhammaṃ paṭicca na nahetu dhammo uppajjati hetupaccayā. Nahetuñca na nahetuñca dhammaṃ paṭicca nahetu ca na nahetu ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

2. Hetuyā nava, ārammaṇe nava…pe… avigate nava.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ evaṃ vitthāretabbaṃ.)

Hetu-ārammaṇapaccayā

3. Na nahetu dhammo na nahetussa dhammassa hetupaccayena paccayo. Na nahetu dhammo nahetussa dhammassa hetupaccayena paccayo. Na nahetu dhammo nahetussa ca na nahetussa ca dhammassa hetupaccayena paccayo. (3)

Nahetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo. Nahetu dhammo na nahetussa dhammassa ārammaṇapaccayena paccayo. Nahetu dhammo nahetussa ca na nahetussa ca dhammassa ārammaṇapaccayena paccayo. (3)

Na nahetu dhammo na nahetussa dhammassa ārammaṇapaccayena paccayo. Na nahetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo. Na nahetu dhammo nahetussa ca na nahetussa ca dhammassa ārammaṇapaccayena paccayo. (3)

Nahetu ca na nahetu ca dhammā nahetussa dhammassa ārammaṇapaccayena paccayo. Nahetu ca na nahetu ca dhammā na nahetussa dhammassa ārammaṇapaccayena paccayo. Nahetu ca na nahetu ca dhammā nahetussa ca na nahetussa ca dhammassa ārammaṇapaccayena paccayo. (3) (Saṃkhittaṃ.)

4. Hetuyā tīṇi, ārammaṇe nava…pe… avigate nava. (Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

2. Sahetukadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

5. Nasahetukaṃ dhammaṃ paṭicca nasahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Nasahetukaṃ dhammaṃ paṭicca naahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. Nasahetukaṃ dhammaṃ paṭicca nasahetuko ca naahetuko ca dhammā uppajjanti hetupaccayā. (3)

Naahetukaṃ dhammaṃ paṭicca naahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nasahetukañca naahetukañca dhammaṃ paṭicca nasahetuko dhammo uppajjati hetupaccayā. Nasahetukañca naahetukañca dhammaṃ paṭicca naahetuko dhammo uppajjati hetupaccayā. Nasahetukañca naahetukañca dhammaṃ paṭicca nasahetuko ca naahetuko ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

6. Hetuyā nava, ārammaṇe cha…pe… avigate nava.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ evaṃ vitthāretabbaṃ.)

Hetu-ārammaṇapaccayā

7. Nasahetuko dhammo nasahetukassa dhammassa hetupaccayena paccayo. Nasahetuko dhammo naahetukassa dhammassa hetupaccayena paccayo. Nasahetuko dhammo nasahetukassa ca naahetukassa ca dhammassa hetupaccayena paccayo. (3)

Naahetuko dhammo naahetukassa dhammassa hetupaccayena paccayo… tīṇi.

Nasahetuko dhammo nasahetukassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ.)

8. Hetuyā cha, ārammaṇe nava…pe… avigate nava.

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

3. Hetusampayuttadukaṃ

1-7. Paṭiccavārādi

9. Nahetusampayuttaṃ dhammaṃ paṭicca nahetusampayutto dhammo uppajjati hetupaccayā. Nahetusampayuttaṃ dhammaṃ paṭicca nahetuvippayutto dhammo uppajjati hetupaccayā. Nahetusampayuttaṃ dhammaṃ paṭicca nahetusampayutto ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā. (3)

Nahetuvippayuttaṃ dhammaṃ paṭicca nahetuvippayutto dhammo uppajjati hetupaccayā. Nahetuvippayuttaṃ dhammaṃ paṭicca nahetusampayutto dhammo uppajjati hetupaccayā . Nahetuvippayuttaṃ dhammaṃ paṭicca nahetusampayutto ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā. (3)

Nahetusampayuttañca nahetuvippayuttañca dhammaṃ paṭicca nahetusampayutto dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

10. Hetuyā nava, ārammaṇe cha…pe… avigate nava. (Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ.)

4. Hetusahetukadukaṃ

1-7. Paṭiccavārādi

11. Nahetuñceva naahetukañca dhammaṃ paṭicca nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Nahetuñceva naahetukañca dhammaṃ paṭicca naahetuko ceva na nahetu ca dhammo uppajjati hetupaccayā. Nahetuñceva naahetukañca dhammaṃ paṭicca nahetu ceva naahetuko ca naahetuko ceva na nahetu ca dhammā uppajjanti hetupaccayā. (3)

Naahetukañceva na nahetuñca dhammaṃ paṭicca naahetuko ceva na nahetu ca dhammo uppajjati hetupaccayā. Naahetukañceva na nahetuñca dhammaṃ paṭicca nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Naahetukañceva na nahetuñca dhammaṃ paṭicca nahetu ceva naahetuko ca naahetuko ceva na nahetu ca dhammā uppajjanti hetupaccayā. (3)

Nahetuñceva naahetukañca naahetukañceva na nahetuñca dhammaṃ paṭicca nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava.

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

5. Hetuhetusampayuttadukaṃ

1-7. Paṭiccavārādi

12. Nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. Nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca nahetuvippayutto ceva na nahetu ca dhammo uppajjati hetupaccayā . Nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca nahetuvippayutto ceva na nahetu ca dhammā uppajjanti hetupaccayā. (3)

Nahetuvippayuttañceva na nahetuñca dhammaṃ paṭicca nahetuvippayutto ceva na nahetu ca dhammo uppajjati hetupaccayā. Nahetuvippayuttañceva na nahetuñca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. Nahetuvippayuttañceva na nahetuñca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca nahetuvippayutto ceva na nahetu ca dhammā uppajjanti hetupaccayā. (3)

Nahetuñceva nahetuvippayuttañca nahetuvippayuttañceva na nahetuñca dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

6. Nahetusahetukadukaṃ

1-7. Paṭiccavārādi

13. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe…. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nahetusahetukā khandhā. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko ca nahetu naahetuko ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā. Nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. Nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu nasahetuko ca nahetu naahetuko ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ nasahetukañca nahetuṃ naahetukañca dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. Nahetuṃ nasahetukañca nahetuṃ naahetukañca dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā. Nahetuṃ nasahetukañca nahetuṃ naahetukañca dhammaṃ paṭicca nahetu nasahetuko ca nahetu naahetuko ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

14. Hetuyā nava, ārammaṇe cattāri…pe… avigate nava.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

Ārammaṇapaccayo

15. Nahetu nasahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu nasahetuko dhammo nahetussa naahetukassa dhammassa ārammaṇapaccayena paccayo. (2)

Nahetu naahetuko dhammo nahetussa naahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu naahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. (2) (Saṃkhittaṃ.)

16. Ārammaṇe cattāri…pe… avigate satta.

Hetugocchakaṃ niṭṭhitaṃ.

7. Sappaccayadukaṃ

1-7. Paṭiccavārādi

17. Naappaccayaṃ dhammaṃ paṭicca naappaccayo dhammo uppajjati hetupaccayā.

Hetuyā ekaṃ. (Sabbattha vitthāro.)

18. Naappaccayo dhammo naappaccayassa dhammassa hetupaccayena paccayo.

Nasappaccayo dhammo naappaccayassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe dve. (Sabbattha vitthāro.)

8. Saṅkhatadukaṃ

1-7. Paṭiccavārādi

19. Naasaṅkhataṃ dhammaṃ paṭicca naasaṅkhato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Sappaccayadukasadisaṃ.)

9. Sanidassanadukaṃ

1-7. Paṭiccavārādi

20. Nasanidassanaṃ dhammaṃ paṭicca nasanidassano dhammo uppajjati hetupaccayā. Nasanidassanaṃ dhammaṃ paṭicca naanidassano dhammo uppajjati hetupaccayā. Nasanidassanaṃ dhammaṃ paṭicca nasanidassano ca naanidassano ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā tīṇi.

10. Sappaṭighadukaṃ

1-7. Paṭiccavārādi

21. Nasappaṭighaṃ dhammaṃ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā . Nasappaṭighaṃ dhammaṃ paṭicca naappaṭigho dhammo uppajjati hetupaccayā. Nasappaṭighaṃ dhammaṃ paṭicca nasappaṭigho ca naappaṭigho ca dhammā uppajjanti hetupaccayā. (3)

Naappaṭighaṃ dhammaṃ paṭicca naappaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Nasappaṭighañca naappaṭighañca dhammaṃ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe ekaṃ.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

22. Nasappaṭigho dhammo nasappaṭighassa dhammassa hetupaccayena paccayo. Nasappaṭigho dhammo naappaṭighassa dhammassa hetupaccayena paccayo. Nasappaṭigho dhammo nasappaṭighassa ca naappaṭighassa ca dhammassa hetupaccayena paccayo. (3)

Nasappaṭigho dhammo nasappaṭighassa dhammassa ārammaṇapaccayena paccayo. Naappaṭigho dhammo nasappaṭighassa dhammassa ārammaṇapaccayena paccayo. (2) (Saṃkhittaṃ.)

23. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri…pe… avigate nava.

11. Rūpīdukaṃ

1-7. Paṭiccavārādi

24. Narūpiṃ dhammaṃ paṭicca narūpī dhammo uppajjati hetupaccayā. Narūpiṃ dhammaṃ paṭicca naarūpī dhammo uppajjati hetupaccayā. Narūpiṃ dhammaṃ paṭicca narūpī ca naarūpī ca dhammā uppajjanti hetupaccayā. (3)

Naarūpiṃ dhammaṃ paṭicca naarūpī dhammo uppajjati hetupaccayā . Naarūpiṃ dhammaṃ paṭicca narūpī dhammo uppajjati hetupaccayā. Naarūpiṃ dhammaṃ paṭicca narūpī ca naarūpī ca dhammā uppajjanti hetupaccayā. (3)

Narūpiñca naarūpiñca dhammaṃ paṭicca narūpī dhammo uppajjati hetupaccayā. Narūpiñca naarūpiñca dhammaṃ paṭicca naarūpī dhammo uppajjati hetupaccayā. Narūpiñca naarūpiñca dhammaṃ paṭicca narūpī ca naarūpī ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

25. Hetuyā nava, ārammaṇe tīṇi…pe… avigate nava.

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

12. Lokiyadukaṃ

1-7. Paṭiccavārādi

26. Nalokiyaṃ dhammaṃ paṭicca nalokiyo dhammo uppajjati hetupaccayā. Nalokiyaṃ dhammaṃ paṭicca nalokuttaro dhammo uppajjati hetupaccayā. Nalokiyaṃ dhammaṃ paṭicca nalokiyo ca nalokuttaro ca dhammā uppajjanti hetupaccayā. (3)

Nalokuttaraṃ dhammaṃ paṭicca nalokuttaro dhammo uppajjati hetupaccayā.

Nalokiyañca nalokuttarañca dhammaṃ paṭicca nalokuttaro dhammo uppajjati hetupaccayā. (2) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe… avigate pañca. (Sabbattha vitthāro.)

13. Kenaciviññeyyadukaṃ

1-7. Paṭiccavārādi

27. Nakenaci viññeyyaṃ dhammaṃ paṭicca nakenaci viññeyyo dhammo uppajjati hetupaccayā. Nakenaci viññeyyaṃ dhammaṃ paṭicca nanakenaci viññeyyo dhammo uppajjati hetupaccayā. Nakenaci viññeyyaṃ dhammaṃ paṭicca nakenaci viññeyyo ca nanakenaci viññeyyo ca dhammā uppajjanti hetupaccayā. (3)

Nanakenaci viññeyyaṃ dhammaṃ paṭicca nanakenaci viññeyyo dhammo uppajjati hetupaccayā… tīṇi.

Nakenaci viññeyyañca nanakenaci viññeyyañca dhammaṃ paṭicca nakenaci viññeyyo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Cūḷantaradukaṃ niṭṭhitaṃ.

14. Āsavadukaṃ

1-7. Paṭiccavārādi

28. Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā. Noāsavaṃ dhammaṃ paṭicca nanoāsavo dhammo uppajjati hetupaccayā. Noāsavaṃ dhammaṃ paṭicca noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā. (3)

Nanoāsavaṃ dhammaṃ paṭicca nanoāsavo dhammo uppajjati hetupaccayā… tīṇi.

Noāsavañca nanoāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā. Noāsavañca nanoāsavañca dhammaṃ paṭicca nanoāsavo dhammo uppajjati hetupaccayā. Noāsavañca nanoāsavañca dhammaṃ paṭicca noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava (sabbattha vitthāro).

15. Sāsavadukaṃ

1-7. Paṭiccavārādi

29. Nasāsavaṃ dhammaṃ paṭicca nasāsavo dhammo uppajjati hetupaccayā . Nasāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā. Nasāsavaṃ dhammaṃ paṭicca nasāsavo ca naanāsavo ca dhammā uppajjanti hetupaccayā. (3)

Naanāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā. (1)

Nasāsavañca naanāsavañca dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (sabbattha vitthāro).

16. Āsavasampayuttadukaṃ

1-7. Paṭiccavārādi

30. Naāsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā. Naāsavasampayuttaṃ dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā. Naāsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Naāsavavippayuttaṃ dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā. Naāsavavippayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā. Naāsavavippayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Naāsavasampayuttañca naāsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā. Naāsavasampayuttañca naāsavavippayuttañca dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā. Naāsavasampayuttañca naāsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe cha…pe… avigate nava. (Sabbattha vitthāro.)

17. Āsavasāsavadukaṃ

1-7. Paṭiccavārādi

31. Naāsavañceva naanāsavañca dhammaṃ paṭicca naāsavo ceva naanāsavo ca dhammo uppajjati hetupaccayā. Naāsavañceva naanāsavañca dhammaṃ paṭicca naanāsavo ceva nano ca āsavo dhammo uppajjati hetupaccayā. Naāsavañceva naanāsavañca dhammaṃ paṭicca noāsavo ceva naanāsavo ca naanāsavo ceva nano ca āsavo ca dhammā uppajjanti hetupaccayā. (3)

Naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca naanāsavo ceva nano ca āsavo dhammo uppajjati hetupaccayā. Naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca dhammo uppajjati hetupaccayā. Naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca naanāsavo ceva nano ca āsavo ca dhammā uppajjanti hetupaccayā. (3)

Naāsavañceva naanāsavañca naanāsavañceva nanoāsavañca dhammaṃ paṭicca naāsavo ceva naanāsavo ca dhammo uppajjati hetupaccayā. Naāsavañceva naanāsavañca naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca naanāsavo ceva nano ca āsavo dhammo uppajjati hetupaccayā. Naāsavañceva naanāsavañca naanāsavañceva nanoāsavañca dhammaṃ paṭicca naāsavo ceva naanāsavo ca naanāsavo ceva nano ca āsavo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava (sabbattha vitthāro).

18. Āsavaāsavasampayuttadukaṃ

1-7. Paṭiccavārādi

32. Naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca dhammo uppajjati hetupaccayā. Naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca naāsavavippayutto ceva nano ca āsavo dhammo uppajjati hetupaccayā. Naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca naāsavavippayutto ceva nanoāsavo ca dhammā uppajjanti hetupaccayā. (3)

Naāsavavippayuttañceva nanoāsavañca dhammaṃ paṭicca naāsavavippayutto ceva nanoāsavo ca dhammo uppajjati hetupaccayā. Naāsavavippayuttañceva nanoāsavañca dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca dhammo uppajjati hetupaccayā. Naāsavavippayuttañceva nano ca āsavaṃ dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca naāsavavippayutto ceva nano ca āsavo ca dhammā uppajjanti hetupaccayā. (3)

Naāsavañceva naāsavavippayuttañca naāsavavippayuttañceva nanoāsavañca dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca dhammo uppajjati hetupaccayā. Naāsavañceva naāsavavippayuttañca naāsavavippayuttañceva nano ca āsavañca dhammaṃ paṭicca naāsavavippayutto ceva nano ca āsavo dhammo uppajjati hetupaccayā. Naāsavañceva naāsavavippayuttañca naāsavavippayuttañceva nano ca āsavañca dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca naāsavavippayutto ceva nano ca āsavo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Sabbattha vitthāro.)

19. Āsavavippayuttasāsavadukaṃ

1-7. Paṭiccavārādi

33. Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto nasāsavo dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto nasāsavo ca āsavavippayutto naanāsavo ca dhammā uppajjanti hetupaccayā. (3)

Āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. (1)

Āsavavippayuttaṃ nasāsavañca āsavavippayuttaṃ naanāsavañca dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe… avigate pañca. (Sabbattha vitthāro.)

Āsavagocchakaṃ niṭṭhitaṃ.

20. Saññojanadukaṃ

34. Nosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā. Nosaññojanaṃ dhammaṃ paṭicca nanosaññojano dhammo uppajjati hetupaccayā. Nosaññojanaṃ dhammaṃ paṭicca nosaññojano ca nanosaññojano ca dhammā uppajjanti hetupaccayā. (3)

Nanosaññojanaṃ dhammaṃ paṭicca nanosaññojano dhammo uppajjati hetupaccayā. Nanosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā. Nanosaññojanaṃ dhammaṃ paṭicca nosaññojano ca nanosaññojano ca dhammā uppajjanti hetupaccayā. (3)

Nosaññojanañca nanosaññojanañca dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā. Nosaññojanañca nanosaññojanañca dhammaṃ paṭicca nanosaññojano dhammo uppajjati hetupaccayā. Nosaññojanañca nanosaññojanañca dhammaṃ paṭicca nosaññojano ca nanosaññojano ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Sabbattha vitthāro.)

21. Saññojaniyadukaṃ

35. Nasaññojaniyaṃ dhammaṃ paṭicca nasaññojaniyo dhammo uppajjati hetupaccayā. Nasaññojaniyaṃ dhammaṃ paṭicca naasaññojaniyo dhammo uppajjati hetupaccayā. Nasaññojaniyaṃ dhammaṃ paṭicca nasaññojaniyo ca naasaññojaniyo ca dhammā uppajjanti hetupaccayā. (3)

Naasaññojaniyaṃ dhammaṃ paṭicca naasaññojaniyo dhammo uppajjati hetupaccayā. (1)

Nasaññojaniyañca naasaññojaniyañca dhammaṃ paṭicca naasaññojaniyo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe… avigate pañca. (Sabbattha vitthāro.)

22. Saññojanasampayuttadukaṃ

36. Nasaññojanasampayuttaṃ dhammaṃ paṭicca nasaññojanasampayutto dhammo uppajjati hetupaccayā. Nasaññojanasampayuttaṃ dhammaṃ paṭicca nasaññojanavippayutto dhammo uppajjati hetupaccayā. Nasaññojanasampayuttaṃ dhammaṃ paṭicca nasaññojanasampayutto ca nasaññojanavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Nasaññojanavippayuttaṃ dhammaṃ paṭicca nasaññojanavippayutto dhammo uppajjati hetupaccayā. Nasaññojanavippayuttaṃ dhammaṃ paṭicca nasaññojanasampayutto dhammo uppajjati hetupaccayā. Nasaññojanavippayuttaṃ dhammaṃ paṭicca nasaññojanasampayutto ca nasaññojanavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Nasaññojanasampayuttañca nasaññojanavippayuttañca dhammaṃ paṭicca nasaññojanasampayutto dhammo uppajjati hetupaccayā. Nasaññojanasampayuttañca nasaññojanavippayuttañca dhammaṃ paṭicca nasaññojanavippayutto dhammo uppajjati hetupaccayā . Nasaññojanasampayuttañca nasaññojanavippayuttañca dhammaṃ paṭicca nasaññojanasampayutto ca nasaññojanavippayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe cha…pe… avigate nava. (Sabbattha vitthāro.)

23. Saññojanasaññojaniyadukaṃ

37. Nasaññojanañceva naasaññojaniyañca dhammaṃ paṭicca nasaññojano ceva naasaññojaniyo ca dhammo uppajjati hetupaccayā. Nasaññojanañceva naasaññojaniyañca dhammaṃ paṭicca naasaññojaniyo ceva nanoasaññojano ca dhammo uppajjati hetupaccayā. Nasaññojanañceva naasaññojaniyañca dhammaṃ paṭicca nasaññojano ceva naasaññojaniyo ca naasaññojaniyo ceva nano ca saññojano ca dhammā uppajjanti hetupaccayā. (3)

Naasaññojaniyañceva nano ca saññojanaṃ dhammaṃ paṭicca naasaññojaniyo ceva nano ca saññojano dhammo uppajjati hetupaccayā… tīṇi.

Nasaññojanañceva naasaññojaniyañca naasaññojaniyañceva nanosaññojanañca dhammaṃ paṭicca nasaññojano ceva naasaññojaniyo ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Sabbattha vitthāro .)

24. Saññojanasaññojanasampayuttadukaṃ

38. Nasaññojanañceva nasaññojanavippayuttañca dhammaṃ paṭicca nasaññojano ceva nasaññojanavippayutto ca dhammo uppajjati hetupaccayā. Nasaññojanañceva nasaññojanavippayuttañca dhammaṃ paṭicca nasaññojanavippayutto ceva nanosaññojano ca dhammo uppajjati hetupaccayā. Nasaññojanañceva nasaññojanavippayuttañca dhammaṃ paṭicca nasaññojano ceva nasaññojanavippayutto ca nasaññojanavippayutto ceva nano ca saññojano ca dhammā uppajjanti hetupaccayā. (3)

Nasaññojanavippayuttañceva nano ca saññojanaṃ dhammaṃ paṭicca nasaññojanavippayutto ceva nano ca saññojano dhammo uppajjati hetupaccayā. Nasaññojanavippayuttañceva nano ca saññojanaṃ dhammaṃ paṭicca nasaññojano ceva nasaññojanavippayutto ca dhammo uppajjati hetupaccayā. Nasaññojanavippayuttañceva nano ca saññojanaṃ dhammaṃ paṭicca nasaññojano ceva nasaññojanavippayutto ca nasaññojanavippayutto ceva nano ca saññojano ca dhammā uppajjanti hetupaccayā. (3)

Nasaññojanañceva nasaññojanavippayuttañca nasaññojanavippayuttañceva nano ca saññojanañca dhammaṃ paṭicca nasaññojano ceva nasaññojanavippayutto ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

25. Saññojanavippayuttasaññojaniyadukaṃ

39. Saññojanavippayuttaṃ nasaññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto nasaññojaniyo dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ nasaññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto naasaññojaniyo dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ nasaññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto nasaññojaniyo ca saññojanavippayutto naasaññojaniyo ca dhammā uppajjanti hetupaccayā. (3)

Saññojanavippayuttaṃ naasaññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto naasaññojaniyo dhammo uppajjati hetupaccayā. (1)

Saññojanavippayutto nasaññojaniyañca saññojanavippayuttaṃ naasaññojaniyañca dhammaṃ paṭicca saññojanavippayutto naasaññojaniyo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

Saññojanagocchakaṃ niṭṭhitaṃ.

26. Ganthadukaṃ

40. Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā. Noganthaṃ dhammaṃ paṭicca nanogantho dhammo uppajjati hetupaccayā. Noganthaṃ dhammaṃ paṭicca nogantho ca nanogantho ca dhammā uppajjanti hetupaccayā. (3)

Nanoganthaṃ dhammaṃ paṭicca nanogantho dhammo uppajjati hetupaccayā. Nanoganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā. Nanoganthaṃ dhammaṃ paṭicca nogantho ca nanogantho ca dhammā uppajjanti hetupaccayā. (3)

Noganthañca nanoganthañca dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā. Noganthañca nanoganthañca dhammaṃ paṭicca nanogantho dhammo uppajjati hetupaccayā. Noganthañca nanoganthañca dhammaṃ paṭicca nogantho ca nanogantho ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha nava.)

27. Ganthaniyadukaṃ

41. Naganthaniyaṃ dhammaṃ paṭicca naganthaniyo dhammo uppajjati hetupaccayā. Naganthaniyaṃ dhammaṃ paṭicca naaganthaniyo dhammo uppajjati hetupaccayā. Naganthaniyaṃ dhammaṃ paṭicca naganthaniyo ca naaganthaniyo ca dhammā uppajjanti hetupaccayā. (3)

Naaganthaniyaṃ dhammaṃ paṭicca naaganthaniyo dhammo uppajjati hetupaccayā. (1)

Naganthaniyañca naaganthaniyañca dhammaṃ paṭicca naaganthaniyo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha pañca.)

28. Ganthasampayuttadukaṃ

42. Naganthasampayuttaṃ dhammaṃ paṭicca naganthasampayutto dhammo uppajjati hetupaccayā. Naganthasampayuttaṃ dhammaṃ paṭicca naganthavippayutto dhammo uppajjati hetupaccayā. Naganthasampayuttaṃ dhammaṃ paṭicca naganthasampayutto ca naganthavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Naganthavippayuttaṃ dhammaṃ paṭicca naganthavippayutto dhammo uppajjati hetupaccayā. Naganthavippayuttaṃ dhammaṃ paṭicca naganthasampayutto dhammo uppajjati hetupaccayā. Naganthavippayuttaṃ dhammaṃ paṭicca naganthasampayutto ca naganthavippayutto ca dhammā uppajjanti hetupaccayā. (3)

Naganthasampayuttañca naganthavippayuttañca dhammaṃ paṭicca naganthasampayutto dhammo uppajjati hetupaccayā. Naganthasampayuttañca naganthavippayuttañca dhammaṃ paṭicca naganthavippayutto dhammo uppajjati hetupaccayā. Naganthasampayuttañca naganthavippayuttañca dhammaṃ paṭicca naganthasampayutto ca naganthavippayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe cha, adhipatiyā nava…pe… avigate nava. (Sabbattha vitthāro.)

29. Ganthaganthaniyadukaṃ

43. Naganthañceva naaganthaniyañca dhammaṃ paṭicca nagantho ceva naaganthaniyo ca dhammo uppajjati hetupaccayā. Naganthañceva naaganthaniyañca dhammaṃ paṭicca naaganthaniyo ceva nano ca gantho dhammo uppajjati hetupaccayā. Naganthañceva naaganthaniyañca dhammaṃ paṭicca nagantho ceva naaganthaniyo ca naaganthaniyo ceva nano ca gantho ca dhammā uppajjanti hetupaccayā. (3)

Naaganthaniyañceva nano ca ganthaṃ dhammaṃ paṭicca naaganthaniyo ceva nanogantho ca dhammo uppajjati hetupaccayā. Naaganthaniyañceva nano ca ganthaṃ dhammaṃ paṭicca nagantho ceva naaganthaniyo ca dhammo uppajjati hetupaccayā. Naaganthaniyañceva nano ca ganthaṃ dhammaṃ paṭicca nagantho ceva naaganthaniyo ca naaganthaniyo ceva nano ca gantho ca dhammā uppajjanti hetupaccayā. (3)

Naganthañceva naaganthaniyañca naaganthaniyañceva nano ca ganthañca dhammaṃ paṭicca nagantho ceva naaganthaniyo ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

30. Ganthaganthasampayuttadukaṃ

44. Naganthañceva naganthavippayuttañca dhammaṃ paṭicca nagantho ceva naganthavippayutto ca dhammo uppajjati hetupaccayā. Naganthañceva naganthavippayuttañca dhammaṃ paṭicca naganthavippayutto ceva nano ca gantho dhammo uppajjati hetupaccayā. Naganthañceva naganthavippayuttañca dhammaṃ paṭicca nagantho ceva naganthavippayutto ca naganthavippayutto ceva nano ca gantho ca dhammā uppajjanti hetupaccayā. (3)

Naganthavippayuttañceva nano ca ganthaṃ dhammaṃ paṭicca naganthavippayutto ceva nano ca gantho dhammo uppajjati hetupaccayā. Naganthavippayuttañceva nano ca ganthaṃ dhammaṃ paṭicca nagantho ceva naganthavippayutto ca dhammo uppajjati hetupaccayā. Naganthavippayuttañceva nano ca ganthaṃ dhammaṃ paṭicca nagantho ceva naganthavippayutto ca naganthavippayutto ceva nano ca gantho ca dhammā uppajjanti hetupaccayā. (3)

Naganthañceva naganthavippayuttañca naganthavippayuttañceva nano ca ganthañca dhammaṃ paṭicca nagantho ceva naganthavippayutto ca dhammo uppajjati hetupaccayā. Naganthañceva naganthavippayuttañca naganthavippayuttañceva nano ca ganthañca dhammaṃ paṭicca naganthavippayutto ceva nano ca gantho dhammo uppajjati hetupaccayā. Naganthañceva naganthavippayuttañca naganthavippayuttañceva nano ca ganthañca dhammaṃ paṭicca nagantho ceva naganthavippayutto ca naganthavippayutto ceva nano ca gantho ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

31. Ganthavippayuttaganthaniyadukaṃ

45. Ganthavippayuttaṃ naganthaniyaṃ dhammaṃ paṭicca ganthavippayutto naganthaniyo dhammo uppajjati hetupaccayā. Ganthavippayuttaṃ naganthaniyaṃ dhammaṃ paṭicca ganthavippayutto naaganthaniyo dhammo uppajjati hetupaccayā. Ganthavippayuttaṃ naganthaniyaṃ dhammaṃ paṭicca ganthavippayutto naganthaniyo ca ganthavippayutto naaganthaniyo ca dhammā uppajjanti hetupaccayā. (3)

Ganthavippayuttaṃ naaganthaniyaṃ dhammaṃ paṭicca ganthavippayutto naaganthaniyo dhammo uppajjati hetupaccayā. (1)

Ganthavippayuttaṃ naganthaniyañca ganthavippayuttaṃ naaganthaniyañca dhammaṃ paṭicca ganthavippayutto naaganthaniyo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe… avigate pañca. (Sabbattha vitthāro.)

Ganthagocchakaṃ niṭṭhitaṃ.

32-49. Oghādidukāni

46. Nooghaṃ dhammaṃ paṭicca…pe… noyogaṃ dhammaṃ paṭicca…pe… (oghagocchakayogagocchakesu āmasanaṃ āsavagocchake āmasanasadisaṃ).

47. Nonīvaraṇaṃ dhammaṃ paṭicca…pe…. (Nīvaraṇagocchake āmasanaṃ saññojanagocchake āmasanasadisaṃ.)

Nīvaraṇagocchakaṃ niṭṭhitaṃ.

50-54. Parāmāsādidukāni

48. Noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

49. Naparāmaṭṭhaṃ dhammaṃ paṭicca naparāmaṭṭho dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

50. Naparāmāsasampayuttaṃ dhammaṃ paṭicca naparāmāsasampayutto dhammo uppajjati hetupaccayā.

51. Naparāmāsañceva naaparāmaṭṭhañca dhammaṃ paṭicca naparāmāso ceva naaparāmaṭṭho ca dhammo uppajjati hetupaccayā. Naparāmāsañceva naaparāmaṭṭhañca dhammaṃ paṭicca naaparāmaṭṭho ceva nano ca parāmāso dhammo uppajjati hetupaccayā. Naparāmāsañceva naaparāmaṭṭhañca dhammaṃ paṭicca naparāmāso ceva naaparāmaṭṭho ca naaparāmaṭṭho ceva nanoparāmāso ca dhammā uppajjanti hetupaccayā. (3)

Naaparāmaṭṭhañceva nano ca parāmāsaṃ dhammaṃ paṭicca naparāmāso ceva naaparāmaṭṭho ca dhammo uppajjati hetupaccayā. (1)

Naparāmāsañceva naaparāmaṭṭhañca naaparāmaṭṭhañceva nano ca parāmāsañca dhammaṃ paṭicca naparāmāso ceva naaparāmaṭṭho ca dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

52. Parāmāsavippayuttaṃ naparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutto naparāmaṭṭho dhammo uppajjati hetupaccayā. Parāmāsavippayuttaṃ naparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutto naaparāmaṭṭho dhammo uppajjati hetupaccayā. Parāmāsavippayuttaṃ naparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutto naparāmaṭṭho ca parāmāsavippayutto naaparāmaṭṭho ca dhammā uppajjanti hetupaccayā. (3)

Parāmāsavippayuttaṃ naaparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutto naaparāmaṭṭho dhammo uppajjati hetupaccayā. (1)

Parāmāsavippayuttaṃ naparāmaṭṭhañca parāmāsavippayuttaṃ naaparāmaṭṭhañca dhammaṃ paṭicca parāmāsavippayutto naaparāmaṭṭho dhammo uppajjati hetupaccayā. (1)

Hetuyā pañca, ārammaṇe dve…pe…. Avigate pañca.

Parāmāsagocchakaṃ niṭṭhitaṃ.

55. Sārammaṇadukaṃ

53. Nasārammaṇaṃ dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇaṃ dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇaṃ dhammaṃ paṭicca nasārammaṇo ca naanārammaṇo ca dhammā uppajjanti hetupaccayā. (3)

Naanārammaṇaṃ dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā. Naanārammaṇaṃ dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā . Naanārammaṇaṃ dhammaṃ paṭicca nasārammaṇo ca naanārammaṇo ca dhammā uppajjanti hetupaccayā. (3)

Nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca nasārammaṇo ca naanārammaṇo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

56. Cittadukaṃ

54. Nacittaṃ dhammaṃ paṭicca nacitto dhammo uppajjati hetupaccayā. Nacittaṃ dhammaṃ paṭicca nanocitto dhammo uppajjati hetupaccayā. Nacittaṃ dhammaṃ paṭicca nacitto ca nanocitto ca dhammā uppajjanti hetupaccayā. (3)

Nanocittaṃ dhammaṃ paṭicca nacitto dhammo uppajjati hetupaccayā. (1)

Nacittañca nanocittañca dhammaṃ paṭicca nacitto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… (sabbattha pañca).

57. Cetasikadukaṃ

55. Nacetasikaṃ dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā. Nacetasikaṃ dhammaṃ paṭicca naacetasiko dhammo uppajjati hetupaccayā. Nacetasikaṃ dhammaṃ paṭicca nacetasiko ca naacetasiko ca dhammā uppajjanti hetupaccayā. (3)

Naacetasikaṃ dhammaṃ paṭicca naacetasiko dhammo uppajjati hetupaccayā. Naacetasikaṃ dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā. Naacetasikaṃ dhammaṃ paṭicca nacetasiko ca naacetasiko ca dhammā uppajjanti hetupaccayā. (3)

Nacetasikañca naacetasikañca dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā. Nacetasikañca naacetasikañca dhammaṃ paṭicca naacetasiko dhammo uppajjati hetupaccayā. Nacetasikañca naacetasikañca dhammaṃ paṭicca nacetasiko ca naacetasiko ca dhammā uppajjanti hetupaccayā. (3)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

58. Cittasampayuttadukaṃ

56. Nacittasampayuttaṃ dhammaṃ paṭicca nacittasampayutto dhammo uppajjati hetupaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. Nacittasampayuttaṃ dhammaṃ paṭicca nacittavippayutto dhammo uppajjati hetupaccayā – cittaṃ paṭicca cittasampayuttakā khandhā.

(Paccanīyadukamattāni na vattabbaṃ dhammaṃ pūretuṃ nava nava pañhāni karotu.)

59. Cittasaṃsaṭṭhadukaṃ

57. Nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā nava.

60. Cittasamuṭṭhānadukaṃ

58. Nacittasamuṭṭhānaṃ dhammaṃ paṭicca nacittasamuṭṭhāno dhammo uppajjati hetupaccayā….

Hetuyā nava.

61. Cittasahabhūdukaṃ

59. Nacittasahabhuṃ dhammaṃ paṭicca nacittasahabhū dhammo uppajjati hetupaccayā….

Hetuyā nava.

62. Cittānuparivattidukaṃ

60. Nacittānuparivattiṃ dhammaṃ paṭicca nacittānuparivatti dhammo uppajjati hetupaccayā…. Hetuyā nava.

63. Cittasaṃsaṭṭhasamuṭṭhānadukaṃ

61. Nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā…. Hetuyā nava.

64. Cittasaṃsaṭṭhasamuṭṭhānasahabhūdukaṃ

62. Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā…. Hetuyā nava.

65. Cittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ

63. Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhānānuparivatti dhammo uppajjati hetupaccayā….

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

66. Ajjhattikadukaṃ

64. Naajjhattikaṃ dhammaṃ paṭicca naajjhattiko dhammo uppajjati hetupaccayā… tīṇi.

Nabāhiraṃ dhammaṃ paṭicca nabāhiro dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattārūpaṃ. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

67. Upādādukaṃ

65. Naupādā dhammaṃ paṭicca naupādā dhammo uppajjati hetupaccayā. Naupādā dhammaṃ paṭicca nanoupādā dhammo uppajjati hetupaccayā. Naupādā dhammaṃ paṭicca naupādā ca nanoupādā ca dhammā uppajjanti hetupaccayā. (3)

Nanoupādā dhammaṃ paṭicca naupādā dhammo uppajjati hetupaccayā. (1)

Naupādā ca nanoupādā ca dhammaṃ paṭicca naupādā dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca.

68. Upādinnadukaṃ

66. Naupādinnaṃ dhammaṃ paṭicca naupādinno dhammo uppajjati hetupaccayā. (1)

Naanupādinnaṃ dhammaṃ paṭicca naanupādinno dhammo uppajjati hetupaccayā. Naanupādinnaṃ dhammaṃ paṭicca naupādinno dhammo uppajjati hetupaccayā. Naanupādinnaṃ dhammaṃ paṭicca naupādinno ca naanupādinno ca dhammā uppajjanti hetupaccayā. (3)

Naupādinnañca naanupādinnañca dhammaṃ paṭicca naupādinno dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca. (Sabbattha vitthāro.)

Mahantaradukaṃ niṭṭhitaṃ.

69-74. Upādānagocchakaṃ

67. Naupādānaṃ dhammaṃ paṭicca naupādāno dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

75. Kilesadukaṃ

68. Nokilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā. Nokilesaṃ dhammaṃ paṭicca nanokileso dhammo uppajjati hetupaccayā. Nokilesaṃ dhammaṃ paṭicca nokileso ca nanokileso ca dhammā uppajjanti hetupaccayā. (3)

Nanokilesaṃ dhammaṃ paṭicca nanokileso dhammo uppajjati hetupaccayā… tīṇi.

Nokilesañca nanokilesañca dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava. (Sabbattha nava.)

76. Saṃkilesikadukaṃ

69. Nasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkilesiko dhammo uppajjati hetupaccayā. Nasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkilesiko dhammo uppajjati hetupaccayā. Nasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkilesiko ca naasaṃkilesiko ca dhammā uppajjanti hetupaccayā. (3)

Naasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkilesiko dhammo uppajjati hetupaccayā. (1)

Nasaṃkilesikañca naasaṃkilesikañca dhammaṃ paṭicca naasaṃkilesiko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

77. Saṃkiliṭṭhadukaṃ

70. Nasaṃkiliṭṭhaṃ dhammaṃ paṭicca nasaṃkiliṭṭho dhammo uppajjati hetupaccayā. (1)

Naasaṃkiliṭṭhaṃ dhammaṃ paṭicca naasaṃkiliṭṭho dhammo uppajjati hetupaccayā. Naasaṃkiliṭṭhaṃ dhammaṃ paṭicca nasaṃkiliṭṭho dhammo uppajjati hetupaccayā. Naasaṃkiliṭṭhaṃ dhammaṃ paṭicca nasaṃkiliṭṭho ca naasaṃkiliṭṭho ca dhammā uppajjanti hetupaccayā. (3)

Nasaṃkiliṭṭhañca naasaṃkiliṭṭhañca dhammaṃ paṭicca nasaṃkiliṭṭho dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

78. Kilesasampayuttadukaṃ

71. Nakilesasampayuttaṃ dhammaṃ paṭicca nakilesasampayutto dhammo uppajjati hetupaccayā. (1)

Nakilesavippayuttaṃ dhammaṃ paṭicca nakilesavippayutto dhammo uppajjati hetupaccayā… tīṇi.

Nakilesasampayuttañca nakilesavippayuttañca dhammaṃ paṭicca nakilesasampayutto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

79. Kilesasaṃkilesikadukaṃ

72. Nakilesañceva naasaṃkilesikañca dhammaṃ paṭicca nakileso ceva naasaṃkilesiko ca dhammo uppajjati hetupaccayā… tīṇi.

Naasaṃkilesikañceva nano ca kilesaṃ dhammaṃ paṭicca naasaṃkilesiko ceva nano ca kileso dhammo uppajjati hetupaccayā… tīṇi.

Nakilesañceva naasaṃkilesikañca naasaṃkilesikañceva nano ca kilesañca dhammaṃ paṭicca nakileso ceva naasaṃkilesiko ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

80. Kilesasaṃkiliṭṭhadukaṃ

73. Nakilesañceva naasaṃkiliṭṭhañca dhammaṃ paṭicca nakileso ceva naasaṃkiliṭṭho ca dhammo uppajjati hetupaccayā… tīṇi.

Naasaṃkiliṭṭhañceva nano ca kilesaṃ dhammaṃ paṭicca naasaṃkiliṭṭho ceva nano ca kileso dhammo uppajjati hetupaccayā… tīṇi.

Nakilesañceva naasaṃkiliṭṭhañca naasaṃkiliṭṭhañceva nano ca kilesañca dhammaṃ paṭicca nakileso ceva naasaṃkiliṭṭho ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

81. Kilesakilesasampayuttadukaṃ

74. Nakilesañceva nakilesavippayuttañca dhammaṃ paṭicca nakileso ceva nakilesavippayutto ca dhammo uppajjati hetupaccayā… tīṇi.

Nakilesavippayuttañceva nano ca kilesaṃ dhammaṃ paṭicca nakilesavippayutto ceva nano ca kileso dhammo uppajjati hetupaccayā… tīṇi.

Nakilesañceva nakilesavippayuttañca nakilesavippayuttañceva nano ca kilesañca dhammaṃ paṭicca nakileso ceva nakilesavippayutto ca dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

82. Kilesavippayuttasaṃkilesikadukaṃ

75. Kilesavippayuttaṃ nasaṃkilesikaṃ dhammaṃ paṭicca kilesavippayutto nasaṃkilesiko dhammo uppajjati hetupaccayā. Kilesavippayuttaṃ nasaṃkilesikaṃ dhammaṃ paṭicca kilesavippayutto naasaṃkilesiko dhammo uppajjati hetupaccayā. Kilesavippayuttaṃ nasaṃkilesikaṃ dhammaṃ paṭicca kilesavippayutto nasaṃkilesiko ca kilesavippayutto naasaṃkilesiko ca dhammā uppajjanti hetupaccayā. (3)

Kilesavippayuttaṃ naasaṃkilesikaṃ dhammaṃ paṭicca kilesavippayutto naasaṃkilesiko dhammo uppajjati hetupaccayā. (1)

Kilesavippayuttaṃ nasaṃkilesikañca kilesavippayuttaṃ naasaṃkilesikañca dhammaṃ paṭicca kilesavippayutto naasaṃkilesiko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca. (Sabbattha vitthāro.)

83. Dassanenapahātabbadukaṃ

76. Nadassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. (1)

Nanadassanena pahātabbaṃ dhammaṃ paṭicca nanadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Nadassanena pahātabbañca nanadassanena pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve.

84. Bhāvanāyapahātabbadukaṃ

77. Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (1)

Nanabhāvanāya pahātabbaṃ dhammaṃ paṭicca nanabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Nabhāvanāya pahātabbañca nanabhāvanāya pahātabbañca dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca.

85. Dassanenapahātabbahetukadukaṃ

78. Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nanadassanena pahātabbahetukaṃ dhammaṃ paṭicca nanadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nadassanena pahātabbahetukañca nanadassanena pahātabbahetukañca dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

86. Bhāvanāyapahātabbahetukadukaṃ

79. Nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nanabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nanabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nabhāvanāya pahātabbahetukañca nanabhāvanāya pahātabbahetukañca dhammaṃ paṭicca nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

87. Savitakkadukaṃ

80. Nasavitakkaṃ dhammaṃ paṭicca nasavitakko dhammo uppajjati hetupaccayā… tīṇi.

Naavitakkaṃ dhammaṃ paṭicca naavitakko dhammo uppajjati hetupaccayā… tīṇi.

Nasavitakkañca naavitakkañca dhammaṃ paṭicca nasavitakko dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

88. Savicāradukaṃ

81. Nasavicāraṃ dhammaṃ paṭicca nasavicāro dhammo uppajjati hetupaccayā… tīṇi.

Naavicāraṃ dhammaṃ paṭicca naavicāro dhammo uppajjati hetupaccayā… tīṇi.

Nasavicārañca naavicārañca dhammaṃ paṭicca nasavicāro dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

89. Sappītikadukaṃ

82. Nasappītikaṃ dhammaṃ paṭicca nasappītiko dhammo uppajjati hetupaccayā… tīṇi.

Naappītikaṃ dhammaṃ paṭicca naappītiko dhammo uppajjati hetupaccayā… tīṇi.

Nasappītikañca naappītikañca dhammaṃ paṭicca nasappītiko dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

90. Pītisahagatadukaṃ

83. Napītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā… tīṇi.

Nanapītisahagataṃ dhammaṃ paṭicca nanapītisahagato dhammo uppajjati hetupaccayā… tīṇi.

Napītisahagatañca nanapītisahagatañca dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

91. Sukhasahagatadukaṃ

84. Nasukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā… tīṇi.

Nanasukhasahagataṃ dhammaṃ paṭicca nanasukhasahagato dhammo uppajjati hetupaccayā… tīṇi.

Nasukhasahagatañca nanasukhasahagatañca dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

92. Upekkhāsahagatadukaṃ

85. Naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.

Nanaupekkhāsahagataṃ dhammaṃ paṭicca nanaupekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.

Naupekkhāsahagatañca nanaupekkhāsahagatañca dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

93. Kāmāvacaradukaṃ

86. Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Nanakāmāvacaraṃ dhammaṃ paṭicca nanakāmāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Nakāmāvacarañca nanakāmāvacarañca dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

94. Rūpāvacaradukaṃ

87. Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Nanarūpāvacaraṃ dhammaṃ paṭicca nanarūpāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Narūpāvacarañca nanarūpāvacarañca dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava.

95. Arūpāvacaradukaṃ

88. Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā. Ekaṃ.

Nanaarūpāvacaraṃ dhammaṃ paṭicca nanaarūpāvacaro dhammo uppajjati hetupaccayā… tīṇi.

Naarūpāvacarañca nanaarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā ekaṃ. (Saṃkhittaṃ.)

Hetuyā pañca.

96. Pariyāpannadukaṃ

89. Napariyāpannaṃ dhammaṃ paṭicca napariyāpanno dhammo uppajjati hetupaccayā… tīṇi.

Naapariyāpannaṃ dhammaṃ paṭicca naapariyāpanno dhammo uppajjati hetupaccayā ekaṃ.

Napariyāpannañca naapariyāpannañca dhammaṃ paṭicca naapariyāpanno dhammo uppajjati hetupaccayā. Ekaṃ. (Saṃkhittaṃ.)

Hetuyā pañca.

97. Niyyānikadukaṃ

90. Naniyyānikaṃ dhammaṃ paṭicca naniyyāniko dhammo uppajjati hetupaccayā ekaṃ.

Naaniyyānikaṃ dhammaṃ paṭicca naaniyyāniko dhammo uppajjati hetupaccayā… tīṇi.

Naniyyānikañca naaniyyānikañca dhammaṃ paṭicca naniyyāniko dhammo uppajjati hetupaccayā. Ekaṃ. (Saṃkhittaṃ.)

Hetuyā pañca.

98. Niyatadukaṃ

91. Naniyataṃ dhammaṃ paṭicca naniyato dhammo uppajjati hetupaccayā. Ekaṃ.

Naaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā… tīṇi.

Naniyatañca naaniyatañca dhammaṃ paṭicca naniyato dhammo uppajjati hetupaccayā. Ekaṃ. (Saṃkhittaṃ.)

Hetuyā pañca.

99. Sauttaradukaṃ

92. Nasauttaraṃ dhammaṃ paṭicca nasauttaro dhammo uppajjati hetupaccayā… tīṇi.

Naanuttaraṃ dhammaṃ paṭicca naanuttaro dhammo uppajjati hetupaccayā. Ekaṃ.

Nasauttarañca naanuttarañca dhammaṃ paṭicca naanuttaro dhammo uppajjati hetupaccayā. Ekaṃ. (Saṃkhittaṃ.)

Hetuyā pañca.

100. Saraṇadukaṃ

93. Nasaraṇaṃ dhammaṃ paṭicca nasaraṇo dhammo uppajjati hetupaccayā. Ekaṃ.

Naaraṇaṃ dhammaṃ paṭicca naaraṇo dhammo uppajjati hetupaccayā… tīṇi.

Nasaraṇañca naaraṇañca dhammaṃ paṭicca nasaraṇo dhammo uppajjati hetupaccayā. Ekaṃ. (Saṃkhittaṃ.)

Hetuyā pañca.

Piṭṭhidukaṃ niṭṭhitaṃ.

Dhammapaccanīye dukapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app