Dhammapaccanīye tikapaṭṭhānaṃ

1. Kusalattikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

1. Nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – akusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca akusalā abyākatā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Nakusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Nakusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Pañca.

2. Naakusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Naakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Naakusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā . Naakusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Naakusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Pañca.

3. Naabyākataṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Naabyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Naabyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Naabyākataṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Naabyākataṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Naabyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Cha.

4. Nakusalañca naabyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Pañca.

5. Naakusalañca naabyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Pañca.

6. Nakusalañca naakusalañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Nakusalañca naakusalañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Nakusalañca naakusalañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇapaccayā. (Saṃkhittaṃ.)

7. Hetuyā ekūnatiṃsa, ārammaṇe catuvīsa…pe… avigate ekūnatiṃsa.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

1. Kusalattikaṃ

7. Pañhāvāro

Paccayacatukkaṃ

Hetuārammaṇapaccayādi

8. Nakusalo dhammo nakusalassa dhammassa hetupaccayena paccayo…pe…. Nakusalo dhammo nakusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo dhammo naakusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo dhammo naabyākatassa dhammassa ārammaṇapaccayena paccayo. Nakusalo dhammo nakusalassa ca naabyākatassa ca dhammassa ārammaṇapaccayena paccayo. Nakusalo dhammo naakusalassa ca naabyākatassa ca dhammassa ārammaṇapaccayena paccayo. Nakusalo dhammo nakusalassa ca naakusalassa ca dhammassa ārammaṇapaccayena paccayo. Cha.

Naakusalo dhammo naakusalassa dhammassa ārammaṇapaccayena paccayo…. Cha.

Naabyākato dhammo naabyākatassa dhammassa ārammaṇapaccayena paccayo…. Cha.

Nakusalo ca naabyākato ca dhammā nakusalassa dhammassa ārammaṇapaccayena paccayo…. Cha.

Naakusalo ca naabyākato ca dhammā nakusalassa dhammassa ārammaṇapaccayena paccayo…. Cha.

Nakusalo ca naakusalo ca dhammā nakusalassa dhammassa ārammaṇapaccayena paccayo…. Cha.

9. Nakusalo dhammo nakusalassa dhammassa adhipatipaccayena paccayo… anantarapaccayena paccayo… samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. Nakusalo dhammo naakusalassa dhammassa purejātapaccayena paccayo…pe… nakusalo dhammo nakusalassa ca naakusalassa ca dhammassa purejātapaccayena paccayo. Cha.

Naakusalo dhammo naakusalassa dhammassa purejātapaccayena paccayo. Naakusalo dhammo nakusalassa dhammassa purejātapaccayena paccayo…pe… naakusalo dhammo nakusalassa ca naakusalassa ca dhammassa purejātapaccayena paccayo. Cha.

Nakusalo ca naakusalo ca dhammā nakusalassa dhammassa purejātapaccayena paccayo. Nakusalo ca naakusalo ca dhammā naakusalassa dhammassa purejātapaccayena paccayo…pe… nakusalo ca naakusalo ca dhammā nakusalassa ca naakusalassa ca dhammassa purejātapaccayena paccayo. Cha. (Saṃkhittaṃ.)

10. Hetuyā ekūnatiṃsa, ārammaṇe chattiṃsa, adhipatiyā pañcatiṃsa, anantare catuttiṃsa, samanantare catuttiṃsa, sahajāte ekūnatiṃsa, aññamaññe catuvīsa, nissaye catuttiṃsa, upanissaye chattiṃsa, purejāte aṭṭhārasa, pacchājāte aṭṭhārasa, āsevane catuvīsa, kamme ekūnatiṃsa, vipāke nava, āhāre ekūnatiṃsa…pe… avigate catuttiṃsa.

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.)

2. Vedanāttikaṃ

1-7. Paṭiccavārādi

11. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (7)

Nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… satta.

Naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… satta. (Saṃkhittaṃ.)

3. Vipākattikaṃ

1-7. Paṭiccavārādi

12. Navipākaṃ dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā…pe….

Navipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā…pe….

Nanevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

4. Upādinnattikaṃ

1-7. Paṭiccavārādi

13. Naupādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā…pe….

Naanupādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā…pe….

Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

5. Saṃkiliṭṭhattikaṃ

1-7. Paṭiccavārādi

14. Nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā…pe….

Naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā…pe….

Naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

6. Vitakkattikaṃ

1-7. Paṭiccavārādi

15. Nasavitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe….

Naavitakkavicāramattaṃ dhammaṃ paṭicca naavitakkavicāramatto dhammo uppajjati hetupaccayā…pe….

Naavitakkaavicāraṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

7. Pītittikaṃ

1-7. Paṭiccavārādi

16. Napītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā…pe….

Nasukhasahagataṃ dhammaṃ paṭicca…pe… naupekkhāsahagataṃ dhammaṃ paṭicca… (saṃkhittaṃ).

8. Dassanattikaṃ

1-7. Paṭiccavārādi

17. Nadassanena pahātabbaṃ dhammaṃ paṭicca…pe… nabhāvanāya pahātabbaṃ dhammaṃ paṭicca…pe… nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca… (saṃkhittaṃ).

9. Dassanahetuttikaṃ

1-7. Paṭiccavārādi

18. Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca…pe… nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca…pe… nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca… (saṃkhittaṃ).

10. Ācayagāmittikaṃ

1-7. Paṭiccavārādi

19. Naācayagāmiṃ dhammaṃ paṭicca…pe… naapacayagāmiṃ dhammaṃ paṭicca…pe… nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca… (saṃkhittaṃ).

11. Sekkhattikaṃ

1-7. Paṭiccavārādi

20. Nasekkhaṃ dhammaṃ paṭicca…pe… naasekkhaṃ dhammaṃ paṭicca…pe… nanevasekkhanāsekkhaṃ dhammaṃ paṭicca… (saṃkhittaṃ).

12. Parittattikaṃ

1-7. Paṭiccavārādi

21. Naparittaṃ dhammaṃ paṭicca…pe… namahaggataṃ dhammaṃ paṭicca…pe… naappamāṇaṃ dhammaṃ paṭicca… (saṃkhittaṃ).

13. Parittārammaṇattikaṃ

1-7. Paṭiccavārādi

22. Naparittārammaṇaṃ dhammaṃ paṭicca…pe… namahaggatārammaṇaṃ dhammaṃ paṭicca…pe… naappamāṇārammaṇaṃ dhammaṃ paṭicca… (saṃkhittaṃ).

14. Hīnattikaṃ

1-7. Paṭiccavārādi

23. Nahīnaṃ dhammaṃ paṭicca…pe… namajjhimaṃ dhammaṃ paṭicca…pe… napaṇītaṃ dhammaṃ paṭicca… (saṃkhittaṃ).

15. Micchattattikaṃ

1-7. Paṭiccavārādi

24. Namicchattaniyataṃ dhammaṃ paṭicca…pe… nasammattaniyataṃ dhammaṃ paṭicca…pe… naaniyataṃ dhammaṃ paṭicca… (saṃkhittaṃ).

16. Maggārammaṇattikaṃ

1-7. Paṭiccavārādi

25. Namaggārammaṇaṃ dhammaṃ paṭicca…pe… namaggahetukaṃ dhammaṃ paṭicca…pe… namaggādhipatiṃ dhammaṃ paṭicca… (saṃkhittaṃ).

17. Uppannattikaṃ

1-7. Paṭiccavārādi

26. Naanuppannaṃ dhammaṃ paṭicca naanuppanno dhammo uppajjati hetupaccayā. Naanuppannaṃ dhammaṃ paṭicca nauppādī dhammo uppajjati hetupaccayā. Naanuppannaṃ dhammaṃ paṭicca naanuppanno ca nauppādī ca dhammā uppajjanti hetupaccayā. (3)

Nauppādiṃ dhammaṃ paṭicca nauppādī dhammo uppajjati hetupaccayā. Nauppādiṃ dhammaṃ paṭicca naanuppanno dhammo uppajjati hetupaccayā. Nauppādiṃ dhammaṃ paṭicca naanuppanno ca nauppādī ca dhammā uppajjanti hetupaccayā. (3)

Naanuppannañca nauppādiñca dhammaṃ paṭicca naanuppanno dhammo uppajjati hetupaccayā. Naanuppannañca nauppādiñca dhammaṃ paṭicca nauppādī dhammo uppajjati hetupaccayā. Naanuppannañca nauppādiñca dhammaṃ paṭicca naanuppanno ca nauppādī ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

18. Atītattikaṃ

1-7. Paṭiccavārādi

27. Naatītaṃ dhammaṃ paṭicca naatīto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Naatīto dhammo naatītassa dhammassa hetupaccayena paccayo. Naatīto dhammo naanāgatassa dhammassa hetupaccayena paccayo. Naatīto dhammo naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo. (3)

Naanāgato dhammo naanāgatassa dhammassa hetupaccayena paccayo. Naanāgato dhammo naatītassa dhammassa hetupaccayena paccayo. Naanāgato dhammo naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo. (3)

Naatīto ca naanāgato ca dhammā naatītassa dhammassa hetupaccayena paccayo. Naatīto ca naanāgato ca dhammā naanāgatassa dhammassa hetupaccayena paccayo. Naatīto ca naanāgato ca dhammā naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo. (3) (Saṃkhittaṃ.)

19. Atītārammaṇattikaṃ

1-7. Paṭiccavārādi

28. Naatītārammaṇaṃ dhammaṃ paṭicca…pe… naanāgatārammaṇaṃ dhammaṃ paṭicca…pe… napaccuppannārammaṇaṃ dhammaṃ paṭicca… (saṃkhittaṃ).

20. Ajjhattattikaṃ

1-7. Paṭiccavārādi

29. Naajjhattaṃ dhammaṃ paṭicca naajjhatto dhammo uppajjati hetupaccayā.

Nabahiddhā dhammaṃ paṭicca nabahiddhā dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

21. Ajjhattārammaṇattikaṃ

1-7. Paṭiccavārādi

30. Naajjhattārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo dhammo uppajjati hetupaccayā. Naajjhattārammaṇaṃ dhammaṃ paṭicca nabahiddhārammaṇo dhammo uppajjati hetupaccayā. (2)

Nabahiddhārammaṇaṃ dhammaṃ paṭicca nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Nabahiddhārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo dhammo uppajjati hetupaccayā. (2) (Saṃkhittaṃ.)

22. Sanidassanattikaṃ

1-7. Paṭiccavārādi

31. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (6)

32. Naanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Naanidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Naanidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (6)

33. Naanidassanaappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Naanidassanaappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Naanidassanaappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā…. Cha.

Nasanidassanasappaṭighañca naanidassanaappaṭighañca dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā…. Cha.

Nasanidassanasappaṭighañca naanidassanasappaṭighañca dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā…. Cha. (Saṃkhittaṃ.)

34. Hetuyā tiṃsa…pe… avigate tiṃsa.

(Yathā kusalattike sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi gaṇitaṃ evaṃ gaṇetabbaṃ.)

Dhammapaccanīye tikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app