Dhammānulomapaccanīye tikapaṭṭhānaṃ

1. Kusalattikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (5)

2. Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. (5)

3. Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ. Abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā – vipākābyākataṃ…pe… paṭisandhikkhaṇe…pe… mahābhūtaṃ…pe… abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā – vipākābyākataṃ kiriyābyākataṃ…pe…. (3) (Saṃkhittaṃ.)

4. Kusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Kusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. (3)

Akusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Akusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Akusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. (3) (Cittasamuṭṭhānarūpameva ettha vattati, ekūnavīsati pañhā kātabbā.)

Ārammaṇapaccayo

5. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā. (3)

Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā. (3)

Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇapaccayā. Abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇapaccayā. Abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā. (3) (Saṃkhittaṃ.)

Hetuyā ekūnavīsa, ārammaṇe nava, adhipatiyā ekūnavīsa, anantare nava, samanantare nava, sahajāte ekūnavīsa…pe… avigate ekūnavīsa .

Paccanīyaṃ

Nahetu-naārammaṇapaccayā

6. Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetupaccayā. Akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati nahetupaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti nahetupaccayā. (3)

Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetupaccayā. Abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati nahetupaccayā. Abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti nahetupaccayā. (3)

7. Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā. (3)

Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā. (3) (Saṃkhittaṃ.)

Nahetuyā cha, naārammaṇe pannarasa, naadhipatiyā ekūnavīsa…pe… novigate pannarasa.

(Paccanīyaṃ vitthāretabbaṃ. Sahajātavārampi paccayavārampi vitthāretabbaṃ. Paccayavārepi hetuyā chabbīsa, ārammaṇe aṭṭhārasa…pe… avigate chabbīsa. Nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

1. Kusalattikaṃ

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

8. Kusalo dhammo nakusalassa dhammassa hetupaccayena paccayo. Kusalo dhammo naakusalassa dhammassa hetupaccayena paccayo. Kusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo. Kusalo dhammo naakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo. Kusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo. (5)

9. Akusalo dhammo naakusalassa dhammassa hetupaccayena paccayo. Akusalo dhammo nakusalassa dhammassa hetupaccayena paccayo. Akusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo. Akusalo dhammo nakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo. Akusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo. (5)

Abyākato dhammo nakusalassa dhammassa hetupaccayena paccayo. Abyākato dhammo naakusalassa dhammassa hetupaccayena paccayo. Abyākato dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo. (3)

10. Kusalo dhammo nakusalassa dhammassa ārammaṇapaccayena paccayo…. (Cha pañhā.)

Akusalo dhammo naakusalassa dhammassa ārammaṇapaccayena paccayo …. (Cha pañhā.)

Abyākato dhammo naabyākatassa dhammassa ārammaṇapaccayena paccayo…. (Cha pañhā, saṃkhittaṃ.)

11. Hetuyā terasa, ārammaṇe aṭṭhārasa, adhipatiyā sattarasa, anantare soḷasa, samanantare soḷasa, sahajāte ekūnavīsa, aññamaññe nava, nissaye chabbīsa, upanissaye aṭṭhārasa, purejāte cha, pacchājāte nava, āsevane nava, kamme terasa, vipāke tīṇi, āhāre terasa…pe… magge terasa, sampayutte nava, vippayutte dvādasa…pe… avigate chabbīsa. (Pañhāvāraṃ vitthāretabbaṃ.)

2. Vedanāttikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

12. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – sukhāya vedanāya sampayutte khandhe paṭicca sukhavedanā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… (mahābhūtā natthi). Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (7)

13. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (7)

14. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (7) (Saṃkhittaṃ.)

Hetuyā ekavīsa, ārammaṇe ekavīsa…pe… avigate ekavīsa.

Paccanīyaṃ

Nahetupaccayo

15. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā. (Saṃkhittaṃ.)

Nahetuyā ekavīsa, naārammaṇe ekavīsa…pe… navippayutte cuddasa…pe… novigate ekavīsa.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

2. Vedanāttikaṃ

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

16. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nadukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo naadukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa ca naadukkhamasukhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nadukkhāya vedanāya sampayuttassa ca naadukkhamasukhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa ca nadukkhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa ca nadukkhāya vedanāya sampayuttassa ca naadukkhamasukhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo . (7) (Saṃkhittaṃ.)

Hetuyā ekavīsa, ārammaṇe ekavīsa…pe… avigate ekavīsa. (Pañhāvāraṃ vitthāretabbaṃ.)

3. Vipākattikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

17. Vipākaṃ dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākaṃ dhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Vipākaṃ dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (Pañca pañhā.)

18. Vipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Vipākadhammadhammaṃ paṭicca navipāko ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Vipākadhammadhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (Pañca pañhā.)

19. Nevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (Pañca pañhā.)

20. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (5)

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3)

21. Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā… tīṇi.

Vipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati ārammaṇapaccayā… tīṇi.

Nevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati ārammaṇapaccayā… (pañca pañhā).

Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā… tīṇi. (Saṃkhittaṃ.)

22. Hetuyā tevīsa, ārammaṇe cuddasa…pe… avigate tevīsa. (Saṃkhittaṃ.)

Nahetuyā aṭṭhārasa, naārammaṇe pannarasa.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.)

3. Vipākattikaṃ

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

23. Vipāko dhammo navipākassa dhammassa hetupaccayena paccayo. Vipāko dhammo navipākadhammadhammassa hetupaccayena paccayo. Vipāko dhammo nanevavipākanavipākadhammadhammassa hetupaccayena paccayo. Vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa hetupaccayena paccayo. Vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa hetupaccayena paccayo. (5)

24. Vipāko dhammo navipākassa dhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākadhammadhammassa ārammaṇapaccayena paccayo. Vipāko dhammo nanevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. (6)

Vipākadhammadhammo navipākadhammadhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākassa dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo nanevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. (6)

Nevavipākanavipākadhammadhammo nanevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo…pe… cha. (Saṃkhittaṃ.)

25. Hetuyā terasa, ārammaṇe aṭṭhārasa, adhipatiyā sattarasa, anantare soḷasa…pe… purejāte cha, pacchājāte nava, āsevane cha, kamme cuddasa, vipāke pañca, indriye aṭṭhārasa…pe… vippayutte dvādasa…pe… avigate chabbīsa. (Pañhāvāraṃ vitthāretabbaṃ.)

4. Upādinnattikaṃ

1-6. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

26. Upādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (5)

Anupādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (3)

Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnupādāniyo ca dhammā uppajjanti hetupaccayā. (5)

Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (3)

Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

27. Hetuyā ekūnavīsa, ārammaṇe nava, adhipatiyā ekādasa…pe… sahajāte ekūnavīsa. (Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.)

4. Upādinnattikaṃ

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

28. Upādinnupādāniyo dhammo naupādinnupādāniyassa dhammassa hetupaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnupādāniyassa dhammassa hetupaccayena paccayo…pe….

29. Upādinnupādāniyo dhammo naupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. (5)

Anupādinnupādāniyo dhammo naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naanupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naanupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. (5)

Anupādinnaanupādāniyo dhammo naanupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo…pe… pañca. (Saṃkhittaṃ.)

30. Hetuyā terasa, ārammaṇe pannarasa, adhipatiyā ekādasa. (Pañhāvārampi vitthāretabbaṃ.)

5. Saṃkiliṭṭhattikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

31. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā . (5)

Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. (3)

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā . Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā. (5)

Asaṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhaasaṃkilesikañca dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

Saṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā…pe… tīṇi . (Saṃkhittaṃ.)

Hetuyā ekūnavīsa, ārammaṇe nava…pe… avigate ekūnavīsa. (Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ. Pañhāvāre na sadisaṃ.)

32. Hetuyā terasa, ārammaṇe pannarasa, adhipatiyā pannarasa, anantare soḷasa…pe… purejāte cha, pacchājāte nava, āsevane aṭṭha, kamme terasa, vipāke aṭṭha, āhāre terasa…pe… magge terasa, vippayutte dvādasa…pe… avigate chabbīsa.

6. Vitakkattikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

33. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca naavitakkavicāramatto dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca dhammā uppajjanti hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. (7)

34. Avitakkavicāramattaṃ dhammaṃ paṭicca naavitakkavicāramatto dhammo uppajjati hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca dhammā uppajjanti hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. (7)

Avitakkaavicāraṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā…pe… satta.

Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta.

Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta.

Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta.

Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta. (Saṃkhittaṃ.)

Hetuyā ekūnapaññāsa, ārammaṇe ekūnapaññāsa…pe… avigate ekūnapaññāsa. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

7. Pītittikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

35. Pītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca napītisahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca nasukhasahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca napītisahagato ca nasukhasahagato ca dhammā uppajjanti hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca napītisahagato ca nasukhasahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. (7)

Sukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā…pe… satta.

Upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā…pe… satta.

Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā…pe… satta. (Saṃkhittaṃ.)

Hetuyā aṭṭhavīsa, ārammaṇe catuvīsa…pe… avigate aṭṭhavīsa.

(Sahajātavārampi…pe… sampayuttavārampi pañhāvārampi sabbattha vitthāretabbaṃ).

8. Dassanattikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

36. Dassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nanevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo ca nanevadassanena nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo ca nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. (5)

Bhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… pañca.

Nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Dassanena pahātabbañca nevadassanena nabhāvanāya pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Bhāvanāya pahātabbañca nevadassanena nabhāvanāya pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā ekūnavīsa…pe… avigate ekūnavīsa. (Sahajātavārampi…pe… sampayuttavārampi pañhāvārampi vitthāretabbaṃ.)

9. Dassanahetuttikaṃ

1-7. Paṭiccavārādi

37. Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā chabbīsa…pe… avigate chabbīsa. (Vitthāretabbaṃ.)

10. Ācayagāmittikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

38. Ācayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca naapacayagāmī ca nanevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (5)

Apacayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca nanevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (5)

Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (3)

Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (3)

Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā ekūnavīsa. (Sabbattha vitthāro.)

11. Sekkhattikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

39. Sekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Sekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Sekkhaṃ dhammaṃ paṭicca nanevasekkhanāsekkho dhammo uppajjati hetupaccayā. Sekkhaṃ dhammaṃ paṭicca naasekkho ca nanevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā. Sekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (5)

Asekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nanevasekkhanāsekkho dhammo uppajjati hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nasekkho ca nanevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā . (5)

Nevasekkhanāsekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Nevasekkhanāsekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Nevasekkhanāsekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (3)

Sekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Sekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Sekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (3)

Asekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Asekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Asekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

Hetuyā ekūnavīsa. (Sabbattha vitthāro.)

12. Parittattikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

40. Parittaṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Parittaṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā . Parittaṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Parittaṃ dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Parittaṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (5)

Mahaggataṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Mahaggataṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Mahaggataṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Mahaggataṃ dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Mahaggataṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (5)

Appamāṇaṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca naparitto ca namahaggato ca dhammā uppajjanti hetupaccayā. (5)

Parittañca appamāṇañca dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Parittañca appamāṇañca dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Parittañca appamāṇañca dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (3)

Parittañca mahaggatañca dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (5) (Saṃkhittaṃ.)

Hetuyā tevīsa, ārammaṇe cuddasa. (Sabbattha vitthāretabbaṃ.)

13. Parittārammaṇattikaṃ

1-7. Paṭiccavārādi

41. Parittārammaṇaṃ dhammaṃ paṭicca naparittārammaṇo dhammo uppajjati hetupaccayā….

Hetuyā ekavīsa…pe… avigate ekavīsa.

14. Hīnattikaṃ

1-7. Paṭiccavārādi

42. Hīnaṃ dhammaṃ paṭicca nahīno dhammo uppajjati hetupaccayā. (Saṃkiliṭṭhasaṃkilesikattikasadisaṃ.)

Hetuyā ekūnavīsa…pe… avigate ekūnavīsa.

15. Micchattattikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

43. Micchattaniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā. Micchattaniyataṃ dhammaṃ paṭicca nasammattaniyato dhammo uppajjati hetupaccayā . Micchattaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā. Micchattaniyataṃ dhammaṃ paṭicca nasammattaniyato ca naaniyato ca dhammā uppajjanti hetupaccayā. Micchattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca nasammattaniyato ca dhammā uppajjanti hetupaccayā. (5)

Sammattaniyataṃ dhammaṃ paṭicca nasammattaniyato dhammo uppajjati hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca naaniyato ca dhammā uppajjanti hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca nasammattaniyato ca dhammā uppajjanti hetupaccayā. (5)

Aniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Micchattaniyatañca aniyatañca dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Sammattaniyatañca aniyatañca dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā ekūnavīsa. (Sabbattha vitthāretabbaṃ.)

16. Maggārammaṇattikaṃ

1-7. Paṭiccavārādi

44. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo dhammo uppajjati hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggahetuko dhammo uppajjati hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggādhipati dhammo uppajjati hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggādhipati ca dhammā uppajjanti hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggahetuko ca namaggādhipati ca dhammā uppajjanti hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggahetuko ca dhammā uppajjanti hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggahetuko ca namaggādhipati ca dhammā uppajjanti hetupaccayā. (7) (Saṃkhittaṃ.)

Hetuyā pañcatiṃsa…pe… avigate pañcatiṃsa. (Sabbattha vitthāretabbaṃ.)

17. Uppannattikaṃ

7. Pañhāvāro

45. Uppanno dhammo naanuppannassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe nava.

18. Atītattikaṃ

7. Pañhāvāro

46. Paccuppanno dhammo naatītassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe nava.

19. Atītārammaṇattikaṃ

1-7. Paṭiccavārādi

47. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo dhammo uppajjati hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naanāgatārammaṇo dhammo uppajjati hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca napaccuppannārammaṇo dhammo uppajjati hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca naanāgatārammaṇo ca dhammā uppajjanti hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā. (7) (Saṃkhittaṃ.)

Hetuyā ekavīsa…pe… avigate ekavīsa.

20. Ajjhattattikaṃ

1-7. Paṭiccavārādi

48. Ajjhattaṃ dhammaṃ paṭicca nabahiddhā dhammo uppajjati hetupaccayā. (1)

Bahiddhā dhammaṃ paṭicca naajjhatto dhammo uppajjati hetupaccayā … hetuyā dve. (Sabbattha vitthāro.)

21. Ajjhattārammaṇattikaṃ

1-7. Paṭiccavārādi

49. Ajjhattārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo dhammo uppajjati hetupaccayā.

Hetuyā cha.

22. Sanidassanattikaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

Hetupaccayo

50. Anidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (6)

Anidassanaappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā… cha.

Anidassanasappaṭighañca anidassanaappaṭighañca dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā… cha. (Saṃkhittaṃ.)

Hetuyā aṭṭhārasa, ārammaṇe tīṇi…pe… avigate aṭṭhārasa. (Sabbattha vitthāro. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

Hetu-ārammaṇapaccayā

51. Anidassanaappaṭigho dhammo naanidassanaappaṭighassa dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo nasanidassanasappaṭighassa dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo naanidassanasappaṭighassa dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo nasanidassanasappaṭighassa ca naanidassanaappaṭighassa ca dhammassa hetupaccayena paccayo. Naanidassanaappaṭigho dhammo naanidassanasappaṭighassa ca naanidassanaappaṭighassa ca dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo nasanidassanasappaṭighassa ca naanidassanasappaṭighassa ca dhammassa hetupaccayena paccayo. (6)

Sanidassanasappaṭigho dhammo nasanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

52. Hetuyā cha, ārammaṇe nava. (Pañhāvāraṃ vitthāretabbaṃ.)

Dhammānulomapaccanīye tikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app