Nội Dung Chính

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Paṭṭhānapāḷi

(Pañcamo bhāgo)

Dhammānulome tikatikapaṭṭhānaṃ

1-1. Kusalattika-vedanāttikaṃ

1. Sukhāyavedanāyasampayuttapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Abyākataṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

2. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi. (Saṃkhittaṃ…pe… sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

3. Kusalo sukhāya vedanāya sampayutto dhammo kusalassa sukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. (1)

Akusalo sukhāya vedanāya sampayutto dhammo akusalassa sukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. (1)

Abyākato sukhāya vedanāya sampayutto dhammo abyākatassa sukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. (1)

Kusalo sukhāya vedanāya sampayutto dhammo kusalassa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)

4. Hetuyā tīṇi, ārammaṇe nava. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

2. Dukkhāyavedanāyasampayuttapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

5. Akusalaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Akusalaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo dukkhāya vedanāya sampayutto dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato dukkhāya vedanāya sampayutto dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

6. Hetuyā ekaṃ, ārammaṇe dve…pe… avigate dve. (Saṃkhittaṃ.) (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

7. Akusalo dukkhāya vedanāya sampayutto dhammo akusalassa dukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. (1)

Akusalo dukkhāya vedanāya sampayutto dhammo akusalassa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo. (1)

Abyākato dukkhāya vedanāya sampayutto dhammo akusalassa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo. (1) (Saṃkhittaṃ.)

8. Hetuyā ekaṃ, ārammaṇe dve. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

3. Adukkhamasukhavedanāyasampayuttapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

9. Kusalaṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Akusalaṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Abyākataṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca abyākato adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

10. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ).

11. Kusalo adukkhamasukhāya vedanāya sampayutto dhammo kusalassa adukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. (1)

Akusalo adukkhamasukhāya vedanāya sampayutto dhammo akusalassa adukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. (1)

Abyākato adukkhamasukhāya vedanāya sampayutto dhammo abyākatassa adukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

12. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta…pe… upanissaye nava, avigate tīṇi. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

1-2. Kusalattika-vipākattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

13. Abyākataṃ vipākaṃ dhammaṃ paṭicca abyākato vipāko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

14. Kusalaṃ vipākadhammadhammaṃ paṭicca kusalo vipākadhammadhammo uppajjati hetupaccayā. (1)

Akusalaṃ vipākadhammadhammaṃ paṭicca akusalo vipākadhammadhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, ārammaṇe dve…pe… avigate dve. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

15. Kusalo vipākadhammadhammo kusalassa vipākadhammadhammassa hetupaccayena paccayo. (1)

Akusalo vipākadhammadhammo akusalassa vipākadhammadhammassa hetupaccayena paccayo. (1)

Kusalo vipākadhammadhammo kusalassa vipākadhammadhammassa ārammaṇapaccayena paccayo. Kusalo vipākadhammadhammo akusalassa vipākadhammadhammassa ārammaṇapaccayena paccayo. (2)

Akusalo vipākadhammadhammo akusalassa vipākadhammadhammassa ārammaṇapaccayena paccayo. Akusalo vipākadhammadhammo kusalassa vipākadhammadhammassa ārammaṇapaccayena paccayo. (2) (Saṃkhittaṃ.)

16. Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi, anantare dve…pe… sahajāte dve, upanissaye cattāri…pe… avigate dve. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

17. Abyākataṃ nevavipākanavipākadhammadhammaṃ paṭicca abyākato nevavipākanavipākadhammadhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

1-3. Kusalattika-upādinnattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

18. Abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca abyākato upādinnupādāniyo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

19. Kusalaṃ anupādinnupādāniyaṃ dhammaṃ paṭicca kusalo anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ anupādinnupādāniyaṃ dhammaṃ paṭicca akusalo anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ anupādinnupādāniyaṃ dhammaṃ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ anupādinnupādāniyañca abyākataṃ anupādinnupādāniyañca dhammaṃ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ anupādinnupādāniyañca abyākataṃ anupādinnupādāniyañca dhammaṃ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

20. Hetuyā nava, avigate nava. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

21. Kusalo anupādinnupādāniyo dhammo kusalassa anupādinnupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo anupādinnupādāniyo dhammo akusalassa anupādinnupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato anupādinnupādāniyo dhammo abyākatassa anupādinnupādāniyassa dhammassa hetupaccayena paccayo. (1)

22. Kusalo anupādinnupādāniyo dhammo kusalassa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Akusalo anupādinnupādāniyo dhammo akusalassa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Abyākato anupādinnupādāniyo dhammo abyākatassa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

23. Hetuyā satta, ārammaṇe nava, avigate ekādasa. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

24. Kusalaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca kusalo anupādinnupādāniyo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca abyākato anupādinnaanupādāniyo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate dve. (Saṃkhittaṃ, sahajātavārampi…pe… pañhāvārampi sabbattha vitthāro.)

1-4. Kusalattika-saṃkiliṭṭhattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

25. Akusalaṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca akusalo saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

26. Kusalaṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca kusalo asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca abyākato asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. (1)

Kusalaṃ asaṃkiliṭṭhasaṃkilesikañca abyākataṃ asaṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca abyākato asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. (1)

27. Hetuyā pañca, avigate pañca. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

28. Kusalaṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca kusalo asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. (1)

Abyākataṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca abyākato asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāretabbaṃ.)

1-5. Kusalattika-vitakkattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

29. Kusalaṃ savitakkasavicāraṃ dhammaṃ paṭicca kusalo savitakkasavicāro dhammo uppajjati hetupaccayā. (1)

Akusalaṃ savitakkasavicāraṃ dhammaṃ paṭicca akusalo savitakkasavicāro dhammo uppajjati hetupaccayā. (1)

Abyākataṃ savitakkasavicāraṃ dhammaṃ paṭicca abyākato savitakkasavicāro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe tīṇi, avigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

30. Kusalo savitakkasavicāro dhammo kusalassa savitakkasavicārassa dhammassa hetupaccayena paccayo. (1)

Akusalo savitakkasavicāro dhammo akusalassa savitakkasavicārassa dhammassa hetupaccayena paccayo. (1)

Abyākato savitakkasavicāro dhammo abyākatassa savitakkasavicārassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

31. Hetuyā tīṇi, ārammaṇe nava, avigate tīṇi. (Saṃkhittaṃ.) (Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ).

32. Kusalaṃ avitakkavicāramattaṃ dhammaṃ paṭicca kusalo avitakkavicāramatto dhammo uppajjati hetupaccayā. (1)

Abyākataṃ avitakkavicāramattaṃ dhammaṃ paṭicca abyākato avitakkavicāramatto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate dve. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… sampayuttavārepi pañhāvārepi sabbattha vitthāro.)

33. Kusalaṃ avitakkaavicāraṃ dhammaṃ paṭicca kusalo avitakkaavicāro dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ avitakkaavicāraṃ dhammaṃ paṭicca abyākato avitakkaavicāro dhammo uppajjati hetupaccayā. (1)

Kusalaṃ avitakkaavicārañca abyākataṃ avitakkaavicārañca dhammaṃ paṭicca abyākato avitakkaavicāro dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve, avigate pañca. (Saṃkhittaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-6. Kusalattika-pītittikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

34. Kusalaṃ pītisahagataṃ dhammaṃ paṭicca kusalo pītisahagato dhammo uppajjati hetupaccayā. (1)

Akusalaṃ pītisahagataṃ dhammaṃ paṭicca akusalo pītisahagato dhammo uppajjati hetupaccayā. (1)

Abyākataṃ pītisahagataṃ dhammaṃ paṭicca abyākato pītisahagato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe tīṇi, avigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

35. Kusalo pītisahagato dhammo kusalassa pītisahagatassa dhammassa hetupaccayena paccayo. (1)

Akusalo pītisahagato dhammo akusalassa pītisahagatassa dhammassa hetupaccayena paccayo. (1)

Abyākato pītisahagato dhammo abyākatassa pītisahagatassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare pañca avigate tīṇi. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

36. Kusalaṃ sukhasahagataṃ dhammaṃ paṭicca kusalo sukhasahagato dhammo uppajjati hetupaccayā. (1)

Akusalaṃ sukhasahagataṃ dhammaṃ paṭicca akusalo sukhasahagato dhammo uppajjati hetupaccayā. (1)

Abyākataṃ sukhasahagataṃ dhammaṃ paṭicca abyākato sukhasahagato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe tīṇi, avigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

37. Kusalaṃ upekkhāsahagataṃ dhammaṃ paṭicca kusalo upekkhāsahagato dhammo uppajjati hetupaccayā. (1)

Akusalaṃ upekkhāsahagataṃ dhammaṃ paṭicca akusalo upekkhāsahagato dhammo uppajjati hetupaccayā. (1)

Abyākataṃ upekkhāsahagataṃ dhammaṃ paṭicca abyākato upekkhāsahagato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, avigate tīṇi. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-7. Kusalattika-dassanattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

38. Akusalaṃ dassanena pahātabbaṃ dhammaṃ paṭicca akusalo dassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

39. Akusalaṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca akusalo bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

40. Kusalaṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca kusalo nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca abyākato nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ nevadassanena nabhāvanāya pahātabbañca abyākataṃ nevadassanena nabhāvanāya pahātabbañca dhammaṃ paṭicca abyākato nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, avigate pañca. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

1-8. Kusalattika-dassanahetukattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

41. Akusalaṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca akusalo dassanena pahātabbahetuko dhammo uppajjati hetupaccayā.

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

42. Akusalaṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca akusalo bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā.

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

43. Kusalaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca kusalo nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā satta, ārammaṇe dve, avigate satta. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

1-9. Kusalattika-ācayagāmittikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

44. Kusalaṃ ācayagāmiṃ dhammaṃ paṭicca kusalo ācayagāmī dhammo uppajjati hetupaccayā. (1)

Akusalaṃ ācayagāmiṃ dhammaṃ paṭicca akusalo ācayagāmī dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

45. Kusalaṃ apacayagāmiṃ dhammaṃ paṭicca kusalo apacayagāmī dhammo uppajjati hetupaccayā. (Saṃkhittaṃ. Paṭiccavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

46. Abyākataṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca abyākato nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-10. Kusalattika-sekkhattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

47. Kusalaṃ sekkhaṃ dhammaṃ paṭicca kusalo sekkho dhammo uppajjati hetupaccayā. (1)

Abyākataṃ sekkhaṃ dhammaṃ paṭicca abyākato sekkho dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate dve. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

48. Abyākataṃ asekkhaṃ dhammaṃ paṭicca abyākato asekkho dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

49. Kusalaṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca kusalo nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca akusalo nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca abyākato nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi. (1)

Hetuyā nava, avigate nava. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

50. Kusalo nevasekkhanāsekkho dhammo kusalassa nevasekkhanāsekkhassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā satta, ārammaṇe nava, avigate terasa. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

1-11. Kusalattika-parittattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

51. Kusalaṃ parittaṃ dhammaṃ paṭicca kusalo paritto dhammo uppajjati hetupaccayā. Kusalaṃ parittaṃ dhammaṃ paṭicca abyākato paritto dhammo uppajjati hetupaccayā. Kusalaṃ parittaṃ dhammaṃ paṭicca kusalo paritto ca abyākato paritto ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ parittaṃ dhammaṃ paṭicca akusalo paritto dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ parittaṃ dhammaṃ paṭicca abyākato paritto dhammo uppajjati hetupaccayā. (1)

Kusalaṃ parittañca abyākataṃ parittañca dhammaṃ paṭicca abyākato paritto dhammo uppajjati hetupaccayā. (1)

Akusalaṃ parittañca abyākataṃ parittañca dhammaṃ paṭicca abyākato paritto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe tīṇi, avigate nava. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

52. Kusalo paritto dhammo kusalassa parittassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo paritto dhammo akusalassa parittassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato paritto dhammo abyākatassa parittassa dhammassa hetupaccayena paccayo. (1)

Kusalo paritto dhammo kusalassa parittassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā satta, ārammaṇe nava, avigate terasa. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

Mahaggatādipadāni

Hetupaccayo

53. Kusalaṃ mahaggataṃ dhammaṃ paṭicca kusalo mahaggato dhammo uppajjati hetupaccayā. (1)

Abyākataṃ mahaggataṃ dhammaṃ paṭicca abyākato mahaggato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, ārammaṇe dve, avigate dve. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro).

54. Kusalaṃ appamāṇaṃ dhammaṃ paṭicca kusalo appamāṇo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ appamāṇaṃ dhammaṃ paṭicca abyākato appamāṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate dve. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

1-12. Kusalattika-parittārammaṇattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

55. Kusalaṃ parittārammaṇaṃ dhammaṃ paṭicca kusalo parittārammaṇo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ parittārammaṇaṃ dhammaṃ paṭicca akusalo parittārammaṇo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ parittārammaṇaṃ dhammaṃ paṭicca abyākato parittārammaṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, avigate tīṇi. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

56. Kusalaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca kusalo mahaggatārammaṇo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca akusalo mahaggatārammaṇo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ mahaggatārammaṇaṃ dhammaṃ paṭicca abyākato mahaggatārammaṇo dhammo uppajjati hetupaccayā (1) (saṃkhittaṃ).

Hetuyā tīṇi, avigate tīṇi. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

57. Kusalaṃ appamāṇārammaṇaṃ dhammaṃ paṭicca kusalo appamāṇārammaṇo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ appamāṇārammaṇaṃ dhammaṃ paṭicca abyākato appamāṇārammaṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate dve. (Saṃkhittaṃ.)

(Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

1-13. Kusalattika-hīnattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

58. Akusalaṃ hīnaṃ dhammaṃ paṭicca akusalo hīno dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ. Sabbattha vitthāro.)

59. Kusalaṃ majjhimaṃ dhammaṃ paṭicca kusalo majjhimo dhammo uppajjati hetupaccayā. Kusalaṃ majjhimaṃ dhammaṃ paṭicca abyākato majjhimo dhammo uppajjati hetupaccayā. Kusalaṃ majjhimaṃ dhammaṃ paṭicca kusalo majjhimo ca abyākato majjhimo ca dhammā uppajjanti hetupaccayā. (3)

Abyākataṃ majjhimaṃ dhammaṃ paṭicca abyākato majjhimo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ majjhimañca abyākataṃ majjhimañca dhammaṃ paṭicca abyākato majjhimo dhammo uppajjati hetupaccayā. (1)

Kusalaṃ majjhimaṃ dhammaṃ paṭicca kusalo majjhimo dhammo uppajjati ārammaṇapaccayā. (1)

Abyākataṃ majjhimaṃ dhammaṃ paṭicca abyākato majjhimo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve, avigate pañca. (Saṃkhittaṃ. Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṃ.)

60. Kusalo majjhimo dhammo kusalassa majjhimassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato majjhimo dhammo abyākatassa majjhimassa dhammassa hetupaccayena paccayo. (1)

Kusalo majjhimo dhammo kusalassa majjhimassa dhammassa ārammaṇapaccayena paccayo. Kusalo majjhimo dhammo abyākatassa majjhimassa dhammassa ārammaṇapaccayena paccayo. (2)

Abyākato majjhimo dhammo abyākatassa majjhimassa dhammassa ārammaṇapaccayena paccayo. Abyākato majjhimo dhammo kusalassa majjhimassa dhammassa ārammaṇapaccayena paccayo. (2) (Saṃkhittaṃ).

61. Hetuyā cattāri, ārammaṇe cattāri, avigate satta.

(Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Paṇītapadaṃ

Hetupaccayo

62. Kusalaṃ paṇītaṃ dhammaṃ paṭicca kusalo paṇīto dhammo uppajjati hetupaccayā. (1)

Abyākataṃ paṇītaṃ dhammaṃ paṭicca abyākato paṇīto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate dve. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha vitthāro.)

1-14. Kusalattika-micchattaniyatattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

63. Akusalaṃ micchattaniyataṃ dhammaṃ paṭicca akusalo micchattaniyato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ. Sabbattha vitthāro.)

64. Kusalaṃ sammattaniyataṃ dhammaṃ paṭicca kusalo sammattaniyato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

65. Kusalaṃ aniyataṃ dhammaṃ paṭicca kusalo aniyato dhammo uppajjati hetupaccayā. Kusalaṃ aniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. Kusalaṃ aniyataṃ dhammaṃ paṭicca kusalo aniyato ca abyākato aniyato ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ aniyataṃ dhammaṃ paṭicca akusalo aniyato dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ aniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. (1)

Kusalaṃ aniyatañca abyākataṃ aniyatañca dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. (1)

Akusalaṃ aniyatañca abyākataṃ aniyatañca dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe tīṇi, avigate nava. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

66. Kusalo aniyato dhammo kusalassa aniyatassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo aniyato dhammo akusalassa aniyatassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato aniyato dhammo abyākatassa aniyatassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

Hetuyā satta, ārammaṇe nava, avigate terasa. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

1-15. Kusalattika-maggārammaṇattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

67. Kusalaṃ maggārammaṇaṃ dhammaṃ paṭicca kusalo maggārammaṇo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ maggārammaṇaṃ dhammaṃ paṭicca abyākato maggārammaṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve…pe… avigate dve. (Saṃkhittaṃ. Sabbattha vitthāro.)

68. Kusalaṃ maggahetukaṃ dhammaṃ paṭicca kusalo maggahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Sabbattha ekaṃ. Saṃkhittaṃ.)

69. Kusalaṃ maggādhipatiṃ dhammaṃ paṭicca kusalo maggādhipati dhammo uppajjati hetupaccayā. (1)

Abyākataṃ maggādhipatiṃ dhammaṃ paṭicca abyākato maggādhipati dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ).

Hetuyā dve…pe… avigate dve. (Saṃkhittaṃ. Sabbattha vitthāro).

1-16. Kusalattika-uppannattikaṃ

7. Pañhāvāro

Paccayacatukkaṃ

70. Kusalo uppanno dhammo kusalassa uppannassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā satta. (Saṃkhittaṃ.)

1-17. Kusalattika-atītattikaṃ

7. Pañhāvāro

Paccayacatukkaṃ

71. Kusalo paccuppanno dhammo kusalassa paccuppannassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā satta. (Saṃkhittaṃ.)

1-18. Kusalattika-atītārammaṇattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

72. Kusalaṃ atītārammaṇaṃ dhammaṃ paṭicca kusalo atītārammaṇo dhammo uppajjati hetupaccayā. (1)

Akusalaṃ atītārammaṇaṃ dhammaṃ paṭicca akusalo atītārammaṇo dhammo uppajjati hetupaccayā. (1)

Abyākataṃ atītārammaṇaṃ dhammaṃ paṭicca abyākato atītārammaṇo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, avigate tīṇi. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

73. Kusalo atītārammaṇo dhammo kusalassa atītārammaṇassa dhammassa hetupaccayena paccayo. (1)

Akusalo atītārammaṇo dhammo akusalassa atītārammaṇassa dhammassa hetupaccayena paccayo. (1)

Abyākato atītārammaṇo dhammo abyākatassa atītārammaṇassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe nava, avigate tīṇi. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

Anāgatārammaṇapadaṃ

Hetupaccayo

74. Kusalaṃ anāgatārammaṇaṃ dhammaṃ paṭicca kusalo anāgatārammaṇo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe tīṇi, avigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

75. Kusalo anāgatārammaṇo dhammo kusalassa anāgatārammaṇassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe nava, avigate tīṇi. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Paccuppannārammaṇapadaṃ

Hetupaccayo

76. Kusalaṃ paccuppannārammaṇaṃ dhammaṃ paṭicca kusalo paccuppannārammaṇo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe tīṇi, avigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

77. Kusalo paccuppannārammaṇo dhammo kusalassa paccuppannārammaṇassa dhammassa hetupaccayena paccayo. (1)

Akusalo paccuppannārammaṇo dhammo akusalassa paccuppannārammaṇassa dhammassa hetupaccayena paccayo. (1)

Abyākato paccuppannārammaṇo dhammo abyākatassa paccuppannārammaṇassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe cha, avigate tīṇi. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-19. Kusalattika-ajjhattattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

78. Kusalaṃ ajjhattaṃ dhammaṃ paṭicca kusalo ajjhatto dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ ajjhattaṃ dhammaṃ paṭicca akusalo ajjhatto dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ ajjhattaṃ dhammaṃ paṭicca abyākato ajjhatto dhammo uppajjati hetupaccayā… tīṇi.

Hetuyā nava, avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ, evaṃ vitthāretabbaṃ.)

79. Kusalo ajjhatto dhammo kusalassa ajjhattassa dhammassa hetupaccayena paccayo… tīṇi.

Akusalo ajjhatto dhammo akusalassa ajjhattassa dhammassa hetupaccayena paccayo… tīṇi.

Abyākato ajjhatto dhammo abyākatassa ajjhattassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ).

Hetuyā satta, ārammaṇe nava, avigate terasa. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Bahiddhāpadaṃ

Hetupaccayo

80. Kusalaṃ bahiddhā dhammaṃ paṭicca kusalo bahiddhā dhammo uppajjati hetupaccayā… tīṇi.

Akusalaṃ bahiddhā dhammaṃ paṭicca akusalo bahiddhā dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ bahiddhā dhammaṃ paṭicca abyākato bahiddhā dhammo uppajjati hetupaccayā. (1)

Kusalaṃ bahiddhā ca abyākataṃ bahiddhā ca dhammaṃ paṭicca abyākato bahiddhā dhammo uppajjati hetupaccayā. (1)

Akusalaṃ bahiddhā ca abyākataṃ bahiddhā ca dhammaṃ paṭicca abyākato bahiddhā dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā nava…pe… vipāke ekaṃ…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

81. Kusalo bahiddhā dhammo kusalassa bahiddhā dhammassa hetupaccayena paccayo… tīṇi.

Akusalo bahiddhā dhammo akusalassa bahiddhā dhammassa hetupaccayena paccayo… tīṇi.

Abyākato bahiddhā dhammo abyākatassa bahiddhā dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa…pe… avigate terasa. (Saṃkhittaṃ. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

1-20. Kusalattika-ajjhattārammaṇattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

82. Kusalaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca kusalo ajjhattārammaṇo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā tīṇi…pe… vipāke ekaṃ…pe… avigate tīṇi. (Saṃkhittaṃ.)

83. Kusalaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca kusalo bahiddhārammaṇo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā tīṇi…pe… vipāke ekaṃ…pe… avigate tīṇi. (Saṃkhittaṃ.)

1-21. Kusalattika-sanidassanattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

84. Abyākataṃ anidassanasappaṭighaṃ dhammaṃ paṭicca abyākato anidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

85. Kusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca kusalo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Kusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca abyākato anidassanaappaṭigho dhammo uppajjati hetupaccayā. Kusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca kusalo anidassanaappaṭigho ca abyākato anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. (3)

Akusalaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca akusalo anidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Abyākataṃ anidassanaappaṭighaṃ dhammaṃ paṭicca abyākato anidassanaappaṭigho dhammo uppajjati hetupaccayā. (1)

Kusalaṃ anidassanaappaṭighañca abyākataṃ anidassanaappaṭighañca dhammaṃ paṭicca abyākato anidassanaappaṭigho dhammo uppajjati hetupaccayā. (1)

Akusalaṃ anidassanaappaṭighañca abyākataṃ anidassanaappaṭighañca dhammaṃ paṭicca abyākato anidassanaappaṭigho dhammo uppajjati hetupaccayā. (1)

Hetuyā nava, ārammaṇe tīṇi…pe… vipāke ekaṃ…pe… avigate nava. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi pañhāvārampi vitthāretabbaṃ.)

Kusalattikasanidassanattikaṃ niṭṭhitaṃ.

2-1. Vedanāttika-kusalattikaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

86. Sukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. (1)

Adukkhamasukhāya vedanāya sampayuttaṃ kusalaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā. (1)

Hetuyā dve…pe… avigate dve. (Saṃkhittaṃ.) (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

87. Sukhāya vedanāya sampayutto kusalo dhammo sukhāya vedanāya sampayuttassa kusalassa dhammassa hetupaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto kusalo dhammo adukkhamasukhāya vedanāya sampayuttassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate dve. (Saṃkhittaṃ. Sabbattha vitthāro.)

88. Sukhāya vedanāya sampayuttaṃ akusalaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. (1)

Dukkhāya vedanāya sampayuttaṃ akusalaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. (1)

Adukkhamasukhāya vedanāya sampayuttaṃ akusalaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi…pe… avigate tīṇi. (Saṃkhittaṃ. Sabbattha vitthāro.)

89. Sukhāya vedanāya sampayuttaṃ abyākataṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto abyākato dhammo uppajjati hetupaccayā. (1)

Adukkhamasukhāya vedanāya sampayuttaṃ abyākataṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve, avigate tīṇi. (Saṃkhittaṃ.)

3-1. Vipākattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

90. Vipākadhammadhammaṃ kusalaṃ dhammaṃ paṭicca vipākadhammadhammo kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

91. Vipākadhammadhammaṃ akusalaṃ dhammaṃ paṭicca vipākadhammadhammo akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā ekaṃ. (Sabbattha ekaṃ.)

92. Vipākaṃ abyākataṃ dhammaṃ paṭicca vipāko abyākato dhammo uppajjati hetupaccayā… tīṇi.

Nevavipākanavipākadhammadhammaṃ abyākataṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Vipākaṃ abyākatañca nevavipākanavipākadhammadhammaṃ abyākatañca dhammaṃ paṭicca vipāko abyākato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, avigate nava. (Saṃkhittaṃ. Sabbattha vitthāro.)

4-1. Upādinnattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

93. Anupādinnupādāniyaṃ kusalaṃ dhammaṃ paṭicca anupādinnupādāniyo kusalo dhammo uppajjati hetupaccayā.

Anupādinnaanupādāniyaṃ kusalaṃ dhammaṃ paṭicca anupādinnaanupādāniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā dve. (Sabbattha vitthāro.)

Anupādinnupādāniyaṃ akusalaṃ dhammaṃ paṭicca anupādinnupādāniyo akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ. Sabbattha vitthāro.)

94. Upādinnupādāniyaṃ abyākataṃ dhammaṃ paṭicca upādinnupādāniyo abyākato dhammo uppajjati hetupaccayā… tīṇi. (Sabbattha vitthāro.)

Anupādinnupādāniyaṃ abyākataṃ dhammaṃ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Anupādinnaanupādāniyaṃ abyākataṃ dhammaṃ paṭicca anupādinnaanupādāniyo abyākato dhammo uppajjati hetupaccayā. (1)

Anupādinnupādāniyaṃ abyākatañca anupādinnaanupādāniyaṃ abyākatañca dhammaṃ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā. (1)

Upādinnupādāniyaṃ abyākatañca anupādinnupādāniyaṃ abyākatañca dhammaṃ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā nava. (Sabbattha vitthāro.)

5-1. Saṃkiliṭṭhattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

95. Asaṃkiliṭṭhasaṃkilesikaṃ kusalaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko kusalo dhammo uppajjati hetupaccayā.

Asaṃkiliṭṭhaasaṃkilesikaṃ kusalaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve.)

Saṃkiliṭṭhasaṃkilesikaṃ akusalaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Asaṃkiliṭṭhasaṃkilesikaṃ abyākataṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā pañca.

6-1. Vitakkattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

96. Savitakkasavicāraṃ kusalaṃ dhammaṃ paṭicca savitakkasavicāro kusalo dhammo uppajjati hetupaccayā… tīṇi.

Avitakkavicāramattaṃ kusalaṃ dhammaṃ paṭicca avitakkavicāramatto kusalo dhammo uppajjati hetupaccayā… cattāri.

Avitakkaavicāraṃ kusalaṃ dhammaṃ paṭicca avitakkaavicāro kusalo dhammo uppajjati hetupaccayā. (1)

Avitakkaavicāraṃ kusalaṃ dhammaṃ paṭicca avitakkavicāramatto kusalo dhammo uppajjati hetupaccayā. (1)

Avitakkavicāramattaṃ kusalañca avitakkaavicāraṃ kusalañca dhammaṃ…pe… savitakkasavicāraṃ kusalañca avitakkavicāramattaṃ kusalañca dhammaṃ paṭicca savitakkasavicāro kusalo dhammo uppajjati hetupaccayā. (1)

Hetuyā ekādasa.

97. Savitakkasavicāraṃ akusalaṃ dhammaṃ paṭicca savitakkasavicāro akusalo dhammo uppajjati hetupaccayā… tīṇi.

Avitakkavicāramattaṃ akusalaṃ dhammaṃ paṭicca savitakkasavicāro akusalo dhammo uppajjati hetupaccayā. (1)

Savitakkasavicāraṃ akusalañca avitakkavicāramattaṃ akusalañca dhammaṃ paṭicca savitakkasavicāro akusalo dhammo uppajjati hetupaccayā. (1)

Hetuyā pañca.

98. Savitakkasavicāraṃ abyākataṃ dhammaṃ paṭicca savitakkasavicāro abyākato dhammo uppajjati hetupaccayā.

Hetuyā sattatiṃsa.

7-1. Pītittika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

99. Pītisahagataṃ kusalaṃ dhammaṃ paṭicca pītisahagato kusalo dhammo uppajjati hetupaccayā… tīṇi.

Sukhasahagataṃ kusalaṃ dhammaṃ paṭicca sukhasahagato kusalo dhammo uppajjati hetupaccayā… tīṇi.

Upekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca upekkhāsahagato kusalo dhammo uppajjati hetupaccayā. (1)

Pītisahagataṃ kusalañca sukhasahagataṃ kusalañca dhammaṃ paṭicca pītisahagato kusalo dhammo uppajjati hetupaccayā… tīṇi. (Sabbattha dasa. Sabbattha vitthāro.)

100. Pītisahagataṃ akusalaṃ dhammaṃ paṭicca pītisahagato akusalo dhammo uppajjati hetupaccayā… tīṇi.

Sukhasahagataṃ akusalaṃ dhammaṃ paṭicca sukhasahagato akusalo dhammo uppajjati hetupaccayā… tīṇi.

Upekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca upekkhāsahagato akusalo dhammo uppajjati hetupaccayā. (1)

Pītisahagataṃ akusalañca sukhasahagataṃ akusalañca dhammaṃ paṭicca pītisahagato akusalo dhammo uppajjati hetupaccayā… tīṇi. (Sabbattha dasa. Sabbattha vitthāro.)

101. Pītisahagataṃ abyākataṃ dhammaṃ paṭicca pītisahagato abyākato dhammo uppajjati hetupaccayā… tīṇi.

Sukhasahagataṃ abyākataṃ dhammaṃ paṭicca sukhasahagato abyākato dhammo uppajjati hetupaccayā… tīṇi.

Upekkhāsahagataṃ abyākataṃ dhammaṃ paṭicca upekkhāsahagato abyākato dhammo uppajjati hetupaccayā. (1)

Pītisahagataṃ abyākatañca sukhasahagataṃ abyākatañca dhammaṃ paṭicca pītisahagato abyākato dhammo uppajjati hetupaccayā… tīṇi. (Sabbattha dasa. Sabbattha vitthāro.)

8-1. Dassanattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

102. Nevadassanena nabhāvanāya pahātabbaṃ kusalaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo kusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

103. Dassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbo akusalo dhammo uppajjati hetupaccayā. (1)

Bhāvanāya pahātabbaṃ akusalaṃ dhammaṃ paṭicca bhāvanāya pahātabbo akusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve. Sabbattha vitthāro.)

104. Nevadassanena nabhāvanāya pahātabbaṃ abyākataṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

9-1. Dassanahetuttika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

105. Nevadassanena nabhāvanāya pahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko kusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ. Sabbattha vitthāro.)

106. Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā.

Bhāvanāya pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca bhāvanāya pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā cha, ārammaṇe dasa, adhipatiyā dve…pe… avigate dasa. (Sabbattha vitthāro.)

107. Nevadassanena nabhāvanāya pahātabbahetukaṃ abyākataṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbahetuko abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

10-1. Ācayagāmittika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

108. Ācayagāmiṃ kusalaṃ dhammaṃ paṭicca ācayagāmī kusalo dhammo uppajjati hetupaccayā. (1)

Apacayagāmiṃ kusalaṃ dhammaṃ paṭicca apacayagāmī kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve. Sabbattha vitthāro.)

Ācayagāmiṃ akusalaṃ dhammaṃ paṭicca ācayagāmī akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Nevācayagāmināpacayagāmiṃ abyākataṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

11-1. Sekkhattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

109. Sekkhaṃ kusalaṃ dhammaṃ paṭicca sekkho kusalo dhammo uppajjati hetupaccayā. (1)

Nevasekkhanāsekkhaṃ kusalaṃ dhammaṃ paṭicca nevasekkhanāsekkho kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve. Sabbattha vitthāro.)

Nevasekkhanāsekkhaṃ akusalaṃ dhammaṃ paṭicca nevasekkhanāsekkho akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Sekkhaṃ abyākataṃ dhammaṃ paṭicca sekkho abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava. (Sabbattha vitthāretabbaṃ.)

12-1. Parittattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

110. Parittaṃ kusalaṃ dhammaṃ paṭicca paritto kusalo dhammo uppajjati hetupaccayā. (1)

Mahaggataṃ kusalaṃ dhammaṃ paṭicca mahaggato kusalo dhammo uppajjati hetupaccayā. (1)

Appamāṇaṃ kusalaṃ dhammaṃ paṭicca appamāṇo kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha tīṇi. Sabbattha vitthāro.)

111. Parittaṃ akusalaṃ dhammaṃ paṭicca paritto akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Parittaṃ abyākataṃ dhammaṃ paṭicca paritto abyākato dhammo uppajjati hetupaccayā… tīṇi.

Mahaggataṃ abyākataṃ dhammaṃ paṭicca mahaggato abyākato dhammo uppajjati hetupaccayā… tīṇi.

Appamāṇaṃ abyākataṃ dhammaṃ paṭicca appamāṇo abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā terasa.

13-1. Parittārammaṇattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

112. Parittārammaṇaṃ kusalaṃ dhammaṃ paṭicca parittārammaṇo kusalo dhammo uppajjati hetupaccayā. (1)

Mahaggatārammaṇaṃ kusalaṃ dhammaṃ paṭicca mahaggatārammaṇo kusalo dhammo uppajjati hetupaccayā. (1)

Appamāṇārammaṇaṃ kusalaṃ dhammaṃ paṭicca appamāṇārammaṇo kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha tīṇi. Sabbattha vitthāro.)

113. Parittārammaṇaṃ akusalaṃ dhammaṃ paṭicca parittārammaṇo akusalo dhammo uppajjati hetupaccayā. (1)

Mahaggatārammaṇaṃ akusalaṃ dhammaṃ paṭicca mahaggatārammaṇo akusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve. Sabbattha vitthāro.)

114. Parittārammaṇaṃ abyākataṃ dhammaṃ paṭicca parittārammaṇo abyākato dhammo uppajjati hetupaccayā. (1)

Mahaggatārammaṇaṃ abyākataṃ dhammaṃ paṭicca mahaggatārammaṇo abyākato dhammo uppajjati hetupaccayā. (1)

Appamāṇārammaṇaṃ abyākataṃ dhammaṃ paṭicca appamāṇārammaṇo abyākato dhammo uppajjati hetupaccayā. (1) (Sabbattha tīṇi. Sabbattha vitthāro.)

14-1. Hīnattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

115. Majjhimaṃ kusalaṃ dhammaṃ paṭicca majjhimo kusalo dhammo uppajjati hetupaccayā. (1)

Paṇītaṃ kusalaṃ dhammaṃ paṭicca paṇīto kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve, sabbattha vitthāro.)

116. Hīnaṃ akusalaṃ dhammaṃ paṭicca hīno akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

117. Majjhimaṃ abyākataṃ dhammaṃ paṭicca majjhimo abyākato dhammo uppajjati hetupaccayā. (1)

Paṇītaṃ abyākataṃ dhammaṃ paṭicca paṇīto abyākato dhammo uppajjati hetupaccayā… tīṇi.

Majjhimaṃ abyākatañca paṇītaṃ abyākatañca dhammaṃ paṭicca majjhimo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca. (Sabbattha vitthāro.)

15-1. Micchattattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

118. Sammattaniyataṃ kusalaṃ dhammaṃ paṭicca sammattaniyato kusalo dhammo uppajjati hetupaccayā. (1)

Aniyataṃ kusalaṃ dhammaṃ paṭicca aniyato kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve. Sabbattha vitthāro.)

119. Micchattaniyataṃ akusalaṃ dhammaṃ paṭicca micchattaniyato akusalo dhammo uppajjati hetupaccayā. (1)

Aniyataṃ akusalaṃ dhammaṃ paṭicca aniyato akusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve. Sabbattha vitthāro.)

Aniyataṃ abyākataṃ dhammaṃ paṭicca aniyato abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

16-1. Maggārammaṇattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

120. Maggārammaṇaṃ kusalaṃ dhammaṃ paṭicca maggārammaṇo kusalo dhammo uppajjati hetupaccayā… tīṇi.

Maggahetukaṃ kusalaṃ dhammaṃ paṭicca maggahetuko kusalo dhammo uppajjati hetupaccayā… tīṇi.

Maggādhipatiṃ kusalaṃ dhammaṃ paṭicca maggādhipati kusalo dhammo uppajjati hetupaccayā… pañca.

Maggārammaṇaṃ kusalañca maggādhipatiṃ kusalañca dhammaṃ paṭicca maggārammaṇo kusalo dhammo uppajjati hetupaccayā… tīṇi.

Maggahetukaṃ kusalañca maggādhipatiṃ kusalañca dhammaṃ paṭicca maggahetuko kusalo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā sattarasa…pe… avigate sattarasa. (Saṃkhittaṃ.)

121. Maggārammaṇaṃ abyākataṃ dhammaṃ paṭicca maggārammaṇo abyākato dhammo uppajjati hetupaccayā… tīṇi.

Maggādhipatiṃ abyākataṃ dhammaṃ paṭicca maggādhipati abyākato dhammo uppajjati hetupaccayā… tīṇi.

(Sabbattha vitthāro.)

17-1. Uppannattika-kusalattikaṃ

7. Pañhāvāro

Hetupaccayo

122. Uppanno kusalo dhammo uppannassa kusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṃ. Sabbattha vitthāro.)

Uppanno akusalo dhammo uppannassa akusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṃ. Sabbattha vitthāro.)

Uppanno abyākato dhammo uppannassa abyākatassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe tīṇi…pe… upanissaye tīṇi…pe… avigate ekaṃ. (Sabbattha vitthāro.)

18-1. Atītattika-kusalattikaṃ

7. Pañhāvāro

Hetupaccayo

123. Paccuppanno kusalo dhammo paccuppannassa kusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṃ.)

Paccuppanno akusalo dhammo paccuppannassa akusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṃ. Sabbattha vitthāro.)

Paccuppanno abyākato dhammo paccuppannassa abyākatassa dhammassa hetupaccayena paccayo.

Hetuyā ekaṃ. (Sabbattha vitthāro.)

19-1. Atītārammaṇattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

124. Atītārammaṇaṃ kusalaṃ dhammaṃ paṭicca atītārammaṇo kusalo dhammo uppajjati hetupaccayā. (1)

Anāgatārammaṇaṃ kusalaṃ dhammaṃ paṭicca anāgatārammaṇo kusalo dhammo uppajjati hetupaccayā. (1)

Paccuppannārammaṇaṃ kusalaṃ dhammaṃ paṭicca paccuppannārammaṇo kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha tīṇi. Sabbattha vitthāro.)

125. Atītārammaṇaṃ akusalaṃ dhammaṃ paṭicca atītārammaṇo akusalo dhammo uppajjati hetupaccayā. (1)

Anāgatārammaṇaṃ akusalaṃ dhammaṃ paṭicca anāgatārammaṇo akusalo dhammo uppajjati hetupaccayā. (1)

Paccuppannārammaṇaṃ akusalaṃ dhammaṃ paṭicca paccuppannārammaṇo akusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha tīṇi, sabbattha vitthāro.)

126. Atītārammaṇaṃ abyākataṃ dhammaṃ paṭicca atītārammaṇo abyākato dhammo uppajjati hetupaccayā. (1)

Anāgatārammaṇaṃ abyākataṃ dhammaṃ paṭicca anāgatārammaṇo abyākato dhammo uppajjati hetupaccayā. (1)

Paccuppannārammaṇaṃ abyākataṃ dhammaṃ paṭicca paccuppannārammaṇo abyākato dhammo uppajjati hetupaccayā. (1) (Sabbattha tīṇi, sabbattha vitthāro.)

20-1. Ajjhattattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

127. Ajjhattaṃ kusalaṃ dhammaṃ paṭicca ajjhatto kusalo dhammo uppajjati hetupaccayā. (1)

Bahiddhā kusalaṃ dhammaṃ paṭicca bahiddhā kusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve, sabbattha vitthāro.)

128. Ajjhattaṃ akusalaṃ dhammaṃ paṭicca ajjhatto akusalo dhammo uppajjati hetupaccayā. (1)

Bahiddhā akusalaṃ dhammaṃ paṭicca bahiddhā akusalo dhammo uppajjati hetupaccayā. (1) (Sabbattha dve, sabbattha vitthāro.)

129. Ajjhattaṃ abyākataṃ dhammaṃ paṭicca ajjhatto abyākato dhammo uppajjati hetupaccayā. (1)

Bahiddhā abyākataṃ dhammaṃ paṭicca bahiddhā abyākato dhammo uppajjati hetupaccayā. (1) (Sabbattha dve, sabbattha vitthāro.)

21-1. Ajjhattārammaṇattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

130. Ajjhattārammaṇaṃ kusalaṃ dhammaṃ paṭicca ajjhattārammaṇo kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve, sabbattha vitthāro.)

Ajjhattārammaṇaṃ akusalaṃ dhammaṃ paṭicca ajjhattārammaṇo akusalo dhammo uppajjati hetupaccayā. (Sabbattha dve, sabbattha vitthāro.)

Ajjhattārammaṇaṃ abyākataṃ dhammaṃ paṭicca ajjhattārammaṇo abyākato dhammo uppajjati hetupaccayā. (Sabbattha dve, sabbattha vitthāro.)

22-1. Sanidassanattika-kusalattikaṃ

1-7. Paṭiccavārādi

Hetupaccayo

131. Anidassanaappaṭighaṃ kusalaṃ dhammaṃ paṭicca anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Anidassanaappaṭighaṃ akusalaṃ dhammaṃ paṭicca anidassanaappaṭigho akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

132. Anidassanasappaṭighaṃ abyākataṃ dhammaṃ paṭicca anidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā (ekaṃ). Anidassanasappaṭighaṃ abyākataṃ dhammaṃ paṭicca sanidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā (dve). Anidassanasappaṭighaṃ abyākataṃ dhammaṃ paṭicca anidassanaappaṭigho abyākato dhammo uppajjati hetupaccayā (tīṇi). Anidassanasappaṭighaṃ abyākataṃ dhammaṃ paṭicca sanidassanasappaṭigho abyākato ca anidassanaappaṭigho abyākato ca dhammā uppajjanti hetupaccayā (cattāri). Anidassanasappaṭighaṃ abyākataṃ dhammaṃ paṭicca anidassanasappaṭigho abyākato ca anidassanaappaṭigho abyākato ca dhammā uppajjanti hetupaccayā (pañca). Anidassanasappaṭighaṃ abyākataṃ dhammaṃ paṭicca sanidassanasappaṭigho abyākato ca anidassanasappaṭigho abyākato ca dhammā uppajjanti hetupaccayā (cha). Anidassanasappaṭighaṃ abyākataṃ dhammaṃ paṭicca sanidassanasappaṭigho abyākato ca anidassanasappaṭigho abyākato ca anidassanaappaṭigho abyākato ca dhammā uppajjanti hetupaccayā (satta).

133. Anidassanaappaṭighaṃ abyākataṃ dhammaṃ paṭicca anidassanaappaṭigho abyākato dhammo uppajjati hetupaccayā (satta). Anidassanaappaṭighaṃ abyākatañca anidassanasappaṭighaṃ abyākatañca dhammaṃ paṭicca sanidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā (satta, saṃkhittaṃ).

134. Hetuyā ekavīsa, avigate ekavīsa. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

Dhammānulome tikatikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app