Dhammapaccanīyānulome dukadukapaṭṭhānaṃ

1-1. Hetuduka-sahetukadukaṃ

1. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nanahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Ekaṃ.

Hetuyā cattāri, ārammaṇe cattāri…pe… avigate cattāri.

2. Nanahetu naahetuko dhammo nahetussa ahetukassa dhammassa hetupaccayena paccayo.

Hetuyā ekaṃ, ārammaṇe cha…pe… avigate pañca. (Pañhāvāraṃ vitthāretabbaṃ.)

3. Nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ.

Nanahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ.

Nahetuṃ naahetukañca nanahetuṃ naahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā tīṇi.

1-2-5. Hetuduka-hetusampayuttādidukāni

4. Nahetuṃ nahetusampayuttaṃ dhammaṃ paṭicca hetu hetusampayutto dhammo uppajjati hetupaccayā… hetuyā cattāri.

Nahetuṃ nahetuvippayuttaṃ dhammaṃ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

5. Nahetuṃ nahetuñceva naahetukañca dhammaṃ paṭicca hetu hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nanahetuṃ naahetukañceva nanahetuñca dhammaṃ paṭicca nahetu sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

6. Nahetuṃ nahetuñceva nahetuvippayuttañca dhammaṃ paṭicca hetu hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nanahetuṃ nahetuvippayuttañceva nanahetuñca dhammaṃ paṭicca nahetu hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

7. Nahetuṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nahetu sahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu nahetu ahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

1-6-12. Hetuduka-cūḷantaradukāni

8. Nahetu nasappaccayo dhammo hetussa sappaccayassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe tīṇi. (Saṅkhataṃ sappaccayasadisaṃ.)

9. Nahetuṃ nasanidassanaṃ dhammaṃ paṭicca nahetu sanidassano dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetu naanidassano dhammo hetussa anidassanassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe tīṇi.

10. Nahetuṃ nasappaṭighaṃ dhammaṃ paṭicca nahetu sappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naappaṭighaṃ dhammaṃ paṭicca nahetu appaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

11. Nahetuṃ narūpiṃ dhammaṃ paṭicca hetu rūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naarūpiṃ dhammaṃ paṭicca hetu arūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

12. Nahetuṃ nalokiyaṃ dhammaṃ paṭicca nahetu lokiyo dhammo uppajjati hetupaccayā. Nanahetuṃ nalokiyaṃ dhammaṃ paṭicca nahetu lokiyo dhammo uppajjati hetupaccayā (gaṇitakena tīṇi.)

Nahetuṃ nalokuttaraṃ dhammaṃ paccayā hetu lokuttaro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

13. Nahetuṃ nakenaci viññeyyaṃ dhammaṃ paṭicca hetu kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.

Nahetuṃ nakenaci naviññeyyaṃ dhammaṃ paṭicca hetu kenaci naviññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.

1-13-18. Hetuduka-āsavagocchakāni

14. Nahetuṃ noāsavaṃ dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Nahetuṃ noāsavaṃ dhammaṃ paṭicca nahetu āsavo dhammo uppajjati hetupaccayā. Nahetuṃ noāsavaṃ dhammaṃ paṭicca hetu āsavo ca nahetu āsavo ca dhammā uppajjanti hetupaccayā. Tīṇi.

Nanahetuṃ noāsavaṃ dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Ekaṃ.

Nahetuṃ noāsavañca nanahetuṃ noāsavañca dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

Nahetuṃ nanoāsavaṃ dhammaṃ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā. Ekaṃ.

Nanahetuṃ nanoāsavaṃ dhammaṃ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā. Nanahetuṃ nanoāsavaṃ dhammaṃ paṭicca hetu noāsavo dhammo uppajjati hetupaccayā. Nanahetuṃ nanoāsavaṃ dhammaṃ paṭicca hetu noāsavo ca nahetu noāsavo ca dhammā uppajjanti hetupaccayā tīṇi.

Nahetuṃ nanoāsavañca nanahetuṃ nanoāsavañca dhammaṃ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

15. Nahetuṃ nasāsavaṃ dhammaṃ paṭicca nahetu sāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naanāsavaṃ dhammaṃ paccayā hetu anāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

16. Nanahetuṃ naāsavasampayuttaṃ dhammaṃ paṭicca nahetu āsavasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naāsavavippayuttaṃ dhammaṃ paṭicca hetu āsavavippayutto dhammo uppajjati hetupaccayā… hetuyā nava.

17. Nahetuṃ naāsavañceva naanāsavañca dhammaṃ paṭicca hetu āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā… hetuyā pañca.

Nahetuṃ naanāsavañceva nano ca āsavaṃ dhammaṃ paṭicca nahetu sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā pañca.

18. Nahetuṃ naāsavañceva naāsavavippayuttañca dhammaṃ paṭicca hetu āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naāsavavippayuttañceva nano ca āsavaṃ dhammaṃ paṭicca nahetu āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

19. Nahetuṃ āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca nahetu āsavavippayutto sāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ āsavavippayuttaṃ naanāsavaṃ dhammaṃ paccayā hetu āsavavippayutto anāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-19. Hetuduka-saññojanādigocchakāni

20. Nahetuṃ nosaññojanaṃ dhammaṃ paṭicca hetu saññojano dhammo uppajjati hetupaccayā… hetuyā tīṇi.

21. Nahetuṃ noganthaṃ dhammaṃ paṭicca hetu gantho dhammo uppajjati hetupaccayā… hetuyā nava.

22. Nahetuṃ nooghaṃ dhammaṃ paṭicca hetu ogho dhammo uppajjati hetupaccayā… hetuyā pañca.

23. Nahetuṃ noyogaṃ dhammaṃ paṭicca hetu yogo dhammo uppajjati hetupaccayā… hetuyā pañca.

24. Nahetuṃ nonīvaraṇaṃ dhammaṃ paṭicca hetu nīvaraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

25. Nahetuṃ noparāmāsaṃ dhammaṃ paṭicca nahetu parāmāso dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-54. Hetuduka-mahantaradukaṃ

26. Nahetuṃ nasārammaṇaṃ dhammaṃ paṭicca hetu sārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naanārammaṇaṃ dhammaṃ paṭicca nahetu anārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

27. Nahetuṃ nocittaṃ dhammaṃ paṭicca nahetu citto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanocittaṃ dhammaṃ paṭicca hetu nocitto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

28. Nahetuṃ nacetasikaṃ dhammaṃ paṭicca hetu cetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naacetasikaṃ dhammaṃ paṭicca nahetu acetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

29. Nahetuṃ nacittasampayuttaṃ dhammaṃ paṭicca hetu cittasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nacittavippayuttaṃ dhammaṃ paṭicca nahetu cittavippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

30. Nahetuṃ nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nacittavisaṃsaṭṭhaṃ dhammaṃ paṭicca nahetu cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

31. Nahetuṃ nocittasamuṭṭhānaṃ dhammaṃ paṭicca hetu cittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanocittasamuṭṭhānaṃ dhammaṃ paṭicca hetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

32. Nahetuṃ nocittasahabhuṃ dhammaṃ paṭicca hetu cittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanocittasahabhuṃ dhammaṃ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

33. Nahetuṃ nacittānuparivattiṃ dhammaṃ paṭicca hetu cittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanocittānuparivattiṃ dhammaṃ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

34. Nahetuṃ nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

35. Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

36. Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

37. Nahetuṃ naajjhattikaṃ dhammaṃ paṭicca nahetu ajjhattiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nabāhiraṃ dhammaṃ paṭicca hetu bāhiro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

38. Nahetuṃ naupādā dhammaṃ paṭicca nahetu upādā dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanoupādā dhammaṃ paṭicca hetu noupādā dhammo uppajjati hetupaccayā… hetuyā tīṇi.

39. Nahetuṃ naanupādinnaṃ dhammaṃ paṭicca nahetu anupādinno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-68. Hetuduka-upādānagocchakaṃ

40. Nahetuṃ naupādānaṃ dhammaṃ paṭicca hetu upādāno dhammo uppajjati hetupaccayā… hetuyā nava.

1-74. Hetuduka-kilesagocchakaṃ

41. Nahetuṃ nakilesaṃ dhammaṃ paṭicca hetu kileso dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-82. Hetuduka-piṭṭhidukaṃ

42. Nahetuṃ nadassanena pahātabbaṃ dhammaṃ paccayā hetu dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanadassanena pahātabbaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

43. Nahetuṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

44. Nanahetuṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekaṃ.

Nahetuṃ nanadassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

45. Nanahetuṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekaṃ.

Nahetuṃ nanabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

46. Nahetuṃ nasavitakkaṃ dhammaṃ paṭicca hetu savitakko dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Sabbattha saṃkhittaṃ.)

47. Nahetuṃ nasaraṇaṃ dhammaṃ paccayā hetu saraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naaraṇaṃ dhammaṃ paṭicca nahetu araṇo dhammo uppajjati hetupaccayā. Nanahetuṃ naaraṇaṃ dhammaṃ paṭicca nahetu araṇo dhammo uppajjati hetupaccayā. Nahetuṃ naaraṇañca nanahetuṃ naaraṇañca dhammaṃ paṭicca nahetu araṇo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

2-1. Sahetukādidukāni-hetudukaṃ

48. Nasahetukaṃ nahetuṃ dhammaṃ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. Naahetukaṃ nahetuṃ dhammaṃ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. Nasahetukaṃ nahetuñca naahetukaṃ nahetuñca dhammaṃ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Nasahetukaṃ nanahetuṃ dhammaṃ paṭicca sahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi.

Naahetukaṃ nanahetuṃ dhammaṃ paṭicca ahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi. Hetuyā cha.

49. Nahetusampayuttaṃ nahetuṃ dhammaṃ paṭicca hetusampayutto hetu dhammo uppajjati hetupaccayā… tīṇi. (Sahetukadukasadisaṃ.)

50. Nahetuñceva naahetukaṃ nahetuṃ dhammaṃ paṭicca hetu ceva sahetuko ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naahetukañceva nana ca hetuṃ nanahetuṃ dhammaṃ paṭicca sahetuko ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

51. Nahetuñceva nahetuvippayuttañca nahetuṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuvippayuttañceva nanahetuñca nanahetuṃ dhammaṃ paṭicca hetusampayutto ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Antimadukaṃ na labbhati.)

7-13-1. Cūḷantaradukāni-hetudukaṃ

52. Naappaccayaṃ nahetuṃ dhammaṃ paṭicca sappaccayo hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naappaccayaṃ nanahetuṃ dhammaṃ paṭicca sappaccayo nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṅkhataṃ sappaccayasadisaṃ.)

53. Nasanidassanaṃ nahetuṃ dhammaṃ paṭicca anidassano hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasanidassanaṃ nanahetuṃ dhammaṃ paṭicca sanidassano nahetu dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

54. Nasappaṭighaṃ nahetuṃ dhammaṃ paṭicca appaṭigho hetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasappaṭighaṃ nanahetuṃ dhammaṃ paṭicca sappaṭigho nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

55. Narūpiṃ nahetuṃ dhammaṃ paṭicca arūpī hetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Narūpiṃ nanahetuṃ dhammaṃ paṭicca arūpī nahetu dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

56. Nalokiyaṃ nahetuṃ dhammaṃ paṭicca lokuttaro hetu dhammo uppajjati hetupaccayā. Ekaṃ.

Nalokuttaraṃ nahetuṃ dhammaṃ paṭicca lokiyo hetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā dve.

Nalokiyaṃ nanahetuṃ dhammaṃ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Nalokuttaraṃ nanahetuṃ dhammaṃ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā cattāri.

57. Nakenaci viññeyyaṃ nahetuṃ dhammaṃ paṭicca kenaci viññeyyo hetu dhammo uppajjati hetupaccayā… hetuyā nava.

Nakenaci naviññeyyaṃ nanahetuṃ dhammaṃ paṭicca kenaci naviññeyyo nahetu dhammo uppajjati hetupaccayā… hetuyā nava.

14-1. Āsavagocchaka-hetudukaṃ

58. Noāsavaṃ nahetuṃ dhammaṃ paṭicca āsavo hetu dhammo uppajjati hetupaccayā… tīṇi.

Nanoāsavaṃ nahetuṃ dhammaṃ paṭicca āsavo hetu dhammo uppajjati hetupaccayā. Ekaṃ.

Noāsavaṃ nahetuñca nanoāsavaṃ nahetuñca dhammaṃ paṭicca āsavo hetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

Noāsavaṃ nanahetuṃ dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Nanoāsavaṃ nanahetuṃ dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Noāsavaṃ nanahetuñca nanoāsavaṃ nanahetuñca dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā pañca.

55-1. Mahantaraduka-hetudukaṃ

59. Nasārammaṇaṃ nahetuṃ dhammaṃ paṭicca sārammaṇo hetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naanārammaṇaṃ nanahetuṃ dhammaṃ paṭicca sārammaṇo nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Saṃkhittaṃ.)

100-1. Saraṇaduka-hetudukaṃ

60. Nasaraṇaṃ nahetuṃ dhammaṃ paṭicca araṇo hetu dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetuṃ dhammaṃ paṭicca saraṇo hetu dhammo uppajjati hetupaccayā. Hetuyā dve.

Nasaraṇaṃ nanahetuṃ dhammaṃ paṭicca araṇo nahetu dhammo uppajjati hetupaccayā. (1)

Naaraṇaṃ nanahetuṃ dhammaṃ paṭicca araṇo nahetu dhammo uppajjati hetupaccayā. Naaraṇaṃ nanahetuṃ dhammaṃ paṭicca saraṇo nahetu dhammo uppajjati hetupaccayā. Naaraṇaṃ nanahetuṃ dhammaṃ paṭicca saraṇo nahetu ca araṇo nahetu ca dhammā uppajjanti hetupaccayā… tīṇi. (Saṃkhittaṃ.)

100-2. Saraṇaduka-sahetukadukaṃ

61. Nasaraṇaṃ nasahetukaṃ dhammaṃ paṭicca araṇo sahetuko dhammo uppajjati hetupaccayā. Naaraṇaṃ nasahetukaṃ dhammaṃ paṭicca saraṇo sahetuko dhammo uppajjati hetupaccayā. Hetuyā dve.

62. Nasaraṇaṃ naahetukaṃ dhammaṃ paṭicca araṇo ahetuko dhammo uppajjati hetupaccayā. Naaraṇaṃ naahetukaṃ dhammaṃ paṭicca araṇo ahetuko dhammo uppajjati hetupaccayā. Hetuyā dve.

100-3. Saraṇaduka-hetusampayuttadukaṃ

63. Nasaraṇaṃ nahetusampayuttaṃ dhammaṃ paṭicca araṇo hetusampayutto dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetusampayuttaṃ dhammaṃ paṭicca saraṇo hetusampayutto dhammo uppajjati hetupaccayā. Hetuyā dve.

64. Nasaraṇaṃ nahetuvippayuttaṃ dhammaṃ paṭicca araṇo hetuvippayutto dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetuvippayuttaṃ dhammaṃ paṭicca araṇo hetuvippayutto dhammo uppajjati hetupaccayā. Hetuyā dve.

100-4. Saraṇaduka-hetusahetukadukādi

65. Nasaraṇaṃ nahetuñceva naahetukañca dhammaṃ paṭicca araṇo hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Naaraṇaṃ nahetuñceva naahetukañca dhammaṃ paṭicca saraṇo hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. Hetuyā dve.

Nasaraṇaṃ naahetukañceva nanahetuñca dhammaṃ paṭicca araṇo sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. Naaraṇaṃ naahetukañceva nanahetuñca dhammaṃ paṭicca saraṇo sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. Hetuyā dve. (Hetuhetusampayuttadukaṃ saṃkhittaṃ.)

100-6. Saraṇaduka-nahetusahetukadukaṃ

66. Nasaraṇaṃ nahetuṃ nasahetukaṃ dhammaṃ paṭicca araṇo nahetu sahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasaraṇaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca araṇo nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ.

Naaraṇaṃ nahetuṃ naahetukaṃ dhammaṃ paṭicca araṇo nahetu ahetuko dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā dve.

100-7. Saraṇaduka-cūḷantaradukaṃ

67. Nasaraṇo nasappaccayo dhammo araṇassa sappaccayassa dhammassa ārammaṇapaccayena paccayo. Ārammaṇe ekaṃ.

68. Nasaraṇo nasaṅkhato dhammo… (saṃkhittaṃ).

69. Nasaraṇaṃ nasanidassanaṃ dhammaṃ paṭicca araṇo sanidassano dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nasaraṇo naanidassano dhammo saraṇassa anidassanassa dhammassa ārammaṇapaccayena paccayo. Nasaraṇo naanidassano dhammo araṇassa anidassanassa dhammassa ārammaṇapaccayena paccayo. Ārammaṇe dve.

70. Nasaraṇaṃ nasappaṭighaṃ dhammaṃ paṭicca araṇo sappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

71. Nasaraṇaṃ narūpiṃ dhammaṃ paṭicca araṇo rūpī dhammo uppajjati hetupaccayā. Naaraṇaṃ narūpiṃ dhammaṃ paṭicca araṇo rūpī dhammo uppajjati hetupaccayā. Hetuyā dve.

Nasaraṇaṃ naarūpiṃ dhammaṃ paccayā saraṇo arūpī dhammo uppajjati hetupaccayā. Nasaraṇaṃ naarūpiṃ dhammaṃ paccayā araṇo arūpī dhammo uppajjati hetupaccayā. Hetuyā dve.

72. Nasaraṇaṃ nalokiyaṃ dhammaṃ paṭicca araṇo lokiyo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasaraṇaṃ nalokuttaraṃ dhammaṃ paccayā araṇo lokuttaro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

73. Nasaraṇaṃ nakenaci viññeyyaṃ dhammaṃ paṭicca araṇo kenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā pañca.

Nasaraṇaṃ nakenaci naviññeyyaṃ dhammaṃ paṭicca araṇo kenaci naviññeyyo dhammo uppajjati hetupaccayā… hetuyā pañca.

100-14-54. Saraṇaduka-āsavagocchakādi

74. Naaraṇaṃ naāsavaṃ dhammaṃ paṭicca saraṇo āsavo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

75. Naaraṇaṃ nasaññojanaṃ dhammaṃ paṭicca saraṇo saññojano dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

76. Naaraṇaṃ naganthaṃ dhammaṃ paṭicca saraṇo gantho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

77. Naaraṇaṃ naoghaṃ dhammaṃ paṭicca saraṇo ogho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

78. Naaraṇaṃ noyogaṃ dhammaṃ paṭicca saraṇo yogo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

79. Naaraṇaṃ nanīvaraṇaṃ dhammaṃ paṭicca saraṇo nīvaraṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

80. Naaraṇaṃ naparāmāsaṃ dhammaṃ paṭicca saraṇo parāmāso dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-55-82. Saraṇaduka-mahantaradukādi

81. Nasaraṇaṃ nasārammaṇaṃ dhammaṃ paṭicca araṇo sārammaṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasaraṇaṃ naanārammaṇaṃ dhammaṃ paṭicca araṇo anārammaṇo dhammo uppajjati hetupaccayā. Naaraṇaṃ naanārammaṇaṃ dhammaṃ paṭicca araṇo anārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

82. Nasaraṇaṃ nacittaṃ dhammaṃ paṭicca araṇo citto dhammo uppajjati hetupaccayā. Naaraṇaṃ nacittaṃ dhammaṃ paṭicca saraṇo citto dhammo uppajjati hetupaccayā. Hetuyā dve. (Saṃkhittaṃ.)

83. Nasaraṇaṃ nacetasikaṃ dhammaṃ paṭicca araṇo cetasiko dhammo uppajjati hetupaccayā. Naaraṇaṃ nacetasikaṃ dhammaṃ paṭicca saraṇo cetasiko dhammo uppajjati hetupaccayā. Hetuyā dve.

84. Nasaraṇaṃ nacittasampayuttaṃ dhammaṃ paṭicca araṇo cittasampayutto dhammo uppajjati hetupaccayā. Naaraṇaṃ nacittasampayuttaṃ dhammaṃ paṭicca saraṇo cittasampayutto dhammo uppajjati hetupaccayā. Hetuyā dve.

85. Nasaraṇaṃ nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca araṇo cittasaṃsaṭṭho dhammo uppajjati hetupaccayā. Naaraṇaṃ nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca saraṇo cittasaṃsaṭṭho dhammo uppajjati hetupaccayā. Hetuyā dve.

100-83. Saraṇaduka-piṭṭhidukaṃ

86. Nasaraṇaṃ nadassanena pahātabbaṃ dhammaṃ paṭicca saraṇo dassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naaraṇaṃ nanadassanena pahātabbaṃ dhammaṃ paṭicca araṇo nadassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṃkhittaṃ.)

87. Nasaraṇaṃ nasauttaraṃ dhammaṃ paṭicca araṇo sauttaro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

Pañhāvāro

Hetu-ārammaṇapaccayā

88. Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa hetupaccayena paccayo. Ekaṃ.

Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa ārammaṇapaccayena paccayo. Ekaṃ. Hetuyā ekaṃ.

Paccanīyuddhāro

89. Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… (saṃkhittaṃ.) Nahetuyā ekaṃ, naārammaṇe ekaṃ.

Hetupaccayā naārammaṇe ekaṃ. (Saṃkhittaṃ.)

Nahetupaccayā ārammaṇe ekaṃ. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

Anuttarapadaṃ

Hetu-anantarapaccayā

90. Nasaraṇaṃ naanuttaraṃ dhammaṃ paccayā araṇo anuttaro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ…pe… avigate ekaṃ.

91. Nasaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa anantarapaccayena paccayo. Anantare ekaṃ, samanantare ekaṃ, upanissaye dve, purejāte ekaṃ, āsevane ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Paccanīyuddhāro

92. Nasaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo.

Naaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa upanissayapaccayena paccayo. Nahetuyā dve, naārammaṇe dve…pe… naupanissaye ekaṃ, napurejāte dve…pe… noavigate dve.

Upanissayapaccayā nahetuyā dve. (Saṃkhittaṃ.)

Nahetupaccayā upanissaye dve, purejāte ekaṃ…pe… atthiyā ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.)

Anulomadukatikapaṭṭhānato paṭṭhāya yāva pariyosānā tiṃsamattehi bhāṇavārehi paṭṭhānaṃ.

Dhammapaccanīyānulome dukadukapaṭṭhānaṃ niṭṭhitaṃ.

Paccanīyānulomapaṭṭhānaṃ niṭṭhitaṃ.

Paṭṭhānapakaraṇaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây. 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app