Dhammānulomapaccanīye dukadukapaṭṭhānaṃ

1-1. Hetuduka-sahetukadukaṃ

1. Hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. Hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi, ārammaṇe ekaṃ…pe… avigate pañca.

2. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nanahetu nasahetuko dhammo uppajjati nahetupaccayā… (saṃkhittaṃ.) Nahetuyā ekaṃ, naārammaṇe tīṇi…pe… novigate tīṇi.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

Hetu-ārammaṇapaccayā

3. Hetu sahetuko dhammo nahetussa nasahetukassa dhammassa hetupaccayena paccayo. (1)

Hetu sahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo nanahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo nahetussa nasahetukassa ca nanahetussa nasahetukassa ca dhammassa ārammaṇapaccayena paccayo. (3)

Nahetu sahetuko dhammo nanahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo nahetussa nasahetukassa ca nanahetussa nasahetukassa ca dhammassa ārammaṇapaccayena paccayo. (3) (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe cha, adhipatiyā dve…pe… avigate pañca. (Pañhāvāraṃ vitthāretabbaṃ.)

4. Hetuṃ ahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā. (1)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nanahetu naahetuko dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.) Hetuyā cattāri.

1-2. Hetuduka-hetusampayuttadukaṃ

5. Hetuṃ hetusampayuttaṃ dhammaṃ paṭicca nahetu nahetusampayutto dhammo uppajjati hetupaccayā… tīṇi. (Sahetukasadisaṃ.)

Hetuṃ hetuvippayuttaṃ dhammaṃ paṭicca nahetu nahetuvippayutto dhammo uppajjati hetupaccayā. (1)

Nahetuṃ hetuvippayuttaṃ dhammaṃ paṭicca nanahetu nahetuvippayutto dhammo uppajjati hetupaccayā… tīṇi. Hetuyā cattāri.

1-3-5. Hetuduka-hetusahetukādidukāni

6. Hetuṃ hetuñceva sahetukañca dhammaṃ paṭicca nahetu nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ sahetukañceva na ca hetuṃ dhammaṃ paṭicca nanahetu naahetuko ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

7. Hetuṃ hetuñceva hetusampayuttañca dhammaṃ paṭicca nahetu nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ hetusampayuttañceva na ca hetuṃ dhammaṃ paṭicca nanahetu nahetuvippayutto ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

8. Nahetuṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nahetu nasahetuko dhammo uppajjati hetupaccayā. Hetuyā adhipatiyā ekaṃ.

Nahetuṃ nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu nahetu naahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

1-6-12. Hetuduka-cūḷantaradukādi

9. Nahetu appaccayo dhammo nanahetussa naappaccayassa dhammassa ārammaṇapaccayena paccayo…pe… nahetu appaccayo dhammo nahetussa naappaccayassa dhammassa ārammaṇapaccayena paccayo. Nahetu appaccayo dhammo nahetussa naappaccayassa ca nanahetussa naappaccayassa ca dhammassa ārammaṇapaccayena paccayo…pe…. (Asaṅkhataṃ appaccayasadisaṃ.)

10. Nahetu sanidassano dhammo nanahetussa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. Nahetu sanidassano dhammo nahetussa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. Nahetu sanidassano dhammo nahetussa nasanidassanassa ca nanahetussa nasanidassanassa ca dhammassa ārammaṇapaccayena paccayo. Ārammaṇe tīṇi.

Hetuṃ anidassanaṃ dhammaṃ paṭicca nahetu naanidassano dhammo uppajjati hetupaccayā… hetuyā tīṇi.

11. Nahetuṃ sappaṭighaṃ dhammaṃ paṭicca nahetu nasappaṭigho dhammo uppajjati hetupaccayā… hetuyā ekaṃ.

Hetuṃ appaṭighaṃ dhammaṃ paṭicca nahetu naappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

12. Nahetuṃ rūpiṃ dhammaṃ paṭicca nanahetu narūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ arūpiṃ dhammaṃ paṭicca nahetu naarūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

13. Nahetuṃ lokiyaṃ dhammaṃ paccayā nanahetu nalokiyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ lokuttaraṃ dhammaṃ paṭicca nahetu nalokuttaro dhammo uppajjati hetupaccayā. Nahetuṃ lokuttaraṃ dhammaṃ paṭicca nahetu nalokuttaro dhammo uppajjati hetupaccayā. Hetuṃ lokuttarañca nahetuṃ lokuttarañca dhammaṃ paṭicca nahetu nalokuttaro dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

14. Hetuṃ kenaci viññeyyaṃ dhammaṃ paṭicca nahetu nakenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.

Hetuṃ nakenaci viññeyyaṃ dhammaṃ paṭicca nahetu nanakenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.

1-13-18. Hetuduka-āsavagocchakaṃ

15. Hetuṃ āsavaṃ dhammaṃ paṭicca nahetu naāsavo dhammo uppajjati hetupaccayā… hetuyā pañca.

Hetuṃ noāsavaṃ dhammaṃ paṭicca nanahetu nanoāsavo dhammo uppajjati hetupaccayā… hetuyā pañca.

16. Nahetuṃ sāsavaṃ dhammaṃ paccayā nanahetu nasāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ anāsavaṃ dhammaṃ paṭicca nahetu naanāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

17. Hetuṃ āsavasampayuttaṃ dhammaṃ paṭicca nahetu naāsavasampayutto dhammo uppajjati hetupaccayā… hetuyā nava.

Hetuṃ āsavavippayuttaṃ dhammaṃ paṭicca nahetu naāsavavippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

18. Hetuṃ āsavañceva sāsavañca dhammaṃ paṭicca nahetu naāsavo ceva naanāsavo ca dhammo uppajjati hetupaccayā… hetuyā pañca.

Hetuṃ sāsavañceva no ca āsavaṃ dhammaṃ paṭicca nanahetu naanāsavo ceva nano ca āsavo dhammo uppajjati hetupaccayā… hetuyā pañca.

19. Hetuṃ āsavañceva āsavasampayuttañca dhammaṃ paṭicca nahetu naāsavo ceva naāsavavippayutto ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca nanahetu naāsavavippayutto ceva nanoāsavo ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.

20. Nahetuṃ āsavavippayuttaṃ sāsavaṃ dhammaṃ paccayā nanahetu āsavavippayutto nasāsavo dhammo uppajjati hetupaccayā. (Lokiyasadisaṃ.)

Hetuṃ āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca nahetu āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. Nahetuṃ āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca nahetu āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. Hetuṃ āsavavippayuttaṃ anāsavañca nahetuṃ āsavavippayuttaṃ anāsavañca dhammaṃ paṭicca nahetu āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

1-19-53. Hetuduka-saññojanādigocchakaṃ

21. Hetuṃ saññojanaṃ dhammaṃ paṭicca nahetu nosaññojano dhammo uppajjati hetupaccayā… hetuyā tīṇi.

22. Hetuṃ ganthaṃ dhammaṃ paṭicca nahetu nogantho dhammo uppajjati hetupaccayā… hetuyā nava.

23. Hetuṃ oghaṃ dhammaṃ paṭicca nahetu noogho dhammo uppajjati hetupaccayā… hetuyā pañca.

24. Hetuṃ yogaṃ dhammaṃ paṭicca nahetu noyogo dhammo uppajjati hetupaccayā… hetuyā pañca.

25. Hetuṃ nīvaraṇaṃ dhammaṃ paṭicca nahetu nonīvaraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

26. Nahetuṃ parāmāsaṃ dhammaṃ paṭicca nanahetu noparāmāso dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-54-81. Hetuduka-mahantaradukādi

27. Hetuṃ sārammaṇaṃ dhammaṃ paṭicca nahetu nasārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ anārammaṇaṃ dhammaṃ paṭicca nanahetu naanārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

28. Nahetuṃ cittaṃ dhammaṃ paṭicca nanahetu nocitto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ nocittaṃ dhammaṃ paṭicca nahetu nanocitto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

29. Hetuṃ cetasikaṃ dhammaṃ paṭicca nahetu nacetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ acetasikaṃ dhammaṃ paṭicca nanahetu naacetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

30. Hetuṃ cittasampayuttaṃ dhammaṃ paṭicca nahetu nacittasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ cittavippayuttaṃ dhammaṃ paṭicca nanahetu nacittavippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

31. Hetuṃ cittasaṃsaṭṭhaṃ dhammaṃ paṭicca nahetu nacittasaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ cittavisaṃsaṭṭhaṃ dhammaṃ paṭicca nanahetu nacittavisaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

32. Hetuṃ cittasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nocittasamuṭṭhānaṃ dhammaṃ paṭicca nanahetu nanocittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

33. Hetuṃ cittasahabhuṃ dhammaṃ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nocittasahabhuṃ dhammaṃ paṭicca nanahetu nanocittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

34. Hetuṃ cittānuparivattiṃ dhammaṃ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nocittānuparivattiṃ dhammaṃ paṭicca nanahetu nanocittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

35. Hetuṃ cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nanahetu nanocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

36. Hetuṃ cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nanahetu nanocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.

37. Hetuṃ cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nanahetu nanocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi (saṃkhittaṃ. Nayavasena vitthāretabbaṃ).

1-82-98. Hetuduka-dassanenapahātabbadukādi

38. Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nadassanena pahātabbaṃ dhammaṃ paccayā nanahetu nanadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇimeva.

39. Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nanahetu nanadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekaṃ.

1-99. Hetuduka-saraṇadukaṃ

40. Hetuṃ saraṇaṃ dhammaṃ paṭicca nahetu nasaraṇo dhammo uppajjati hetupaccayā. Nahetuṃ saraṇaṃ dhammaṃ paṭicca nahetu nasaraṇo dhammo uppajjati hetupaccayā. Hetuṃ saraṇañca nahetuṃ saraṇañca dhammaṃ paṭicca nahetu nasaraṇo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Nahetuṃ araṇaṃ dhammaṃ paccayā nanahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṃ araṇaṃ dhammaṃ paccayā nahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṃ araṇaṃ dhammaṃ paccayā nahetu naaraṇo ca nanahetu naaraṇo ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi.

2-1. Sahetukaduka-hetudukaṃ

41. Sahetukaṃ hetuṃ dhammaṃ paṭicca nasahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi.

Ahetukaṃ hetuṃ dhammaṃ paṭicca naahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cha.

Sahetukaṃ nahetuṃ dhammaṃ paṭicca naahetuko nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

3-1. Hetusampayuttaduka-hetudukaṃ

42. Hetusampayuttaṃ hetuṃ dhammaṃ paṭicca nahetusampayutto nahetu dhammo uppajjati hetupaccayā… tīṇi.

Hetuvippayuttaṃ hetuṃ dhammaṃ paṭicca nahetuvippayutto nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cha.

Hetusampayuttaṃ nahetuṃ dhammaṃ paṭicca nahetuvippayutto nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

4-1. Hetusahetukaduka-hetudukaṃ

43. Hetuñceva sahetukaṃ hetuṃ dhammaṃ paṭicca nahetu ceva naahetuko ca nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Sahetukañceva na ca hetuṃ nahetuṃ dhammaṃ paṭicca naahetuko ceva nana ca hetu nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

5-1. Hetuhetusampayuttaduka-hetudukaṃ

44. Hetuñceva hetusampayuttañca hetuṃ dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Hetusampayuttañceva na ca hetuṃ nahetuṃ dhammaṃ paṭicca nahetuvippayutto ceva nana ca hetu nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

7-13-1. Cūḷantaradukādi-hetudukaṃ

45. Sappaccayaṃ hetuṃ dhammaṃ paṭicca naappaccayo nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Sappaccayaṃ nahetuṃ dhammaṃ paṭicca naappaccayo nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṅkhataṃ sappaccayasadisaṃ).

46. Anidassanaṃ hetuṃ dhammaṃ paṭicca naanidassano nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Anidassanaṃ nahetuṃ dhammaṃ paṭicca nasanidassano nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

47. Appaṭighaṃ hetuṃ dhammaṃ paṭicca naappaṭigho nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Appaṭighaṃ nahetuṃ dhammaṃ paṭicca nasappaṭigho nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

48. Arūpiṃ hetuṃ dhammaṃ paṭicca naarūpī nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Rūpiṃ nahetuṃ dhammaṃ paṭicca narūpī nanahetu dhammo uppajjati hetupaccayā.

Arūpiṃ nahetuṃ dhammaṃ paṭicca naarūpī nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

49. Lokiyaṃ hetuṃ dhammaṃ paṭicca nalokuttaro nahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Lokuttaraṃ hetuṃ dhammaṃ paṭicca nalokuttaro nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri.

Lokiyaṃ nahetuṃ dhammaṃ paṭicca nalokuttaro nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Lokuttaraṃ nahetuṃ dhammaṃ paṭicca nalokiyo nanahetu dhammo uppajjati hetupaccayā ekaṃ… hetuyā dve.

50. Kenaci viññeyyaṃ hetuṃ dhammaṃ paṭicca nakenaci viññeyyo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Nakenaci viññeyyaṃ hetuṃ dhammaṃ paṭicca nanakenaci viññeyyo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Kenaci viññeyyaṃ hetuñca nakenaci viññeyyaṃ hetuñca dhammaṃ paṭicca nakenaci viññeyyo nahetu dhammo uppajjati hetupaccayā… hetuyā nava.

Kenaci viññeyyaṃ nahetuṃ dhammaṃ paṭicca nakenaci viññeyyo nanahetu dhammo uppajjati hetupaccayā… hetuyā nava.

14-1. Āsavaduka-hetudukaṃ

51. Āsavaṃ hetuṃ dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Noāsavaṃ hetuṃ dhammaṃ paṭicca nanoāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Āsavaṃ hetuñca noāsavaṃ hetuñca dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ (sabbattha pañca.)

Noāsavaṃ nahetuṃ dhammaṃ paṭicca nanoāsavo nanahetu dhammo uppajjati hetupaccayā… hetuyā pañca.

15-1. Sāsavaduka-hetudukaṃ

52. Sāsavaṃ hetuṃ dhammaṃ paṭicca naanāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Anāsavaṃ hetuṃ dhammaṃ paṭicca naanāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri. (Lokiyadukasadisaṃ.)

16-1. Āsavasampayuttaduka-hetudukaṃ

53. Āsavasampayuttaṃ hetuṃ dhammaṃ paṭicca naāsavasampayutto nahetu dhammo uppajjati hetupaccayā… tīṇi.

Āsavavippayuttaṃ hetuṃ dhammaṃ paṭicca naāsavavippayutto nahetu dhammo uppajjati hetupaccayā… tīṇi.

Āsavasampayuttaṃ hetuñca āsavavippayuttaṃ hetuñca dhammaṃ paṭicca naāsavasampayutto nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā nava.

Āsavasampayuttaṃ nahetuṃ dhammaṃ paṭicca naāsavasampayutto nanahetu dhammo uppajjati hetupaccayā… tīṇi.

Āsavavippayuttaṃ nahetuṃ dhammaṃ paṭicca naāsavasampayutto nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.

17-1. Āsavasāsavaduka-hetudukaṃ

54. Āsavañceva sāsavañca hetuṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca nahetu dhammo uppajjati hetupaccayā… tīṇi.

Sāsavañceva no ca āsavaṃ hetuṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca nahetu dhammo uppajjati hetupaccayā… ekaṃ.

Āsavañceva sāsavaṃ hetuñca sāsavañceva no ca āsavaṃ hetuñca dhammaṃ paṭicca naāsavo ceva naanāsavo ca nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā pañca.

Āsavañceva sāsavañca nahetuṃ dhammaṃ paṭicca naanāsavo ceva nanoāsavo ca nanahetu dhammo uppajjati hetupaccayā… hetuyā pañca.

18-1. Āsavaāsavasampayuttaduka-hetudukaṃ

55. Āsavañceva āsavasampayuttañca hetuṃ dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca nahetu dhammo uppajjati hetupaccayā… tīṇi.

Āsavasampayuttañceva no ca āsavaṃ hetuṃ dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.

Āsavañceva āsavasampayuttañca nahetuṃ dhammaṃ paṭicca naāsavavippayutto ceva nano ca āsavo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Āsavasampayuttañceva no ca āsavaṃ nahetuṃ dhammaṃ paṭicca naāsavavippayutto ceva nano ca āsavo nanahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri.

19-1. Āsavavippayuttasāsavaduka-hetudukaṃ

56. Āsavavippayuttaṃ sāsavaṃ hetuṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Āsavavippayuttaṃ anāsavaṃ hetuṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri.

Āsavavippayuttaṃ sāsavaṃ nahetuṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nanahetu dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ anāsavaṃ nahetuṃ dhammaṃ paṭicca āsavavippayutto nasāsavo nanahetu dhammo uppajjati hetupaccayā. Hetuyā dve.

20-54-1. Saññojanagocchakādi-hetudukaṃ

57. Saññojanaṃ hetuṃ dhammaṃ paṭicca nosaññojano nahetu dhammo uppajjati hetupaccayā.

58. Ganthaṃ hetuṃ dhammaṃ paṭicca nogantho nahetu dhammo uppajjati hetupaccayā.

59. Oghaṃ hetuṃ dhammaṃ paṭicca noogho nahetu dhammo uppajjati hetupaccayā.

60. Yogaṃ hetuṃ dhammaṃ paṭicca noyogo nahetu dhammo uppajjati hetupaccayā.

61. Nīvaraṇaṃ hetuṃ dhammaṃ paṭicca nonīvaraṇo nahetu dhammo uppajjati hetupaccayā.

62. Noparāmāsaṃ hetuṃ dhammaṃ paṭicca nanoparāmāso nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

55-68-1. Mahantaradukādi-hetudukaṃ

63. Sārammaṇaṃ hetuṃ dhammaṃ paṭicca nasārammaṇo nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Sārammaṇaṃ nahetuṃ dhammaṃ paṭicca naanārammaṇo nanahetu dhammo uppajjati hetupaccayā. Anārammaṇaṃ nahetuṃ dhammaṃ paṭicca naanārammaṇo nanahetu dhammo uppajjati hetupaccayā. Sārammaṇaṃ nahetuñca anārammaṇaṃ nahetuñca dhammaṃ paṭicca naanārammaṇo nanahetu dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

64. Nocittaṃ hetuṃ dhammaṃ paṭicca nanocitto nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cittaṃ nahetuṃ dhammaṃ paṭicca nocitto nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

65. Cetasikaṃ hetuṃ dhammaṃ paṭicca nacetasiko nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cetasikaṃ nahetuṃ dhammaṃ paṭicca naacetasiko nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

66. Cittasampayuttaṃ hetuṃ dhammaṃ paṭicca nacittasampayutto nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Saṃkhittaṃ.)

67. Cittasaṃsaṭṭhaṃ hetuṃ dhammaṃ paṭicca nacittasaṃsaṭṭho nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

68. Cittasamuṭṭhānaṃ hetuṃ dhammaṃ paṭicca nocittasamuṭṭhāno nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

69. Cittasahabhuṃ hetuṃ dhammaṃ paṭicca nocittasahabhū nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

70. Cittānuparivattiṃ hetuṃ dhammaṃ paṭicca nocittānuparivattī nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

71. Cittasaṃsaṭṭhasamuṭṭhānaṃ hetuṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

72. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ hetuṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

73. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ hetuṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

74. Bāhiraṃ hetuṃ dhammaṃ paṭicca nabāhiro nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Ajjhattikaṃ nahetuṃ dhammaṃ paṭicca naajjhattiko nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

75. Noupādā hetuṃ dhammaṃ paṭicca nanoupādā nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Upādā nahetuṃ dhammaṃ paṭicca noupādā nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.

76. Upādinnaṃ hetuṃ dhammaṃ paṭicca naupādinno nahetu dhammo uppajjati hetupaccayā… tīṇi.

Anupādinnaṃ hetuṃ dhammaṃ paṭicca naupādinno nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.

Upādinnaṃ nahetuṃ dhammaṃ paṭicca naanupādinno nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Anupādinnaṃ nahetuṃ dhammaṃ paṭicca naupādinno nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

69-82-1. Upādānagocchakādi-hetudukaṃ

77. Upādānaṃ hetuṃ dhammaṃ paṭicca noupādāno nahetu dhammo uppajjati hetupaccayā.

78. Kilesaṃ hetuṃ dhammaṃ paṭicca nokileso nahetu dhammo uppajjati hetupaccayā.

83-1. Piṭṭhiduka-hetudukaṃ

79. Dassanena pahātabbaṃ hetuṃ dhammaṃ paṭicca nadassanena pahātabbo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Nadassanena pahātabbaṃ hetuṃ dhammaṃ paṭicca nadassanena pahātabbo nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.

Dassanena pahātabbaṃ nahetuṃ dhammaṃ paṭicca nanadassanena pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Nadassanena pahātabbaṃ nahetuṃ dhammaṃ paṭicca nadassanena pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

80. Bhāvanāya pahātabbaṃ hetuṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nahetu dhammo uppajjati hetupaccayā… tīṇi. Nabhāvanāya pahātabbaṃ hetuṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.

Bhāvanāya pahātabbaṃ nahetuṃ dhammaṃ paṭicca nanabhāvanāya pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Nabhāvanāya pahātabbaṃ nahetuṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

81. Dassanena pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca nadassanena pahātabbahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi.

Nadassanena pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca nanadassanena pahātabbahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi. (Sabbattha pañhe saṃkhittaṃ.)

Dassanena pahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca nanadassanena pahātabbahetuko nanahetu dhammo uppajjati hetupaccayā. Nadassanena pahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca nadassanena pahātabbahetuko nanahetu dhammo uppajjati hetupaccayā. Hetuyā dve. (Saṃkhittaṃ.)

100-1-6. Saraṇaduka-hetudukādi

82. Saraṇaṃ hetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā… tīṇi.

Araṇaṃ hetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.

Saraṇaṃ nahetuṃ dhammaṃ paṭicca naaraṇo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.

Araṇaṃ nahetuṃ dhammaṃ paṭicca nasaraṇo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

83. Saraṇaṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ.

Araṇaṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

Saraṇaṃ ahetukaṃ dhammaṃ paṭicca naaraṇo naahetuko dhammo uppajjati hetupaccayā. Ekaṃ.

Araṇaṃ ahetukaṃ dhammaṃ paṭicca nasaraṇo naahetuko dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

84. Saraṇaṃ hetusampayuttaṃ dhammaṃ paṭicca nasaraṇo nahetusampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Araṇaṃ hetusampayuttaṃ dhammaṃ paṭicca nasaraṇo nahetusampayutto dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve. (Sahetukadukasadisaṃ.)

85. Saraṇaṃ hetuñceva sahetukañca dhammaṃ paṭicca naaraṇo nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Ekaṃ.

Araṇaṃ hetuñceva sahetukañca dhammaṃ paṭicca nasaraṇo nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

Saraṇaṃ sahetukañceva na ca hetuṃ dhammaṃ paṭicca naaraṇo naahetuko ceva nana ca hetu dhammo uppajjati hetupaccayā. Ekaṃ.

Araṇaṃ sahetukañceva na ca hetuṃ dhammaṃ paṭicca nasaraṇo naahetuko ceva nana ca hetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

86. Saraṇaṃ hetuñceva hetusampayuttañca dhammaṃ paṭicca naaraṇo nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. (Hetusahetukadukasadisaṃ.)

87. Saraṇaṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ.

Araṇaṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.

Araṇaṃ nahetuṃ ahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu naahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-7-13. Saraṇaduka-cūḷantaradukādi

88. Araṇo appaccayo dhammo nasaraṇassa naappaccayassa dhammassa ārammaṇapaccayena paccayo.

89. Araṇo asaṅkhato dhammo nasaraṇassa naasaṅkhatassa dhammassa ārammaṇapaccayena paccayo.

90. Araṇo sanidassano dhammo naaraṇassa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. Araṇo sanidassano dhammo nasaraṇassa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)

100-14-54. Saraṇaduka-āsavādigocchakāni

91. Saraṇaṃ āsavaṃ dhammaṃ paṭicca nasaraṇo noāsavo dhammo uppajjati hetupaccayā. Saraṇaṃ āsavaṃ dhammaṃ paṭicca naaraṇo noāsavo dhammo uppajjati hetupaccayā. Saraṇaṃ āsavaṃ dhammaṃ paṭicca nasaraṇo noāsavo ca naaraṇo noāsavo ca dhammā uppajjanti hetupaccayā.

Saraṇaṃ noāsavaṃ dhammaṃ paṭicca naaraṇo nanoāsavo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

92. Araṇaṃ sāsavaṃ dhammaṃ paccayā nasaraṇo nasāsavo dhammo uppajjati hetupaccayā.

Araṇaṃ anāsavaṃ dhammaṃ paṭicca nasaraṇo naanāsavo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Etena upāyena sabbattha vitthāretabbaṃ.)

100-55-82. Saraṇaduka-mahantaradukādi

93. Saraṇaṃ sārammaṇaṃ dhammaṃ paṭicca nasaraṇo nasārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ sārammaṇaṃ dhammaṃ paṭicca nasaraṇo nasārammaṇo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

100-83. Saraṇaduka-piṭṭhidukaṃ

94. Saraṇaṃ dassanena pahātabbaṃ dhammaṃ paṭicca nasaraṇo nadassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ nadassanena pahātabbaṃ dhammaṃ paccayā naaraṇo nanadassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

95. Araṇaṃ sauttaraṃ dhammaṃ paccayā nasaraṇo nasauttaro dhammo uppajjati hetupaccayā.

Araṇaṃ anuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

Dhammānulomapaccanīye dukadukapaṭṭhānaṃ niṭṭhitaṃ.

Anulomapaccanīyapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app