Nội Dung Chính

Dhammānulome dukadukapaṭṭhānaṃ

1-1. Hetuduka-sahetukadukaṃ

Sahetukapadaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

1. Hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā. (3)

2. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā. (3)

3. Hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā . Hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā. (3)

4. Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ.)

Paccanīyaṃ

Naadhipatipaccayo

5. Hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati naadhipatipaccayā. (Saṃkhittaṃ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṃkhittaṃ.)

Hetupaccayā naadhipatiyā nava. (Saṃkhittaṃ.)

Naadhipatipaccayā hetuyā nava. (Saṃkhittaṃ.)

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

Hetu-ārammaṇapaccayā

6. Hetu sahetuko dhammo hetussa sahetukassa dhammassa hetupaccayena paccayo. Hetu sahetuko dhammo nahetussa sahetukassa dhammassa hetupaccayena paccayo. Hetu sahetuko dhammo hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa hetupaccayena paccayo. (3)

7. Hetu sahetuko dhammo hetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa ārammaṇapaccayena paccayo. (3)

Nahetu sahetuko dhammo nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo hetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa ārammaṇapaccayena paccayo. (3)

Hetu sahetuko ca nahetu sahetuko ca dhammā hetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko ca nahetu sahetuko ca dhammā nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko ca nahetu sahetuko ca dhammā hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa ārammaṇapaccayena paccayo. (3) (Saṃkhittaṃ.)

8. Hetuyā tīṇi, ārammaṇe nava…pe… upanissaye nava avigate nava. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Ahetukapadaṃ

Paccayacatukkaṃ

9. Hetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. (1)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. (1)

Hetuṃ ahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe ekaṃ, avigate tīṇi. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

10. Hetu ahetuko dhammo nahetussa ahetukassa dhammassa hetupaccayena paccayo. (1)

Hetu ahetuko dhammo hetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu ahetuko dhammo nahetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. (2)

Nahetu ahetuko dhammo nahetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu ahetuko dhammo hetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. (2) (Saṃkhittaṃ.)

11. Hetuyā ekaṃ, ārammaṇe cattāri, avigate cattāri. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-2. Hetuduka-hetusampayuttadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

12. Hetuṃ hetusampayuttaṃ dhammaṃ paṭicca hetu hetusampayutto dhammo uppajjati hetupaccayā. Hetuṃ hetusampayuttaṃ dhammaṃ paṭicca nahetu hetusampayutto dhammo uppajjati hetupaccayā. Hetuṃ hetusampayuttaṃ dhammaṃ paṭicca hetu hetusampayutto ca nahetu hetusampayutto ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ hetusampayuttaṃ dhammaṃ paṭicca nahetu hetusampayutto dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ hetusampayuttañca nahetuṃ hetusampayuttañca dhammaṃ paṭicca hetu hetusampayutto dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

13. Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ.)

14. Hetu hetusampayutto dhammo hetussa hetusampayuttassa dhammassa hetupaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

Hetuyā tīṇi…pe… avigate nava. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

15. Hetuṃ hetuvippayuttaṃ dhammaṃ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā. (1)

Nahetuṃ hetuvippayuttaṃ dhammaṃ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā. (1)

Hetuṃ hetuvippayuttañca nahetuṃ hetuvippayuttañca dhammaṃ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe ekaṃ…pe… avigate tīṇi.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ vitthāretabbaṃ.)

16. Hetu hetuvippayutto dhammo nahetussa hetuvippayuttassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā ekaṃ, ārammaṇe cattāri…pe… avigate cattāri. (Saṃkhittaṃ.)

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

1-3. Hetuduka-hetusahetukadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

17. Hetuṃ hetuñceva sahetukañca dhammaṃ paṭicca hetu hetu ceva sahetuko dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Nahetuṃ sahetukañceva na ca hetuṃ dhammaṃ paṭicca nahetu sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

1-4. Hetuduka-hetuhetusampayuttadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

Hetupaccayo

18. Hetuṃ hetuñceva hetusampayuttañca dhammaṃ paṭicca hetu hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Nahetuṃ hetusampayuttañceva na ca hetuṃ dhammaṃ paṭicca nahetu hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

1-5. Hetuduka-nahetusahetukadukaṃ

19. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Hetugocchakaṃ niṭṭhitaṃ.

1-6. Hetuduka-sappaccayadukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

20. Hetuṃ sappaccayaṃ dhammaṃ paṭicca hetu sappaccayo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ sappaccayaṃ dhammaṃ paṭicca nahetu sappaccayo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ sappaccayañca nahetuṃ sappaccayañca dhammaṃ paṭicca hetu sappaccayo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

21. Hetu sappaccayo dhammo hetussa sappaccayassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

Hetuyā tīṇi. (Saṃkhittaṃ. Pañhāvārampi evaṃ vitthāretabbaṃ.)

1-7. Hetuduka-saṅkhatadukaṃ

22. Hetuṃ saṅkhataṃ dhammaṃ paṭicca hetu saṅkhato dhammo uppajjati hetupaccayā.

Hetuyā nava…pe… avigate nava. (Sappaccayadukasadisaṃ.)

1-8. Hetuduka-sanidassanadukaṃ

23. Hetuṃ anidassanaṃ dhammaṃ paṭicca hetu anidassano dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ anidassanaṃ dhammaṃ paṭicca nahetu anidassano dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ anidassanañca nahetuṃ anidassanañca dhammaṃ paṭicca hetu anidassano dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-9. Hetuduka-sappaṭighadukaṃ

24. Nahetuṃ sappaṭighaṃ dhammaṃ paṭicca nahetu sappaṭigho dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

25. Hetuṃ appaṭighaṃ dhammaṃ paṭicca hetu appaṭigho dhammo uppajjati hetupaccayā. Hetuṃ appaṭighaṃ dhammaṃ paṭicca nahetu appaṭigho dhammo uppajjati hetupaccayā. Hetuṃ appaṭighaṃ dhammaṃ paṭicca hetu appaṭigho ca nahetu appaṭigho ca dhammā uppajjanti hetupaccayā . (3)

Nahetuṃ appaṭighaṃ dhammaṃ paṭicca nahetu appaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ appaṭighañca nahetuṃ appaṭighañca dhammaṃ paṭicca hetu appaṭigho dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-10. Hetuduka-rūpīdukaṃ

26. Nahetuṃ rūpiṃ dhammaṃ paṭicca nahetu rūpī dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

27. Hetuṃ arūpiṃ dhammaṃ paṭicca hetu arūpī dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ arūpiṃ dhammaṃ paṭicca nahetu arūpī dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ arūpiñca nahetuṃ arūpiñca dhammaṃ paṭicca hetu arūpī dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-11. Hetuduka-lokiyadukaṃ

28. Hetuṃ lokiyaṃ dhammaṃ paṭicca hetu lokiyo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ lokiyaṃ dhammaṃ paṭicca nahetu lokiyo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ lokiyañca nahetuṃ lokiyañca dhammaṃ paṭicca hetu lokiyo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi evaṃ vitthāretabbaṃ.)

29. Hetuṃ lokuttaraṃ dhammaṃ paṭicca hetu lokuttaro dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ lokuttaraṃ dhammaṃ paṭicca nahetu lokuttaro dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ lokuttarañca nahetuṃ lokuttarañca dhammaṃ paṭicca hetu lokuttaro dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe nava…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… sampayuttavārampi pañhāvārampi paṭiccavārasadisaṃ vitthāretabbaṃ.)

1-12. Hetuduka-kenaciviññeyyadukaṃ

30. Hetuṃ kenaci viññeyyaṃ dhammaṃ paṭicca hetu kenaci viññeyyo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Saṃkhittaṃ.)

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

31. Hetuṃ kenaci naviññeyyaṃ dhammaṃ paṭicca hetu kenaci naviññeyyo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Cūḷantaradukaṃ niṭṭhitaṃ.

1-13. Hetuduka-āsavadukaṃ

32. Hetuṃ āsavaṃ dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Hetuṃ āsavaṃ dhammaṃ paṭicca nahetu āsavo dhammo uppajjati hetupaccayā. Hetuṃ āsavaṃ dhammaṃ paṭicca hetu āsavo ca nahetu āsavo ca dhammā uppajjanti hetupaccayā. (3)

Nahetuṃ āsavaṃ dhammaṃ paṭicca nahetu āsavo dhammo uppajjati hetupaccayā. (1)

Hetuṃ āsavañca nahetuṃ āsavañca dhammaṃ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Sabbattha vitthāro.)

33. Hetuṃ noāsavaṃ dhammaṃ paṭicca hetu noāsavo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ noāsavaṃ dhammaṃ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ noāsavañca nahetuṃ noāsavañca dhammaṃ paṭicca hetu noāsavo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

1-14. Hetuduka-sāsavadukaṃ

34. Hetuṃ sāsavaṃ dhammaṃ paṭicca hetu sāsavo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ sāsavaṃ dhammaṃ paṭicca nahetu sāsavo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ sāsavañca nahetuṃ sāsavañca dhammaṃ paṭicca hetu sāsavo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

35. Hetuṃ anāsavaṃ dhammaṃ paṭicca hetu anāsavo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ anāsavaṃ dhammaṃ paṭicca nahetu anāsavo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ anāsavañca nahetuṃ anāsavañca dhammaṃ paṭicca hetu anāsavo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

1-15. Hetuduka-āsavasampayuttadukaṃ

36. Hetuṃ āsavasampayuttaṃ dhammaṃ paṭicca hetu āsavasampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

37. Hetuṃ āsavavippayuttaṃ dhammaṃ paṭicca hetu āsavavippayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

1-16. Hetuduka-āsavasāsavadukaṃ

38. Hetuṃ āsavañceva sāsavañca dhammaṃ paṭicca hetu āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

39. Hetuṃ sāsavañceva no ca āsavaṃ dhammaṃ paṭicca hetu sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

1-17. Hetuduka-āsavaāsavasampayuttadukaṃ

40. Hetuṃ āsavañceva āsavasampayuttañca dhammaṃ paṭicca hetu āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

41. Hetuṃ āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca hetu āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā.

Hetuyā pañca…pe… avigate pañca. (Sabbattha vitthāro.)

1-18. Hetuduka-āsavavippayuttasāsavadukaṃ

42. Hetuṃ āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca hetu āsavavippayutto sāsavo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Hetuṃ āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca hetu āsavavippayutto anāsavo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Hetudukaāsavagocchakaṃ niṭṭhitaṃ.

1-19-53. Hetuduka-saññojanādidukāni

43. Hetuṃ saññojanaṃ dhammaṃ paṭicca…pe… hetuṃ ganthaṃ dhammaṃ paṭicca…pe… hetuṃ oghaṃ dhammaṃ paṭicca…pe… hetuṃ yogaṃ dhammaṃ paṭicca…pe… hetuṃ nīvaraṇaṃ dhammaṃ paṭicca …pe… hetuṃ noparāmāsaṃ dhammaṃ paṭicca hetu no parāmāso dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava (sabbattha gocchakaṃ vitthāretabbaṃ.)

Hetudukaparāmāsagocchakaṃ niṭṭhitaṃ.

1-54. Hetuduka-sārammaṇadukaṃ

44. Hetuṃ sārammaṇaṃ dhammaṃ paṭicca hetu sārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ sārammaṇaṃ dhammaṃ paṭicca nahetu sārammaṇo dhammo uppajjati hetupaccayā… tīṇi.

Hetuṃ sārammaṇañca nahetuṃ sārammaṇañca dhammaṃ paṭicca hetu sārammaṇo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṃ anārammaṇaṃ dhammaṃ paṭicca nahetu anārammaṇo dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

1-55. Hetuduka-cittadukaṃ

45. Hetuṃ nocittaṃ dhammaṃ paṭicca hetu nocitto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

1-56. Hetuduka-cetasikadukaṃ

46. Hetuṃ cetasikaṃ dhammaṃ paṭicca hetu cetasiko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṃ acetasikaṃ dhammaṃ paṭicca nahetu acetasiko dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

1-57. Hetuduka-cittasampayuttadukaṃ

47. Hetuṃ cittasampayuttaṃ dhammaṃ paṭicca hetu cittasampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṃ cittavippayuttaṃ dhammaṃ paṭicca nahetu cittavippayutto dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

1-58. Hetuduka-cittasaṃsaṭṭhadukaṃ

48. Hetuṃ cittasaṃsaṭṭhaṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭho dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṃ cittavisaṃsaṭṭhaṃ dhammaṃ paṭicca nahetu cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

1-59. Hetuduka-cittasamuṭṭhānadukaṃ

49. Hetuṃ cittasamuṭṭhānaṃ dhammaṃ paṭicca hetu cittasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṃ nocittasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

1-60. Hetuduka-cittasahabhūdukaṃ

50. Hetuṃ cittasahabhuṃ dhammaṃ paṭicca hetu cittasahabhū dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṃ nocittasahabhuṃ dhammaṃ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ, sabbattha vitthāro.)

1-61. Hetuduka-cittānuparivattidukaṃ

51. Hetuṃ cittānuparivattiṃ dhammaṃ paṭicca hetu cittānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṃ nocittānuparivattiṃ dhammaṃ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ, sabbattha vitthāro.)

1-62. Hetuduka-cittasaṃsaṭṭhasamuṭṭhānadukaṃ

52. Hetuṃ cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ, sabbattha vitthāro.)

1-63. Hetuduka-cittasaṃsaṭṭhasamuṭṭhānasahabhūdukaṃ

53. Hetuṃ cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ, sabbattha vitthāro.)

1-64. Hetuduka-cittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ

54. Hetuṃ cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca hetu cittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ, sabbattha vitthāro.)

1-65. Hetuduka-ajjhattikadukaṃ

55. Nahetuṃ ajjhattikaṃ dhammaṃ paṭicca nahetu ajjhattiko dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ, sabbattha vitthāro.)

Hetuṃ bāhiraṃ dhammaṃ paṭicca hetu bāhiro dhammo uppajjati hetupaccayā. (Sabbattha nava, sabbattha vitthāro.)

1-66. Hetuduka-upādādukaṃ

56. Hetuṃ noupādā dhammaṃ paṭicca hetu noupādā dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Saṃkhittaṃ. Sabbattha vitthāro.)

1-67. Hetuduka-upādinnadukaṃ

57. Hetuṃ upādinnaṃ dhammaṃ paṭicca hetu upādinno dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Hetuṃ anupādinnaṃ dhammaṃ paṭicca hetu anupādinno dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Sabbattha vitthāro.)

Hetudukamahantaradukaṃ niṭṭhitaṃ.

1-68-72. Hetuduka-upādānagocchakaṃ

58. Hetuṃ upādānaṃ dhammaṃ paṭicca nahetu upādāno dhammo uppajjati hetupaccayā.

Hetuyā dve…pe… avigate dve. (Saṃkhittaṃ.)

1-74-81. Hetuduka-kilesagocchakaṃ

59. Hetuṃ kilesaṃ dhammaṃ paṭicca hetu kileso dhammo uppajjati hetupaccayā.

Hetuyā nava…pe… avigate nava. (Saṃkhittaṃ.)

1-82. Hetuduka-piṭṭhidukaṃ

60. Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava, vipākaṃ natthi.)

Hetuṃ nadassanena pahātabbaṃ dhammaṃ paṭicca hetu nadassanena pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava, vipākaṃ natthi.)

61. Hetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava, vipākaṃ natthi.)

Hetuṃ nabhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava, vipākaṃ natthi.)

62. Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca hetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

63. Hetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

64. Hetuṃ savitakkaṃ dhammaṃ paṭicca hetu savitakko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṃ avitakkaṃ dhammaṃ paṭicca hetu avitakko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

65. Hetuṃ savicāraṃ dhammaṃ paṭicca hetu savicāro dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṃ avicāraṃ dhammaṃ paṭicca hetu avicāro dhammo uppajjati hetupaccayā. (Sabbattha nava.)

66. Hetuṃ sappītikaṃ dhammaṃ paṭicca…pe… hetuṃ appītikaṃ dhammaṃ paṭicca…pe….

Hetuṃ pītisahagataṃ dhammaṃ paṭicca…pe… hetuṃ napītisahagataṃ dhammaṃ paṭicca…pe….

Hetuṃ sukhasahagataṃ dhammaṃ paṭicca…pe… hetuṃ nasukhasahagataṃ dhammaṃ paṭicca…pe….

Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca…pe… hetuṃ naupekkhāsahagataṃ dhammaṃ paṭicca…pe….

Hetuṃ kāmāvacaraṃ dhammaṃ paṭicca…pe… hetuṃ nakāmāvacaraṃ dhammaṃ paṭicca…pe….

Hetuṃ rūpāvacaraṃ dhammaṃ paṭicca…pe… hetuṃ narūpāvacaraṃ dhammaṃ paṭicca…pe….

Hetuṃ arūpāvacaraṃ dhammaṃ paṭicca…pe… hetuṃ naarūpāvacaraṃ dhammaṃ paṭicca…pe….

Hetuṃ pariyāpannaṃ dhammaṃ paṭicca…pe… hetuṃ apariyāpannaṃ dhammaṃ paṭicca…pe….

Hetuṃ niyyānikaṃ dhammaṃ paṭicca…pe… hetuṃ aniyyānikaṃ dhammaṃ paṭicca…pe….

Hetuṃ niyataṃ dhammaṃ paṭicca…pe… hetuṃ aniyataṃ dhammaṃ paṭicca…pe….

Hetuṃ sauttaraṃ dhammaṃ paṭicca…pe… hetuṃ anuttaraṃ dhammaṃ paṭicca…pe….

Hetuṃ saraṇaṃ dhammaṃ paṭicca…pe… hetuṃ araṇaṃ dhammaṃ paṭicca hetu araṇo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava…pe… avigate nava. (Saṃkhittaṃ. Sabbattha vitthāro.)

Hetudukapiṭṭhidukaṃ niṭṭhitaṃ.

2-1. Sahetukaduka-hetudukaṃ

67. Sahetukaṃ hetuṃ dhammaṃ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Sahetukaṃ nahetuṃ dhammaṃ paṭicca sahetuko nahetu dhammo uppajjati hetupaccayā.

Hetuyā nava.

3-1. Hetusampayuttaduka-hetudukaṃ

68. Hetusampayuttaṃ hetuṃ dhammaṃ paṭicca hetusampayutto hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Hetusampayuttaṃ nahetuṃ dhammaṃ paṭicca hetusampayutto nahetu dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava.

4-1. Hetusahetukaduka-hetudukaṃ

69. Hetuñceva sahetukañca hetuṃ dhammaṃ paṭicca hetu ceva sahetuko ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Sahetukañceva na ca hetuṃ nahetuṃ dhammaṃ paṭicca sahetuko ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

5-1. Hetuhetusampayuttaduka-hetudukaṃ

70. Hetuñceva hetusampayuttañca hetuṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Hetusampayuttañceva na ca hetuṃ nahetuṃ dhammaṃ paṭicca hetusampayutto ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

6-1. Nahetusahetukaduka-hetudukaṃ

71. Nahetusahetukaṃ nahetuṃ dhammaṃ paṭicca nahetusahetuko nahetu dhammo uppajjati hetupaccayā.

Nahetuṃ ahetukaṃ nahetuṃ dhammaṃ paṭicca nahetu ahetuko nahetu dhammo uppajjati hetupaccayā.

7-1. Cūḷantaraduka-hetudukaṃ

1-7. Paṭiccavārādi

Paccayacatukkaṃ

72. Sappaccayaṃ hetuṃ dhammaṃ paṭicca sappaccayo hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Sappaccayaṃ nahetuṃ dhammaṃ paṭicca sappaccayo nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

73. Saṅkhataṃ hetuṃ dhammaṃ paṭicca saṅkhato hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Saṅkhataṃ nahetuṃ dhammaṃ paṭicca saṅkhato nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ).

74. Anidassanaṃ hetuṃ dhammaṃ paṭicca anidassano hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Anidassanaṃ nahetuṃ dhammaṃ paṭicca anidassano nahetu dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe ekaṃ…pe… avigate tīṇi. (Saṃkhittaṃ.)

75. Appaṭighaṃ hetuṃ dhammaṃ paṭicca sappaṭigho hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Sappaṭighaṃ nahetuṃ dhammaṃ paṭicca sappaṭigho nahetu dhammo uppajjati hetupaccayā… tīṇi.

Appaṭighaṃ nahetuṃ dhammaṃ paṭicca appaṭigho nahetu dhammo uppajjati hetupaccayā… tīṇi.

Sappaṭighaṃ nahetuñca appaṭighaṃ nahetuñca dhammaṃ paṭicca sappaṭigho nahetu dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe ekaṃ…pe… aññamaññe cha…pe… avigate nava.

76. Arūpiṃ hetuṃ dhammaṃ paṭicca arūpī hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṃ.)

Rūpiṃ nahetuṃ dhammaṃ paṭicca rūpī nahetu dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā nava.

77. Lokiyaṃ hetuṃ dhammaṃ paṭicca lokiyo hetu dhammo uppajjati hetupaccayā. (1)

Lokuttaraṃ hetuṃ dhammaṃ paṭicca lokuttaro hetu dhammo uppajjati hetupaccayā. (1) (Sabbattha dve.)

Lokiyaṃ nahetuṃ dhammaṃ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā. (1)

Lokuttaraṃ nahetuṃ dhammaṃ paṭicca lokuttaro nahetu dhammo uppajjati hetupaccayā… tīṇi.

Lokiyaṃ nahetuñca lokuttaraṃ nahetuñca dhammaṃ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

Hetuyā pañca.

78. Kenaci viññeyyaṃ hetuṃ dhammaṃ paṭicca…pe… nakenaci viññeyyaṃ hetuṃ dhammaṃ paṭicca… (sabbattha nava).

Kenaci viññeyyaṃ nahetuṃ dhammaṃ paṭicca…pe… nakenaci viññeyyaṃ nahetuṃ dhammaṃ paṭicca… (sabbattha nava).

14-1. Āsavagocchaka-hetudukaṃ

79. Āsavaṃ hetuṃ dhammaṃ paṭicca…pe… noāsavaṃ hetuṃ dhammaṃ paṭicca… (saṃkhittaṃ).

Āsavaṃ nahetuṃ dhammaṃ paṭicca…pe… noāsavaṃ nahetuṃ dhammaṃ paṭicca… (saṃkhittaṃ).

80. Sāsavaṃ hetuṃ dhammaṃ paṭicca…pe… anāsavaṃ hetuṃ dhammaṃ paṭicca… (sabbattha dve).

Sāsavaṃ nahetuṃ dhammaṃ paṭicca…pe… anāsavaṃ nahetuṃ dhammaṃ paṭicca…pe….

81. Āsavasampayuttaṃ hetuṃ dhammaṃ paṭicca…pe… āsavavippayuttaṃ hetuṃ dhammaṃ paṭicca… (saṃkhittaṃ).

Āsavasampayuttaṃ nahetuṃ dhammaṃ paṭicca…pe… āsavavippayuttaṃ nahetuṃ dhammaṃ paṭicca… (saṃkhittaṃ).

82. Āsavañceva sāsavañca hetuṃ dhammaṃ paṭicca…pe… sāsavañceva no ca āsavaṃ hetuṃ dhammaṃ paṭicca…

Āsavañceva sāsavañca nahetuṃ dhammaṃ paṭicca…pe… sāsavañceva no ca āsavaṃ nahetuṃ dhammaṃ paṭicca… (saṃkhittaṃ).

83. Āsavañceva āsavasampayuttañca hetuṃ dhammaṃ paṭicca…pe… āsavasampayuttañceva no ca āsavaṃ hetuṃ dhammaṃ paṭicca….

Āsavañceva āsavasampayuttañca nahetuṃ dhammaṃ paṭicca…pe… āsavasampayuttañceva no ca āsavaṃ nahetuṃ dhammaṃ paṭicca….

84. Āsavavippayuttaṃ sāsavaṃ hetuṃ dhammaṃ paṭicca…pe… āsavavippayuttaṃ anāsavaṃ hetuṃ dhammaṃ paṭicca….

Āsavavippayuttaṃ sāsavaṃ nahetuṃ dhammaṃ paṭicca…pe… āsavavippayuttaṃ anāsavaṃ nahetuṃ dhammaṃ paṭicca….

20-1. Saññojanādiduka-hetudukaṃ

85. Saññojanaṃ hetuṃ dhammaṃ paṭicca…pe… ganthaṃ hetuṃ dhammaṃ paṭicca…pe….

Oghaṃ hetuṃ dhammaṃ paṭicca…pe… yogaṃ hetuṃ dhammaṃ paṭicca…pe….

Nīvaraṇaṃ hetuṃ dhammaṃ paṭicca…. (Saṃkhittaṃ.)

Noparāmāsaṃ hetuṃ dhammaṃ paṭicca…. (Sabbattha ekaṃ. Saṃkhittaṃ.)

55-1. Mahantaraduka-hetudukaṃ

86. Sārammaṇaṃ hetuṃ dhammaṃ paṭicca…. (Sabbattha ekaṃ.) Sārammaṇaṃ nahetuṃ dhammaṃ paṭicca…. (Saṃkhittaṃ.)

87. Nocittaṃ hetuṃ dhammaṃ paṭicca….

Cetasikaṃ hetuṃ dhammaṃ paṭicca….

Cittasampayuttaṃ hetuṃ dhammaṃ paṭicca….

Cittasaṃsaṭṭhaṃ hetuṃ dhammaṃ paṭicca….

Cittasamuṭṭhānaṃ hetuṃ dhammaṃ paṭicca….

Cittasahabhuṃ hetuṃ dhammaṃ paṭicca….

Cittānuparivattiṃ hetuṃ dhammaṃ paṭicca….

Cittasaṃsaṭṭhasamuṭṭhānaṃ hetuṃ dhammaṃ paṭicca….

Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ hetuṃ dhammaṃ paṭicca….

Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ hetuṃ dhammaṃ paṭicca….

Bāhiraṃ hetuṃ dhammaṃ paṭicca….

Noupādā hetuṃ dhammaṃ paṭicca….

Upādinnaṃ hetuṃ dhammaṃ paṭicca…pe… anupādinnaṃ hetuṃ dhammaṃ paṭicca….

69-74-1. Upādānagocchaka-hetudukaṃ

88. Upādānaṃ hetuṃ dhammaṃ paṭicca…pe….

75-82-1. Kilesagocchaka-hetudukaṃ

89. Kilesaṃ hetuṃ dhammaṃ paṭicca…pe….

83-1. Piṭṭhiduka-hetudukaṃ

90. Dassanena pahātabbaṃ hetuṃ dhammaṃ paṭicca…pe… nadassanena pahātabbaṃ hetuṃ dhammaṃ paṭicca….

91. Bhāvanāya pahātabbaṃ hetuṃ dhammaṃ paṭicca…pe… nabhāvanāya pahātabbaṃ hetuṃ dhammaṃ paṭicca….

92. Dassanena pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca…pe… nadassanena pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca….

93. Bhāvanāya pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca…pe… nabhāvanāya pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca….

94. Savitakkaṃ hetuṃ dhammaṃ paṭicca…pe… avitakkaṃ hetuṃ dhammaṃ paṭicca…pe….

Savicāraṃ hetuṃ dhammaṃ paṭicca…pe… avicāraṃ hetuṃ dhammaṃ paṭicca…pe….

Sappītikaṃ hetuṃ dhammaṃ paṭicca…pe… appītikaṃ hetuṃ dhammaṃ paṭicca…. (Saṃkhittaṃ.)

Pītisahagataṃ hetuṃ dhammaṃ paṭicca…pe… napītisahagataṃ hetuṃ dhammaṃ paṭicca…pe….

Sukhasahagataṃ hetuṃ dhammaṃ paṭicca…pe… nasukhasahagataṃ hetuṃ dhammaṃ paṭicca…pe….

Upekkhāsahagataṃ hetuṃ dhammaṃ paṭicca…pe… naupekkhāsahagataṃ hetuṃ dhammaṃ paṭicca…pe….

Kāmāvacaraṃ hetuṃ dhammaṃ paṭicca…pe… nakāmāvacaraṃ hetuṃ dhammaṃ paṭicca…pe….

Rūpāvacaraṃ hetuṃ dhammaṃ paṭicca…pe… narūpāvacaraṃ hetuṃ dhammaṃ paṭicca…pe….

Arūpāvacaraṃ hetuṃ dhammaṃ paṭicca…pe… naarūpāvacaraṃ hetuṃ dhammaṃ paṭicca…pe….

Pariyāpannaṃ hetuṃ dhammaṃ paṭicca…pe… apariyāpannaṃ hetuṃ dhammaṃ paṭicca…pe….

Niyyānikaṃ hetuṃ dhammaṃ paṭicca…pe… aniyyānikaṃ hetuṃ dhammaṃ paṭicca…pe….

Niyataṃ hetuṃ dhammaṃ paṭicca…pe… aniyataṃ hetuṃ dhammaṃ paṭicca…pe….

Sauttaraṃ hetuṃ dhammaṃ paṭicca…pe… anuttaraṃ hetuṃ dhammaṃ paṭicca…pe…. (Sabbattha dve.)

Saraṇaṃ hetuṃ dhammaṃ paṭicca…pe… araṇaṃ hetuṃ dhammaṃ paṭicca araṇo hetu dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Araṇaṃ nahetuṃ dhammaṃ paṭicca araṇo nahetu dhammo uppajjati hetupaccayā.

(Sabbattha vitthāro.)

Dhammānulome dukadukapaṭṭhānaṃ niṭṭhitaṃ.

Anulomapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app