Nội Dung Chính

Dhammānulomapaccanīye dukatikapaṭṭhānaṃ

1-1. Hetuduka-kusalattikaṃ

1. Kusalapadaṃ

1-7. Paṭiccavārādi

1. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā. Nahetuṃ kusalaṃ dhammaṃ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā… tīṇi (cittasamuṭṭhānameva, ārammaṇaṃ natthi).

Hetuyā tīṇi, adhipatiyā tīṇi…pe… avigate tīṇi.

(Sahajātavārampi…pe… nissayavārampi paṭiccavārasadisaṃ.)

2. Hetu kusalo dhammo nahetussa nakusalassa dhammassa hetupaccayena paccayo. (1)

Hetu kusalo dhammo nahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu kusalo dhammo nanahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu kusalo ca nahetu kusalo ca dhammā nahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

3. Hetuyā ekaṃ, ārammaṇe nava, adhipatiyā nava…pe… avigate tīṇi. (Pañhāvārampi vitthāretabbaṃ.)

2. Akusalapadaṃ

1-7. Paṭiccavārādi

4. Hetuṃ akusalaṃ dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. (1)

Nahetuṃ akusalaṃ dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. (1)

Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.) Hetuyā tīṇi, adhipatiyā tīṇi…pe… avigate tīṇi.

(Sahajātavārampi…pe… nissayavārampi paṭiccavārasadisaṃ.)

5. Hetu akusalo dhammo nahetussa naakusalassa dhammassa hetupaccayena paccayo. (1)

Hetu akusalo dhammo nahetussa naakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu akusalo dhammo nanahetussa naakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Hetu akusalo ca nahetu akusalo ca dhammā nahetussa naakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

6. Hetuyā ekaṃ, ārammaṇe nava, adhipatiyā ekaṃ…pe… avigate tīṇi.

3. Abyākatapadaṃ

3. Paccayavāro

7. Nahetuṃ abyākataṃ dhammaṃ paccayā nanahetu naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Nissayavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

1-2. Hetuduka-vedanāttikaṃ

8. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca nahetu nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.) Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi.

(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

9. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi. (Sabbattha vitthāro.)

10. Hetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi. (Sabbattha vitthāro.)

1-3. Hetuduka-vipākattikaṃ

11. Hetuṃ vipākaṃ dhammaṃ paṭicca nahetu navipāko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ vipākadhammadhammaṃ paṭicca nahetu navipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nanahetu nanevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-4. Hetuduka-upādinnattikaṃ

12. Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu naupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nanahetu naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā.

Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-5. Hetuduka-saṃkiliṭṭhattikaṃ

13. Hetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nanahetu naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nahetu naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-6. Hetuduka-vitakkattikaṃ

14. Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu nasavitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca nahetu naavitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nanahetu naavitakkaavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-7. Hetuduka-pītittikaṃ

15. Hetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu napītisahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu nasukhasahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu naupekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-8. Hetuduka-dassanattikaṃ

16. Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paccayā nanahetu nanevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-9. Hetuduka-dassanahetuttikaṃ

17. Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nanevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

1-10. Hetuduka-ācayagāmittikaṃ

18. Hetuṃ ācayagāmiṃ dhammaṃ paṭicca nahetu naācayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ apacayagāmiṃ dhammaṃ paṭicca nahetu naapacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nanahetu nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-11. Hetuduka-sekkhattikaṃ

19. Hetuṃ sekkhaṃ dhammaṃ paṭicca nahetu nasekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ asekkhaṃ dhammaṃ paṭicca nahetu naasekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paccayā nanahetu nanevasekkhanāsekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-12. Hetuduka-parittattikaṃ

20. Nahetuṃ parittaṃ dhammaṃ paṭicca nanahetu naparitto dhammo uppajjati hetupaccayā… (tīṇi).

Hetuṃ mahaggataṃ dhammaṃ paṭicca nahetu namahaggato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ appamāṇaṃ dhammaṃ paṭicca nahetu naappamāṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-13. Hetuduka-parittārammaṇattikaṃ

21. Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu naparittārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).

Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu namahaggatārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).

Hetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu naappamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-14. Hetuduka-hīnattikaṃ

22. Hetuṃ hīnaṃ dhammaṃ paṭicca nahetu nahīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ majjhimaṃ dhammaṃ paccayā nanahetu namajjhimo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ paṇītaṃ dhammaṃ paṭicca nahetu napaṇīto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-15. Hetuduka-micchattaniyatattikaṃ

23. Hetuṃ micchattaniyataṃ dhammaṃ paṭicca nahetu namicchattaniyato dhammo uppajjati hetupaccayā… (tīṇi).

Hetuṃ sammattaniyataṃ dhammaṃ paṭicca nahetu nasammattaniyato dhammo uppajjati hetupaccayā … (tīṇi).

Nahetuṃ aniyataṃ dhammaṃ paccayā nanahetu naaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-16. Hetuduka-maggārammaṇattikaṃ

24. Hetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu namaggārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).

Hetuṃ maggahetukaṃ dhammaṃ paṭicca nahetu namaggahetuko dhammo uppajjati hetupaccayā… (tīṇi).

Hetuṃ maggādhipatiṃ dhammaṃ paṭicca nahetu namaggādhipati dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-17. Hetuduka-uppannattikaṃ

25. Hetu anuppanno dhammo nahetussa naanuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava, adhipatiyā upanissaye nava.

Hetu uppādī dhammo nahetussa nauppādissa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.

1-18. Hetuduka-atītattikaṃ

26. Hetu atīto dhammo nahetussa naatītassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.

Hetu anāgato dhammo nahetussa naanāgatassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.

1-19. Hetuduka-atītārammaṇattikaṃ

27. Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu naatītārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu naanāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu napaccuppannārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-20. Hetuduka-ajjhattārammaṇattikaṃ

28. Hetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nahetu naajjhattārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).

Hetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nahetu nabahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-21. Hetuduka-sanidassanattikaṃ

29. Nahetu sanidassanasappaṭigho dhammo nanahetussa nasanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo…pe… nahetu sanidassanasappaṭigho dhammo nahetussa nasanidassanasappaṭighassa ca nanahetussa nasanidassanasappaṭighassa ca dhammassa ārammaṇapaccayena paccayo. Ārammaṇe tīṇi, adhipatiyā upanissaye purejāte atthiyā avigate tīṇi.

Nahetuṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ…pe… avigate ekaṃ.

Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuṃ anidassanaappaṭighañca nahetuṃ anidassanaappaṭighañca dhammaṃ paṭicca nahetu naanidassanaappaṭigho dhammo uppajjati hetupaccayā. (3) Hetuyā tīṇi.

2-1. Sahetukaduka-kusalattikaṃ

30. Sahetukaṃ kusalaṃ dhammaṃ paṭicca nasahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Sahetukaṃ akusalaṃ dhammaṃ paṭicca nasahetuko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Ahetukaṃ abyākataṃ dhammaṃ paccayā naahetuko naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

3-1. Hetusampayuttaduka-kusalattikaṃ

31. Hetusampayuttaṃ kusalaṃ dhammaṃ paṭicca nahetusampayutto nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca nahetusampayutto naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Hetuvippayuttaṃ abyākataṃ dhammaṃ paccayā nahetuvippayutto naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

4-5-1. Hetusahetukādidukāni-kusalattikaṃ

32. Hetu ceva sahetuko ca kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko ca kusalo dhammo naahetukassa ceva nana ca hetussa nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko ca kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa ca naahetukassa ceva nana ca hetussa nakusalassa ca dhammassa ārammaṇapaccayena paccayo. (3)

Sahetuko ceva na ca hetu kusalo dhammo naahetukassa ceva nana ca hetussa nakusalassa dhammassa ārammaṇapaccayena paccayo. Sahetuko ceva na ca hetu kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa dhammassa ārammaṇapaccayena paccayo. Sahetuko ceva na ca hetu kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa ca naahetukassa ceva nana ca hetussa nakusalassa ca dhammassa ārammaṇapaccayena paccayo. (3)

Hetu ceva sahetuko kusalo ca sahetuko ceva na ca hetu kusalo ca dhammā nahetussa ceva naahetukassa nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko kusalo ca sahetuko ceva na ca hetu kusalo ca dhammā naahetukassa ceva nana ca hetussa nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko kusalo ca sahetuko ceva na ca hetu kusalo ca dhammā nahetussa ceva naahetukassa nakusalassa ca naahetukassa ceva nana hetussa nakusalassa ca dhammassa ārammaṇapaccayena paccayo. (3)

Ārammaṇe nava.

33. Hetu ceva sahetuko ca akusalo dhammo nahetussa ceva naahetukassa naakusalassa ca dhammassa ārammaṇapaccayena paccayo. (Etena upāyena nava pañhā kātabbā.)

34. Hetu ceva sahetuko ca abyākato dhammo nahetussa ceva naahetukassa ca naabyākatassa dhammassa ārammaṇapaccayena paccayo. (Nava pañhā kātabbā.) (Saṃkhittaṃ, hetuhetusampayuttadukaṃ hetusahetukadukasadisaṃ. Saṃkhittaṃ. Nava pañhā.)

6-1. Nahetusahetukaduka-kusalattikaṃ

35. Nahetuṃ sahetukaṃ kusalaṃ dhammaṃ paṭicca nahetu nasahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ sahetukaṃ akusalaṃ dhammaṃ paṭicca nahetu nasahetuko naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ ahetukaṃ abyākataṃ dhammaṃ paccayā nahetu naahetuko naabyākato dhammo uppajjati hetupaccayā . Hetuyā ekaṃ.

Hetugocchakaṃ niṭṭhitaṃ.

7-8-1. Sappaccayādidukāni-kusalattikaṃ

36. Sappaccayaṃ kusalaṃ dhammaṃ paṭicca naappaccayo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Sappaccayaṃ akusalaṃ dhammaṃ paṭicca naappaccayo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Sappaccayaṃ abyākataṃ dhammaṃ paccayā naappaccayo naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ…pe… (saṃkhittaṃ sappaccayasadisaṃ).

9-10-1. Sanidassanādidukāni-kusalattikaṃ

37. Anidassanaṃ kusalaṃ dhammaṃ paṭicca naanidassano nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Akusalaṃ kusalasadisaṃ.)

Anidassanaṃ abyākataṃ dhammaṃ paccayā nasanidassano naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Appaṭighaṃ kusalaṃ dhammaṃ paṭicca naappaṭigho nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Appaṭighaṃ akusalaṃ dhammaṃ paṭicca naappaṭigho naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Abyākato ekaṃ.

11-1. Rūpīduka-kusalattikaṃ

38. Arūpiṃ kusalaṃ dhammaṃ paṭicca naarūpī nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Arūpiṃ akusalaṃ dhammaṃ paṭicca naarūpī naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Rūpiṃ abyākataṃ dhammaṃ paccayā narūpī naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

12-1. Lokiyaduka-kusalattikaṃ

39. Lokiyaṃ kusalaṃ dhammaṃ paṭicca nalokuttaro nakusalo dhammo uppajjati hetupaccayā… hetuyā dve.

Lokiyaṃ akusalaṃ dhammaṃ paṭicca nalokuttaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Lokiyaṃ abyākataṃ dhammaṃ paccayā nalokiyo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.

13-1. Kenaciviññeyyaduka-kusalattikaṃ

40. Kenaci viññeyyaṃ kusalaṃ dhammaṃ paṭicca nakenaci viññeyyo nakusalo dhammo uppajjati hetupaccayā… hetuyā nava.

Kenaci viññeyyaṃ akusalaṃ dhammaṃ paṭicca nakenaci viññeyyo naakusalo dhammo uppajjati hetupaccayā… hetuyā nava.

Kenaci viññeyyaṃ abyākataṃ dhammaṃ paccayā nakenaci viññeyyo naabyākato dhammo uppajjati hetupaccayā… hetuyā nava.

Cūḷantaradukaṃ niṭṭhitaṃ.

14-1. Āsavaduka-kusalattikaṃ

41. Noāsavaṃ kusalaṃ dhammaṃ paṭicca noāsavo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Āsavaṃ akusalaṃ dhammaṃ paṭicca noāsavo naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Noāsavaṃ abyākataṃ dhammaṃ paccayā nanoāsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

15-1. Sāsavaduka-kusalattikaṃ

42. Sāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo nakusalo dhammo uppajjati hetupaccayā. Anāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo nakusalo dhammo uppajjati hetupaccayā… hetuyā dve.

Sāsavaṃ akusalaṃ dhammaṃ paṭicca naanāsavo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Sāsavaṃ abyākataṃ dhammaṃ paccayā nasāsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.

16-1. Āsavasampayuttaduka-kusalattikaṃ

43. Āsavavippayuttaṃ kusalaṃ dhammaṃ paṭicca naāsavasampayutto nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Āsavasampayuttaṃ akusalaṃ dhammaṃ paṭicca naāsavasampayutto naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Āsavavippayuttaṃ abyākataṃ dhammaṃ paccayā naāsavasampayutto naabyākato dhammo uppajjati hetupaccayā … hetuyā tīṇi.

17-18-1. Āsavasāsavādidukāni-kusalattikaṃ

44. Sāsavañceva no ca āsavaṃ kusalaṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Āsavañceva sāsavañca akusalaṃ dhammaṃ paṭicca noāsavo ceva naanāsavo ca naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Sāsavañceva no ca āsavaṃ abyākataṃ dhammaṃ paccayā naanāsavo ceva nano ca āsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

(Āsavaāsavasampayuttadukaṃ āsavasāsavadukasadisaṃ.)

19-1. Āsavavippayuttasāsavaduka-kusalattikaṃ

45. Āsavavippayuttaṃ sāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nakusalo dhammo uppajjati hetupaccayā. Ekaṃ.

Āsavavippayuttaṃ anāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nakusalo dhammo uppajjati hetupaccayā. Ekaṃ.

Āsavavippayuttaṃ sāsavaṃ akusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paccayā āsavavippayutto nasāsavo naabyākato dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paccayā āsavavippayutto naanāsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.

Āsavagocchakaṃ niṭṭhitaṃ.

20-54-1. Saññojanādidukāni-kusalattikaṃ

46. Nosaññojanaṃ kusalaṃ dhammaṃ paṭicca nosaññojano nakusalo dhammo uppajjati hetupaccayā…pe… noganthaṃ kusalaṃ dhammaṃ paṭicca nogantho nakusalo dhammo uppajjati hetupaccayā…pe… nooghaṃ kusalaṃ dhammaṃ paṭicca noogho nakusalo dhammo uppajjati hetupaccayā…pe… noyogaṃ kusalaṃ dhammaṃ paṭicca noyogo nakusalo dhammo uppajjati hetupaccayā…pe… nonīvaraṇaṃ kusalaṃ dhammaṃ paṭicca nonīvaraṇo nakusalo dhammo uppajjati hetupaccayā…pe… noparāmāsaṃ kusalaṃ dhammaṃ paṭicca noparāmāso nakusalo dhammo uppajjati hetupaccayā.

55-1. Sārammaṇaduka-kusalattikaṃ

47. Sārammaṇaṃ kusalaṃ dhammaṃ paṭicca nasārammaṇo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Sārammaṇaṃ akusalaṃ dhammaṃ paṭicca nasārammaṇo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Anārammaṇaṃ abyākataṃ dhammaṃ paccayā naanārammaṇo naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

56-1. Cittaduka-kusalattikaṃ

48. Cittaṃ kusalaṃ dhammaṃ paṭicca nacitto nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cittaṃ akusalaṃ dhammaṃ paṭicca nacitto naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nocittaṃ abyākataṃ dhammaṃ paccayā nanocitto naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

57-1. Cetasikaduka-kusalattikaṃ

49. Cetasikaṃ kusalaṃ dhammaṃ paṭicca nacetasiko nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cetasikaṃ akusalaṃ dhammaṃ paṭicca nacetasiko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Acetasikaṃ abyākataṃ dhammaṃ paccayā naacetasiko naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

58-1. Cittasampayuttaduka-kusalattikaṃ

50. Cittasampayuttaṃ kusalaṃ dhammaṃ paṭicca nacittasampayutto nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Cittasampayuttaṃ akusalaṃ dhammaṃ paṭicca nacittasampayutto naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)

59-1. Cittasaṃsaṭṭhaduka-kusalattikaṃ

51. Cittasaṃsaṭṭhaṃ kusalaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Cittasaṃsaṭṭhaṃ akusalaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)

60-1. Cittasamuṭṭhānaduka-kusalattikaṃ

52. Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nanocittasamuṭṭhāno nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca nanocittasamuṭṭhāno naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)

61-1. Cittasahabhūduka-kusalattikaṃ

53. Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca nocittasahabhū nakusalo dhammo uppajjati hetupaccayā… hetuyā nava.

Cittasahabhuṃ akusalaṃ dhammaṃ paṭicca nocittasahabhū naakusalo dhammo uppajjati hetupaccayā… hetuyā nava. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)

62-1. Cittānuparivattiduka-kusalattikaṃ

54. Cittānuparivattiṃ kusalaṃ dhammaṃ paṭicca nocittānuparivattī nakusalo dhammo uppajjati hetupaccayā… hetuyā nava.

Cittānuparivattiṃ akusalaṃ dhammaṃ paṭicca nocittānuparivattī naakusalo dhammo uppajjati hetupaccayā… hetuyā nava. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)

63-1. Cittasaṃsaṭṭhasamuṭṭhānaduka-kusalattikaṃ

55. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)

64-1. Cittasaṃsaṭṭhasamuṭṭhānasahabhūduka-kusalattikaṃ

56. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)

65-1. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiduka-kusalattikaṃ

57. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ akusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

66-1. Ajjhattikaduka-kusalattikaṃ

58. Ajjhattikaṃ kusalaṃ dhammaṃ paṭicca naajjhattiko nakusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca naajjhattiko nakusalo dhammo uppajjati hetupaccayā. Ajjhattikaṃ kusalañca bāhiraṃ kusalañca dhammaṃ paṭicca naajjhattiko nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Ajjhattikaṃ akusalaṃ dhammaṃ paṭicca naajjhattiko naakusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca naajjhattiko naakusalo dhammo uppajjati hetupaccayā. Ajjhattikaṃ akusalañca bāhiraṃ akusalañca dhammaṃ paṭicca naajjhattiko naakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

67-1. Upādāduka-kusalattikaṃ

59. Noupādā kusalaṃ dhammaṃ paṭicca nanoupādā nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Noupādā akusalaṃ dhammaṃ paṭicca nanoupādā naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ ekaṃyeva.)

68-1. Upādinnaduka-kusalattikaṃ

60. Anupādinnaṃ kusalaṃ dhammaṃ paṭicca naupādinno nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Anupādinnaṃ akusalaṃ dhammaṃ paṭicca naupādinno naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ ekaṃyeva.)

Mahantaradukaṃ niṭṭhitaṃ.

69-82-1. Dvigocchakāni-kusalattikaṃ

61. Noupādānaṃ kusalaṃ dhammaṃ paṭicca noupādāno nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Upādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nokilesaṃ kusalaṃ dhammaṃ paṭicca nokileso nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṃkhittaṃ.)

83-1. Dassanenapahātabbaduka-kusalattikaṃ

62. Nadassanena pahātabbaṃ kusalaṃ dhammaṃ paṭicca nadassanena pahātabbo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Dassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbo naakusalo dhammo uppajjati hetupaccayā. Nadassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbo naakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Nadassanena pahātabbaṃ abyākataṃ dhammaṃ paccayā nanadassanena pahātabbo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.

84-1. Bhāvanāyapahātabbaduka-kusalattikaṃ

63. Nabhāvanāya pahātabbaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Bhāvanāya pahātabbaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo naakusalo dhammo uppajjati hetupaccayā… hetuyā dve.

Nabhāvanāya pahātabbaṃ abyākataṃ dhammaṃ paccayā nanabhāvanāya pahātabbo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.

85-1. Dassanenapahātabbahetukaduka-kusalattikaṃ

64. Nadassanena pahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nadassanena pahātabbahetukaṃ abyākataṃ dhammaṃ paccayā nanadassanena pahātabbahetuko naabyākato dhammo uppajjati hetupaccayā… hetuyā dve. (Abyākatavāre sabbattha paccayavasena gaṇetabbaṃ.)

86-1. Bhāvanāyapahātabbahetukaduka-kusalattikaṃ

65. Nabhāvanāya pahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Bhāvanāya pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ dve.)

87-1. Savitakkaduka-kusalattikaṃ

66. Savitakkaṃ kusalaṃ dhammaṃ paṭicca nasavitakko nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Savitakkaṃ akusalaṃ dhammaṃ paṭicca nasavitakko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

88-1. Savicāraduka-kusalattikaṃ

67. Savicāraṃ kusalaṃ dhammaṃ paṭicca nasavicāro nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Savicāraṃ akusalaṃ dhammaṃ paṭicca nasavicāro naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

89-1. Sappītikaduka-kusalattikaṃ

68. Sappītikaṃ kusalaṃ dhammaṃ paṭicca nasappītiko nakusalo dhammo uppajjati hetupaccayā. Appītikaṃ kusalaṃ dhammaṃ paṭicca nasappītiko nakusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalañca appītikaṃ kusalañca dhammaṃ paṭicca nasappītiko nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Sappītikaṃ akusalaṃ dhammaṃ paṭicca nasappītiko naakusalo dhammo uppajjati hetupaccayā. Appītikaṃ akusalaṃ dhammaṃ paṭicca nasappītiko naakusalo dhammo uppajjati hetupaccayā. Sappītikaṃ akusalañca appītikaṃ akusalañca dhammaṃ paṭicca nasappītiko akusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

90-1. Pītisahagataduka-kusalattikaṃ

69. Pītisahagataṃ kusalaṃ dhammaṃ paṭicca napītisahagato nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Pītisahagataṃ akusalaṃ dhammaṃ paṭicca napītisahagato naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

91-1. Sukhasahagataduka-kusalattikaṃ

70. Sukhasahagataṃ kusalaṃ dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā. Nasukhasahagataṃ kusalaṃ dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā. Sukhasahagataṃ kusalañca nasukhasahagataṃ kusalañca dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Sukhasahagataṃ akusalaṃ dhammaṃ paṭicca nasukhasahagato naakusalo dhammo uppajjati hetupaccayā. Nasukhasahagataṃ akusalaṃ dhammaṃ paṭicca nasukhasahagato naakusalo dhammo uppajjati hetupaccayā . Sukhasahagataṃ akusalañca nasukhasahagataṃ akusalañca dhammaṃ paṭicca nasukhasahagato naakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

92-1. Upekkhāsahagataduka-kusalattikaṃ

71. Upekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca naupekkhāsahagato nakusalo dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca naupekkhāsahagato nakusalo dhammo uppajjati hetupaccayā. Upekkhāsahagataṃ kusalañca naupekkhāsahagataṃ kusalañca dhammaṃ paṭicca naupekkhāsahagato nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

Upekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca naupekkhāsahagato naakusalo dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca naupekkhāsahagato naakusalo dhammo uppajjati hetupaccayā. Upekkhāsahagataṃ akusalañca naupekkhāsahagataṃ akusalañca dhammaṃ paṭicca naupekkhāsahagato naakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)

93-1. Kāmāvacaraduka-kusalattikaṃ

72. Kāmāvacaraṃ kusalaṃ dhammaṃ paṭicca nanakāmāvacaro nakusalo dhammo uppajjati hetupaccayā. Nakāmāvacaraṃ kusalaṃ dhammaṃ paṭicca nanakāmāvacaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Kāmāvacaraṃ akusalaṃ dhammaṃ paṭicca nanakāmāvacaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)

94-1. Rūpāvacaraduka-kusalattikaṃ

73. Rūpāvacaraṃ kusalaṃ dhammaṃ paṭicca narūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Narūpāvacaraṃ kusalaṃ dhammaṃ paṭicca narūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Narūpāvacaraṃ akusalaṃ dhammaṃ paṭicca narūpāvacaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)

95-1. Arūpāvacaraduka-kusalattikaṃ

74. Arūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Naarūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Naarūpāvacaraṃ akusalaṃ dhammaṃ paṭicca naarūpāvacaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)

96-1. Pariyāpannaduka-kusalattikaṃ

75. Pariyāpannaṃ kusalaṃ dhammaṃ paṭicca naapariyāpanno nakusalo dhammo uppajjati hetupaccayā. Apariyāpannaṃ kusalaṃ dhammaṃ paṭicca naapariyāpanno nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Pariyāpannaṃ akusalaṃ dhammaṃ paṭicca naapariyāpanno naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)

97-1. Niyyānikaduka-kusalattikaṃ

76. Niyyānikaṃ kusalaṃ dhammaṃ paṭicca naniyyāniko nakusalo dhammo uppajjati hetupaccayā. Aniyyānikaṃ kusalaṃ dhammaṃ paṭicca naniyyāniko nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Aniyyānikaṃ akusalaṃ dhammaṃ paṭicca naniyyāniko naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)

98-1. Niyataduka-kusalattikaṃ

77. Niyataṃ kusalaṃ dhammaṃ paṭicca naniyato nakusalo dhammo uppajjati hetupaccayā. Aniyataṃ kusalaṃ dhammaṃ paṭicca naniyato nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Niyataṃ akusalaṃ dhammaṃ paṭicca naniyato naakusalo dhammo uppajjati hetupaccayā. Aniyataṃ akusalaṃ dhammaṃ paṭicca naniyato naakusalo dhammo uppajjati hetupaccayā. Hetuyā dve. (Abyākatamūle dve.)

99-1. Sauttaraduka-kusalattikaṃ

78. Sauttaraṃ kusalaṃ dhammaṃ paṭicca naanuttaro nakusalo dhammo uppajjati hetupaccayā. Anuttaraṃ kusalaṃ dhammaṃ paṭicca naanuttaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Sauttaraṃ akusalaṃ dhammaṃ paṭicca naanuttaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ . (Abyākatamūle dve.)

100-1. Saraṇaduka-kusalattikaṃ

79. Araṇaṃ kusalaṃ dhammaṃ paṭicca nasaraṇo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Saraṇaṃ akusalaṃ dhammaṃ paṭicca nasaraṇo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ abyākataṃ dhammaṃ paccayā naaraṇo naabyākato dhammo uppajjati hetupaccayā. Araṇaṃ abyākataṃ dhammaṃ paccayā nasaraṇo naabyākato dhammo uppajjati hetupaccayā. Hetuyā dve. (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

80. Araṇo abyākato dhammo naaraṇassa naabyākatassa dhammassa ārammaṇapaccayena paccayo. Araṇo abyākato dhammo nasaraṇassa naabyākatassa dhammassa ārammaṇapaccayena paccayo. (2)

Ārammaṇe dve…pe… avigate dve.

100-2. Saraṇaduka-vedanāttikaṃ

81. Saraṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Saraṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naaraṇo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Saraṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nasukhāya vedanāya sampayutto ca naaraṇo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)

Araṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

Hetuyā cattāri.

82. Saraṇaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

Hetuyā tīṇi.

Saraṇaṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā….

Hetuyā cattāri.

100-3. Saraṇaduka-vipākattikaṃ

83. Araṇaṃ vipākaṃ dhammaṃ paṭicca nasaraṇo navipāko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Saraṇaṃ vipākadhammadhammaṃ paṭicca nasaraṇo navipākadhammadhammo uppajjati hetupaccayā. Araṇaṃ vipākadhammadhammaṃ paṭicca nasaraṇo navipākadhammadhammo uppajjati hetupaccayā. Hetuyā dve.

Araṇaṃ nevavipākanavipākadhammadhammaṃ paṭicca nasaraṇo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-4. Saraṇaduka-upādinnattikaṃ

84. Araṇaṃ upādinnupādāniyaṃ dhammaṃ paṭicca nasaraṇo naupādinnupādāniyo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nasaraṇo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-5. Saraṇaduka-saṃkiliṭṭhattikaṃ

85. Saraṇaṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaraṇo nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā naaraṇo naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Araṇaṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā nasaraṇo naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Hetuyā dve.

Araṇaṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaraṇo naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-6. Saraṇaduka-vitakkattikaṃ

86. Saraṇaṃ savitakkasavicāraṃ dhammaṃ paṭicca nasaraṇo nasavitakkasavicāro dhammo uppajjati hetupaccayā… tīṇi.

Araṇaṃ savitakkasavicāraṃ dhammaṃ paṭicca naaraṇo nasavitakkasavicāro dhammo uppajjati hetupaccayā. Ekaṃ.

87. Saraṇaṃ avitakkavicāramattaṃ dhammaṃ paṭicca nasaraṇo naavitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā cattāri.

Araṇaṃ avitakkaavicāraṃ dhammaṃ paṭicca nasaraṇo naavitakkaavicāro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-7. Saraṇaduka-pītittikaṃ

88. Saraṇaṃ pītisahagataṃ dhammaṃ paṭicca nasaraṇo napītisahagato dhammo uppajjati hetupaccayā… tīṇi.

Araṇaṃ pītisahagataṃ dhammaṃ paṭicca nasaraṇo napītisahagato dhammo uppajjati hetupaccayā. Ekaṃ.

Saraṇaṃ sukhasahagataṃ dhammaṃ paṭicca nasaraṇo nasukhasahagato dhammo uppajjati hetupaccayā… tīṇi.

Araṇaṃ sukhasahagataṃ dhammaṃ paṭicca nasaraṇo nasukhasahagato dhammo uppajjati hetupaccayā. Ekaṃ.

Saraṇaṃ upekkhāsahagataṃ dhammaṃ paṭicca nasaraṇo naupekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā cattāri.

100-8. Saraṇaduka-dassanattikaṃ

89. Saraṇaṃ dassanena pahātabbaṃ dhammaṃ paṭicca nasaraṇo nadassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Saraṇaṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca nasaraṇo nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paccayā naaraṇo nanevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-9. Saraṇaduka-dassanahetuttikaṃ

90. Saraṇaṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nasaraṇo nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Saraṇaṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nasaraṇo nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca naaraṇo nanevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-10. Saraṇaduka-ācayagāmittikaṃ

91. Saraṇaṃ ācayagāmiṃ dhammaṃ paṭicca nasaraṇo naācayagāmī dhammo uppajjati hetupaccayā… hetuyā dve.

Araṇaṃ apacayagāmiṃ dhammaṃ paṭicca nasaraṇo naapacayagāmī dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ nevācayagāmināpacayagāmiṃ dhammaṃ paccayā naaraṇo nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā.

100-11. Saraṇaduka-sekkhattikaṃ

92. Araṇaṃ sekkhaṃ dhammaṃ paṭicca nasaraṇo nasekkho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ asekkhaṃ dhammaṃ paṭicca nasaraṇo naasekkho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ nevasekkhanāsekkhaṃ dhammaṃ paccayā nasaraṇo nanevasekkhanāsekkho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-12. Saraṇaduka-parittattikaṃ

93. Araṇaṃ parittaṃ dhammaṃ paṭicca nasaraṇo naparitto dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ mahaggataṃ dhammaṃ paṭicca nasaraṇo namahaggato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ appamāṇaṃ dhammaṃ paṭicca nasaraṇo naappamāṇo dhammo uppajjati hetupaccayā . Hetuyā ekaṃ.

100-13. Saraṇaduka-parittārammaṇattikaṃ

94. Saraṇaṃ parittārammaṇaṃ dhammaṃ paṭicca nasaraṇo naparittārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ parittārammaṇaṃ dhammaṃ paṭicca nasaraṇo naparittārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

Saraṇaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nasaraṇo namahaggatārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nasaraṇo namahaggatārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

Araṇaṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nasaraṇo naappamāṇārammaṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-14. Saraṇaduka-hīnattikaṃ

95. Saraṇaṃ hīnaṃ dhammaṃ paṭicca nasaraṇo nahīno dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ majjhimaṃ dhammaṃ paccayā naaraṇo namajjhimo dhammo uppajjati hetupaccayā. Araṇaṃ majjhimaṃ dhammaṃ paccayā nasaraṇo namajjhimo dhammo uppajjati hetupaccayā. Hetuyā dve.

Araṇaṃ paṇītaṃ dhammaṃ paṭicca nasaraṇo napaṇīto dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-15. Saraṇaduka-micchattaniyatattikaṃ

96. Saraṇaṃ micchattaniyataṃ dhammaṃ paṭicca nasaraṇo namicchattaniyato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ sammattaniyataṃ dhammaṃ paṭicca nasaraṇo nasammattaniyato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ aniyataṃ dhammaṃ paccayā naaraṇo naaniyato dhammo uppajjati hetupaccayā. Araṇaṃ aniyataṃ dhammaṃ paccayā nasaraṇo naaniyato dhammo uppajjati hetupaccayā. Hetuyā dve.

100-16. Saraṇaduka-maggārammaṇattikaṃ

97. Araṇaṃ maggārammaṇaṃ dhammaṃ paṭicca nasaraṇo namaggārammaṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ maggahetukaṃ dhammaṃ paṭicca nasaraṇo namaggahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Araṇaṃ maggādhipatiṃ dhammaṃ paṭicca nasaraṇo namaggādhipati dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

100-17. Saraṇaduka-uppannattikaṃ

98. Saraṇo anuppanno dhammo nasaraṇassa naanuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cattāri.

Araṇo uppādī dhammo naaraṇassa nauppādissa dhammassa ārammaṇapaccayena paccayo. Araṇo uppādī dhammo nasaraṇassa nauppādissa dhammassa ārammaṇapaccayena paccayo . Ārammaṇe dve.

100-18. Saraṇaduka-atītattikaṃ

99. Saraṇo atīto dhammo nasaraṇassa naatītassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cattāri. (Anāgato atītasadiso.)

100-19. Saraṇaduka-atītārammaṇattikaṃ

100. Saraṇaṃ atītārammaṇaṃ dhammaṃ paṭicca nasaraṇo naatītārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ atītārammaṇaṃ dhammaṃ paṭicca nasaraṇo naatītārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

Saraṇaṃ anāgatārammaṇaṃ dhammaṃ paṭicca nasaraṇo naanāgatārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ anāgatārammaṇaṃ dhammaṃ paṭicca nasaraṇo naanāgatārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

Saraṇaṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nasaraṇo napaccuppannārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nasaraṇo napaccuppannārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

100-21. Saraṇaduka-ajjhattārammaṇattikaṃ

101. Saraṇaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nasaraṇo naajjhattārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nasaraṇo naajjhattārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

Saraṇaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasaraṇo nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasaraṇo nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.

100-22. Saraṇaduka-sanidassanattikaṃ

102. Araṇaṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Ekaṃ.)

Saraṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Araṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Saraṇaṃ anidassanaappaṭighañca araṇaṃ anidassanaappaṭighañca dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. (3)

Hetuyā tīṇi…pe… avigate tīṇi.

Nahetu-naārammaṇapaccayā

103. Araṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati nahetupaccayā. (1)

Saraṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati naārammaṇapaccayā.

Nahetuyā ekaṃ, naārammaṇe tīṇi…pe… novigate tīṇi.

(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)

104. Saraṇo anidassanaappaṭigho dhammo nasaraṇassa naanidassanaappaṭighassa dhammassa hetupaccayena paccayo. (1)

Araṇo anidassanaappaṭigho dhammo nasaraṇassa naanidassanaappaṭighassa dhammassa hetupaccayena paccayo. (1)

Hetuyā dve, adhipatiyā dve…pe… avigate tīṇi.

Paccanīyuddhāro

105. Saraṇo anidassanaappaṭigho dhammo nasaraṇassa naanidassanaappaṭighassa dhammassa sahajātapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo. (Saṃkhittaṃ.) Nahetuyā tīṇi, naārammaṇe tīṇi…pe… noavigate tīṇi.

(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)

Dhammānulomapaccanīye dukatikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app