Nội Dung Chính

Dhammapaccanīyānulome dukatikapaṭṭhānaṃ

1-1. Hetuduka-kusalattikaṃ

1. Nahetuṃ nakusalaṃ dhammaṃ paccayā hetu kusalo dhammo uppajjati hetupaccayā. Nahetuṃ nakusalaṃ dhammaṃ paccayā nahetu kusalo dhammo uppajjati hetupaccayā. Nahetuṃ nakusalaṃ dhammaṃ paccayā hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi.

Nahetuṃ naakusalaṃ dhammaṃ paccayā hetu akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

2. Nahetuṃ naabyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati hetupaccayā. Nanahetuṃ naabyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati hetupaccayā. Nahetuṃ naabyākatañca nanahetuṃ naabyākatañca dhammaṃ paṭicca nahetu abyākato dhammo uppajjati hetupaccayā. Hetuyā tīṇi.

2-4-1. Sahetukādidukāni-kusalattikaṃ

3. Nasahetukaṃ nakusalaṃ dhammaṃ paccayā sahetuko kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasahetukaṃ naakusalaṃ dhammaṃ paccayā sahetuko akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

4. Nasahetukaṃ naabyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā. Naahetukaṃ naabyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā. Nasahetukaṃ naabyākatañca naahetukaṃ naabyākatañca dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

5. Nahetusampayuttaṃ nakusalaṃ dhammaṃ paccayā….

6. Nahetu ceva naahetuko ca nakusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo. Nahetu ceva naahetuko ca nakusalo dhammo sahetukassa ceva na ca hetussa kusalassa dhammassa ārammaṇapaccayena paccayo. Nahetu ceva naahetuko ca nakusalo dhammo hetussa ceva sahetukassa kusalassa ca sahetukassa ceva na ca hetussa kusalassa ca dhammassa ārammaṇapaccayena paccayo. Tīṇi.

Naahetuko ceva nana ca hetu nakusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu ceva naahetuko nakusalo ca naahetuko ceva nanahetu nakusalo ca dhammā hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Sabbattha nava pañhā.)

7. Nahetu ceva naahetuko ca naakusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ, nava pañhā).

Nahetu ceva naahetuko ca naabyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Nava pañhā.)

5-1. Hetuhetusampayuttaduka-kusalattikaṃ

8. Nahetu ceva nahetuvippayutto ca nakusalo dhammo hetussa ceva hetusampayuttassa ca kusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ, nava pañhā kātabbā).

Nahetu ceva nahetuvippayutto ca naakusalo dhammo hetussa ceva hetusampayuttassa ca akusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ, nava pañhā kātabbā).

Nahetu ceva nahetuvippayutto ca naabyākato dhammo hetussa ceva hetusampayuttassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Nava pañhā kātabbā.)

6-1. Nahetusahetukaduka-kusalattikaṃ

9. Nahetuṃ nasahetukaṃ nakusalaṃ dhammaṃ paccayā nahetu sahetuko kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ nasahetukaṃ naakusalaṃ dhammaṃ paccayā nahetu sahetuko akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ naahetukaṃ naabyākataṃ dhammaṃ paṭicca nahetu ahetuko abyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

7-13-1. Cūḷantaradukāni-kusalattikaṃ

10. Naappaccayaṃ nakusalaṃ dhammaṃ paccayā sappaccayo kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naappaccayaṃ naakusalaṃ dhammaṃ paccayā sappaccayo akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naappaccayaṃ naabyākataṃ dhammaṃ paṭicca sappaccayo abyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

11. Naasaṅkhataṃ…pe… (sappaccayadukasadisaṃ).

12. Nasanidassanaṃ nakusalaṃ dhammaṃ paccayā anidassano kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasanidassanaṃ naakusalaṃ dhammaṃ paccayā anidassano akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasanidassanaṃ naabyākataṃ dhammaṃ paṭicca sanidassano abyākato dhammo uppajjati hetupaccayā. Nasanidassanaṃ naabyākataṃ dhammaṃ paṭicca anidassano abyākato dhammo uppajjati hetupaccayā. Nasanidassanaṃ naabyākataṃ dhammaṃ paṭicca sanidassano abyākato ca anidassano abyākato ca dhammā uppajjanti hetupaccayā. (3) …Hetuyā tīṇi.

13. Nasappaṭighaṃ nakusalaṃ dhammaṃ paccayā appaṭigho kusalo dhammo uppajjati hetupaccayā.

14. Naarūpiṃ nakusalaṃ dhammaṃ paccayā arūpī kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naarūpiṃ naakusalaṃ dhammaṃ paccayā arūpī akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Narūpiṃ naabyākataṃ dhammaṃ paṭicca rūpī abyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

15. Nalokuttaraṃ nakusalaṃ dhammaṃ paccayā lokiyo kusalo dhammo uppajjati hetupaccayā . Nalokuttaraṃ nakusalaṃ dhammaṃ paccayā lokuttaro kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Nalokuttaraṃ naakusalaṃ dhammaṃ paccayā lokiyo akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nalokiyaṃ naabyākataṃ dhammaṃ paṭicca lokiyo abyākato dhammo uppajjati hetupaccayā. Nalokuttaraṃ naabyākataṃ dhammaṃ paṭicca lokiyo abyākato dhammo uppajjati hetupaccayā. Hetuyā dve.

16. Nakenaci viññeyyaṃ nakusalaṃ dhammaṃ paccayā kenaci viññeyyo kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nakenaci naviññeyyaṃ nakusalaṃ dhammaṃ paccayā kenaci naviññeyyo kusalo dhammo uppajjati hetupaccayā… tīṇi.

Nakenaci viññeyyaṃ nakusalañca nakenaci naviññeyyaṃ nakusalañca dhammaṃ paccayā kenaci viññeyyo kusalo dhammo uppajjati hetupaccayā… tīṇi. (Sabbattha nava.)

Nakenaci viññeyyaṃ naakusalaṃ dhammaṃ paccayā kenaci viññeyyo akusalo dhammo uppajjati hetupaccayā. Nakenaci naviññeyyaṃ naakusalaṃ dhammaṃ paccayā kenaci naviññeyyo akusalo dhammo uppajjati hetupaccayā… hetuyā nava.

Nakenaci viññeyyaṃ naabyākataṃ dhammaṃ paṭicca kenaci viññeyyo abyākato dhammo uppajjati hetupaccayā… hetuyā nava.

14-1. Āsavaduka-kusalattikaṃ

17. Naāsavaṃ nakusalaṃ dhammaṃ paccayā noāsavo kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naāsavaṃ naakusalaṃ dhammaṃ paccayā āsavo akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naāsavaṃ naabyākataṃ dhammaṃ paṭicca noāsavo abyākato dhammo uppajjati hetupaccayā. Nanoāsavaṃ naabyākataṃ dhammaṃ paṭicca noāsavo abyākato dhammo uppajjati hetupaccayā. (Dukamūlakaṃ ekaṃ.)… Hetuyā tīṇi.

15-1. Sāsavaduka-kusalattikaṃ

18. Naanāsavaṃ nakusalaṃ dhammaṃ paccayā anāsavo kusalo dhammo uppajjati hetupaccayā. Naanāsavaṃ nakusalaṃ dhammaṃ paccayā sāsavo kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Naanāsavaṃ naakusalaṃ dhammaṃ paccayā sāsavo akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

16-1. Āsavasampayuttaduka-kusalattikaṃ

19. Naāsavasampayuttaṃ nakusalaṃ dhammaṃ paccayā āsavavippayutto kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naāsavasampayuttaṃ naakusalaṃ dhammaṃ paccayā āsavasampayutto akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naāsavasampayuttaṃ naabyākataṃ dhammaṃ paṭicca āsavavippayutto abyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

17-1. Āsavasāsavaduka-kusalattikaṃ

20. Naāsavañceva naanāsavañca nakusalaṃ dhammaṃ paccayā sāsavo ceva noāsavo ca kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naāsavañceva naanāsavañca naakusalaṃ dhammaṃ paccayā āsavo ceva sāsavo ca akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naāsavañceva naanāsavañca naabyākataṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo abyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

(Āsavaāsavasampayuttadukaṃ natthi.)

19-1. Āsavavippayuttasāsavaduka-kusalattikaṃ

21. Āsavavippayuttaṃ naanāsavaṃ nakusalaṃ dhammaṃ paccayā āsavavippayutto anāsavo kusalo dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ naanāsavaṃ nakusalaṃ dhammaṃ paccayā āsavavippayutto sāsavo kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Āsavavippayuttaṃ naanāsavaṃ naakusalaṃ dhammaṃ paccayā āsavavippayutto sāsavo akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Āsavavippayuttaṃ nasāsavaṃ naabyākataṃ dhammaṃ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ naanāsavaṃ naabyākataṃ dhammaṃ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā. Hetuyā dve.

20-54-1. Saññojanādichagocchakāni-kusalattikaṃ

22. Nasaññojanaṃ naakusalaṃ dhammaṃ paccayā saññojano akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

23. Naganthaṃ naakusalaṃ dhammaṃ paccayā gantho akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

24. Naoghaṃ naakusalaṃ dhammaṃ paccayā ogho akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

25. Nayogaṃ naakusalaṃ dhammaṃ paccayā yogo akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

26. Nanīvaraṇaṃ naakusalaṃ dhammaṃ paccayā nīvaraṇo akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

27. Naparāmāsaṃ naakusalaṃ dhammaṃ paccayā parāmāso akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

55-68-1. Mahantaradukāni-kusalattikaṃ

28. Nasārammaṇaṃ nakusalaṃ dhammaṃ paccayā sārammaṇo kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasārammaṇaṃ naakusalaṃ dhammaṃ paccayā sārammaṇo akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naanārammaṇaṃ naabyākataṃ dhammaṃ paṭicca anārammaṇo abyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

29. Nocittaṃ nakusalaṃ dhammaṃ paccayā citto kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Naakusale tīṇi. Naabyākate tīṇi. Saṃkhittaṃ.)

30. Nacetasikaṃ nakusalaṃ dhammaṃ paccayā cetasiko kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

31. Nacittasampayuttaṃ nakusalaṃ dhammaṃ paccayā cittasampayutto kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

32. Nacittasaṃsaṭṭhaṃ nakusalaṃ dhammaṃ paccayā cittasaṃsaṭṭho kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

33. Nacittasamuṭṭhānaṃ nakusalaṃ dhammaṃ paccayā cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

34. Nacittasahabhuṃ nakusalaṃ dhammaṃ paccayā cittasahabhū kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

35. Nacittānuparivattiṃ nakusalaṃ dhammaṃ paccayā cittānuparivattī kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

36. Nacittasaṃsaṭṭhasamuṭṭhānaṃ nakusalaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

37. Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ nakusalaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

38. Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ nakusalaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

39. Naajjhattikaṃ nakusalaṃ dhammaṃ paccayā ajjhattiko kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

40. Nanoupādā nakusalaṃ dhammaṃ paccayā noupādā kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

41. Naanupādinnaṃ nakusalaṃ dhammaṃ paccayā anupādinno kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

69-74-1. Upādānadukādi-kusalattikaṃ

42. Naupādānaṃ naakusalaṃ dhammaṃ paccayā upādāno akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

75-82-1. Kilesadukādi-kusalattikaṃ

43. Nakilesaṃ naakusalaṃ dhammaṃ paccayā kileso akusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

83-100-1. Piṭṭhidukāni-kusalattikaṃ

44. Nadassanena pahātabbaṃ nakusalaṃ dhammaṃ paccayā nadassanena pahātabbo kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nadassanena pahātabbaṃ naakusalaṃ dhammaṃ paccayā dassanena pahātabbo akusalo dhammo uppajjati hetupaccayā. Nadassanena pahātabbaṃ naakusalaṃ dhammaṃ paccayā nadassanena pahātabbo akusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

Nadassanena pahātabbaṃ naabyākataṃ dhammaṃ paṭicca nadassanena pahātabbo abyākato dhammo uppajjati hetupaccayā. Nanadassanena pahātabbaṃ naabyākataṃ dhammaṃ paṭicca nadassanena pahātabbo abyākato dhammo uppajjati hetupaccayā. Hetuyā dve.

45. Nabhāvanāya pahātabbaṃ nakusalaṃ dhammaṃ paccayā nabhāvanāya pahātabbo kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

46. Nadassanena pahātabbahetukaṃ nakusalaṃ dhammaṃ paccayā nadassanena pahātabbahetuko kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

47. Nabhāvanāya pahātabbahetukaṃ nakusalaṃ dhammaṃ paccayā nabhāvanāya pahātabbahetuko kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

48. Nasavitakkaṃ nakusalaṃ dhammaṃ paccayā savitakko kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

49. Nasavicāraṃ nakusalaṃ dhammaṃ paccayā savicāro kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

50. Nasappītikaṃ nakusalaṃ dhammaṃ paccayā sappītiko kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

51. Napītisahagataṃ nakusalaṃ dhammaṃ paccayā pītisahagato kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

52. Nasukhasahagataṃ nakusalaṃ dhammaṃ paccayā sukhasahagato kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

53. Naupekkhāsahagataṃ nakusalaṃ dhammaṃ paccayā upekkhāsahagato kusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

54. Nanakāmāvacaraṃ nakusalaṃ dhammaṃ paccayā nakāmāvacaro kusalo dhammo uppajjati hetupaccayā. Nanakāmāvacaraṃ nakusalaṃ dhammaṃ paccayā kāmāvacaro kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

55. Narūpāvacaraṃ nakusalaṃ dhammaṃ paccayā rūpāvacaro kusalo dhammo uppajjati hetupaccayā. Narūpāvacaraṃ nakusalaṃ dhammaṃ paccayā narūpāvacaro kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

56. Naarūpāvacaraṃ nakusalaṃ dhammaṃ paccayā arūpāvacaro kusalo dhammo uppajjati hetupaccayā. Naarūpāvacaraṃ nakusalaṃ dhammaṃ paccayā naarūpāvacaro kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

57. Naapariyāpannaṃ nakusalaṃ dhammaṃ paccayā apariyāpanno kusalo dhammo uppajjati hetupaccayā. Naapariyāpannaṃ nakusalaṃ dhammaṃ paccayā pariyāpanno kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

58. Naniyyānikaṃ nakusalaṃ dhammaṃ paccayā niyyāniko kusalo dhammo uppajjati hetupaccayā. Naniyyānikaṃ nakusalaṃ dhammaṃ paccayā naaniyyāniko kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

59. Naniyataṃ nakusalaṃ dhammaṃ paccayā niyato kusalo dhammo uppajjati hetupaccayā. Naniyataṃ nakusalaṃ dhammaṃ paccayā aniyato kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

60. Naanuttaraṃ nakusalaṃ dhammaṃ paccayā anuttaro kusalo dhammo uppajjati hetupaccayā. Naanuttaraṃ nakusalaṃ dhammaṃ paccayā sauttaro kusalo dhammo uppajjati hetupaccayā. Hetuyā dve.

61. Nasaraṇaṃ nakusalaṃ dhammaṃ paccayā araṇo kusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasaraṇaṃ naakusalaṃ dhammaṃ paccayā saraṇo akusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasaraṇaṃ naabyākataṃ dhammaṃ paṭicca araṇo abyākato dhammo uppajjati hetupaccayā. Naaraṇaṃ naabyākataṃ dhammaṃ paṭicca araṇo abyākato dhammo uppajjati hetupaccayā. Hetuyā dve.

1-2. Hetuduka-vedanāttikaṃ

62. Nahetuṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nahetuṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nahetuṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi. Nahetu nadukkhāya vedanāya sampayuttamūlaṃ tīṇiyeva.

Nahetuṃ naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-3. Hetuduka-vipākattikaṃ

63. Nahetuṃ navipākaṃ dhammaṃ paṭicca hetu vipāko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ navipākadhammadhammaṃ paccayā hetu vipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-4. Hetuduka-upādinnattikaṃ

64. Nahetu naupādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Nahetu naupādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Nahetu naupādinnupādāniyo dhammo hetussa upādinnupādāniyassa ca nahetussa upādinnupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. (3)

Nanahetu naupādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Nahetu naupādinnupādāniyo ca nanahetu naupādinnupādāniyo ca dhammā hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Nava pañhā saṃkhittaṃ.)

Nahetuṃ naanupādinnupādāniyaṃ dhammaṃ paccayā hetu anupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naanupādinnaanupādāniyaṃ dhammaṃ paccayā hetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-5. Hetuduka-saṃkiliṭṭhattikaṃ

65. Nahetuṃ nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paccayā hetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-6. Hetuduka-vitakkattikaṃ

66. Nahetuṃ nasavitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naavitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naavitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-7. Hetuduka-pītittikaṃ

67. Nahetuṃ napītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nasukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naupekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-8. Hetuduka-dassanattikaṃ

68. Nahetuṃ nadassanena pahātabbaṃ dhammaṃ paccayā hetu dassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nabhāvanāya pahātabbaṃ dhammaṃ paccayā hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

69. Nahetuṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nanahetuṃ nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Dukamūlaṃ ekaṃ saṃkhittaṃ, sabbattha tīṇi.)

1-9. Hetuduka-dassanahetuttikaṃ

70. Nanahetuṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nanahetuṃ nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

71. Nahetuṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Nanahetuṃ nanevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

1-10. Hetuduka-ācayagāmittikaṃ

72. Nahetuṃ naācayagāmiṃ dhammaṃ paccayā hetu ācayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naapacayagāmiṃ dhammaṃ paccayā hetu apacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. Nanahetuṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

1-11. Hetuduka-sekkhattikaṃ

73. Nahetuṃ nasekkhaṃ dhammaṃ paccayā hetu sekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naasekkhaṃ dhammaṃ paccayā hetu asekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā. Nanahetuṃ nanevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

1-12. Hetuduka-parittattikaṃ

74. Nahetuṃ naparittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati hetupaccayā. Nanahetuṃ naparittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

Nahetuṃ namahaggataṃ dhammaṃ paṭicca hetu mahaggato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naappamāṇaṃ dhammaṃ paccayā hetu appamāṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-13. Hetuduka-parittārammaṇattikaṃ

75. Nahetuṃ naparittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ namahaggatārammaṇaṃ dhammaṃ paccayā hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naappamāṇārammaṇaṃ dhammaṃ paccayā hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-14. Hetuduka-hīnattikaṃ

76. Nahetuṃ nahīnaṃ dhammaṃ paccayā hetu hīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ namajjhimaṃ dhammaṃ paṭicca nahetu majjhimo dhammo uppajjati hetupaccayā. Nanahetuṃ namajjhimaṃ dhammaṃ paṭicca nahetu majjhimo dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

Nahetuṃ napaṇītaṃ dhammaṃ paccayā hetu paṇīto dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-15. Hetuduka-micchattaniyatattikaṃ

77. Nahetuṃ namicchattaniyataṃ dhammaṃ paccayā hetu micchattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nasammattaniyataṃ dhammaṃ paccayā hetu sammattaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naaniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati hetupaccayā. Nanahetuṃ naaniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

1-16. Hetuduka-maggārammaṇattikaṃ

78. Nahetuṃ namaggārammaṇaṃ dhammaṃ paccayā hetu maggārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ namaggahetukaṃ dhammaṃ paccayā hetu maggahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ namaggādhipatiṃ dhammaṃ paccayā hetu maggādhipati dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-17. Hetuduka-uppannattikaṃ

79. Nahetu nauppanno dhammo hetussa uppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.

1-18. Hetuduka-atītattikaṃ

80. Nahetu napaccuppanno dhammo hetussa paccuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.

1-19. Hetuduka-atītārammaṇattikaṃ

81. Nahetuṃ naatītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ naanāgatārammaṇaṃ dhammaṃ paccayā hetu anāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

1-20. Hetuduka-ajjhattattikaṃ

82. Nahetu naajjhatto dhammo hetussa ajjhattassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)… Ārammaṇe nava, adhipatiyā upanissaye nava, purejāte atthiyā avigate tīṇi.

Nahetu nabahiddhā dhammo hetussa bahiddhā dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)… Ārammaṇe nava, adhipatiyā upanissaye nava, purejāte atthiyā avigate tīṇi.

(Ajjhattattiko na labbhati paṭiccavārādīsu.)

1-21. Hetuduka-ajjhattārammaṇattikaṃ

83. Nahetuṃ naajjhattārammaṇaṃ dhammaṃ paccayā hetu ajjhattārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Nahetuṃ nabahiddhārammaṇaṃ dhammaṃ paccayā hetu bahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Ajjhattabahiddhārammaṇaṃ natthi.)

1-22. Hetuduka-sanidassanattikaṃ

84. Nahetuṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nanahetuṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

(Nahetunaanidassanasappaṭighamūlepi tīṇiyeva.)

85. Nahetuṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

2-5-22. Sahetukādidukāni-sanidassanattikaṃ

86. Nasahetukaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca ahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naahetukaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca ahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi pañhā.

(Nasahetukanaanidassanasappaṭighamūlepi tīṇiyeva.)

Nasahetukaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca ahetuko anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

(Nahetusampayuttaṃ nasanidassanasappaṭighaṃ sahetukadukasadisaṃ. Tīṇi pañhā. Hetusahetukaduke ca hetuhetusampayuttaduke ca pañhā no labbhati.)

6-22. Nahetusahetukaduka-sanidassanattikaṃ

87. Nahetuṃ nasahetukaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu ahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nahetuṃ naahetukaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nahetu ahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

Nahetuṃ nasahetukaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca… tīṇiyeva.

Nahetuṃ nasahetukaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca nahetu ahetuko anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

7-8-22. Sappaccayadukādi-sanidassanattikaṃ

88. Naappaccayaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sappaccayo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naappaccayaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca sappaccayo anidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

(Naappaccayanaanidassanaappaṭighamūlepi ekameva.) Hetuyā ekaṃ, adhipatiyā ekaṃ…pe… avigate ekaṃ.

(Nasaṅkhataṃ nasappaccayasadisaṃ.)

9-22. Sanidassanaduka-sanidassanattikaṃ

89. Nasanidassanaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassano sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasanidassanaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassano anidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Nasanidassanaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca anidassano anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

10-22. Sappaṭighaduka-sanidassanattikaṃ

90. Nasappaṭighaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sappaṭigho sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naappaṭighaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sappaṭigho sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nasappaṭighaṃ nasanidassanasappaṭighañca naappaṭighaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca sappaṭigho sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. (Sabbattha tīṇi.)

Nasappaṭighaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca sappaṭigho anidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Naappaṭighaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca appaṭigho anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

11-22. Rūpīduka-sanidassanattikaṃ

91. Narūpiṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca rūpī sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Narūpiṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca rūpī anidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

Naarūpiṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca rūpī anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

12-22. Lokiyaduka-sanidassanattikaṃ

92. Nalokiyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca lokiyo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nalokuttaraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca lokiyo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

(Gaṇitakena gaṇetabbā tīṇi pañhā.)

Nalokiyaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca lokiyo anidassanasappaṭigho… (tīṇiyeva pañhā kātabbā).

Nalokuttaraṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca lokiyo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

13-22. Kenaciviññeyyaduka-sanidassanattikaṃ

93. Nakenaci viññeyyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca kenaci viññeyyo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nakenaci viññeyyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca kenaci naviññeyyo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nakenaci viññeyyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca kenaci viññeyyo sanidassanasappaṭigho ca kenaci naviññeyyo sanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (3)

Nakenaci naviññeyyaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca… tīṇiyeva.

Nakenaci viññeyyaṃ nasanidassanasappaṭighañca nakenaci naviññeyyaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca… tīṇiyeva. (Sabbattha nava.)

Nakenaci viññeyyaṃ naanidassanasappaṭighassa purimasadisaṃ navapañhaṃ kātabbaṃ. Nakenaci viññeyyaṃ naanidassanaappaṭighamūlassa navapañhameva. Hetuyā nava, adhipatiyā nava…pe… avigate nava.

14-22. Āsavaduka-sanidassanattikaṃ

94. Naāsavaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noāsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nanoāsavaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noāsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

Noāsavaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca… (purimanayena tīṇi pañhā).

Noāsavaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca noāsavo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

15-22. Sāsavaduka-sanidassanattikaṃ

95. Nasāsavaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sāsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naanāsavaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sāsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

(Nasāsavaṃ naanidassanasappaṭighamūlassa purimanayena tīṇi pañhā.)

Naanāsavaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca sāsavo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

16-22. Āsavasampayuttaduka-sanidassanattikaṃ

96. Naāsavasampayuttaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca āsavavippayutto sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naāsavavippayuttaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca āsavavippayutto sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

(Naāsavasampayuttanaanidassanasappaṭighamūle tīṇiyeva.)

Naāsavasampayuttaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca āsavavippayutto anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

17-22. Āsavasāsavadukādi-sanidassanattikaṃ

97. Naāsavañceva naanāsavañca nasanidassanasappaṭighaṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā.

Naanāsavañceva nano ca āsavaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā… gaṇitakena tīṇi.

(Naāsavañceva naanāsavaṃ naanidassanasappaṭighamūlepi purimanayena tīṇiyeva.)

Naāsavañceva naanāsavañca naanidassanaappaṭighaṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

(Āsavaāsavasampayuttaduke pañhā na labbhati.)

19-22. Āsavavippayuttasāsavaduka-sanidassanattikaṃ

98. Āsavavippayuttaṃ nasāsavaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca āsavavippayutto sāsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Āsavavippayuttaṃ naanāsavaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca āsavavippayutto sāsavo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

(Āsavavippayuttanasāsavanaanidassanasappaṭighamūlepi purimanayeneva tīṇi pañhā.)

Āsavavippayuttaṃ naanāsavaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca āsavavippayutto sāsavo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

20-54-22. Saññojanādichagocchakāni-sanidassanattikaṃ

99. Nosaññojanaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nosaññojano sanidassanasappaṭigho dhammo uppajjati hetupaccayā…. (Tīṇi pañhā.)

100. Noganthaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nogantho sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

101. Nooghaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noogho sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

102. Noyogaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noyogo sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

103. Nonīvaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nonīvaraṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

104. Noparāmāsaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noparāmāso sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

55-68-22. Mahantaradukādi-sanidassanattikaṃ

105. Nasārammaṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca anārammaṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naanārammaṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca anārammaṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

(Anidassanasappaṭighe tīṇiyeva.)

Nasārammaṇaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca anārammaṇo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

106. Nocittaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocitto sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nanocittaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocitto sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

107. Nacetasikaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nacetasiko sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

108. Nacittasampayuttaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca cittavippayutto sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

109. Nacittasaṃsaṭṭhaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca cittavisaṃsaṭṭho sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

110. Nocittasamuṭṭhānaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca cittasamuṭṭhāno sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Cittasamuṭṭhānarūpeneva tīṇi, saṃkhittaṃ.)

111. Nocittasahabhuṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocittasahabhū sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

112. Nocittānuparivattiṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocittānuparivattī sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

113. Nocittasaṃsaṭṭhasamuṭṭhānaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

114. Nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

115. Nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

116. Naajjhattikaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca bāhiro sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nabāhiraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca bāhiro sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ. Gaṇitakena tīṇi.

117. Noupādā nasanidassanasappaṭighaṃ dhammaṃ paṭicca upādā sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

118. Naupādinnaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca anupādinno sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

69-74-22. Upādānadukādi-sanidassanattikaṃ

119. Noupādānaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noupādāno sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

75-82-22. Kilesadukādi-sanidassanattikaṃ

120. Nokilesaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nokileso sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

83-100-22. Piṭṭhidukādi-sanidassanattikaṃ

121. Nadassanena pahātabbaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nadassanena pahātabbo sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

122. Nabhāvanāya pahātabbaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

123. Nadassanena pahātabbahetukaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

124. Nabhāvanāya pahātabbahetukaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

125. Nasavitakkaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca avitakko sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

126. Nasavicāraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca avicāro sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

127. Nasappītikaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasappītiko sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

128. Napītisahagataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca napītisahagato sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

129. Nasukhasahagataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasukhasahagato sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

130. Naupekkhāsahagataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naupekkhāsahagato sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

131. Nakāmāvacaraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca kāmāvacaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

132. Narūpāvacaraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca narūpāvacaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

133. Naarūpāvacaraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naarūpāvacaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

134. Napariyāpannaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca pariyāpanno sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

135. Naniyyānikaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca aniyyāniko sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

136. Naniyataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca aniyato sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

137. Nasauttaraṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca sauttaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.

138. Nasaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Naaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Ekaṃ.

Nasaraṇaṃ nasanidassanasappaṭighañca naaraṇaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Anidassanasappaṭighe tīṇiyeva.)

Nasaraṇaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca araṇo anidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.

Paccanīyaṃ

Nahetu-naārammaṇapaccayā

139. Nasaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati nahetupaccayā. Ekaṃ.

Nasaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati naārammaṇapaccayā… tīṇi. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā tīṇi…pe… novigate tīṇi.

Hetupaccayā naārammaṇe tīṇi… naārammaṇapaccayā hetuyā tīṇi.

(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.)

7. Pañhāvāro

Hetupaccayo

140. Nasaraṇo nasanidassanasappaṭigho dhammo araṇassa sanidassanasappaṭighassa dhammassa hetupaccayena paccayo. Naaraṇo nasanidassanasappaṭigho dhammo araṇassa sanidassanasappaṭighassa dhammassa hetupaccayena paccayo.

Hetuyā dve, adhipatiyā dve…pe… avigate tīṇi.

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Dhammapaccanīyānulome dukatikapaṭṭhānaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-5 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app