Soḷasamahāvāro

Paññattivāravaṇṇanā

Visuddhaparivārassāti sabbaso parisuddhakhīṇāsavaparivārassa. Dhammakkhandhasarīrassāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātadhammakkhandhasarīrassa sāsaneti sambandho. Tassāti ‘‘parivāro’’ti yo saṅgahaṃ āruḷho, tassa. Pubbāgataṃ nayanti pubbe āgataṃ vinicchayaṃ.

1. Pakatatthapaṭiniddeso ta-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttatthassa yāya vinayapaññattiyā bhagavā pakato adhikato supākaṭo ca, taṃ vinayapaññattiṃ saddhiṃ yācanāya atthabhāvena dassento ‘‘yo so…pe… vinayapaññattiṃ paññapesī’’ti āha. Tattha vinayapaññattinti vinayabhūtaṃ paññattiṃ.

‘‘Jānatā passatā’’ti imesaṃ padānaṃ vinayassa adhikatattā tattha vuttanayena tāva atthaṃ yojetvā idāni suttantanayena dassento satipi ñāṇadassana-saddānaṃ paññāvevacanabhāve tena tena visesena tesaṃ visayavisesapavattidassanatthaṃ vijjattayavasena abhiññānāvaraṇañāṇavasena sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca atthaṃ yojetvā dassento ‘‘apicā’’tiādimāha. Tattha pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammaṃ desanāpaññāya yāthāvato passatā. Arahatāti arīnaṃ, arānañca hatattā, paccayādīnañca arahattā arahatā. Sammāsambuddhenāti sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Atha vā antarāyikadhamme jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasenapettha yojanā veditabbā.

Apica ṭhānāṭṭhānādivibhāgaṃ jānatā, yathākammūpage satte passatā, savāsanaāsavānaṃ chinnattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, kāyakammādivasena tiṇṇampi kammānaṃ ñāṇānuparivattito sammā kāritāya passatā, davādīnaṃ abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasāveṇikabuddhadhammavasenapi yojanā kātabbā.

2.Pucchāvissajjaneti pucchāya vissajjane. Etthāti etasmiṃ pucchāvissajjane. Majjhimadeseyeva paññattīti tasmiṃyeva dese yathāvuttavatthuvītikkame āpattisambhavato. Vinītakathāti vinītavatthukathā, ayameva vā pāṭho.

Kāyena pana āpattiṃ āpajjatīti pubbabhāge sevanacittaṃ aṅgaṃ katvā kāyadvārasaṅkhātaviññattiṃ janayitvā pavattacittuppādasaṅkhātaṃ āpattiṃ āpajjati. Kiñcāpi hi cittena samuṭṭhāpitā viññatti, tathāpi cittena adhippetassa atthassa kāyaviññattiyā sādhitattā ‘‘kāyadvārena āpattiṃ āpajjatī’’ti vuccati. Imamatthaṃ sandhāyāti āpannāya āpattiyā anāpattibhāvāpādanassa asakkuṇeyyatāsaṅkhātamatthaṃ sandhāya, na bhaṇḍanādivūpasamaṃ.

3.Porāṇakehi mahātherehīti sīhaḷadīpavāsīhi mahātherehi. Ṭhapitāti potthakasaṅgahārohanakāle ṭhapitā. Catutthasaṅgītisadisā hi potthakārohasaṅgīti. Ubhatovibhaṅge dvattiṃsa vārā suviññeyyāva.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app