Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Apadāna-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ;

Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ.

Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ.

Tatheva anaghaṃ saṅghaṃ, asaṅgaṃ saṅghamuttamaṃ;

Uttamaṃ dakkhiṇeyyānaṃ, santindriyamanāsavaṃ.

Katena tassa etassa, paṇāmena visesato;

Ratanattaye visesena, visesassādarena me.

Therehi dhīradhīrehi, āgamaññūhi viññubhi;

‘‘Apadānaṭṭhakathā bhante, kātabbā’’ti visesato.

Punappunādareneva, yācitohaṃ yasassibhi;

Tasmāhaṃ sāpadānassa, apadānassasesato.

Visesanayadīpassa, dīpissaṃ piṭakattaye;

Yathā pāḷinayeneva, atthasaṃvaṇṇanaṃ subhaṃ.

Kena kattha kadā cetaṃ, bhāsitaṃ dhammamuttamaṃ;

Kimatthaṃ bhāsitañcetaṃ, etaṃ vatvā vidhiṃ tato.

Nidānesu kosallatthaṃ, sukhuggahaṇadhāraṇaṃ;

Tasmā taṃ taṃ vidhiṃ vatvā, pubbāparavisesitaṃ.

Purā sīhaḷabhāsāya, porāṇaṭṭhakathāya ca;

Ṭhapitaṃ taṃ na sādheti, sādhūnaṃ icchiticchitaṃ.

Tasmā tamupanissāya, porāṇaṭṭhakathānayaṃ;

Vivajjetvā viruddhatthaṃ, visesatthaṃ pakāsayaṃ;

Visesavaṇṇanaṃ seṭṭhaṃ, karissāmatthavaṇṇananti.

Nidānakathā

‘‘Kenakattha kadā cetaṃ, bhāsitaṃ dhammamuttama’’nti ca, ‘‘karissāmatthavaṇṇana’’nti ca paṭiññātattā sā panāyaṃ apadānassatthavaṇṇanā dūrenidānaṃ, avidūrenidānaṃ, santikenidānanti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā ye naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā yasmā suṭṭhu viññātā nāma hoti, tasmā naṃ tāni nidānāni dassetvāva vaṇṇayissāma.

Tattha ādito tāva tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṅkarapādamūlasmiñhi katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitapure nibbatti, tāva pavatto kathāmaggo dūrenidānaṃ nāma. Tusitabhavanato pana cavitvā yāva bodhimaṇḍe sabbaññutappatti, tāva pavatto kathāmaggo avidūrenidānaṃ nāma. Santikenidānaṃ pana tesu tesu ṭhānesu viharato tasmiṃ tasmiṃyeva ṭhāne labbhatīti.

1. Dūrenidānakathā

Tatridaṃ dūrenidānaṃ nāma – ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati, ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā, akkhitto anupakuṭṭho jātivādena, abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā ‘‘ettakaṃ te, kumāra, mātu santakaṃ, ettakaṃ pitu santakaṃ, ettakaṃ ayyakapayyakāna’’nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā ‘‘etaṃ paṭipajjāhī’’ti āha. Sumedhapaṇḍito cintesi – ‘‘imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī’’ti, so rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sumedhakathā kathetabbā . Sā panesā kiñcāpi buddhavaṃse nirantaraṃ āgatāyeva, gāthābandhena pana āgatattā na suṭṭhu pākaṭā, tasmā taṃ antarantarā gāthāsambandhadīpakehi vacanehi saddhiṃ kathessāma.

Sumedhakathā

Kappasatasahassādhikānañhi catunnaṃ asaṅkhyeyyānaṃ matthake dasahi saddehi avivittaṃ ‘‘amaravatī’’ti ca ‘‘amara’’nti ca laddhanāmaṃ nagaraṃ ahosi, yaṃ sandhāya buddhavaṃse vuttaṃ –

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ;

Dasahi saddehi avivittaṃ, annapānasamāyuta’’nti. (bu. vaṃ. 2.1-2);

Tattha dasahi saddehi avivittanti hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena tāḷasaddena ‘‘asnātha pivatha khādathā’’ti dasamena saddenāti imehi dasahi saddehi avivittaṃ ahosi. Tesaṃ pana saddānaṃ ekadesameva gahetvā –

‘‘Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghosita’’nti. –

Buddhavaṃse (bu. vaṃ. 2.3-5) imaṃ gāthaṃ vatvā –

‘‘Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ;

Sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.

‘‘Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato’’ti. – vuttaṃ;

Athekadivasaṃ so sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno evaṃ cintesi – ‘‘punabbhave, paṇḍita, paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrassa bhedanaṃ, ahañca jātidhammo, jarādhammo, byādhidhammo, maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ amaraṇaṃ adukkhaṃ sukhaṃ sītalaṃ amatamahānibbānaṃ pariyesituṃ vaṭṭati. Avassaṃ bhavato muccitvā nibbānagāminā ekena maggena bhavitabba’’nti. Tena vuttaṃ –

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

‘‘Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;

Ajaraṃ amaraṃ khemaṃ, pariyesissāmi nibbutiṃ.

‘‘Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

‘‘Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā’’ti.

Tato uttaripi evaṃ cintesi – ‘‘yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ. Yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītalampi atthi, evaṃ rāgaggiādīnaṃ vūpasamena nibbānenāpi bhavitabbaṃ. Yathā nāma pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjabhūto dhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevā’’ti. Tena vuttaṃ –

‘‘Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopicchitabbako.

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānampicchitabbakaṃ.

‘‘Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbaka’’nti.

Aparampi cintesi – ‘‘yathā nāma gūtharāsimhi nimuggena purisena dūratova pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā ‘katarena nu kho maggena ettha gantabba’nti taṃ taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so taḷākassa doso, purisasseva doso. Evaṃ kilesamaladhovane amatamahānibbānataḷāke vijjante yaṃ tassa agavesanaṃ, na so amatamahānibbānataḷākassa doso, purisasseva doso. Yathā ca corehi samparivārito puriso palāyanamagge vijjamānepi sace na palāyati, na so maggassa doso, purisasseva doso. Evameva kilesehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānagāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso, purisasseva doso. Yathā ca byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā byādhiṃ na tikicchāpeti, na so vejjassa doso, purisasseva doso. Evameva yo kilesabyādhipīḷito kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesavināsakassa ācariyassa doso’’ti. Tena vuttaṃ –

‘‘Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

‘‘Evaṃ kilesamaladhove, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

‘‘Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

‘‘Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

‘‘Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

‘‘Evaṃ kilesabyādhīhi, dukkhito paripīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake’’ti.

Aparampi cintesi – ‘‘yathā maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhaṃ gaccheyya, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānanagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya, dussantena vā veṭhetvā gacchanti, jigucchamānā pana anapekkhāva, chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amatanibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ anapekkhāva chaḍḍetvā gacchanti, evaṃ ahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānapuraṃ pavisissāmi. Yathā ca puriso nānāratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evaṃ ayampi karajakāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanaṃ me nassissati, tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā amatamahānibbānanagaraṃ pavisituṃ vaṭṭatī’’ti. Tena vuttaṃ –

‘‘Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

‘‘Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

‘‘Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

‘‘Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

‘‘Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

‘‘Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

‘‘Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

‘‘Evameva ayaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanā bhayā’’ti.

Evaṃ sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ cintetvā sakanivesane aparimitabhogakkhandhaṃ heṭṭhā vuttanayena kapaṇaddhikādīnaṃ vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaranagarato nikkhamitvā ekakova himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālañca caṅkamañca māpetvā pañcahi nīvaraṇadosehi vajjitaṃ ‘‘evaṃ samāhite citte’’tiādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ abhiññāsaṅkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ pajahitvā, dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā, isipabbajjaṃ pabbaji. Evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavaseneva padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Evaṃ taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi. Tena vuttaṃ –

‘‘Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

‘‘Himavantassāvidūre, dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

‘‘Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ;

Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.

‘‘Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

‘‘Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

‘‘Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābala pāpuṇi’’nti.

Tattha ‘‘assamo sukato mayhaṃ, paṇṇasālā sumāpitā’’ti imāya pana pāḷiyā sumedhapaṇḍitena assamapaṇṇasālacaṅkamā sahatthā māpitā viya vuttā. Ayaṃ panettha attho – mahāsattañhi ‘‘himavantaṃ ajjhogāhetvā ajja dhammikapabbataṃ pavisissatī’’ti disvā sakko vissakammadevaputtaṃ āmantesi – ‘‘tāta, ayaṃ sumedhapaṇḍito ‘pabbajissāmī’ti nikkhanto, etassa vasanaṭṭhānaṃ māpehī’’ti. So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ, suguttaṃ paṇṇasālaṃ, manoramaṃ caṅkamañca māpesi. Bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya ‘‘sāriputta, tasmiṃ dhammikapabbate –

‘‘Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’’nti. –

Āha. Tattha sukato mayhanti suṭṭhu kato mayā. Paṇṇasālā sumāpitāti paṇṇacchadanasālāpi me sumāpitā ahosi.

Pañcadosavivajjitanti pañcime caṅkamadosā nāma thaddhavisamatā, antorukkhatā, gahanacchannatā , atisambādhatā, ativisālatāti. Thaddhavisamabhūmibhāgasmiñhi caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati. Tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. Caṅkamassa anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso. Atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu passesu ratanamattaṃ anucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ vaṭṭati cetiyagirimhi dīpappasādakamahāmahindattherassa caṅkamaṃ viya, tādisaṃ taṃ ahosi. Tenāha – ‘‘caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’nti.

Aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni nāma dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍapātabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti . Idaṃ vuttaṃ hoti – ‘‘yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha sukhāni vindituṃ, evaṃ aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesi’’nti.

Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānañca samāpattīnañca uppādanatthāya aniccato ca dukkhato ca vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ. Yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti attho.

Sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā. Tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā anto paṇṇasālāya jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni, aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ – ‘‘ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū’’ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamanakoṭiṃ gantvā padavaḷañjaṃ apassanto ‘‘dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī’’ti cintetvā thokaṃ āgametvā ‘‘ativiya cirāyanti, jānissāmī’’ti paṇṇasāladvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā ‘‘mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī’’ti attanā nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha ‘‘sāṭakaṃ pajahiṃ tatthā’’ti. Evaṃ paviṭṭho ahaṃ, sāriputta, tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.

Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. Mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko, kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti, paribhogena jīraṇabhāvo eko, jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti, puna pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko, yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti, paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā vicarantassa khandhabhāramahicchabhāvo ekoti.

Vākacīraṃ nivāsesinti tadāhaṃ, sāriputta, ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā kataṃ vākacīraṃ nivāsanapārupanatthāya ādiyinti attho.

Dvādasa guṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ. Vākacīrasmiñhi dvādasa ānisaṃsā – appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati, dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo, vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.

Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti kathaṃ pajahiṃ? So kira varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ gahetvā nivāsetvā tassūpari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttājālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkaṃ kājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusapacchitidaṇḍakādīni olaggetvā khārikājaṃ aṃse katvā dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā – ‘‘mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukha’’nti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi – ‘‘ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito. Ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati, pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā vivekamanubrūhetuṃ vaṭṭati, ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇā paribhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī’’ti paṇṇasālāya dose vicinanto aṭṭha dose passi.

Paṇṇasālaparibhogasmiñhi aṭṭha ādīnavā – mahāsamārambhena dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibaddhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpanīyabhāvo tatiyo, sītuṇhādipaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho , gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahāpaṭicchādanabhāvo pañcamo, ‘‘mayha’’nti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāmesa sadutiyakavāso viyāti sattamo, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamo. Iti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajahi. Tenāha – ‘‘aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka’’nti.

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upagatosmīti vadati. Tatrime dasa guṇā – appasamārambhatā eko guṇo, upagamanamattakameva hi tattha hotīti. Appaṭijagganatā dutiyo, tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpanīyabhāvo tatiyo. Garahaṃ nappaṭicchādeti, tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchannabhāvo catuttho. Abbhokāsavāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo, pariggahakaraṇābhāvo chaṭṭho, gehālayapaṭikkhepo sattamo. Bahusādhāraṇe gehe viya ‘‘paṭijaggissāmi naṃ, nikkhamathā’’ti nīharaṇakābhāvo aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti ime dasaguṇe disvā rukkhamūlaṃ upagatosmīti vadati.

Imāni hi ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi – ‘‘nāhaṃ ‘āhāraṃ labhāmī’ti pabbajito, siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti, āhāramūlakassa ca dukkhassa anto natthi, yaṃnūnāhaṃ vāpitaropitadhaññanibbattakaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyya’’nti. So tato paṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi. Tena vuttaṃ –

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

‘‘Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābala pāpuṇi’’nti.

Dīpaṅkaro buddho

Evaṃ abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente dīpaṅkaro nāma satthā loke udapādi. Tassa paṭisandhijātibodhi dhammacakkappavattanesu sakalāpi dasasahassilokadhātu saṅkampi sampakampi sampavedhi, mahāviravaṃ ravi, dvattiṃsa pubbanimittāni pāturahesuṃ. Sumedhatāpaso samāpattisukhena vītināmento neva taṃ saddamassosi, na ca tāni nimittāni addasa. Tena vuttaṃ –

‘‘Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

‘‘Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito’’ti.

Tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino ‘‘dīpaṅkaro kira samaṇissaro paramābhisambodhiṃ patvā pavattavaradhammacakko anupubbena cārikaṃ caramāno amhākaṃ rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī’’ti sutvā sappinavanītādīni ceva bhesajjāni vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā satthāraṃ upasaṅkamitvā vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu.

Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa āgamanamaggaṃ alaṅkarontā udakabhinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lāje ceva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhajapaṭāke ussāpenti, kadaliyo ceva puṇṇaghaṭapantiyo ca patiṭṭhāpenti. Tasmiṃ kāle sumedhatāpaso attano assamapadā ākāsaṃ uggantvā, tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā ‘‘kiṃ nu kho kāraṇa’’nti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi – ‘‘ambho, kassa tumhe idha visamaṃ maggaṃ alaṅkarothā’’ti? Tena vuttaṃ –

‘‘Paccantadesavisaye , nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

‘‘Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

‘‘Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

‘‘‘Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyana’’’nti.

Manussā āhaṃsu – ‘‘bhante sumedha, na tvaṃ jānāsi, dīpaṅkaro dasabalo sammāsambuddho sambodhiṃ patvā pavattavaradhammacakko cārikaṃ caramāno amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimha, tassetaṃ buddhassa bhagavato āgamanamaggaṃ alaṅkaromā’’ti. Atha sumedhatāpaso cintesi – ‘‘buddhoti kho ghosamattakampi loke dullabhaṃ, pageva buddhuppādo, mayāpi imehi manussehi saddhiṃ dasabalassa maggaṃ alaṅkarituṃ vaṭṭatī’’ti. So te manusse āha – ‘‘sace, bho, tumhe etaṃ maggaṃ buddhassa alaṅkarotha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ maggaṃ alaṅkarissāmī’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā ‘‘sumedhatāpaso iddhimā’’ti jānantā udakabhinnokāsaṃ sallakkhetvā – ‘‘tvaṃ imaṃ ṭhānaṃ alaṅkarohī’’ti adaṃsu. Sumedho buddhārammaṇaṃ pītiṃ gahetvā cintesi – ‘‘ahaṃ imaṃ okāsaṃ iddhiyā alaṅkarituṃ pahomi, evaṃ alaṅkato na maṃ paritosessati, ajja mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī’’ti paṃsuṃ āharitvā tasmiṃ padese pakkhipi.

Tassa tasmiṃ padese aniṭṭhiteyeva dīpaṅkaradasabalo mahānubhāvānaṃ chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto devatāsu dibbagandhamālādīhi pūjayantāsu dibbaturiyehi vajjantāsu dibbasaṅgītesu pavattentesu manussesu mānusakehi gandhamālādīhi ceva turiyehi ca pūjayantesu anopamāya buddhalīlāya manosilātale vijambhamāno sīho viya taṃ alaṅkatapaṭiyattaṃ maggaṃ paṭipajji. Sumedhatāpaso akkhīni ummīletvā alaṅkatamaggena āgacchantassa dasabalassa dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjulatā viya āveḷāveḷabhūtā ceva yugaḷayugaḷabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpasobhaggappattaṃ attabhāvaṃ oloketvā – ‘‘ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati, mā bhagavā kalalaṃ akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā’’ti kese mocetvā ajinacammajaṭāmaṇḍalavākacīrāni kāḷavaṇṇe kalale pattharitvā maṇiphalakasetu viya kalalapiṭṭhe nipajji. Tena vuttaṃ –

‘‘Te me puṭṭhā viyākaṃsu, ‘buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ’.

‘‘Buddhotivacanaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

‘‘Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

‘Idha bījāni ropissaṃ, khaṇo ve mā upaccagā’.

‘‘Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.

‘‘Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

‘‘Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

‘‘Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

‘‘Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

‘‘Devā dibbehi turiyehi, manussā mānusehi ca;

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

‘‘Dibbaṃ candanacuṇṇañca, varagandhañca kevalaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

‘‘Campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

‘‘Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittha, hitāya me bhavissatī’’ti.

So pana kalalapiṭṭhe nipannakova puna akkhīni ummīletvā dīpaṅkaradasabalassa buddhasiriṃ sampassamāno evaṃ cintesi – ‘‘sace ahaṃ iccheyyaṃ, sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ, aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpa’’nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –

‘‘Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

‘Icchamāno ahaṃ ajja, kilese jhāpaye mama.

‘‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

‘‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.

‘‘‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

‘‘‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevaka’’’nti.

Yasmā pana buddhattaṃ patthentassa –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti.

Manussattabhāvasmiṃyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, nāgassa vā supaṇṇassa vā devatāya vā sakkassa vā patthanā no samijjhati. Manussattabhāvepi purisaliṅge ṭhitasseva patthanā samijjhati, itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā no samijjhati. Purisassapi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa. Hetusampannassāpi jīvamānabuddhasseva santike patthentasseva patthanā samijjhati, parinibbute buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati. Buddhānaṃ santike patthentassapi pabbajjāliṅge ṭhitasseva samijjhati, no gihiliṅge ṭhitassa. Pabbajitassapi pañcābhiññāaṭṭhasamāpattilābhinoyeva samijjhati, na imāya guṇasampattiyā virahitassa. Guṇasampannenapi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tasseva iminā adhikārena adhikārasampannassa samijjhati, na itarassa. Adhikārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando ca ussāho ca vāyāmo ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa.

Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ veḷugumbasañchannaṃ viyūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ sattiphalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ vītaccitaṅgārabharitaṃ pādehi maddamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti. Yo etesu ekampi attano dukkaraṃ na maññati, ‘‘ahaṃ etampi taritvā vā gantvā vā pāraṃ gamissāmī’’ti evaṃ mahantena chandena ca ussāhena ca vāyāmena ca pariyeṭṭhiyā ca samannāgato hoti, etasseva patthanā samijjhati, na itarassa. Tasmā sumedhatāpaso ime aṭṭha dhamme samodhānetvāva buddhabhāvāya abhinīhāraṃ katvā nipajji.

Dīpaṅkaropi bhagavā āgantvā sumedhatāpasassa sīsabhāge ṭhatvā maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇapasādasampannāni akkhīni ummīletvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā ‘‘ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati nu kho etassa patthanā, udāhu no’’ti anāgataṃsañāṇaṃ pesetvā upadhārento – ‘‘ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā ayaṃ gotamo nāma buddho bhavissatī’’ti ñatvā ṭhitakova parisamajjhe byākāsi – ‘‘passatha no tumhe imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna’’nti? ‘‘Evaṃ, bhante’’ti. Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa patthanā. Ayañhi ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhayeyyānaṃ matthake gotamo nāma buddho bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, māyā nāma devī mātā, suddhodano nāma rājā pitā, aggasāvako upatisso nāma thero, dutiyasāvako kolito nāma, buddhupaṭṭhāko ānando nāma, aggasāvikā khemā nāma therī, dutiyasāvikā uppalavaṇṇā nāma therī bhavissati. Ayaṃ paripakkañāṇo mahābhinikkhamanaṃ katvā mahāpadhānaṃ padahitvā nigrodharukkhamūle pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti. Tena vuttaṃ –

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

‘‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyye ito kappe, buddho loke bhavissati.

‘‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

‘‘‘Ajapālarukkhamūle, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

‘‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

‘‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assattharukkhamūlamhi, bujjhissati mahāyaso.

‘‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

‘‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.

‘‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccatī’’’ti. (bu. vaṃ. 2.60-68);

Taṃ sutvā sumedhatāpaso – ‘‘mayhaṃ kira patthanā samijjhissatī’’ti somanassappatto ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā ‘‘sumedhatāpaso kira buddhabījaṃ buddhaṅkuro’’ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi – ‘‘yathā nāma manussā nadiṃ tarantā ujukena titthena uttarituṃ asakkontā heṭṭhātitthena uttaranti, evameva mayampi dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā’’ti patthanaṃ ṭhapayiṃsu. Dīpaṅkaradasabalopi bodhisattaṃ pasaṃsitvā aṭṭhapupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catusatasahassasaṅkhā khīṇāsavā bodhisattaṃ gandhehi ca mālāhi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkantā.

Bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya ‘‘pāramiyo vicinissāmī’’ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne bodhisatte sakaladasasahassacakkavāḷe devatā sādhukāraṃ datvā ‘‘ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā ‘pāramiyo vicinissāmā’ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni, nissaṃsayena tvaṃ buddho bhavissasi. Mayametaṃ jānāma ‘yassetāni nimittāni paññāyanti, ekantena so buddho hoti’, tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā’’ti bodhisattaṃ nānappakārāhi thutīhi abhitthaviṃsu. Tena vuttaṃ –

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

‘‘Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

‘‘Ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ;

Narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.

‘‘Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.

‘‘Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

‘‘Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

‘Vasībhūto ahaṃ jhāne, abhiññāpāramiṃ gato.

‘‘‘Dasasahassilokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ’.

‘‘Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.

‘‘Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

‘‘Sītaṃ byāpagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Dasasahassī lokadhātū, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.

‘‘Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

‘‘Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

‘‘Mānusakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

‘‘Vicittapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

‘‘Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

‘‘Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

‘‘Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

‘‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.

‘‘Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

‘‘Na hoti arati sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

‘‘Rogā tadupasammanti, jighacchā ca vinassati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Rāgo tadā tanu hoti, doso moho vinassati;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

‘‘Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

‘‘Rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

‘‘Aniṭṭhagandho pakkamati, dibbagandho pavāyati;

Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.

‘‘Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

‘‘Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

‘‘Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

‘‘Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

‘‘Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī’’ti. (bu. vaṃ. 2.70-107);

Bodhisatto dīpaṅkaradasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi – ‘‘buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittaleḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ, rattikkhaye sūriyuggamanaṃ, āsayā nikkhantasīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ dhuvaṃ avassambhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmī’’ti. Tena vuttaṃ –

‘‘Buddhassa vacanaṃ sutvā, dasasahassīna cūbhayaṃ;

Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.

‘‘Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

‘‘Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

‘‘Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassata’’nti. (bu. vaṃ. 2.108-114);

So ‘‘dhuvāhaṃ buddho bhavissāmī’’ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ – ‘‘kahaṃ nu kho buddhakārakā dhammā, kiṃ uddhaṃ, udāhu adho, disāvidisāsū’’ti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikkujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva, na paccāharati, evameva dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhimūle nisīditvā buddho bhavissasī’’ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.

‘‘Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

‘‘Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi kumbho sampuṇṇo, yassa kassaci adhokato;

Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.

‘‘Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adhokato’’ti. (bu. vaṃ. 2.115-119);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramimpi pūreyyāsi. Yathā hi camarī migo nāma jīvitaṃ anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhamāno buddho bhavissasī’’ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

‘‘Tatheva catūsu bhūmīsu, sīlāni paripūraya;

Parirakkha sadā sīlaṃ, camarī viya vāladhi’’nti. (bu. vaṃ. 2.120-124);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathā hi ciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhatiyeva, avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hohi. Evaṃ buddho bhavissasī’’ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathā andughare puriso, ciravuttho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttimeva gavesati.

‘‘Tatheva tvaṃ sabbabhave, passa andugharaṃ viya;

Nekkhammābhimukho hohi, bhavato parimuttiyā’’ti. (bu. vaṃ. 2.125-129);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathā hi piṇḍapātiko bhikkhu hīnādibhedesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ labhati, evaṃ tvampi sabbapaṇḍite upasaṅkamitvā pañhaṃ pucchanto buddho bhavissasī’’ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

‘‘Tatheva tvaṃ sabbakālaṃ, paripucchaṃ budhaṃ janaṃ;

Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.130-134);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi, yathā hi sīho migarājā sabbiriyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbiriyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī’’ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

‘‘Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.135-139);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramimpi pūreyyāsi, sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi nikkhipanti asucimpi, na tena pathavī sinehaṃ paṭighaṃ karoti, khamati sahati adhivāsetiyeva, evameva tvampi sammānanepi avamānanepi khamova samāno buddho bhavissasī’’ti chaṭṭhaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

‘‘Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.140-144);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi, asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā bhāsi. Yathā hi osadhī tārakā nāma sabbautūsu attano gamanavīthiṃ jahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma avadantoyeva buddho bhavissasī’’ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

‘‘Tatheva tvampi saccesu, mā vokkamasi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.145-149);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi, yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalova bhaveyyāsi. Yathā hi pabbato nāma sabbāsu disāsu vātehi pahaṭo na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī’’ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

‘‘Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.150-154);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya mettāpāramimpi pūreyyāsi, hitesupi ahitesupi ekacitto bhaveyyāsi. Yathā hi udakaṃ nāma pāpajanassapi kalyāṇajanassapi sītabhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbesu sattesu mettacittena ekacittova honto buddho bhavissasī’’ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

‘‘Tatheva tvampi hitāhite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.155-159);

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttarimpi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramimpi pūreyyāsi, sukhepi dukkhepi majjhattova bhaveyyāsi. Yathā hi pathavī nāma sucimpi asucimpi pakkhipamāne majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī’’ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadā dakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

‘‘Tatheva tvampi sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti. (bu. vaṃ. 2.160-164);

Tato cintesi – ‘‘imasmiṃ loke bodhisattehi pūretabbā bodhiparipācanā buddhakārakadhammā ettakāyeva , dasa pāramiyo ṭhapetvā aññe natthi. Imāpi dasa pāramiyo uddhaṃ ākāsepi natthi, heṭṭhā pathaviyampi, puratthimādīsu disāsupi natthi, mayhaṃyeva pana hadayabbhantare patiṭṭhitā’’ti. Evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyantaṃ pāpeti, majjhe gahetvā ubhato koṭiṃ pāpetvā osāpeti, ubhato koṭīsu gahetvā majjhaṃ pāpetvā osāpeti. Bāhirakabhaṇḍapariccāgo dānapāramī nāma, aṅgapariccāgo dānaupapāramī nāma, jīvitapariccāgo dānaparamatthapāramī nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samattiṃsa pāramiyo telayantaṃ vinivaṭṭento viya mahāmeruṃ matthaṃ katvā cakkavāḷamahāsamuddaṃ āluḷento viya ca sammasati. Tassevaṃ dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya, pīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi. Kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –

‘‘Ettakāyeva te loke, ye dhammā bodhipācanā;

Taduddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.

‘‘Ime dhamme sammasato, sabhāvarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

‘‘Calati ravati pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī’’ti. (bu. vaṃ. 2.165-167);

Mahāpathaviyā kampamānāya rammanagaravāsino saṇṭhātuṃ asakkontā yugantavātabbhāhatā mahāsālā viya mucchitā papatiṃsu. Ghaṭādīni kulālabhājanāni pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā ‘‘kiṃ nu kho bhagavā nāgāvaṭṭo ayaṃ, bhūtayakkhadevatāsu aññatarāvaṭṭo vāti na hi mayaṃ etaṃ jānāma, apica kho sabbopi ayaṃ mahājano upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa’’nti āha. Atha satthā tesaṃ kathaṃ sutvā ‘‘tumhe mā bhāyatha, mā cintayittha, natthi vo itonidānaṃ bhayaṃ. Yo so mayā ajja ‘sumedhapaṇḍito anāgate gotamo nāma buddho bhavissatī’ti byākato, so idāni dasa pāramiyo sammasati, tassa sammasantassa viloḷentassa dhammatejena sakaladasasahassī lokadhātu ekappahārena kampati ceva ravati cā’’ti āha. Tena vuttaṃ –

‘‘Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā sesi bhūmiyā.

‘‘Ghaṭānekasahassāni, kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

‘‘Ubbiggā tasitā bhītā, bhantā byathitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

‘‘Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma.

‘‘Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;

Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.

‘‘Yamahaṃ ajja byākāsiṃ, ‘buddho loke bhavissati’;

Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.

‘‘Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake’’ti. (bu. vaṃ. 2.168-174);

Mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ ādāya rammanagarā nikkhamitvā bodhisattaṃ upasaṅkamitvā mālāgandhādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Bodhisattopi dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –

‘‘Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.

‘‘Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā’’ti. (bu. vaṃ. 2.175-176);

Atha bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhehi pūjetvā vanditvā ‘‘ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahatī patthanā patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre appamattakopi rogo mā uppajjatu, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagarukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi taṃ samayaṃ anatikkamitvā khippaṃ sambodhimuttamaṃ phusassū’’tiādīni thutimaṅgalāni payirudāhaṃsu. Evañca payirudāhitvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthavito – ‘‘ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī’’ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā himavantameva agamāsi. Tena vuttaṃ –

‘‘Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

‘‘Vedayanti ca te sotthiṃ, devā mānusakā ubho;

Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

‘‘Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.

‘‘Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇena pupphasu.

‘‘Yathā ye keci sambuddhā, pūrayuṃ dasa pāramī;

Tatheva tvaṃ mahāvīra, pūraya dasa pāramī.

‘‘Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

‘‘Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

‘‘Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

‘‘Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muccitvā, viroca siriyā tuvaṃ.

‘‘Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike.

‘‘Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadā’’ti. (bu. vaṃ. 2.177-187);

Sumedhakathā niṭṭhitā.

Rammanagaravāsinopi kho nagaraṃ pavisitvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādīsu patiṭṭhapetvā rammanagarā nikkhami. Tato uddhampi yāvatāyukaṃ tiṭṭhanto sabbaṃ buddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ buddhavaṃse vuttanayeneva vitthāretabbaṃ. Vuttañhi tattha –

‘‘Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

‘‘Saraṇagamane kañci, nivesesi tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

‘‘Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

‘‘Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

‘‘Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

‘‘Mahāhanūsabhakkhandho, dīpaṅkarasanāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

‘‘Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmuni.

‘‘Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

‘‘Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

‘‘Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

‘‘Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.

‘‘Yamhi kāle mahāvīro, sudassanasiluccaye;

Navutikoṭisahassehi, pavāresi mahāmuni.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhamhi caraṇo, pañcābhiññāsu pāragū.

‘‘Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanato asaṅkhiyā.

‘‘Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;

Dīpaṅkarassa bhagavato, sāsaraṃ suvisodhitaṃ.

‘‘Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā.

‘‘Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Appattamānasā sekhā, garahitā bhavanti te.

‘‘Supupphitaṃ pāvacanaṃ, arahantehi tādibhi;

Khīṇāsavehi vimalehi, upasobhati sabbadā.

‘‘Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

‘‘Dasavassasahassāni, agāraṃ ajjha so vasi;

Haṃsā koñcā mayūrā ca, tayo pāsādamuttamā.

‘‘Tīṇi satasahassāni, nāriyo samalaṅkatā;

Padumā nāma sā nārī, usabhakkhandho atrajo.

‘‘Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhāne padahī jino.

‘‘Padhānacāraṃ caritvāna, abujjhi mānasaṃ muni;

Brahmunā yācito santo, dīpaṅkaro mahāmuni.

‘‘Vatti cakkaṃ mahāvīro, nandārāme sirīghare;

Nisinno sirīsamūlamhi, akāsi titthiyamaddanaṃ.

‘‘Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.

Sunandā ca‘‘nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

‘‘Tapussabhallikā nāma, ahesuṃ aggupaṭṭhakā;

Sirimā koṇā upaṭṭhikā, dīpaṅkarassa satthuno.

‘‘Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

‘‘Pabhā vidhāvati tassa, samantā dvādasa yojane;

Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikhandhova, nibbuto so sasāvako.

‘‘Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārāti.

‘‘Dīpaṅkaro jino satthā, nandārāmamhi nibbuto;

Tatthetassa jinathūpo, chattiṃsubbedhayojano’’ti. (bu. vaṃ. 3.1-31);

Koṇḍañño buddho

Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ , tatiye navutikoṭiyo. Tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthā bodhisattaṃ ‘‘buddho bhavissatī’’ti byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo ca pañca abhiññāyo ca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññabuddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇirukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.

‘‘Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado’’.

Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃ kappeyeva cattāro buddhā nibbattiṃsu – maṅgalo, sumano, revato, sobhitoti. Maṅgalassa bhagavato tīsu sāvakasannipātesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye koṭisatasahassaṃ, tatiye navuṭikoṭiyo. Vemātikabhātā kirassa ānandakumāro nāma navutikoṭisaṅkhāya parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi. Satthā tassa anupubbikathaṃ kathesi. So saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā ‘‘etha bhikkhavo’’ti āha. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikatherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu. Ayamassa tatiyo sāvakasannipāto ahosi.

Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā ahosi, na evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapathavīpabbatasamuddādayo antamaso ukkhaliyādīni upādāya suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu. Sāyaṃ pupphitakusumānaṃ pāto ca ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.

Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi. Tepi hi ākaṅkhamānā dasasahassilokadhātuṃ vā tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattacariyacaraṇakāle vessantarasadise attabhāveṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto ‘‘dadāmi, brāhmaṇa, puttake’’ti vatvā haṭṭhapahaṭṭho udakapariyantaṃ mahāpathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa mulālakalāpaṃ viya dārake khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. ‘‘Sudinnaṃ vata me dāna’’nti cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So ‘‘imassa me dānassa nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū’’ti patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.

Aparampissa pubbacariyaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā ‘‘imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī’’ti daṇḍakadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmeti. Evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’’ti. (theragā. 303; jā. 1.10.102) –

Imassapi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā ‘‘satthāraṃ nimantessāmī’’ti upasaṅkamitvā madhuradhammakathaṃ sutvā ‘‘sve mayhaṃ bhikkhaṃ gaṇhatha, bhante’’ti āha. ‘‘Brāhmaṇa, kittakehi te bhikkhūhi attho’’ti? ‘‘Kittakā pana vo, bhante, parivārabhikkhū’’ti āha. Tadā satthu paṭhamasannipātoyeva hoti, tasmā ‘‘koṭisatasahassa’’nti āha. ‘‘Bhante, sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā’’ti. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi – ‘‘ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī’’ti?

Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmo’’ti dibbacakkhunā olokento mahāpurisaṃ disvā ‘‘suruci nāma brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī’’ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. ‘‘Atthi nu kho kassaci bhatiyā kattabbakicca’’nti āha. Mahāpuriso taṃ disvā ‘‘kiṃ kammaṃ karissasī’’ti āha. ‘‘Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmī’’ti. ‘‘Tena hi mayhaṃ kammaṃ atthī’’ti. ‘‘Kiṃ, ayyā’’ti? ‘‘Svātanāya me koṭisatasahassabhikkhū nimantitā. Tesaṃ nisīdanamaṇḍapaṃ karissasī’’ti? ‘‘Ahaṃ nāma kareyyaṃ sace me bhatiṃ dātuṃ sakkhissathā’’ti. ‘‘Sakkhissāmi, tātā’’ti. ‘‘Sādhu karissāmī’’ti gantvā ekaṃ padesaṃ olokesi. Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So ‘‘ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū’’ti cintetvā olokesi. Tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu sovaṇṇamayā, maṇimayesu thambhesu pavāḷamayā, pavāḷamayesu maṇimayā, sattaratanamayesu thambhesu sattaratanamayā ghaṭakā ahesuṃ. Tato ‘‘maṇḍapassa antarantare kiṅkaṇikajālaṃ olambatū’’ti olokesi. Saha olokaneneva jālaṃ olambi. Yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niccharati. Dibbasaṅgītivattanakālo viya ahosi. ‘‘Antarantarā gandhadāmamālādāmāni olambantū’’ti cintentassa mālādāmāni olambiṃsu. ‘‘Koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū’’ti cintesi, tāvadeva uṭṭhahiṃsu. ‘‘Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū’’ti cintesi, udakacāṭiyo uṭṭhahiṃsu.

So ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā ‘‘ehi, ayya, tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī’’ti āha. Mahāpuriso gantvā maṇḍapaṃ olokesi. Olokentasseva ca sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ oloketvā etadahosi – ‘‘nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkabhavanaṃ uṇhaṃ bhavissati. Tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī’’ti. ‘‘Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī’’ti cintesi. Bāhirakadānañhi tattakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivirājajātake devasikaṃ pañcakahāpaṇasatasahassāni vissajjetvā catūsu dvāresu nagaramajjhe ca dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittaṃ aññathattaṃ nāhosi. Evaṃ dinnadānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso ‘‘sattāhaṃ mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī’’ti cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ gavapānaṃ nāma adāsi. Gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkaracuṇṇasappīhi abhisaṅkhatabhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu. Devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahosiyeva , te pana bhikkhū attano ānubhāvena nisīdiṃsu. Pariyosānadivase pana sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītatelamadhuphāṇitānaṃ pūretvā ticīvarehi saddhiṃ adāsi, saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanikā ahesuṃ.

Satthā anumodanaṃ karonto – ‘‘ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī’’ti upadhārento – ‘‘anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī’’ti disvā mahāpurisaṃ āmantetvā ‘‘tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī’’ti byākāsi. Mahāpuriso byākaraṇaṃ sutvā ‘‘ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho, pabbajissāmī’’ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññāyo ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti.

Maṅgalo buddho

Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma devī, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāmupaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navuti vassasahassāni ṭhatvā parinibbute pana tasmiṃ ekappahāreneva dasa cakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.

‘‘Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayī’’ti. (bu. vaṃ. 5.1);

Sumano buddho

Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā loke udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ. Dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So ‘‘buddho uppanno’’ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato nagaraṃ mekhalaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā devī, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ ahosi, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi.

‘‘Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo’’ti. (bu. vaṃ. 6.1);

Revato buddho

Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte gaṇanā natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ sutvā uttarāsaṅgena pūjaṃ akāsi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhi vassasahassānīti.

‘‘Sumanassa aparena, revato nāma nāyako;

Anūpamo asadiso, atulo uttamo jino’’ti. (bu. vaṃ. 7.1);

Sobhito buddho

Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi , aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.

‘‘Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo’’ti. (bu. vaṃ. 8.1);

Anomadassī buddho

Tassa aparabhāge ekaṃ asaṅkhayeyyaṃ atikkamitvā ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā. Paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo, anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So ‘‘buddho uppanno’’ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā devī, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, aṭṭhapaññāsahatthubbedhaṃ sarīraṃ ahosi, vassasatasahassaṃ āyuppamāṇanti.

‘‘Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo’’ti. (bu. vaṃ. 9.1);

Padumo buddho

Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. Tadā bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā bhagavantaṃ payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā ‘‘bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vandissatī’’ti ‘‘bhikkhusaṅgho āgacchatū’’ti cintesi. Bhikkhū tāvadeva āgamiṃsu. Sīhopi bhikkhusaṅghe cittaṃ pasādeti. Satthā tassa manaṃ oloketvā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Padumassa pana bhagavato campakaṃ nāma nagaraṃ ahosi, asamo nāma rājā pitā, mātā asamā nāma devī, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, soṇarukkho nāma bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassanti.

‘‘Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo’’ti. (bu. va. 10.1);

Nārado buddho

Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā devī, bhaddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāmupaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

‘‘Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo’’ti. (bu. vaṃ. 11.1);

Padumuttaro buddho

Nāradabuddhassa pana aparabhāge ito satasahassakappamatthake ekasmiṃ kappe ekova padumuttaro nāma buddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame sannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṅghasa sacīvaraṃ dānaṃ adāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbadevamanussā buddhameva saraṇaṃ agamaṃsu. Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasayojanāni gaṇhi, vassasatasahassaṃ āyūti.

‘‘Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo’’ti. (bu. vaṃ. 12.1);

Sumedho buddho

Tassa aparabhāge tiṃsa kappasahassāni atikkamitvā sumedho ca sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi tayo sāvakasannipātā. Paṭhamasannipāte sudassananagare koṭisataṃ khīṇāsavā ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uttaro nāma māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ ‘‘anāgate buddho bhavissatī’’ti byākāsi. Sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma devī, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navuti vassasahassanti.

‘‘Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo munī’’ti. (bu. vaṃ. 13.1);

Sujāto buddho

Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattālīsaṃ. Tadā bodhisatto cakkavattirājā hutvā ‘‘buddho uppanno’’ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṅghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa bhikkhusaṅghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi. So kira mandacchiddo ghanakkhandho upari niggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. Tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navuti vassasahassanti.

‘‘Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanūsabhakkhandho, appameyyo durāsado’’ti. (bu. vaṃ. 14.1);

Piyadassī buddho

Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissapi bhagavato tayo sāvakasannipātā. Paṭhame koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṅgato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ satthā ‘‘aṭṭhārasakappasataccayena buddho bhavissatī’’ti byākāsi. Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā candā nāma, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navuti vassasahassaṃ āyūti.

‘‘Sujātassa aparena, sayambhū lokanāyako;

Durāsado asamasamo, piyadassī mahāyaso’’ti. (bu. vaṃ. 15.1);

Atthadassī buddho

Tassa aparabhāge atthadassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, tathā tatiye. Tadā bodhisatto susīmo nāma mahiddhiko tāpaso hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi, sopi naṃ ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato sobhanaṃ nāma nagaraṃ ahosi, sāgaro nāma rājā pitā, sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassanti.

‘‘Tattheva maṇḍakappamhi, atthadassī narāsabho;

Mahātamaṃ nihantvāna, patto sambodhimuttama’’nti. (bu. vaṃ. 16.1);

Dhammadassī buddho

Tassa aparabhāge dhammadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca dibbatūriyehi ca pūjaṃ akāsi, sopi naṃ satthā ‘‘anāgate buddho bhavissatī’’ti byākāsi. Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā sunandā nāma devī, padumo ca phussadevo ca dve aggasāvakā, sunetto nāmupaṭṭhāko, khemā ca sabbanāmā ca dve aggasāvikā, rattaṅkurarukkho bodhi, ‘‘bimbijālo’’tipi vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake’’ti. (bu. vaṃ. 17.1);

Siddhattho buddho

Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho nāma sammāsambuddho udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā ‘‘catunavutikappamatthake buddho bhavissatī’’ti byākāsi. Tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma devī, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā , kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Dhammadassissa aparena, siddhattho lokanāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā’’ti. (bu. vaṃ. 18.1);

Tisso buddho

Tassa aparabhāge ito dvānavutikappamatthake tisso phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tissassa bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā ‘‘buddho uppanno’’ti sutvā dibbamandāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse pupphavitānaṃ akāsi. Sopi naṃ satthā ‘‘ito dvenavutikappamatthake buddho bhavissatī’’ti byākāsi. Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho nāma khattiyo, mātā padumā nāma devī, brahmadevo ca udayo ca dve aggasāvakā, sumano nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Siddhatthassa aparena, asamo appaṭipuggalo;

Anantatejo amitayaso, tisso lokagganāyako’’ti. (bu. vaṃ. 19.1);

Phusso buddho

Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa. Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tassa bhagavato kāsi nāma nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

‘‘Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anūpamo asamasamo, phusso lokagganāyako’’ti. (bu. vaṃ. 20.1);

Vipassī buddho

Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. Sopi naṃ ‘‘ito ekanavutikappe buddho bhavissatī’’ti byākāsi. Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti.

‘‘Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā’’ti. (bu. vaṃ. 21.1);

Sikhī buddho

Tassa aparabhāge ito ekattiṃsakappe sikhī ca vessabhūcāti dve buddhā ahesuṃ. Sikhissāpi bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattatisahassāni. Tadā bodhisatto arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. Sopi naṃ satthā ‘‘ito ekattiṃsakappe buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattati vassasahassāni āyūti.

‘‘Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo āsi jino, asamo appaṭipuggalo’’ti. (bu. vaṃ. 22.1);

Vessabhū buddho

Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. Sopi naṃ bhagavā ‘‘ito ekattiṃsakappe buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāyo, rāmā ca surāmā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.

‘‘Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji so jino’’ti. (bu. vaṃ. 23.1);

Kakusandho buddho

Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavāti. Kakusandhassa bhagavato ekova sāvakasannipāto, tattha cattālīsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sapattacīvaraṃ mahādānañceva añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ satthā ‘‘buddho bhavissatī’’ti byākāsi. Kakusandhassa pana bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālīsa vassasahassāni āyūti.

‘‘Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado’’ti. (bu. vaṃ. 24.1);

Koṇāgamano buddho

Tassa aparabhāge koṇāgamano nāma satthā udapādi. Tassāpi ekova sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭakoseyyakambaladukūlāni ceva suvaṇṇapaṭikañca datvā satthu santike pabbaji. Sopi naṃ satthā ‘‘buddho bhavissatī’’ti byākāsi. Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.

‘‘Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho’’ti. (bu. vaṃ. 25.1);

Kassapo buddho

Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi ekova sāvakasannipāto, tattha vīsati bhikkhusahassāni ahesuṃ. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo ghaṭikārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā buddhasāsanaṃ sobhesi. Sopi naṃ satthā ‘‘buddho bhavissatī’’ti byākāsi. Tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsati vassasahassāni āyūti.

‘‘Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro’’ti. (bu. vaṃ. 26.1);

Yasmiṃ pana kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi tayo buddhā ahesuṃ. Tesaṃ santike bodhisattassa byākaraṇaṃ natthi, tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana taṇhaṅkarato paṭṭhāya sabbepi buddhe dassetuṃ idaṃ vuttaṃ –

‘‘Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.

‘‘Maṅgalo ca sumano ca, revato sobhito muni;

Anomadassī padumo, nārado padumuttaro.

‘‘Sumedho ca sujāto ca, piyadassī mahāyaso;

Atthadassī dhammadassī, siddhattho lokanāyako.

‘‘Tisso phusso ca sambuddho, vipassī sikhī vessabhū;

Kakusandho koṇāgamano, kassapo cāpi nāyako.

‘‘Ete ahesuṃ sambuddhā, vītarāgā samāhitā;

Sataraṃsīva uppannā, mahātamavinodanā;

Jalitvā aggikhandhāva, nibbutā te sasāvakā’’ti.

Gotamo buddho

Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena ‘‘handa buddhakare dhamme, vicināmi ito cito’’ti ussāhaṃ katvā ‘‘vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami’’nti dānapāramitādayo buddhakārakadhammā diṭṭhā, pūrentoyeva yāva vessantarattabhāvo āgami. Āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

‘‘Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kālakañjikā.

‘‘Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

‘‘Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

‘‘Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

‘‘Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nupapajjare.

‘‘Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī’’ti.

Te ānisaṃse adhigantvāva āgato. Pāramiyo pūrentassa cassa akittibrāhmaṇakāle, saṅkhabrāhmaṇakāle, dhanañcayarājakāle, mahāsudassanarājakāle, mahāgovindakāle, nimimahārājakāle, candakumārakāle, visayhaseṭṭhikāle, sivirājakāle, vessantararājakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake –

‘‘Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī’’ti. (cariyā. 1.tassuddāna) –

Evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā. Tathā sīlavanāgarājakāle, campeyyanāgarājakāle, bhūridattanāgarājakāle, chaddantanāgarājakāle, jayaddisarājaputtakāle, alīnasattukumārakāleti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālajātake –

‘‘Sūlehi vijjhayantopi, koṭṭiyantopi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. Tathā somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāleti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake –

‘‘Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti lagganaṃ, esā me nekkhammapāramī’’ti. –

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī nāma jātā. Tathā vidhurapaṇḍitakāle, mahāgovindapaṇḍitakāle, kuddālapaṇḍitakāle, arakapaṇḍitakāle, bodhiparibbājakakāle, mahosadhapaṇḍitakāleti paññāpāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhastajātake senakapaṇḍitakāle –

‘‘Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī’’ti. –

Antobhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī nāma jātā. Tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –

‘‘Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī’’ti. –

Evaṃ mahāsamuddaṃ tarantassa vīriyapāramitā paramatthapāramī nāma jātā. Khantivādijātake –

‘‘Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī’’ti. –

Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī nāma jātā. Mahāsutasomajātake –

‘‘Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī’’ti. –

Evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma jātā. Mūgapakkhajātake –

‘‘Mātāpitā na me dessā, napi dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi’’nti. (cariyā. 3.65) –

Evaṃ jīvitampi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī nāma jātā. Suvaṇṇasāmajātake –

‘‘Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti. (cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramitā paramatthapāramī nāma jātā. Lomahaṃsajātake –

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā upāgantvā, rūpaṃ dassentinappaka’’nti. (cariyā. 3.119) –

Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattentassa upekkhāpāramitā paramatthapāramī nāma jātā. Ayamettha saṅkhepo. Vitthārato panesa attho cariyāpiṭakato gahetabboti. Evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Evaṃ mahāpathavikampanādīni mahāpuññāni karitvā āyupariyosāne tato cuto tusitabhavane nibbatti. Iti dīpaṅkarapādamūlato paṭṭhāya yāva ayaṃ tusitapure nibbatti, ettakaṃ ṭhānaṃ dūrenidānaṃ nāmāti veditabbaṃ.

Dūrenidānakathā niṭṭhitā.

2. Avidūrenidānakathā

Tusitapure vasanteyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni mahantāni uppajjanti kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha ‘‘vassasatasahassaccayena kappuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti – ‘‘mārisā, ito vassasatasahassaccayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā, bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā, bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Idaṃ kappakolāhalaṃ nāma. ‘‘Vassasahassaccayena pana sabbuññubuddho loke uppajjissatī’’ti lokapāladevatā ‘‘ito, mārisā, vassasahassaccayena sabbaññubuddho loke uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma. ‘‘Vassasatassaccayena cakkavattirājā uppajjissatī’’ti devatāyo ‘‘ito mārisā vassasataccayena cakkavattirājā loke uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma. Imāni tīṇi kolāhalāni mahantāni honti.

Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā ‘‘asuko nāma satto buddho bhavissatī’’ti ñatvā taṃ upasaṅkamitvā āyācanti. Āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi tā ekekacakkavāḷe cātumahārājasakkasuyāmasantusitasunimmitavasavattimahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa santikaṃ gantvā ‘‘mārisa, tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana sabbaññutaṃ patthentehi pūritā, so vo dāni kālo, mārisa, buddhattāya, samayo, mārisa, buddhattāyā’’ti yāciṃsu.

Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha ‘‘kālo nu kho, akālo nu kho’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti. Buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi. Tesaṃ ‘‘aniccaṃ dukkhaṃ anattā’’ti kathentānaṃ ‘‘kiṃ nāmetaṃ kathentī’’ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo nāma na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatāyukālo, atha mahāsatto ‘‘nibbattitabbakālo’’ti kālaṃ passi.

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī’’ti dīpaṃ passi.

Tato ‘‘jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī’’ti okāsaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe’’ti evaṃ vinaye (mahāva. 259) vutto padeso . So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato nava yojanasatānīti etasmiṃ padese buddhā, paccekabuddhā, aggasāvakā, asīti mahāsāvakā, cakkavattirājāno, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

Tato kulaṃ vilokento ‘‘buddhā nāma vessakule vā suddakule vā na nibbattanti. Lokasammate pana khattiyakule vā brāhmaṇakule vāti dvīsuyeva kulesu nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi. Suddhodano nāma rājā me pitā bhavissatī’’ti kulaṃ passi.

Tato mātaraṃ vilokento ‘‘buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati. Kittakaṃ panassā āyūti dasannaṃ māsānaṃ upari satta divasānī’’ti passi.

Iti imaṃ pañcamahāvilokanaṃ viloketvā ‘‘kālo me, mārisā, buddhabhāvāyā’’ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā ‘‘gacchatha, tumhe’’ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā ‘‘ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā’’ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantoyeva cavitvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi.

Tassa āvibhāvatthaṃ ayaṃ anupubbikathā – tadā kira kapilavatthunagare āsāḷhinakkhattaṃ saṅghuṭṭhaṃ ahosi, mahājano nakkhattaṃ kīḷati. Mahāmāyāpi devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā himavantaṃ netvā saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā deviṃ anotattadahaṃ netvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni piḷandhāpetvā tato avidūre eko rajatapabbato atthi, tassa anto kanakavimānaṃ atthi, tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosīti. Evaṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi.

Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhiyeva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. Atha nesaṃ sabbakāmehi santappitānaṃ brāhmaṇānaṃ supinaṃ ārocāpetvā ‘‘kiṃ bhavissatī’’ti pucchi. Brāhmaṇā āhaṃsu – ‘‘mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati, so sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭacchado’’ti.

Bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇeyeva ekappahāreneva sakaladasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Dvattiṃsa pubbanimittāni pāturahesuṃ – dasasu cakkavāḷasahassesu appamāṇo obhāso phari. Tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanirayesu aggī nibbāyiṃsu, pettivisayesu khuppipāsā vūpasamiṃsu, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakaṃ sakaṃ ninnādaṃ muñciṃsu, aghaṭṭitāniyeva manussānaṃ hatthūpagādīni ābharaṇāni viraviṃsu, sabbā disā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalo vāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamuddo madhurodako ahosi, sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni pupphiṃsu, ghanasilātalāni bhinditvā uparūpari satapattāni hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma nibbattiṃsu, samantato pupphavassāni vassiṃsu. Ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā baddhamālākalāpo viya, alaṅkatapaṭiyattamālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi.

Evaṃ gahitapaṭisandhikassa bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattassa mātuyā purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. Bodhisattañca antokucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā ca bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbatti. Yathā ca aññā itthiyo dasamāse appatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Sā pana bodhisattaṃ dasamāse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātudhammatā.

Mahāmāyāpi devī pattena telaṃ viya dasamāse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – ‘‘icchāmahaṃ, deva, kulasantakaṃ devadahanagaraṃ gantu’’nti. Rājā ‘‘sādhū’’ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṅkārehi alaṅkārāpetvā deviṃ sovaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnampi lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi. Tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṃ ekapāliphullaṃ ahosi, sākhantarehi ceva pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena vikūjantā vicaranti. Sakalaṃ lumbinīvanaṃ cittalatāvanasadisaṃ, mahānubhāvassa rañño susajjitaāpānamaṇḍalaṃ viya ahosi. Deviyā taṃ disvā sālavane kīḷitukāmatā udapādi. Amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ upagantvā sālasākhaṃ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṃ viya oṇamitvā deviyā hatthasamīpaṃ upagañchi. Sā hatthaṃ pasāretvā sākhaṃ aggahesi. Tāvadeva ca deviyā kammajavātā caliṃsu, athassā sāṇiṃ parikkhipāpetvā mahājano paṭikkami, sālasākhaṃ gahetvā tiṭṭhamānāya eva cassā gabbhavuṭṭhānaṃ ahosi. Taṅkhaṇaññeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya sampattā. Te tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhatvā ‘‘attamanā, devi, hohi, mahesakkho te putto uppanno’’ti āhaṃsu.

Yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. So pana dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya ca dve hatthe dve ca pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya jotento mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca bodhisattamātuyā ca sarīre utuṃ gāhāpesuṃ.

Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena gaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa, idha tumhehi sadiso añño natthi, kutettha uttaritaro’’ti āhaṃsu. Evaṃ catasso disā , catasso anudisā ca heṭṭhā, uparīti dasapi disā anuviloketvā attanā sadisaṃ kañci adisvā ‘‘ayaṃ uttarādisā’’ti sattapadavītihārena agamāsi mahābrahmunā setacchattaṃ dhārayamānena, suyāmena vāḷabījaniṃ, aññāhi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno. Tato sattamapade ṭhito ‘‘aggohamasmi lokassā’’tiādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāve cāti. Mahosadhattabhāve kirassa mātukucchito nikkhamantasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato. So taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā ‘‘tāta, kiṃ gahetvā āgatosī’’ti pucchi. ‘‘Osadhaṃ, ammā’’ti. Iti osadhaṃ gahetvā āgatattā ‘‘osadhadārako’’tvevassa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā cāṭiyaṃ pakkhipiṃsu, āgatāgatānaṃ andhabadhirādīnaṃ tadeva sabbarogavūpasamāya bhesajjaṃ ahosi. Tato ‘‘mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadha’’nti uppannavacanaṃ upādāya ‘‘mahosadho’’tvevassa nāmaṃ jātaṃ. Vessantarattabhāve pana mātukucchito nikkhamanto dakkhiṇahatthaṃ pasāretvāva ‘‘atthi nu kho, amma, kiñci gehasmiṃ, dānaṃ dassāmī’’ti vadanto nikkhami. Athassa mātā ‘‘sadhane kule nibbattosi, tātā’’ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapāpesi. Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Yathā ca paṭisandhiggahaṇakkhaṇe tathā jātikkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto, tasmiṃyeva samaye rāhulamātādevī, ānandatthero,channo amacco, kāḷudāyī amacco, kaṇḍako assarājā, mahābodhirukkho, catasso nidhikumbhiyo ca jātā. Tattha ekā nidhikumbhī gāvutappamāṇā, ekā aḍḍhayojanappamāṇā, ekā tigāvutappamāṇā, ekā yojanappamāṇā. Gambhīrato pathavīpariyantā eva ahosīti. Ime satta sahajātā nāma.

Ubhayanagaravāsino bodhisattaṃ gahetvā kapilavatthunagarameva agamaṃsu. Taṃ divasaṃyeva ca ‘‘kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṃ kumāro bodhimūle nisīditvā buddho bhavissatī’’ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāladevalo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā tathā kīḷamānā disvā ‘‘kiṃ kāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhampetaṃ kāraṇaṃ kathethā’’ti pucchi. Devatā āhaṃsu – ‘‘mārisa, suddhodanamahārājassa putto jāto, so bodhimaṇḍe nisīditvā buddho hutvā dhammacakkaṃ pavattessati, ‘tassa anantaṃ buddhalīḷaṃ daṭṭhuṃ, dhammañca sotuṃ lacchāmā’ti iminā kāraṇena tuṭṭhāmhā’’ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ pavisitvā paññattāsane nisinno ‘‘putto kira te, mahārāja, jāto, passissāmi na’’nti āha. Rājā alaṅkatapaṭiyattaṃ kumāraṃ āharāpetvā tāpasaṃ vandāpetuṃ abhihari. Bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. Sace hi ajānantā bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ, sattadhā tassa muddhā phaleyya. Tāpaso ‘‘na me attānaṃ nāsetuṃ yutta’’nti uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi.

Tāpaso atīte cattālīsa kappe, anāgate cattālīsāti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṃ disvā ‘‘bhavissati nu kho buddho, udāhu no’’ti āvajjetvā upadhārento ‘‘nissaṃsayena buddho bhavissatī’’ti ñatvā ‘‘acchariyapuriso aya’’nti sitaṃ akāsi. Tato ‘‘ahaṃ imaṃ acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no’’ti upadhārento ‘‘na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī’’ti disvā ‘‘evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī’’ti parodi.

Manussā disvā ‘‘amhākaṃ ayyo idāneva hasitvā puna paroditvā patiṭṭhito, kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī’’ti taṃ pucchiṃsu. ‘‘Natthetassa antarāyo, nissaṃsayena buddho bhavissatī’’ti. ‘‘Atha kasmā, bhante, paroditthā’’ti? ‘‘Evarūpaṃ purisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, ‘mahatī vata me jāni bhavissatī’ti attānaṃ anusocanto rodāmī’’ti āha. Tato so ‘‘kiṃ nu kho me ñātakesu koci ekaṃ buddhabhūtaṃ daṭṭhuṃ labhissatī’’ti upadhārento attano bhāgineyyaṃ nālakadārakaṃ addasa. So bhaginiyā gehaṃ gantvā ‘‘kahaṃ te putto nālako’’ti? ‘‘Atthi gehe, ayyā’’ti. ‘‘Pakkosāhi na’’nti pakkosāpetvā attano santikaṃ āgataṃ kumāraṃ āha – ‘‘tāta, suddhodanamahārājassa kule putto jāto, buddhaṅkuro eso, pañcatiṃsa vassāni atikkamitvā buddho bhavissati, tvaṃ etaṃ daṭṭhuṃ labhissasi, ajjeva pabbajāhī’’ti. Sattāsītikoṭidhane kule nibbattadārakopi ‘‘na maṃ mātulo anatthe niyojessatī’’ti cintetvā tāvadeva antarāpaṇato kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ‘‘yo loke uttamapuggalo, taṃ uddissa mayhaṃ pabbajjā’’ti bodhisattābhimukhaṃ añjaliṃ paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya pakkhipitvā aṃsakūṭe olaggetvā himavantaṃ pavisitvā samaṇadhammaṃ akāsi. So paramābhisambodhippattaṃ tathāgataṃ upasaṅkamitvā nālakapaṭipadaṃ kathāpetvā puna himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satteva māse āyuṃ pāletvā ekaṃ suvaṇṇapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.

Bodhisattampi kho pañcamadivase sīsaṃ nhāpetvā ‘‘nāmaggahaṇaṃ gaṇhissāmā’’ti rājabhavanaṃ catujjātiyagandhehi vilimpetvā lājapañcamakāni pupphāni vikiritvā asambhinnapāyāsaṃ sampādetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasataṃ brāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojāpetvā mahāsakkāraṃ katvā ‘‘kiṃ nu kho bhavissatī’’ti lakkhaṇāni pariggahāpesuṃ. Tesu –

‘‘Rāmo dhajo lakkhaṇo cāpi mantī, yañño subhojo suyāmo sudatto;

Ete tadā aṭṭha ahesuṃ brāhmaṇā, chaḷaṅgavā mantaṃ viyākariṃsū’’ti. (ma. ni. aṭṭha. 1.284) –

Ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṃ. Paṭisandhiggahaṇadivase supinopi eteheva pariggahito . Tesu satta janā dve aṅguliyo ukkhipitvā dvidhā naṃ byākariṃsu – ‘‘imehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī, sace pabbajissati, buddho bhavissatī’’ti sabbaṃ cakkavattirañño sirivibhavaṃ ācikkhiṃsu. Tesaṃ pana sabbadaharo gottato koṇḍañño nāma māṇavo bodhisattassa varalakkhaṇasampattiṃ oloketvā ‘‘imassa agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭacchado buddho bhavissatī’’ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Ayañhi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā imehi lakkhaṇehi samannāgatassa bodhisattassa ekantabuddhabhāvasaṅkhātaṃ ekameva gahiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokassa atthasiddhikarattā ‘‘siddhattho’’ti nāmaṃ akaṃsu.

Atha kho te brāhmaṇā attano attano gharāni gantvā putte āmantayiṃsu – ‘‘tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhāveyyāma vā no vā, tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā’’ti. Te sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, koṇḍaññamāṇavoyeva pana arogo ahosi. So mahāsatte vuddhimanvāya mahābhinikkhamanaṃ nikkhamitvā pabbajitvā anakkamena uruvelaṃ gantvā ‘‘ramaṇīyo vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ padhānatthikassa kulaputtassa padhānāyā’’ti cittaṃ uppādetvā tattha vāsaṃ upagate ‘‘mahāpuriso pabbajito’’ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha – ‘‘siddhatthakumāro kira pabbajito, so nissaṃsayena buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi iccheyyātha, etha, mayaṃ taṃ mahāpurisaṃ anupabbajissāmā’’ti. Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu, tesu tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Te pañcapi janā pañcavaggiyattherā nāma jātā.

Tadā pana suddhodanarājā – ‘‘kiṃ disvā mayhaṃ putto pabbajissatī’’ti pucchi. ‘‘Cattāri pubbanimittānī’’ti. ‘‘Katarañca katarañcā’’ti? ‘‘Jarājiṇṇaṃ, byādhitaṃ, mataṃ, pabbajita’’nti. Rājā ‘‘ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṅkamituṃ mā adattha, mayhaṃ puttassa buddhabhāvena kammaṃ natthi, ahaṃ mama puttaṃ dvisahassadīpaparivārānaṃ, catunnaṃ mahādīpānaṃ, issariyādhipaccaṃ cakkavattirajjaṃ karontaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo’’ti. Evañca pana vatvā imesaṃ catuppakārānaṃ nimittānaṃ kumārassa cakkhupathe āgamananivāraṇatthaṃ catūsu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. Taṃ divasañca maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekameko ekamekaṃ puttaṃ paṭijāni – ‘‘ayaṃ buddho vā hotu rājā vā, mayaṃ ekametaṃ puttaṃ dassāma. Sacepi buddho bhavissati, khattiyasamaṇagaṇeheva parivārito vicarissati. Sacepi rājā bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī’’ti. Rājāpi bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto mahantena parivārena mahantena sirisobhaggena vaḍḍhati.

Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃ divasaṃ sakalanagaraṃ devanagaraṃ viya alaṅkaronti, sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti, rañño kammante naṅgalasahassaṃ yojayanti, tasmiṃ pana divase ekenūnaaṭṭhasatanaṅgalāni saddhiṃ balibaddarasmiyottehi rajataparikkhatāni honti. Rañño ālambananaṅgalaṃ pana rattasuvaṇṇaparikkhataṃ hoti. Balibaddānaṃ siṅgarasmipatodāpi suvaṇṇaparikkhatāva honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvāva agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari suvaṇṇatārakakhacitavitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekenūnaaṭṭhasatarajatanaṅgalāni, kassakā sesanaṅgalāni. Te tāni gahetvā ito cito ca kasanti. Rājā pana orato vā pāraṃ gacchati, pārato vā oraṃ āgacchati.

Etasmiṃ ṭhāne mahāsampatti ahosi. Bodhisattaṃ parivāretvā nisinnā dhātiyo ‘‘rañño sampattiṃ passāmā’’ti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvāva vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā vītivattā, tassa pana jamburukkhassa chāyā parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ‘‘ayyaputto ekako’’ti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ – ‘‘deva, kumāro evaṃ nisinno, aññesaṃ rukkhānaṃ chāyā vītivattā, jamburukkhassa pana chāyā parimaṇḍalā ṭhitā’’ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā ‘‘ayaṃ te, tāta, dutiyavandanā’’ti puttaṃ vandi.

Atha anukkamena bodhisatto soḷasavassuddesiko jāto. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi – ekaṃ navabhūmikaṃ, ekaṃ sattabhūmikaṃ, ekaṃ pañcabhūmikaṃ, cattālīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. Bodhisatto devo viya accharāsaṅghaparivuto alaṅkatanāṭakitthīhi parivuto nippurisehi tūriyehi paricāriyamāno mahāsampattiṃ anubhavanto utuvārena tīsu pāsādesu vihāsi. Rāhulamātā panassa devī aggamahesī ahosi.

Tassevaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṅghassa abbhantare ayaṃ kathā udapādi – ‘‘siddhattho kīḷāpasutova vicarati, na kiñci sippaṃ sikkhati, saṅgāme paccupaṭṭhite kiṃ karissatī’’ti? Rājā bodhisattaṃ pakkosāpetvā ‘‘tāta, tava ñātakā ‘siddhattho kiñci sippaṃ asikkhitvā kīḷāpasutova vicaratī’ti vadanti, ettha kiṃ sattu pattakāle maññasī’’ti? ‘‘Deva, mama sippaṃ sikkhanakiccaṃ natthi, nagare mama sippadassanatthaṃ bheriṃ carāpetha ‘ito sattame divase ñātakānaṃ sippaṃ dassessāmī’’’ti. Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṃ ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. Taṃ sarabhaṅgajātake āgatanayeneva veditabbaṃ. Tadā tassa ñātisaṅgho nikkaṅkho ahosi.

Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā ‘‘rathaṃ yojehī’’ti āha. So ‘‘sādhū’’ti paṭissuṇitvā mahārahaṃ uttamarathaṃ sabbālaṅkārena alaṅkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ rathaṃ abhiruhitvā uyyānābhimukho agamāsi. Devatā ‘‘siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ dassessāmā’’ti ekaṃ devaputtaṃ jarājiṇṇaṃ khaṇḍadantaṃ palitakesaṃ vaṅkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto, ‘‘samma, ko nāmesa puriso, kesāpissa na yathā aññesa’’nti mahāpadāne (dī. ni. 2.45) āgatanayena sārathiṃ pucchitvā tassa vacanaṃ sutvā ‘‘dhiratthu vata, bho, jāti , yatra hi nāma jātassa jarā paññāyissatī’’ti saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi. Rājā ‘‘kiṃ kāraṇā mama putto khippaṃ paṭinivattī’’ti pucchi. ‘‘Jiṇṇapurisaṃ disvā, devā’’ti. ‘‘Jiṇṇakaṃ disvā pabbajissatīti āhaṃsu, kasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na karissatī’’ti vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu addhayojane addhayojane ārakkhaṃ ṭhapesi.

Punekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatābhinimmitaṃ byādhitaṃ purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparampi ekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatābhinimmitaṃ kālaṅkataṃ disvā purimanayeneva pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantato yojanappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ panekadivasaṃ uyyānaṃ gacchanto tatheva devatābhinimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā ‘‘ko nāmeso sammā’’hi sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana ‘‘pabbajito nāmāyaṃ, devā’’ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi. Dīghabhāṇakā panāhu – ‘‘cattāripi nimittāni ekadivaseneva disvā agamāsī’’ti.

So tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nhāyitvā atthaṅgate sūriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṅkārāpetukāmo, athassa paricārakapurisā nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe sakkassa nisinnāsanaṃ uṇhaṃ ahosi. So ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmosī’’ti upadhārento bodhisattassa alaṅkāretukāmataṃ ñatvā vissakammaṃ āmantesi – ‘‘samma vissakamma, siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṃ nikkhamissati, ayamassa pacchimo alaṅkāro, tvaṃ uyyānaṃ gantvā mahāpurisaṃ dibbālaṅkārehi alaṅkarohī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā devānubhāvena taṅkhaṇaññeva bodhisattaṃ upasaṅkamitvā tasseva kappakasadiso hutvā dibbadussena bodhisattassa sīsaṃ veṭhesi. Bodhisatto hatthasamphasseneva ‘‘nāmaṃ manusso, devaputto aya’’nti aññāsi. Veṭhanena veṭhitamatte sīse moḷiyaṃ maṇiratanākārena dussasahassaṃ abbhuggañchi, puna veṭhentassa dussasahassanti dasakkhattuṃ veṭhentassa dasa dussasahassāni abbhuggacchiṃsu. ‘‘Sīsaṃ khuddakaṃ, dussāni bahūni , kathaṃ abbhuggatānī’’ti na cintetabbaṃ. Tesu hi sabbamahantaṃ āmalakapupphappamāṇaṃ, avasesāni kadambakapupphappamāṇāni ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya kuyyakapupphaṃ ahosi.

Athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu, brāhmaṇesu ‘‘jayanandā’’tiādivacanehi, sutamaṅgalikādīsu ca nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārapaṭimaṇḍitaṃ taṃ rathavaraṃ abhiruhi. Tasmiṃ samaye ‘‘rāhulamātā puttaṃ vijātā’’ti sutvā suddhodanamahārājā ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā ‘‘rāhu jāto, bandhanaṃ jāta’’nti āha. Rājā ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā ‘rāhulakumāro’tveva nāma hotū’’ti āha.

Bodhisattopi kho rathavaraṃ āruyha atimahantena yasena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ padakkhiṇaṃ kurumānassa bodhisattassa rūpasiriṃ disvā pītisomanassajātā imaṃ udānaṃ udānesi –

‘‘Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī’’ti. (dha. sa. aṭṭha. nidānakathā); –

Bodhisatto taṃ sutvā cintesi – ‘‘ayaṃ evamāha – ‘evarūpaṃ attabhāvaṃ passantiyā mātu hadayaṃ nibbāyati, pitu hadayaṃ nibbāyati, pajāpatiyā hadayaṃ nibbāyatī’ti. Kismiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotī’’ti. Athassa kilesesu virattamanassa etadahosi – ‘‘rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi nibbute nibbutaṃ nāma hoti, mohaggimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādīsu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hotī’’ti. ‘‘Ayaṃ me sussavanaṃ sāveti, ahañhi nibbānaṃ gavesanto vicarāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati, ayaṃ imissā ācariyabhāgo hotū’’ti kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanakaṃ muttāhāraṃ pesesi. Sā ‘‘siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṃ pesetī’’ti somanassajātā ahosi.

Bodhisattopi mahantena sirisobhaggena attano pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva ca naṃ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu susikkhitā devakaññā viya rūpasobhaggappattā nāṭakitthiyo nānātūriyāni gahetvā samparivāretvā abhiramāpentiyo naccagītavāditāni payojayiṃsu. Bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṃ niddaṃ okkami. Tāpi itthiyo ‘‘yassatthāya mayaṃ naccādīni payojema, so niddaṃ upagato, idāni kimatthaṃ kilamissāmā’’ti gahitagahitāni tūriyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā niddāyantiyo – ekaccā paggharitakheḷā, kilinnagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhī, ekaccā apagatavatthā pākaṭabībhacchasambādhaṭṭhānā. So tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa alaṅkatapaṭiyattaṃ sakkabhavanasadisampi taṃ mahātalaṃ vividhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā khādiṃsu – ‘‘upaddutaṃ vata, bho, upassaṭṭhaṃ vata, bho’’ti udānaṃ pavattesi, ativiyassa pabbajjāya cittaṃ nami.

So ‘‘ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī’’ti sayanā vuṭṭhāya dvārasamīpaṃ gantvā ‘‘ko etthā’’ti āha. Ummāre sīsaṃ katvā nipanno channo – ‘‘ahaṃ, ayyaputta, channo’’ti āha. ‘‘Ajjāhaṃ mahābhinikkhamanaṃ nikkhamitukāmo, ekaṃ me assaṃ kappehī’’ti āha. So ‘‘sādhu, devā’’ti assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelappadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ kaṇḍakaṃ assarājānaṃ disvā ‘‘ajja mayā imameva kappetuṃ vaṭṭatī’’ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi ‘‘ayaṃ kappanā ativiya gāḷhā, aññesu divasesu uyyānakīḷādigamanakāle kappanā viya na hoti , mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ nikkhamitukāmo bhavissatī’’ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi, so saddo sakalanagaraṃ pattharitvā gaccheyya. Devatā pana naṃ sannirumbhitvā na kassaci sotuṃ adaṃsu.

Bodhisattopi kho channaṃ pesetvāva ‘‘puttaṃ tāva passissāmī’’ti cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātuyā vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati, rāhulamātā sumanamallikādīnaṃ pupphānaṃ ambaṇamattena abhippakiṇṇe sayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā ‘‘sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me gamanantarāyo bhavissati, buddho hutvāva āgantvā puttaṃ passissāmī’’ti pāsādatalato otari. Yaṃ pana jātakaṭṭhakathāyaṃ ‘‘tadā sattāhajāto rāhulakumāro hotī’’ti vuttaṃ, taṃ sesaṭṭhakathāsu natthi, tasmā idameva gahetabbaṃ.

Evaṃ bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evamāha – ‘‘tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tārayissāmī’’ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti, tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. So sace haseyya vā padasaddaṃ vā kareyya, saddo sakalanagaraṃ avatthareyya, tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṃ hasitasaddaṃ sannirumbhitvā akkamanaakkamanapadavāre hatthatalāni upanāmesuṃ. Bodhisatto assavarassa piṭṭhivemajjhagato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto. Tadā pana rājā ‘‘evaṃ mama putto yāya kāyaci velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatī’’ti dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kāresi. Bodhisatto pana thāmabalasampanno hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāresi, purisagaṇanāya dasakoṭisahassapurisānaṃ balaṃ dhāresi. So cintesi – ‘‘sace dvāraṃ na vivariyyati, ajja kaṇḍakassa piṭṭhe nisinnova vāladhiṃ gahetvā ṭhitena channena saddhiṃyeva kaṇḍakaṃ ūruhi nippīḷetvā aṭṭhārasahatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmī’’ti. Channopi cintesi – ‘‘sace dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ ayyaputtaṃ khandhe nisīdāpetvā kaṇḍakaṃ dakkhiṇena hatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ uppatitvā atikkamissāmī’’ti. Kaṇḍakopi cintesi – ‘‘sace dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ piṭṭhe yathānisinnameva channena vāladhiṃ gahetvā ṭhitena saddhiṃyeva ukkhipitvā pākāraṃ uppatitvā atikkamissāmī’’ti. Sace dvāraṃ na vivareyya, yathācintitameva tesu tīsu janesu aññataro sampādeyya. Dvāre pana adhivatthā devatā dvāraṃ vivari.

Tasmiṃyeva khaṇe māro pāpimā ‘‘bodhisattaṃ nivattessāmī’’ti āgantvā ākāse ṭhito āha – ‘‘mārisa, mā nikkhami, ito te sattame divase cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta, mārisā’’ti. ‘‘Kosi tva’’nti? ‘‘Ahaṃ vasavattī’’ti. ‘‘Māra, jānāmahaṃ mayhaṃ cakkaratanassa pātubhāvaṃ, anatthikohaṃ rajjena, dasasahassilokadhātuṃ unnādetvā buddho bhavissāmī’’ti āha. Māro ‘‘ito dāni te paṭṭhāya kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmī’’ti otārāpekkho chāyā viya anugacchanto anubandhi.

Bodhisattopi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā mahantena sakkārena nagarā nikkhami. Āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne, nikkhamitvā ca puna nagaraṃ apaloketukāmo jāto. Evañca panassa citte uppannamatteyeva – ‘‘mahāpurisa, na tayā nivattetvā olokanakammaṃ kata’’nti vadamānā viya mahāpathavī kulālacakkaṃ viya chijjitvā parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ pathavippadese kaṇḍakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ kaṇḍakaṃ katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena. Tadā kirassa devatā purato saṭṭhi ukkāsahassāni dhārayiṃsu, pacchato saṭṭhi , dakkhiṇapassato saṭṭhi, vāmapassato saṭṭhīti. Aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu. Aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūpehi pūjayamānā gacchanti, pāricchattakapupphehi ceva mandāravapupphehi ca ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi, dibbāni saṃgītāni pavattiṃsu , samantato aṭṭha tūriyāni, saṭṭhi tūriyānīti aṭṭhasaṭṭhi tūriyasatasahassāni pavattayiṃsu. Tesaṃ saddo samuddakucchiyaṃ meghadhanitakālo viya, yugandharakucchiyaṃ sāgaranigghosakālo viya ca vattati.

Iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanamatthake anomānadītīraṃ pāpuṇi. Kiṃ pana asso tato paraṃ gantuṃ na sakkotīti? No na sakkoti. So hi ekaṃ cakkavāḷagabbhaṃ nābhiyā ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena caritvā purepātarāsameva āgantvā attano sampāditaṃ bhattaṃ bhuñjituṃ samattho. Tadā pana devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannasarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atipapañco ahosi, tasmā tiṃsayojanamattameva agamāsi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – ‘‘kā nāma ayaṃ nadī’’ti? ‘‘Anomā nāma, devā’’ti. ‘‘Amhākampi pabbajjā anomā bhavissatī’’ti paṇhiyā ghaṭṭento assassa saññaṃ adāsi. Asso ca uppatitvā aṭṭhusabhavitthārāya nadiyā pārimatīre aṭṭhāsi.

Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vāḷukāpuline ṭhatvā channaṃ āmantesi – ‘‘samma channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī’’ti. ‘‘Ahampi, deva, pabbajissāmī’’ti. Bodhisatto ‘‘na labbhā tayā pabbajituṃ, gaccheva tva’’nti tikkhattuṃ paṭibāhitvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi – ‘‘ime mayhaṃ kesā samaṇasāruppā na honti, añño bodhisattassa kese chindituṃ yuttarūpo natthī’’ti. Tato ‘‘sayameva khaggena chindissāmī’’ti dakkhiṇena hatthena asiṃ gahetvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi. Kesā dvaṅgulamattā hutvā dakkhiṇato āvaṭṭamānā sīsaṃ allīyiṃsu. Tesaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccaṃ nāma nāhosi. Bodhisatto saha moḷiyā cūḷaṃ gahetvā ‘‘sacāhaṃ sambuddho bhavissāmi, ākāse tiṭṭhatu. No ce, bhūmiyaṃ patatū’’ti antalikkhe khipi. Sā cūḷā yojanappamāṇaṃ ṭhānaṃ abbhuggantvā ākāse aṭṭhāsi. Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena sampaṭicchitvā tāvatiṃsabhavane cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi.

‘‘Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi sakyapuṅgavo;

Sahassanetto sirasā paṭiggahi, ratanacaṅkoṭavarena vāsavo’’ti. (ma. ni. aṭṭha. 1.222);

Puna bodhisatto cintesi – ‘‘imāni kāsikavatthāni mayhaṃ na samaṇasāruppānī’’ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭikāramahābrahmā ekaṃ buddhantaraṃ jaraṃ appattena mittabhāvena cintesi – ‘‘ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī’’ti.

‘‘Ticīvarañca patto ca, vāsī sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhūno’’ti. –

Ime aṭṭha parikkhāre āharitvā adāsi. Bodhisato arahaddhajaṃ nivāsetvā uttamapabbajitavesaṃ gaṇhitvā ‘‘channa, tvaṃ mama vacanena mātāpitūnaṃ ārogyaṃ vadehī’’ti vatvā uyyojesi. Channo bodhisattaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇantova ‘‘natthi dāni mayhaṃ puna sāmino dassana’’nti cintetvā cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Channassa paṭhamaṃ ekova soko ahosi, kaṇḍakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṃ agamāsi.

Bodhisatto pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā ekadivaseneva tiṃsayojanamaggaṃ padasā gantvā rājagahaṃ pāvisi. Pavisitvā ca sapadānaṃ piṇḍāya cari. Sakalanagaraṃ bodhisattassa rūpadassaneneva dhanapālake paviṭṭhe rājagahaṃ viya ca, asurinde paviṭṭhe devanagaraṃ viya ca saṅkhobhaṃ agamāsi. Rājapurisā gantvā ‘‘deva, evarūpo nāma satto nagare piṇḍāya carati, ‘devo vā manusso vā nāgo vā supaṇṇo vā asuko nāma eso’ti na jānāmā’’ti ārocesuṃ. Rājā pāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutacitto purise āṇāpesi – ‘‘gacchatha, bhaṇe , vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī’’ti.

Mahāpurisopi kho missakabhattaṃ saṃharitvā ‘‘alaṃ me ettakaṃ yāpanāyā’’ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāyaṃ puratthimābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. Athassa antāni parivattitvā mukhena nikkhamanākārappattāni ahesuṃ. Tato so tena attabhāvena evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikūlāhārena aṭṭīyamānopi evaṃ attanā eva attānaṃ ovadi – ‘‘siddhattha, tvaṃ sulabhaannapāne kule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne nibbattitvāpi ekaṃ paṃsukūlikaṃ disvā ‘kadā nu kho ahampi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo’ti cintetvā nikkhanto, idāni kinnāmetaṃ karosī’’ti evaṃ attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji.

Rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ. Rājā dūtavacanaṃ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṃ gantvā iriyāpathasmiṃyeva pasīditvā bodhisattassa sabbaṃ issariyaṃ niyyātesi. Bodhisatto ‘‘mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṃ paramābhisambodhiṃ patthayanto nikkhanto’’ti āha. Rājā anekappakāraṃ yācantopi tassa cittaṃ alabhitvā ‘‘addhā tvaṃ buddho bhavissasi , buddhabhūtena pana tayā paṭhamaṃ mama vijitaṃ āgantabba’’nti paṭiññaṃ gaṇhi. Ayamettha saṅkhepo, vitthāro pana ‘‘pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā’’ti imaṃ pabbajjāsuttaṃ (su. ni. 407) saddhiṃ aṭṭhakathāya oloketvā veditabbo.

Bodhisattopi kho rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā samāpattiyo nibbattetvā ‘‘nāyaṃ maggo bodhāyā’’ti tampi samāpattibhāvanaṃ analaṅkaritvā sadevakassa lokassa attano thāmavīriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā ‘‘ramaṇīyo vatāyaṃ bhūmibhāgo’’ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Tepi kho koṇḍaññappamukhā pañcavaggiyā gāmanigamarājadhānīsu bhikkhāya carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ ‘‘idāni buddho bhavissati, idāni buddho bhavissatī’’ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarā ahesuṃ. Bodhisattopi kho ‘‘koṭippattaṃ dukkarakārikaṃ karissāmī’’ti ekatilataṇḍulādīhipi vītināmesi, sabbasopi āhārupacchedanaṃ akāsi. Devatāpi lomakūpehi ojaṃ upasaṃharamānā pakkhipiṃsu.

Athassa tāya nirāhāratāya paramakasirappattatāya suvaṇṇavaṇṇopi kāyo kāḷavaṇṇo ahosi, dvattiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Appekadā ānāpānakajjhānaṃ jhāyanto mahāvedanābhitunno visaññībhūto caṅkamanakoṭiyaṃ patati. Atha naṃ ekaccā devatā ‘‘kālaṅkato samaṇo gotamo’’ti vadanti. Ekaccā ‘‘vihārotveveso arahata’’nti ca āhaṃsu. Tattha yāsaṃ ‘‘kālaṅkato’’ti saññā ahosi, tā gantvā suddhodanamahārājassa ārocesuṃ – ‘‘tumhākaṃ putto kālaṅkato’’ti. ‘‘Mama putto buddho hutvā kālaṅkato, ahutvā’’ti? ‘‘Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkato’’ti. Idaṃ sutvā rājā – ‘‘nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā nāma natthī’’ti paṭikkhipi. ‘‘Kasmā pana rājā na saddahatī’’ti? Kāladevalatāpasavandāpanadivase jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā.

Puna bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā gantvā ‘‘arogo te, mahārāja, putto’’ti ārocesuṃ. Rājā ‘‘jānāmahaṃ mama puttassa amaraṇabhāva’’nti vadati. Mahāsattassa chabbassāni dukkarakārikaṃ karontasseva ākāse gaṇṭhikaraṇakālo viya ahosi. So ‘‘ayaṃ dukkarakārikā nāma bodhāya maggo na hotī’’ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari. Athassa dvattiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyopi suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū ‘‘ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmanigamādīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āharamāno kiṃ sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṃ nhāyitukāmassa ussāvabindutakkanaṃ viya amhākaṃ etassa santikā visesatakkanaṃ, kiṃ no iminā’’ti mahāpurisaṃ pahāya attano attano pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā isipatanaṃ pavisiṃsu.

Tena kho pana samayena uruvelāyaṃ senānigame senānikuṭumbikassa gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanaṃ akāsi – ‘‘sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmī’’ti. Tassā sā patthanā samijjhi. Sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe visākhāpuṇṇamāyaṃ balikammaṃ kātukāmā hutvā puretaraṃyeva dhenusahassaṃ laṭṭhimadhukavane carāpetvā, tāsaṃ khīraṃ pañca dhenusatāni pāyetvā, tāsaṃ khīraṃ aḍḍhatiyāni ca satānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā khīraparivattanaṃ nāma akāsi. Sā visākhāpuṇṇamadivase ‘‘pātova balikammaṃ karissāmī’’ti rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṃ thanamūlaṃ na āgamaṃsu, thanamūle pana navabhājanesu upanītamattesu attano dhammatāya khīradhārā pagghariṃsu. Taṃ acchariyaṃ disvā sujātā sahattheneva khīraṃ gahetvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi.

Tasmiṃ pāyāse paccamāne mahantā mahantā pubbuḷā uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti. Ekaphusitampi bahi na uppatati, uddhanato appamattakopi dhūmo na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā uddhane ārakkhaṃ gaṇhiṃsu, mahābrahmā chattaṃ dhāresi, sakko alātāni samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catūsu mahādīpesu devamanussānaṃ upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ madhupaṭalaṃ pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu . Aññesu hi kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipiṃsu, sambodhippattadivase ca parinibbānadivase ca ukkhaliyaṃyeva pakkhipiṃsu . Sujātā ekadivaseyeva tattha attano pākaṭāni anekāni acchariyāni disvā puṇṇaṃ nāma dāsiṃ āmantesi – ‘‘amma puṇṇe, ajja amhākaṃ devatā ativiya pasannā, mayā hi ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā devaṭṭhānaṃ paṭijaggāhī’’ti. Sā ‘‘sādhu, ayye’’ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi.

Bodhisattopi kho tasmiṃ rattibhāge pañca mahāsupine (a. ni. 5.196) disvā pariggaṇhanto ‘‘nissaṃsayaṃ ajjāhaṃ buddho bhavissāmī’’ti katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova āgantvā tasmiṃ rukkhamūle nisīdi, attano pabhāya sakalaṃ rukkhamūlaṃ obhāsayamāno. Atha kho sā puṇṇā āgantvā addasa bodhisattaṃ rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato cassa nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ. Disvānassā etadahosi – ‘‘ajja amhākaṃ devatā rukkhato oruyha sahattheneva balikammaṃ sampaṭicchituṃ nisinnā maññe’’ti ubbegappattā hutvā vegena āgantvā sujātāya etamatthaṃ ārocesi.

Sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā ‘‘ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī’’ti dhītu anucchavikaṃ sabbālaṅkāraṃ adāsi. Yasmā pana buddhabhāvaṃ pāpuṇanadivase satasahassagghanikā ekā suvaṇṇapāti laddhuṃ vaṭṭati, tasmā sā ‘‘suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmī’’ti cittaṃ uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. Sabbo pāyāso padumapattato udakaṃ viya vattitvā pātiyaṃ patiṭṭhāsi, ekapātipūramattova ahosi. Sā taṃ pātiṃ aññāya pātiyā paṭikujjitvā odātavatthena veṭhetvā sayaṃ sabbālaṅkārehi attabhāvaṃ alaṅkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena nigrodharukkhamūlaṃ gantvā bodhisattaṃ disvā balavasomanassajātā ‘‘rukkhadevatā’’ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṃ otāretvā vivaritvā suvaṇṇabhiṅgārena gandhapupphavāsitaṃ udakaṃ gahetvā bodhisattaṃ upagantvā aṭṭhāsi. Ghaṭikāramahābrahmunā dinno mattikāpatto ettakaṃ kālaṃ bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato, bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi . Sujātā saheva pātiyā pāyāsaṃ mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṃ olokesi. Sā ākāraṃ sallakkhetvā ‘‘ayya, mayā tumhākaṃ pariccattā, taṃ gaṇhitvā yathāruci karothā’’ti vanditvā ‘‘yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū’’ti vatvā satasahassagghanikampi suvaṇṇapātiṃ purāṇakapaṇṇaṃ viya pariccajitvā anapekkhāva pakkāmi.

Bodhisattopi kho nisinnaṭṭhānā vuṭṭhāya rukkhaṃ padakkhiṇaṃ katvā pātiṃ ādāya nerañjarāya tīraṃ gantvā anekesaṃ bodhisattasatasahassānaṃ abhisambujjhanadivase otaritvā nhānaṭṭhānaṃ supatiṭṭhitaṃ nāma atthi, tassā tīre pātiṃ ṭhapetvā supatiṭṭhitatitthe otaritvā nhatvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaṇṇāsapiṇḍe katvā sabbaṃ appodakamadhupāyāsaṃ paribhuñji. Soyevassa buddhabhūtasa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaṇṇāsadivasāni āhāro ahosi. Ettakaṃ kālaṃ añño āhāro natthi, na nhānaṃ, na mukhadhovanaṃ, na sarīravaḷañjo, jhānasukhena phalasamāpattisukhena ca vītināmesi. Taṃ pana pāyāsaṃ bhuñjitvā suvaṇṇapātiṃ gahetvā ‘‘sacāhaṃ ajja buddho bhavissāmi, ayaṃ pāti paṭisotaṃ gacchatu, no ce bhavissāmi, anusotaṃ gacchatū’’ti vatvā nadīsote pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhaṭṭhāneneva javasampanno asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvaṭṭe nimujjitvā kāḷanāgarājabhavanaṃ gantvā tiṇṇaṃ buddhānaṃ paribhogapātiyo ‘‘kili kilī’’ti ravaṃ kārayamānā paharitvā tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi. Kāḷo nāgarājā ta saddaṃ sutvā ‘‘hiyyo eko buddho nibbatti, puna ajja eko nibbatto’’ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi. Tassa kira mahāpathaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo ajja vā hiyyo vā sadiso ahosi.

Bodhisattopi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyanhasamayaṃ pupphānaṃ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṃsu, dibbasaṃgītādīni pavattayiṃsu, dasasahassī lokadhātu ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi. Tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi. Uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto ‘‘idaṃ sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthimābhimukho aṭṭhāsi, tato pacchimacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, puratthimacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Ṭhitaṭṭhitaṭṭhāne kirassa nemivaṭṭipariyante akkantaṃ nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpathavī onatunnatā ahosi. Bodhisatto ‘‘idampi sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi. Tato uttaracakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto ‘‘idampi sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṃ pallaṅkaṭṭhānaṃ ahosi, taṃ neva chambhati, na kampati. Bodhisatto ‘‘idaṃ sabbabuddhānaṃ avijahitaṃ acalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhāna’’nti ñatvā tāni tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. Tānipi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu, yathārūpaṃ sukusalo cittakāro vā potthakāro vā ālikhitumpi samattho natthi. Bodhisatto bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā –

‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohitaṃ. (a. ni. 2.5; ma. ni. 2.184) –

‘Na tvevāhaṃ sammāsambodhiṃ appatvā imaṃ pallaṅkaṃ bhindissāmī’’’ti asanisatasannipātenapi abhejjarūpaṃ aparājitapallaṅkaṃ ābhujitvā nisīdi.

Tasmiṃ samaye māro pāpimā – ‘‘siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dānissa atikkamituṃ dassāmī’’ti mārabalassa santikaṃ gantvā etamatthaṃ ārocetvā māraghosanaṃ nāma ghosāpetvā mārabalaṃ ādāya nikkhami. Sā mārasenā mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā, pacchato cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā hoti, yassā unnadantiyā unnādasaddo yojanasahassato paṭṭhāya pathaviundriyanasaddoviya sūyati. Atha māro devaputto diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ abhiruhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. Avasesāyapi māraparisāya dve janā ekasadisā ekasadisaṃ āvudhaṃ gaṇhantā nāhesuṃ. Nānāvaṇṇā nānappakāramukhā hutvā nānāvudhāni gaṇhantā bodhisattaṃ ajjhottharamānā āgamaṃsu.

Dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṃsu. Sakko devarājā vijayuttarasaṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko hoti, sakiṃ vātaṃ gāhāpetvā dhamiyamāno cattāro māse saddaṃ karitvā nissaddo hoti. Mahākāḷanāgarājā atirekapadasatena vaṇṇaṃ vaṇṇentova aṭṭhāsi, mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṃ upasaṅkamante tesaṃ ekopi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṃsu. Kāḷo nāma nāgarājāpi pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. Sakko devarājāpi vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi, mahābrahmā setacchattaṃ koṭiyaṃ gahetvā brahmalokameva agamāsi. Ekadevatāpi ṭhātuṃ samatthā nāma nāhosi. Mahāpuriso pana ekakova nisīdi.

Māropi attano parisaṃ āha – ‘‘tātā, suddhodanaputtena siddhatthena sadiso añño puriso nāma natthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā’’ti. Mahāpurisopi tīṇi passāni oloketvā sabbadevatānaṃ palātattā suññāni addasa. Puna uttarapassena mārabalaṃ ajjhottharamānaṃ disvā ‘‘ayaṃ ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā pana dasa pāramiyova mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā. Tasmā mayā pāramiyova balaggaṃ katvā pāramisattheneva paharitvā imaṃ balakāyaṃ viddhaṃsetuṃ vaṭṭatī’’ti dasa pāramiyo āvajjamāno nisīdi.

Atha kho māro devaputto – ‘‘vāteneva siddhatthaṃ palāpessāmī’’ti vātamaṇḍalaṃ samuṭṭhāpesi. Taṅkhaṇaññeva puratthimādibhedāvātā samuṭṭhahitvā addhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni uddhaṃmūlāni katvā samantā gāmanigame cuṇṇavicuṇṇe kātuṃ samatthāpi mahāpurisassa puññatejena vihatānubhāvā bodhisattaṃ patvā bodhisattassa cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato – ‘‘udakena naṃ ajjhottharitvā māressāmī’’ti mahāvassaṃ samuṭṭhāpesi. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu. Vuṭṭhidhārāvegena pathavī chiddāvachiddā ahosi . Vanarukkhādīnaṃ uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabindugahaṇamattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṃ patvā dibbamālāguḷabhāvaṃ āpajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi. Accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle candanacuṇṇaṃ hutvā nipatati. Tato vālukāvassaṃ samuṭṭhāpesi. Atisukhumā vālukā dhūmāyantā pajjalantā ākāsenāgantvā mahāsattassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṃ hutvā nipatati. Tato ‘‘iminā bhiṃsetvā siddhatthaṃ palāpessāmī’’ti andhakāraṃ samuṭṭhāpesi. Taṃ caturaṅgasamannāgataṃ andhakāraṃ viya mahātamaṃ hutvā bodhisattaṃ patvā sūriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.

Evaṃ so māro imāhi navahi vātavassapāsāṇapaharaṇaaṅgārakukkuḷavālukākalalandhakāravuṭṭhīhi bodhisattaṃ palāpetuṃ asakkonto – ‘‘kiṃ, bhaṇe, tiṭṭhatha, imaṃ siddhatthakumāraṃ gaṇhatha hanatha palāpethā’’ti attano parisaṃ āṇāpetvā sayampi girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya bodhisattaṃ upasaṅkamitvā ‘‘siddhattha, uṭṭhehi etasmā pallaṅkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ esa pāpuṇātī’’ti āha. Mahāsatto tassa vacanaṃ sutvā avoca – ‘‘māra, neva tayā dasa pāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nāpi pañca mahāpariccāgā pariccattā, na ñātatthacariyā, na lokatthacariyā, na buddhatthacariyā pūritā, sabbā tā mayāyeva pūritā, tasmā nāyaṃ pallaṅko tuyhaṃ pāpuṇāti, mayheveso pāpuṇātī’’ti.

Māro kuddho kodhavegaṃ asahanto mahāpurisassa cakkāvudhaṃ vissajjesi. Taṃ tassa dasa pāramiyo āvajjentasseva uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. Taṃ kira khuradhāraṃ cakkāvudhaṃ aññadā kuddhena vissaṭṭhaṃ ekagghanapāsāṇatthambhe vaṃsakaḷīre viya chindantaṃ gacchati. Idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā māraparisā ‘‘idāni siddhattho pallaṅkato vuṭṭhāya palāyissatī’’ti mahantamahantāni selakūṭāni vissajjesuṃ, tānipi mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu. Devatā cakkavāḷamukhavaṭṭiyaṃ ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā ‘‘naṭṭho vata, bho, siddhatthakumārassa rūpaggappatto attabhāvo, kiṃ nu kho so karissatī’’ti olokenti.

Tato bodhisatto ‘‘pūritapāramīnaṃ bodhisattānaṃ sambujjhanadivase pattapallaṅko mayhaṃ pāpuṇātī’’ti vatvā ṭhitaṃ māraṃ āha – ‘‘māra, tuyhaṃ dānassa dinnabhāve ko sakkhī’’ti. Māro ‘‘ime ettakāva janā sakkhino’’ti mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ khaṇe māraparisāya ‘‘ahaṃ sakkhi, ahaṃ sakkhī’’ti pavattasaddo pathaviundriyanasaddasadiso ahosi. Atha māro mahāpurisaṃ āha – ‘‘siddhattha, tuyhaṃ dānassa dinnabhāve ko sakkhī’’ti. Mahāpuriso ‘‘tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne sacetano koci sakkhi nāma natthi, tiṭṭhatu tāva me avasesaattabhāvesu dinnadānaṃ, vessantarattabhāve pana ṭhatvā mayhaṃ sattasatakamahādānassa tāva dinnabhāve acetanāpi ayaṃ ghanamahāpathavī sakkhī’’ti cīvaragabbhantarato dakkhiṇahatthaṃ abhinīharitvā ‘‘vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve tvaṃ sakkhi, na sakkhī’’ti mahāpathaviyābhimukhaṃ hatthaṃ pasāresi. Mahāpathavī ‘‘ahaṃ te tadā sakkhī’’ti viravasatena viravasahassena viravasatasahassena mārabalaṃ avattharamānā viya unnadi.

Tato mahāpurise ‘‘dinnaṃ te, siddhattha, mahādānaṃ uttamadāna’’nti vessantaradānaṃ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi pathaviyaṃ patiṭṭhāsi, māraparisā disāvidisā palāyiṃsu, dve ekamaggena gatā nāma natthi, sīsābharaṇāni ceva nivatthavasanāni ca chaḍḍetvā sammukhasammukhadisāhiyeva palāyiṃsu. Tato devasaṅghā palāyamānaṃ mārabalaṃ disvā ‘‘mārassa parājayo jāto, siddhatthakumārassa jayo jāto, jayapūjaṃ karissāmā’’ti devatā devatānaṃ, nāgā nāgānaṃ, supaṇṇā supaṇṇānaṃ, brahmāno brahmānaṃ ghosetvā gandhamālādihatthā mahāpurisassa santikaṃ bodhipallaṅkaṃ āgamaṃsu.

Evaṃ gatesu pana tesu –

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā devagaṇā mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā nāgagaṇā mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā supaṇṇasaṅghāpi mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā brahmagaṇā mahesino’’ti. –

Avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi pūjayamānā nānappakārā ca thutiyo vadamānā aṭṭhaṃsu. Evaṃ dharamāneyeva sūriye mahāpuriso mārabalaṃ vidhamitvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷadalehi viya pūjiyamāno paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Athassa dvādasapadikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī lokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ saṅkampi.

Mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya sabbaññutaññāṇaṃ paṭivijjhante sakalā dasasahassī lokadhātu alaṅkatapaṭiyattā ahosi. Pācīnacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā pacchimacakkavāḷamukhavaṭṭiṃ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā pācīnacakkavāḷamukhavaṭṭiṃ paharanti, dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā uttaracakkavāḷamukhavaṭṭiṃ paharanti, uttaracakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā dakkhiṇacakkavāḷamukhavaṭṭiṃ paharanti, pathavitale ussāpitānaṃ dhajānaṃ paṭākā brahmalokaṃ āhacca aṭṭhaṃsu, brahmaloke baddhānaṃ dhajānaṃ paṭākā pathavitale patiṭṭhahiṃsu, dasasahassesu cakkavāḷesu pupphūpagā rukkhā pupphaṃ gaṇhiṃsu, phalūpagā rukkhā phalapiṇḍibhārasahitā ahesuṃ. Khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, ghanasilātalāni bhinditvā uparūpari satapattāni hutvā daṇḍakapadumāni uṭṭhahiṃsu. Dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca pupphābhikiṇṇā ahosi. Cakkavāḷantaresu aṭṭhayojanasahassā lokantarikanirayā sattasūriyappabhāhipianobhāsitapubbā tadā ekobhāsā ahesuṃ. Caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo na pavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ suṇiṃsu, jātipīṭhasappino padasā gacchiṃsu, andubandhanādīni chijjitvā patiṃsu.

Evaṃ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu acchariyadhammesu pātubhūtesu sabbaññutaṃ paṭivijjhitvā sabbabuddhehi avijahitaṃ udānaṃ udānesi –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154);

Iti tusitabhavanato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññutappatti, ettakaṃ ṭhānaṃ avidūrenidānaṃ nāmāti veditabbaṃ.

Avidūrenidānakathā niṭṭhitā.

3. Santikenidānakathā

‘‘Santikenidānaṃ pana ‘ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’. ‘Vesāliyaṃ viharati mahāvane kūṭāgārasālāya’nti ca evaṃ tasmiṃ tasmiṃ ṭhāneyeva labbhatī’’ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ – udānañhi udānetvā jayapallaṅke nisinnassa bhagavato etadahosi – ‘‘ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca uppāṭevā dinnaṃ, jālīkumārasadisā puttā, kaṇhājinakumārisadisā dhītaro, maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā. Ayaṃ me pallaṅko jayapallaṅko thirapallaṅko, ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito vuṭṭhahissāmī’’ti anekakoṭisatasahassasamāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī’’ti (mahāva. 1; udā. 1).

Atha ekaccānaṃ devatānaṃ ‘‘ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī’’ti parivitakko udapādi. Satthā devatānaṃ parivitakkaṃ ñatvā tāsaṃ vitakkavūpasamatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhimaṇḍe hi katapāṭihāriyañca ñātisamāgame katapāṭihāriyañca pāthikaputtasamāgame katapāṭihāriyañca sabbaṃ kaṇḍambarukkhamūle katayamakapāṭihāriyasadisaṃ ahosi.

Evaṃ satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā ‘‘imasmiṃ vata me pallaṅke sabbaññutaṃ paṭividdha’’nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ balādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha satthā pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.

Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha bhagavā pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Ābhidhammikā panāhu – ‘‘ratanagharaṃ nāma na sattaratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ‘ratanaghara’nti vuccatī’’ti. Yasmā panettha ubhopete pariyāyena yujjanti, tasmā ubhayampetaṃ gahetabbameva. Tato paṭṭhāya pana taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ satthā bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tatrāpi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi.

Tasmiṃ samaye māro pāpimā ‘‘ettakaṃ kālaṃ anubandhanto otārāpekkhopi imassa na kiñci khalitaṃ addasaṃ, atikkantodāni esa mama vasa’’nti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ soḷasa lekhā ākaḍḍhi – ‘‘ahaṃ eso viya dānapāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto’’ti ekaṃ lekhaṃ ākaḍḍhi. Tathā ‘‘ahaṃ eso viya sīlapāramiṃ…pe… nekkhammapāramiṃ, paññāpāramiṃ, vīriyapāramiṃ, khantipāramiṃ, saccapāramiṃ, adhiṭṭhānapāramiṃ, mettāpāramiṃ, upekkhāpāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto’’ti dasamaṃ lekhaṃ ākaḍḍhi. Tathā ‘‘ahaṃ eso viya asādhāraṇassa indriyaparopariyattañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto’’ti ekādasamaṃ lekhaṃ ākaḍḍhi. Tathā ‘‘ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa…pe… mahākaruṇāsamāpattiñāṇassa, yamakapāṭihāriyañāṇassa, anāvaraṇañāṇassa, sabbaññutaññāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto’’ti soḷasamaṃ lekhaṃ ākaḍḍhi. Evaṃ māro imehi kāraṇehi mahāmagge soḷasa lekhā ākaḍḍhitvā nisīdi.

Tasmiñca samaye taṇhā, arati, ragā cāti tisso māradhītaro (saṃ. ni. 1.161) ‘‘pitā no na paññāyati, kahaṃ nu kho etarahī’’ti olokayamānā taṃ domanassappattaṃ bhūmiṃ lekhamānaṃ nisinnaṃ disvā pitu santikaṃ gantvā ‘‘kasmā, tāta, tvaṃ dukkhī dummano’’ti pucchiṃsu. ‘‘Ammā, ayaṃ mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento otāramassa daṭṭhuṃ nāsakkhiṃ, tenamhi dukkhī dummano’’ti. ‘‘Yadi evaṃ mā cintayittha, mayametaṃ attano vase katvā ādāya āgamissāmā’’ti āhaṃsu. ‘‘Na sakkā, ammā, esa kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito esa puriso’’ti. ‘‘Tāta, mayaṃ itthiyo nāma, idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā’’ti vatvā bhagavantaṃ upasaṅkamitvā ‘‘pāde te, samaṇa , paricāremā’’ti āhaṃsu. Bhagavā neva tāsaṃ vacanaṃ manasi akāsi, na akkhīni ummīletvā olokesi, anuttare upadhisaṅkhaye vimuttiyā vivekasukhaññeva anubhavanto nisīdi.

Puna māradhītaro ‘‘uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, kesañci pacchimavaye ṭhitāsu, yaṃnūna mayaṃ nānappakārehi rūpehi palobhetvā gaṇheyyāmā’’ti ekamekā kumārikavaṇṇādivasena sakaṃ sakaṃ attabhāvaṃ abhinimminitvā kumārikā, avijātā, sakiṃvijātā, duvijātā, majjhimitthiyo, mahitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā ‘‘pāde te, samaṇa, paricāremā’’ti āhaṃsu. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto. Keci panācariyā vadanti – ‘‘tā mahitthibhāvena upagatā disvā bhagavā – ‘etā khaṇḍadantā palitakesā hontū’ti adhiṭṭhāsī’’ti. Taṃ na gahetabbaṃ. Na hi bhagavā evarūpaṃ adhiṭṭhānaṃ akāsi. Bhagavā pana ‘‘apetha tumhe, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ vaṭṭati. Tathāgatassa pana rāgo pahīno, doso pahīno, moho pahīno’’ti attano kilesappahānaṃ ārabbha –

‘‘Yassa jitaṃ nāvajīyati, jitamassa noyāti koci loke;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

‘‘Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessathā’’ti. (dha. pa. 179-180) –

Imā dhammapade buddhavagge dve gāthā vadanto dhammaṃ desesi. Tā ‘‘saccaṃ kira no pitā avoca, ‘arahaṃ sugato loke, na rāgena suvānayo’’’tiādīni (saṃ. ni. 1.161) vatvā pitu santikaṃ āgamiṃsu.

Bhagavāpi tattheva sattāhaṃ vītināmetvā tato mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāma nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṅkamitvā tatthapi vimuttisukhaṃ paṭisaṃvediyamānoyeva sattāhaṃ vītināmesi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare neva mukhadhovanaṃ, na sarīrapaṭijagganaṃ , na āhārakiccaṃ ahosi, jhānasukhaphalasukheneva ca vītināmesi.

Athassa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa ‘‘mukhaṃ dhovissāmī’’ti cittaṃ udapādi. Sakko devānamindo agadaharītakaṃ āharitvā adāsi, satthā taṃ paribhuñji, tenassa sarīravaḷañjo ahosi. Athassa sakkoyeva nāgalatādantakaṭṭhañceva mukhadhovanodakañca adāsi. Satthā taṃ dantakaṭṭhaṃ khāditvāva anotattadahodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.

Tasmiṃ samaye tapussa bhallikā nāma dve vāṇijā pañcahi sakaṭasatehi ukkalā janapadā majjhimadesaṃ gacchantā pubbe attano ñātisālohitāya devatāya sakaṭāni sannirumbhitvā satthu āhārasampādane ussāhitā manthañca madhupiṇḍikañca ādāya – ‘‘paṭiggaṇhātu no, bhante, bhagavā imaṃ āhāraṃ anukampaṃ upādāyā’’ti satthāraṃ upanāmetvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva pattassa antarahitattā ‘‘na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyya’’nti cintesi. Athassa cittaṃ ñatvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye patte upanāmesuṃ, bhagavā te paṭikkhipi. Puna muggavaṇṇaselamaye cattāro patte upanāmesuṃ. Bhagavā catunnampi mahārājānaṃ saddhānurakkhaṇatthāya cattāropi patte paṭiggahetvā uparūpari ṭhapetvā ‘‘eko hotū’’ti adhiṭṭhāsi. Cattāropi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimappamāṇena ekattaṃ upagamiṃsu. Bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā paribhuñjitvā anumodanaṃ akāsi. Te dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ. Atha nesaṃ ‘‘ekaṃ no, bhante, paricaritabbaṭṭhānaṃ dethā’’ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā kesadhātuyo adāsi. Te attano nagare tā dhātuyo suvaṇṇasamuggassa anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ.

Sammāsambuddho pana tato vuṭṭhāya puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatadhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo – ‘‘kicchena adhigato kho myāyaṃ dhammo’’ti paresaṃ adesetukāmatākārappatto vitakko udapādi. Atha kho brahmā sahampati ‘‘nassati vata bho loko, vinassati vata bho loko’’ti dasahi cakkavāḷasahassehi sakkasuyāmasantusitanimmānarativasavattimahābrahmāno ādāya satthu santikaṃ āgantvā ‘‘desetu, bhante, bhagavā dhamma’’ntiādinā nayena dhammadesanaṃ āyāci.

Satthā tassa paṭiññaṃ datvā ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti cintento ‘‘āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatī’’ti cittaṃ uppādetvā puna olokento tassa sattāhakālaṅkatabhāvaṃ ñatvā udakaṃ āvajjesi. Tassāpi abhidosakālaṅkatabhāvaṃ ñatvā ‘‘bahūpakārā kho me pañcavaggiyā bhikkhū’’ti pañcavaggiye ārabbha manasi katvā ‘‘kahaṃ nu kho te etarahi viharantī’’ti āvajjento ‘‘bārāṇasiyaṃ isipatane migadāye’’ti ñatvā katipāhaṃ bodhimaṇḍasāmantāyeva piṇḍāya caranto viharitvā ‘‘āsāḷhipuṇṇamāyaṃ bārāṇasiṃ gantvā dhammacakkaṃ pavattessāmī’’ti pakkhassa cātuddasiyaṃ paccūsasamaye paccuṭṭhāya pabhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃ divasameva sāyanhasamaye isipatanaṃ sampāpuṇi.

Pañcavaggiyā tathāgataṃ dūratova āgacchantaṃ disvā ‘‘ayaṃ āvuso, samaṇo gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati. Imassa vandanādīni na karissāma, mahākulappasuto kho panesa āsanābhihāraṃ arahati, tenassa āsanamattaṃ paññāpessāmā’’ti katikaṃ akaṃsu. Bhagavā sadevakassa lokassa cittācārajānanasamatthena ñāṇena ‘‘kiṃ nu kho ime cintayiṃsū’’ti āvajjetvā cittaṃ aññāsi. Atha tesu sabbadevamanussesu anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṅkhipitvā odissakavasena mettacittena phari. Te bhagavatā mettacittena saṃphuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā paccuggantvā abhivādanādīni sabbakiccāni akaṃsu. Sammāsambuddhabhāvaṃ panassa ajānantā kevalaṃ nāmena ca āvusovādena ca samudācariṃsu.

Atha ne bhagavā – ‘‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha. Arahaṃ, bhikkhave, tathāgato sammāsambuddho’’ti attano buddhabhāvaṃ ñāpetvā paññattavarabuddhāsane nisinno uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiyatthere āmantetvā tiparivaṭṭaṃ dvādasākāraṃ chañāṇavijambhanaṃ anuttaraṃ dhammacakkappavattanasuttantaṃ (mahāva. 13 ādayo; saṃ. ni. 5.1081) desesi. Tesu koṇḍaññatthero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ ovadanto vihāreyeva nisīdi, sesā cattāropi piṇḍāya cariṃsu. Vappatthero pubbaṇheyeva sotāpattiphalaṃ pāpuṇi . Etenevupāyena punadivase bhaddiyattheraṃ, punadivase mahānāmattheraṃ, punadivase assajittheranti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañcapi there sannipātetvā anattalakkhaṇasuttantaṃ (mahāva. 20 ādayo; saṃ. ni. 3.59) desesi. Desanāpariyosāne pañcapi therā arahatte patiṭṭhahiṃsu. Atha satthā yasassa kulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ ‘‘ehi yasā’’ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphale, punadivase arahatte patiṭṭhāpetvā, aparepi tassa sahāyake catupaññāsajane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.

Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vuṭṭhavasso pavāretvā ‘‘caratha bhikkhave cārika’’nti saṭṭhibhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsabhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhapāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāvena pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto ‘‘bimbisārarañño dinnapaṭiññaṃ mocessāmī’’ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ agamāsi. Rājā uyyānapālassa santikā ‘‘satthā āgato’’ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjentesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi – ‘‘kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe’’ti. Bhagavā tesaṃ cetassā cetoparivitakkamaññāya uruvelakassapaṃ gāthāya ajjhabhāsi –

‘‘Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta’’nti. –

Theropi bhagavato adhippāyaṃ viditvā –

‘‘Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malantī upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji’’nti. (mahāva. 55) –

Imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā ‘‘satthā me, bhante bhagavā, sāvakohamasmī’’ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano ‘‘aho mahānubhāvā buddhā, evañhi thāmagatadiṭṭhiko nāma ‘arahā’ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito’’ti satthu guṇakathaṃyeva kathesi. Bhagavā ‘‘nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damito’’ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.1153 ādayo) kathetvā cattāri saccāni pakāsesi. Rājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekanahutaṃ upāsakattaṃ paṭivedesi. Rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā uṭṭhāyāsanā bhagavantaṃ padakkhiṇaṃ katvā pakkami.

Punadivase yehi ca bhagavā hiyyo diṭṭho, yehi ca adiṭṭho, te sabbepi rājagahavāsino aṭṭhārasakoṭisaṅkhā manussā tathāgataṃ daṭṭhukāmā pātova rājagahato laṭṭhivanuyyānaṃ agamaṃsu. Tigāvuto maggo nappahosi, sakalalaṭṭhivanuyyānaṃ nirantaraṃ phuṭaṃ ahosi. Mahājano dasabalassa rūpasobhaggappattaṃ attabhāvaṃ passantopi tittiṃ kātuṃ nāsakkhi. Vaṇṇabhūmi nāmesā. Evarūpesu hi ṭhānesu bhagavato lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasirī vaṇṇetabbā. Evaṃ rūpasobhaggappattaṃ dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ phuṭe uyyāne ca gamanamagge ca ekabhikkhussapi nikkhamanokāso nāhosi. Taṃ divasaṃ kira bhagavato bhattaṃ chinnaṃ bhaveyya, tasmā ‘‘taṃ mā ahosī’’ti sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā buddhadhammasaṅghapaṭisaṃyuttā thutiyo vadamāno dasabalassa purato otaritvā devānubhāvena okāsaṃ katvā –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Mutto muttehi…pe….

‘‘Tiṇṇo tiṇṇehi…pe….

‘‘Santo santehi…pe… rājagahaṃ pāvisi bhagavā.

‘‘Dasavāso dasabalo, dasadhammavidū dasabhi cupeto;

So dasasataparivāro, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58) –

Imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. Tadā mahājano māṇavakassa rūpasiriṃ disvā ‘‘ativiya abhirūpo vatāyaṃ māṇavako, na kho pana amhehi diṭṭhapubbo’’ti cintetvā ‘‘kuto ayaṃ māṇavako, kassa vā aya’’nti āha. Taṃ sutvā māṇavo –

‘‘Yo dhīro sabbadhi danto, suddho appaṭipuggalo;

Arahaṃ sugato loke, tassāhaṃ paricārako’’ti. – gāthamāha;

Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. Rājā buddhappamukhassa saṅghassa mahādānaṃ datvā ‘‘ahaṃ, bhante, tīṇi ratanāni vinā vasituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānañca nāma atidūre, idaṃ pana amhākaṃ veḷuvanuyyānaṃ nātidūraṃ naccāsannaṃ gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. Idaṃ me, bhante, bhagavā paṭiggaṇhātū’’ti suvaṇṇabhiṅgārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakamādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāme paṭiggahiteyeva ‘‘buddhasāsanassa mūlāni otiṇṇānī’’ti mahāpathavī kampi. Jambudīpatalasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi .

Tasmiṃ kho pana samaye sāriputto ca moggallāno cāti dve paribbājakā rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. Tesu sāriputto assajittheraṃ piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā ‘‘ye dhammā hetuppabhavā’’tiādigāthaṃ (mahāva. 60; apa. thera 1.1.286) sutvā sotāpattiphale patiṭṭhāya attano sahāyakassa moggallānassapi tameva gāthaṃ abhāsi. Sopi sotāpattiphale patiṭṭhahi. Te ubhopi sañcayaṃ oloketvā attano parisāya saddhiṃ bhagavato santike pabbajiṃsu. Tesu moggallāno sattāhena arahattaṃ pāpuṇi, sāriputto aḍḍhamāsena. Ubhopi te satthā aggasāvakaṭṭhāne ṭhapesi. Sāriputtattherena ca arahattaṃ pattadivaseyeva sannipātaṃ akāsi.

Tathāgate pana tasmiññeva veḷuvanuyyāne viharante suddhodanamahārājā ‘‘putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko rājagahaṃ upanissāya veḷuvane viharatī’’ti sutvā aññataraṃ amaccaṃ āmantesi – ‘‘ehi bhaṇe, tvaṃ purisasahassaparivāro rājagahaṃ gantvā mama vacanena ‘pitā te suddhodanamahārājā daṭṭhukāmo’ti vatvā mama puttaṃ gaṇhitvā ehī’’ti āha. So ‘‘evaṃ, devā’’ti rañño vacanaṃ sirasā sampaṭicchitvā purisasahassaparivāro khippameva saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe nisīditvā dhammadesanāvelāyaṃ vihāraṃ pāvisi. So ‘‘tiṭṭhatu tāva raññā pahitasāsana’’nti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikattherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti, so raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā – ‘‘neva gato āgacchati, na sāsanaṃ suyyatī’’ti ‘‘ehi bhaṇe, tvaṃ gacchā’’ti eteneva niyāmena aññaṃ amaccaṃ pesesi. Sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. Puna rājā ‘‘ehi bhaṇe, tvaṃ gaccha, tvaṃ gacchā’’ti eteneva niyāmena aparepi satta amacce pesesi. Te sabbe nava purisasahassaparivārā nava amaccā attano kiccaṃ niṭṭhāpetvā tuṇhībhūtā tattheva vihariṃsu.

Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi – ‘‘ettakāpi janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho me sāsanaṃ karissatī’’ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. So kira rañño sabbatthasādhako abbhantariko ativiya vissāsiko amacco bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. Atha naṃ rājā āmantesi – ‘‘tāta kāḷudāyi, ahaṃ mama puttaṃ daṭṭhukāmo navapurisasahassaparivārena nava amacce pesesiṃ, tesu ekopi āgantvā sāsanamattaṃ ārocento nāma natthi. Dujjāno kho pana me jīvitantarāyo, jīvamānoyevāhaṃ puttaṃ daṭṭhukāmo. Sakkhissasi nu kho me puttaṃ dassetu’’nti? ‘‘Sakkhissāmi, deva, sace pabbajituṃ labhissāmī’’ti. ‘‘Tāta, tvaṃ pabbajito vā apabbajito vā mayhaṃ puttaṃ dassehī’’ti. So ‘‘sādhu, devā’’ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāvena pabbajitvā vihāsi.

Satthā buddho hutvā paṭhamaṃ antovassaṃ isipatane vasitvā vuṭṭhavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse vasi. Ettāvatā bārāṇasito nikkhantassa pañca māsā jātā, sakalo hemanto atikkanto. Kāḷudāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā. Thero phagguṇamāsapuṇṇamāyaṃ cintesi – ‘‘atikkanto dāni hemanto, vasantasamayo anuppatto, manussehi sassādīni uddharitvā sammukhasammukhaṭṭhānehi maggā dinnā, haritatiṇasañchannā pathavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo dasabalassa ñātisaṅgahaṃ kātu’’nti. Atha bhagavantaṃ upasaṅkamitvā –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ…pe…. (theragā. 527);

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī’’ti. –

Saṭṭhimattāhi gāthāhi dasabalassa kulanagaragamanavaṇṇaṃ vaṇṇesi. Atha naṃ satthā – ‘‘kiṃ nu kho, udāyi, madhurassarena gamanavaṇṇaṃ vaṇṇesī’’ti āha. ‘‘Tumhākaṃ, bhante, pitā suddhodanamahārājā tumhe passitukāmo, karotha ñātakānaṃ saṅgaha’’nti. ‘‘Sādhu, udāyi, karissāmi ñātakānaṃ saṅgahaṃ, bhikkhusaṅghassa ārocehi, gamiyavattaṃ paripūressantī’’ti. ‘‘Sādhu, bhante’’ti thero tesaṃ ārocesi.

Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. ‘‘Rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī’’ti aturitacārikaṃ pakkāmi. Theropi ‘‘bhagavato nikkhantabhāvaṃ rañño ārocessāmī’’ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. ‘‘Nisīditvā bhuñja, tātā’’ti. ‘‘Satthu santikaṃ gantvā bhuñjissāmi, mahārājā’’ti. ‘‘Kahaṃ pana, tāta, satthā’’ti? ‘‘Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājā’’ti. Rājā tuṭṭhamānaso āha – ‘‘tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ pariharathā’’ti. Thero adhivāsesi. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamassa bhojanassa pūretvā ‘‘tathāgatassa dethā’’ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. Satthā taṃ paribhuñji. Eteneva upāyena thero divase divase piṇḍapātaṃ āhari. Satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase ‘‘ajja bhagavā ettakaṃ āgato, ajja ettaka’’nti buddhaguṇapaṭisaṃyuttāya ca kathāya sakalaṃ rājakulaṃ satthudassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. Teneva naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī’’ti (a. ni. 1.219, 225) etadagge ṭhapesi.

Sākiyāpi kho anuppatte bhagavati ‘‘amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā ‘‘nigrodhasakkassa ārāmo ramaṇīyo’’ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca, tesaṃ anantarā sāmaṃ gandhapupphādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tattha bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi . Sākiyā nāma mānajātikā mānatthaddhā, te ‘‘siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā’’ti cintetvā daharadahare rājakumāre āhaṃsu – ‘‘tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā’’ti.

Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā ‘‘na maṃ ñātayo vandanti, handa dāni te vandāpessāmī’’ti abhiññāpādakaṃ catutthaṃ jhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā taṃ acchariyaṃ disvā āha – ‘‘bhante, tumhākaṃ jātadivase kāladevalassa vandanatthaṃ upanītānaṃ vopāde parivattetvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase ca jambucchāyāya sirisayane nipannānaṃ vojambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni pana imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi ahaṃ tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā’’ti. Raññā pana vandite bhagavantaṃ avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.

Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattāsane nisīdi. Nisinne bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati, temitukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittā jātā ‘‘aho acchariyaṃ, aho abbhuta’’nti kathaṃ samuṭṭhāpesuṃ. Satthā ‘‘na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī’’ti imissā aṭṭhuppattiyā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathesi. Dhammakathaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā ‘‘sve amhākaṃ bhikkhaṃ gaṇhathā’’ti vatvā gato nāma natthi.

Satthā punadivase vīsatibhikkhusahassaparivuto kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi, na pattaṃ vā aggahesi. Bhagavā indakhīle ṭhitova āvajjesi – ‘‘kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū’’ti? Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā ‘‘mayāpi dāni ayameva tesaṃ vaṃso paggahetabbo, āyatiñca mama sāvakā mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī’’ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. ‘‘Ayyo kira siddhatthakumāro piṇḍāya caratī’’ti dvibhūmikatibhūmikādīsu pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi.

Rāhulamātāpi devī – ‘‘ayyaputto kira imasmiṃyeva nagare mahantena rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthanivāsano kapālahattho piṇḍāya carati, sobhati nu kho’’ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā byāmappabhāparikkhepasamupabyūḷhāya asītānubyañjanappabhāsitāya dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitāya anopamāya buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā –

‘‘Siniddhanīlamudukuñcitakeso, sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso, raṃsijālavikasito narasīho’’ti. –

Evamādikāhi dasahi narasīhagāthāhi abhitthavitvā ‘‘tumhākaṃ putto piṇḍāya caratī’’ti rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇḍapento turitaturito nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha – ‘‘kinnu kho, bhante, amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ ‘ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhu’nti saññaṃ karitthā’’ti? ‘‘Vaṃsacārittametaṃ, mahārāja, amhāka’’nti. ‘‘Nanu, bhante, amhākaṃ vaṃso nāma mahāsammatakhattiyavaṃso, ettha ca ekakhattiyopi bhikkhācarako nāma natthī’’ti. ‘‘Ayaṃ, mahārāja, khattiyavaṃso nāma tava vaṃso. Amhākaṃ pana ‘dīpaṅkaro koṇḍañño…pe… kassapo’ti ayaṃ buddhavaṃso nāma. Ete ca aññe ca anekasahassasaṅkhā buddhā bhikkhācāreneva jīvikaṃ kappesu’’nti antaravīthiyaṃ ṭhitova –

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 168) –

Imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.

‘‘Dhammañcare sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 169) –

Imaṃ gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānuyogakiccaṃ rañño nāhosi. So sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana ‘‘gaccha, ayyaputtaṃ vandāhī’’ti parijanena vuccamānāpi ‘‘sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī’’ti vatvā na agamāsi.

Bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā ‘‘rājadhītā yathāruci vandamānā na kiñci vattabbā’’ti vatvā paññattāsane nisīdi. Sā vegenāgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathājjhāsayaṃ vandi. Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi – ‘‘bhante, mama dhītā ‘tumhehi kāsāyāni vatthāni nivāsitānī’ti sutvā tato paṭṭhāya kāsāyavatthanivatthā jātā, tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikāva jātā, tumhehi mahāsayanassa chaḍḍitabhāvaṃ sutvā paṭṭikāmañcakeyeva nipannā, tumhākaṃ mālāgandhādīhi viratabhāvaṃ ñatvā viratamālāgandhāva jātā, attano ñātakehi ‘mayaṃ paṭijaggissāmā’ti sāsane pesitepi tesu ekañātakampi na olokesi, evaṃ guṇasampannā me, bhante, dhītā’’ti. ‘‘Anacchariyaṃ, mahārāja, ayaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñāṇe attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā aparipakkepi ñāṇe attānaṃ rakkhī’’ti vatvā candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā uṭṭhāyāsanā pakkāmi.

Punadivase pana nandassa rājakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti vatvā gīvaṃ pasāretvā olokesi. So bhagavantaṃ ‘‘pattaṃ gaṇhathā’’ti vattuṃ avisahamāno vihāraṃyeva agamāsi. Taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilavatthuṃ gantvā tatiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātāpi kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi – ‘‘passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ tyassa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi – ‘ahaṃ, tāta, kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitusantakassā’’’ti. Kumāro ca bhagavato santikaṃ gantvāva pitusinehaṃ labhitvā haṭṭhacitto ‘‘sukhā te, samaṇa, chāyā’’ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ vatvā uṭṭhāyāsanā pakkāmi. Kumāropi ‘‘dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī’’ti bhagavantaṃ anubandhi. Na bhagavā kumāraṃ nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.

Tato bhagavā cintesi – ‘‘yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa me bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī’’ti āyasmantaṃ sāriputtaṃ āmantesi – ‘‘tena hi, sāriputta, rāhulaṃ pabbājehī’’ti. Thero taṃ pabbājesi. Pabbajite ca pana kumāre rañño adhimattaṃ dukkhaṃ uppajji, taṃ adhivāsetuṃ asakkonto bhagavantaṃ upasaṅkamitvā ‘‘sādhu, bhante, ayyā mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyu’’nti varaṃ yāci. Bhagavā ca tassa varaṃ datvā punekadivase rājanivesane katabhattakicco ekamantaṃ nisinnena raññā ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā ‘putto te kālaṅkato’ti āha, tassā vacanaṃ asaddahanto ‘na mayhaṃ putto sambodhiṃ appatvā kālaṃ karotī’ti taṃ paṭikkhipi’’nti vutte ‘‘tumhe idāni kiṃ saddahissatha, ye tumhe pubbepi aṭṭhikāni dassetvā ‘putto te mato’ti vutte na saddahitthā’’ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhahi.

Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā sītavane vihāsi. Tasmiṃ samaye anāthapiṇḍiko gahapati pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahaṃ gantvā attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūse devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya, dutiye divase buddhappamukhassa saṅghassa mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattālīsayojanaṭṭhāne satasahassaṃ datvā yojanike yojanike vihāraṃ kāretvā jetavanaṃ koṭisanthārena aṭṭhārasahi hiraññakoṭīhi kiṇitvā navakammaṃ paṭṭhapesi. So majjhe dasabalassa gandhakuṭiṃ kāresi, taṃ parivāretvā asītiyā mahātherānaṃ pāṭiyekkaṃ ekasannivesane āvāse ekakuṭikadvikuṭikahaṃsavaṭṭakadīgharassasālāmaṇḍapādivasena sesasenāsanāni pokkharaṇicaṅkamanarattiṭṭhānadivāṭṭhānāni cāti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kāretvā dasabalassa āgamanatthāya dūtaṃ pāhesi. Satthā tassa vacanaṃ sutvā mahābhikkhusaṅghaparivāro rājagahā nikkhamitvā anupubbena sāvatthinagaraṃ pāpuṇi.

Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanaṃ pavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi, tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu, tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami, sabbesaṃ pacchato mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekasiñcanāni viya vanantarāni kurumāno anantāya buddhalīlāya aparimāṇāya buddhasiriyā jetavanavihāraṃ pāvisi.

Atha naṃ anāthapiṇḍiko āpucchi – ‘‘kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī’’ti? ‘‘Tena hi, gahapati, imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa patiṭṭhāpehī’’ti. ‘‘Sādhu, bhante’’ti mahāseṭṭhi suvaṇṇabhiṅgāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā ‘‘imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa buddhappamukhassa bhikkhusaṅghassa dammī’’ti adāsi. Satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

‘‘Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295) –

Vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Visākhāya vihāramaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhaṃ dhanaṃ pariccaji.

Atīte pana vipassissa bhagavato kāle punabbasumitto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne yojanappamāṇaṃ saṅghārāmaṃ kāresi. Sikhissa pana bhagavato kāle sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena kiṇitvā tasmiṃyeva ṭhāne tigāvutappamāṇaṃ saṅghārāmaṃ kāresi. Vessabhussa bhagavato kāle sotthiyo nāma seṭṭhi suvaṇṇahatthipadasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhayojanappamāṇaṃ saṅghārāmaṃ kāresi. Kakusandhassa bhagavato kāle accuto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne gāvutappamāṇaṃ saṅghārāmaṃ kāresi. Koṇāgamanassa bhagavato kāle uggo nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhagāvutappamāṇaṃ saṅghārāmaṃ kāresi. Kassapassa bhagavato kāle sumaṅgalo nāma seṭṭhi suvaṇṇayaṭṭhisanthārena kiṇitvā tasmiṃyeva ṭhāne soḷasakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Amhākaṃ pana bhagavato kāle anāthapiṇḍiko nāma seṭṭhi kahāpaṇakoṭisanthārena kiṇitvā tasmiṃyeva ṭhāne aṭṭhakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānameva.

Iti mahābodhimaṇḍe sabbaññutappattito yāva mahāparinibbānamañcā yasmiṃ yasmiṃ ṭhāne bhagavā vihāsi, idaṃ santikenidānaṃ nāmāti veditabbaṃ.

Santikenidānakathā niṭṭhitā.

Nidānakathā niṭṭhitā.

Therāpadānaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app