Antarapeyyālaṃ

Katipucchāvāravaṇṇanā

271.Veraṃmaṇatīti rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Niyyānanti maggaṃ. Kāyapāgabbiyanti kāyapāgabbiyavasena pavattaṃ kāyaduccaritaṃ.

274.Sāraṇīyāti saritabbayuttā anussaraṇārahā addhāne atikkantepi na sammussitabbā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ kāyakammaṃ, taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettacittena kataṃ kāyakamma’’nti. Āvīti pakāsaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti apakāsaṃ. Apakāsatā ca yaṃ uddissa taṃ kammaṃ karīyati, tassa apaccakkhabhāvatoti āha ‘‘parammukhā’’ti. Ubhayehīti navakehi therehi ca. Piyaṃ piyāyitabbaṃ karotīti piyakaraṇo. Garuṃ garuṭṭhāniyaṃ karotīti garukaraṇo. Saṅgahāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgahaṇatthāya. Avivādāyāti saṅgahavatthubhāvato eva na vivādāya. Sati ca avivādahetubhūtasaṅgahakatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘samaggabhāvāyā’’tiādi.

Paggayha vacananti kevalaṃ ‘‘devo’’ti avatvā ‘‘devatthero’’ti guṇehi thirabhāvajotanaṃ paggaṇhitvā uccaṃ katvā vacanaṃ. Mamattabodhanavacanaṃ mamāyanavacanaṃ. Ekantatirokkhassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavaseneva hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ hatthavikārādiṃ anāmasitvāyeva dassento ‘‘nayanāni ummīletvā’’tiādimāha. Kāmañcettha mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti.

Imāni (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 1.492; a. ni. aṭṭha. 3.6.11) ca mettakāyakammādīni pāḷiyaṃ bhikkhūnaṃ vasena āgatāni gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ācariyupajjhāyavattādiābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Sabbañca anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti veditabbaṃ. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ vā piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpana kammaṭṭhānakathana dhammadesanā paripucchana aṭṭhakathākathanavasena pavattiyamānaṃ tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ ‘‘cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññapetha, pānīyaṃ upaṭṭhāpetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā ‘‘imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu averā abyāpajjā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī. Ettha hi dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Tenāha ‘‘neva āmisaṃ paṭivibhajitvā bhuñjatī’’tiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti. Dānañhi nāma na kassaci nivāritaṃ, tena dussīlassapi atthikassa sati sambhave dātabbaṃ, tañca kho karuṇāyanavasena, na vattapūraṇavasena. Sāraṇīyadhammapūrakassa appaṭivibhattabhogitāya ‘‘sabbesaṃ dātabbamevā’’ti vuttaṃ. Gilānādīnaṃ pana odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ ‘‘asukassa na dassāmī’’ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭivibhāgo. Tenāha ‘‘gilānagilānupaṭṭhāka…pe… viceyya dātumpi vaṭṭatī’’ti.

Sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ – yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhena lābhaṃ nijigīsanamukhena gihīnaṃ deti attano ājīvasuddhiṃ rakkhamāno, na attanāva paribhuñjati ‘‘mayhaṃ asādhāraṇabhogitā mā hotū’’ti. Taṃ paṭiggaṇhanto ca ‘‘saṅghena sādhāraṇaṃ hotū’’ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati. Iminā ca tassa lābhassa tīsupi kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. ‘‘Taṃ paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotū’’ti iminā paṭiggahaṇakālo dassito, ‘‘gahetvā…pe… passatī’’ti iminā paṭiggahitakālo. Tadubhayaṃ pana tādisena pubbabhāgena vinā na hotīti atthasiddho purimakālo. Tayidampi paṭiggahaṇato pubbevassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahessāmī’’ti, paṭiggaṇhantassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī’’ti, paṭiggahetvā hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahitaṃ mayā’’ti evaṃ tilakkhaṇasampannaṃ katvā laddhalābhaṃ osānalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī appaṭivibhattabhogī ca hoti.

Imaṃ (dī. ni. aṭṭha. 2.141; ma. ni. aṭṭha. 1.492; a. ni. aṭṭha. 3.6.11) pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavanto gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ detu, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ.

Ayaṃ pana sāraṇīyadhammo sāraṇīyadhammapūraṇavidhimhi susikkhitāya parisāya supūro hoti. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayañca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassapi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṅghatthero ca ‘‘kasseso patto’’ti vatvā ‘‘sāraṇīyadhammapūrakassā’’ti vutte ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvāva rittapattaṃ ṭhapeti. Atha so bhikkhu rittapattaṃ disvā ‘‘mayhaṃ anavasesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārino paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, manussānaṃ piyo hoti sulabhapaccayo, pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – leṇagirivāsī tissatthero kira mahākhīragāmaṃ upanissāya vasati. Paññāsamattā therā nāgadīpaṃ cetiyavandanatthāya gacchantā khīragāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi ‘‘laddhaṃ, bhante’’ti. Vicarimha, āvusoti. So aladdhabhāvaṃ ñatvā āha ‘‘bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti . Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā ‘‘gaṇhatha, bhante’’ti saṅghattheraṃ āha. Thero ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā ‘‘bhante, dhammena samena laddho piṇḍapāto, nikkukkuccā gaṇhathā’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji. Atha naṃ bhattakiccāvasāne therā pucchiṃsu ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu sappurisa anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā ‘‘imasmiṃ dāne kiṃ varabhaṇḍa’’nti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumā sāṭakā vaṭṭantī’’ti vatvā ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā ‘‘bhante, imaṃ dhammaṃ kadā paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti. Āma mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. ‘‘Sādhu sādhu bhante, anucchavikamidaṃ tumhāka’’nti vanditvā pakkāmi. Idaṃ bhājanīyaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

Caṇḍālatissabhayena pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye ‘‘ati viya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā ‘‘ayye aññattha mā gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so ‘‘mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī’’ti attadvādasamo attano vasanaṭṭhānā nikkhanto ‘‘theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā ‘‘kiṃ ayyā’’ti pucchi. So taṃ pavattiṃ ācikkhi. Sā ‘‘ajja ekadivasaṃ vihāre vasitvā sveva gamissathā’’ti āha. Therā vihāraṃ āgamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva therī’’ti vatvā ‘‘bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno ‘bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi. Rukkhadevatāpi ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi, sace na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha ‘‘pattaṃ, bhante, dethā’’ti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahi . Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

Natthi etesaṃ khaṇḍanti akhaṇḍāni, taṃ pana nesaṃ khaṇḍaṃ dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādiantā veditabbā. Tenāha ‘‘sattasū’’tiādi. Anupasampannasīlānaṃ pana samādānakkamenapi ādiantā labbhanti. Pariyante chinnasāṭako viyāti vatthante dasante vā chinnavatthaṃ viya. Visadisudāharaṇañcetaṃ ‘‘akhaṇḍānī’’ti imassa adhikatattā. Evaṃ sesānipi udāharaṇāni. Khaṇḍanti khaṇḍavantaṃ, khaṇḍitaṃ vā. Chiddantiādīsupi eseva nayo. Visabhāgavaṇṇena gāvī viyāti sambandho. Visabhāgavaṇṇena upaḍḍhaṃ tatiyabhāgaṃ vā sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva pana bindūhi antarantarā vimissaṃ kammāsaṃ. Ayaṃ imesaṃ viseso.

Bhujissabhāvakaraṇatoti taṇhādāsabyato mocetvā bhujissabhāvakaraṇato. Sīlassa ca taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ, tenassa vivaṭṭūpanissayatā dassitā. ‘‘Bhujissabhāvakaraṇato’’ti ca iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Yasmā ca taṃsamaṅgīpuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Suparisuddhabhāvena pāsaṃsattā viññupasatthāni. Aviññūnaṃ pasaṃsāya appamāṇabhāvato viññūgahaṇaṃ kataṃ. Taṇhādiṭṭhīhi aparāmaṭṭhattāti ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Atha vā ‘‘ayaṃ te sīlesu dāso’’ti catūsu vipattīsu yaṃ vā taṃ vā vipattiṃ dassetvā ‘‘imaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ anuddhaṃsetuṃ asakkuṇeyyattā aparāmaṭṭhānīti evamettha attho daṭṭhabbo. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattanikānī’’ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti, sīlasampattiyā samānabhāvaṃ upagatasīlo sabhāgavuttikoti attho. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Kāmañhi puthujjanānampi catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikanti idha nādhippetaṃ, maggasīlaṃ pana ekantikaṃ niyatabhāvatoti tameva sandhāya ‘‘yāni tāni sīlānī’’tiādi vuttaṃ.

Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti maggasammādiṭṭhi. Niddosāti niddhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati nigacchati. Sayaṃ niyantīyeva hi taṃmaggasamaṅgīpuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjanakassāti attho. Diṭṭhisāmaññagatoti saccasampaṭivedhena samānadiṭṭhibhāvaṃ upagato.

Katipucchāvāravaṇṇanā niṭṭhitā.

Chaāpattisamuṭṭhānavārakathāvaṇṇanā

276.Paṭhamena āpattisamuṭṭhānenātiādi sabbaṃ uddesaniddesādivasena pavattapāḷiṃ anusāreneva sakkā viññātuṃ.

Samathabhedaṃ

Adhikaraṇapariyāyavārakathāvaṇṇanā

293.Lobhopubbaṅgamotiādīsu pana lobhahetu vivadanato ‘‘lobho pubbaṅgamo’’ti vuttaṃ. Evaṃ sesesupi. Ṭhānānīti kāraṇāni. Tiṭṭhanti etthāti ṭhānaṃ. Ke tiṭṭhanti? Vivādādhikaraṇādayo. Vasanti etthāti vatthu. Bhavanti etthāti bhūmi. Kusalākusalābyākatacittasamaṅgino vivadanato ‘‘nava hetū’’ti vuttaṃ. Dvādasa mūlānīti ‘‘kodhano hoti upanāhī’’tiādīni dvādasa mūlāni.

294-295. Imāneva dvādasa kāyavācāhi saddhiṃ ‘‘cuddasa mūlānī’’ti vuttāni. Satta āpattikkhandhā ṭhānānīti ettha āpattiṃ āpajjitvā paṭicchādentassa yā āpatti, tassā pubbe āpannā āpattiyo ṭhānānīti veditabbaṃ. ‘‘Natthi āpattādhikaraṇaṃ kusala’’nti vacanato āpattādhikaraṇe akusalābyākatavasena cha hetū vuttā. Kusalacittaṃ pana aṅgaṃ hoti, na hetu.

296.Cattāri kammāni ṭhānānīti ettha ‘‘evaṃ kattabba’’nti itikattabbatādassanavasena pavattapāḷi kammaṃ nāma, yathāṭhitapāḷivasena karontānaṃ kiriyā kiccādhikaraṇaṃ nāma. Ñattiñattidutiyañatticatutthakammāni ñattito jāyanti, apalokanakammaṃ apalokanatovāti āha ‘‘ñattito vā apalokanato vā’’ti. Kiccādhikaraṇaṃ ekena samathena sammati, sampajjatīti attho. Tehi sametabbattā ‘‘vivādādhikaraṇassa sādhāraṇā’’ti vuttaṃ.

Tabbhāgiyavārakathāvaṇṇanā

298.Vivādādhikaraṇassa tabbhāgiyāti vivādādhikaraṇassa vūpasamato tappakkhikā.

Samathā samathassa sādhāraṇavārakathāvaṇṇanā

299. Ekaṃ adhikaraṇaṃ sabbe samathā ekato hutvā sametuṃ sakkonti na sakkontīti pucchanto ‘‘samathā samathassa sādhāraṇā, samathāsamathassa asādhāraṇā’’ti āha. Yebhuyyasikāya samanaṃ sammukhāvinayaṃ vinā na hotīti āha ‘‘yebhuyyasikā sammukhāvinayassa sādhāraṇā’’ti. Sativinayādīhi samanassa yebhuyyasikāya kiccaṃ natthīti āha ‘‘sativinayassa…pe… asādhāraṇā’’ti. Evaṃ sesesupi. Tabbhāgiyavārepi eseva nayo.

Vinayavārakathāvaṇṇanā

302. Sabbesampi samathānaṃ vinayapariyāyo labbhatīti ‘‘vinayo sammukhāvinayo’’tiādinā vinayavāro uddhaṭo. Siyā na sammukhāvinayoti ettha sammukhāvinayaṃ ṭhapetvā sativinayādayo sesasamathā adhippetā. Esa nayo sesesupi.

Kusalavārakathāvaṇṇanā

303. Saṅghassa sammukhā paṭiññāte taṃ paṭijānanaṃ saṅghasammukhatā nāma. Tassa paṭijānanacittaṃ sandhāya ‘‘sammukhāvinayo kusalo’’tiādi vuttanti vadanti. Natthi sammukhāvinayo akusaloti dhammavinayapuggalasammukhatāhi tivaṅgiko sammukhāvinayo etehi vinā natthi. Tattha kusalacittehi karaṇakāle kusalo, arahantehi karaṇakāle abyākato. Etesaṃ saṅghasammukhatādīnaṃ akusalapaṭipakkhattā akusalassa sambhavo natthi, tasmā ‘‘natthi sammukhāvinayo akusalo’’ti vuttaṃ. ‘‘Yebhuyyasikā adhammavādīhi vūpasamanakāle, dhammavādīnampi adhammavādimhi salākaggāhāpake jāte akusalā. Sativinayo anarahato sañcicca sativinayadāne akusalo. Amūḷhavinayo anummattakassa dāne, paṭiññātakaraṇaṃ mūḷhassa ajānato paṭiññāya karaṇe, tassapāpiyasikā suddhassa karaṇe, tiṇavatthārakaṃ mahākalahe sañcicca karaṇe ca akusalaṃ. Sabbattha arahato vaseneva abyākata’’nti sabbametaṃ gaṇṭhipadesu vuttaṃ.

Samathavāravissajjanāvārakathāvaṇṇanā

304-305.Yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatītiādi pucchā. Yasmiṃsamaye sammukhāvinayena cātiādi tassā vissajjanaṃ, yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, tasmiṃ samaye yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatīti evaṃ sabbattha sambandho. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhatīti ettha ekaṃ vā dve vā bahū vā bhikkhū ‘‘imaṃ nāma āpattiṃ āpannosī’’ti pucchite sati ‘‘āmā’’ti paṭijānane dvepi paṭiññātakaraṇasammukhāvinayā labbhanti. Tattha ‘‘saṅghasammukhatā dhammavinayapuggalasammukhatā’’ti evaṃ vuttasammukhāvinaye saṅghassa purato paṭiññātaṃ ce, saṅghasammukhatā. Tattheva desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Atha vivadantā aññamaññaṃ paṭijānanti ce, puggalasammukhatā. Tasseva santike desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Ekasseva vā ekassa santike āpattidesanakāle ‘‘passasi, passāmī’’ti vutte tattha dhammavinayapuggalasammukhatāsaññito sammukhāvinayo ca paṭiññātakaraṇañca laddhaṃ hoti.

Saṃsaṭṭhavārakathāvaṇṇanā

306. Adhikaraṇānaṃ vūpasamova samatho nāma, tasmā adhikaraṇena vinā samathā natthīti āha ‘‘mā hevantissa vacanīyo…pe… vinibbhujitvā nānākaraṇaṃ paññāpetu’’nti.

Samathādhikaraṇavārakathāvaṇṇanā

309-310.Samathā samathehi sammantītiādi pucchā. Siyā samathā samathehi sammantītiādi vissajjanaṃ. Tattha samathā samathehi sammantīti ettha sammantīti sampajjanti, adhikaraṇā vā pana sammanti vūpasamaṃ gacchanti, tasmā yebhuyyasikā sammukhāvinayena sammatīti ettha sammukhāvinayena saddhiṃ yebhuyyasikā sampajjati, na sativinayādīhi saddhiṃ tesaṃ tassā anupakārattāti evamattho daṭṭhabbo.

311. ‘‘Sammukhāvinayo vivādādhikaraṇena sammatī’’ti pāṭho. ‘‘Sammukhāvinayo na kenaci sammatī’’ti hi avasāne vuttattā sammukhāvinayo sayaṃ samathena vā adhikaraṇena vā sametabbo na hoti.

313.Vivādādhikaraṇaṃ…pe… kiccādhikaraṇena sammatīti ettha ‘‘suṇātu me bhante …pe… paṭhamaṃ salākaṃ nikkhipāmī’’ti evaṃ vivādādhikaraṇaṃ kiccādhikaraṇena sammatīti daṭṭhabbaṃ.

Samuṭṭhāpanavārakathāvaṇṇanā

314.Vivādādhikaraṇaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpetīti ‘‘nāyaṃ dhammo’’ti vuttamatteneva kiñci adhikaraṇaṃ na samuṭṭhāpetīti attho.

Bhajativārakathāvaṇṇanā

318-9.Katamaṃ adhikaraṇaṃ pariyāpannanti katamādhikaraṇapariyāpannaṃ, ayameva vā pāṭho. Vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajatīti paṭhamuppannavivādaṃ pacchā uppanno bhajati. Vivādādhikaraṇaṃ dve samathe bhajatīti ‘‘maṃ vūpasametuṃ samatthā tumhe’’ti vadantaṃ viya bhajati. Dvīhi samathehi saṅgahitanti ‘‘mayaṃ taṃ vūpasamessāmā’’ti vadantehi viya dvīhi samathehi saṅgahitaṃ.

Khandhakapucchāvāro

Pucchāvissajjanāvaṇṇanā

320.Nidānenaca niddesena ca saddhinti ettha nidānenāti sikkhāpadapaññattidesasaṅkhātena nidānena. Niddesenāti puggalādiniddesena. Ubhayenapi tassa tassa sikkhāpadassa vatthu dassitaṃ, tasmā vatthunā saddhiṃ khandhakaṃ pucchissāmīti ayamettha attho. Tatthāti tasmiṃ upasampadakkhandhake. Uttamāni padāni vuttānīti ‘‘na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo’’tiādinā (mahāva. 99, 124) nayena uttamapadāni vuttāni. Cammasaṃyutteti cammakkhandhake.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app